GRAMMATICAL ANAYSIS OF VAAKYA VRTTIH
Editor : Medhā Michika, AVG, Anaikatti
Published by:
Arsha Avinash Foundation
104 Third Street, Tatabad, Coimbatore 641012, India
Phone: + 91 9487373635
E mail: arshaavinash@gmail.com
www.arshaavinash.in
śrīmaccha karabhagavatpādācāryaviracitā
% & ' ()%
|| vākyav+tti,||
Study material edited by Medhā Michika
Download from www.arshaavinash.in
Download from www.arshaavinash.in
1
3 4 56 78 9 :; <= >8> = > ?@ A CB
9
? <DE? 9 H 9 ;=
F 3G I = 6DJKL?= ? %M%
sargasthitipralayahetumacintyaśakti
viśveśvara viditaviśvamanantamūrtim|
nirmuktabandhanamapārasukhāmburāśi
śrīvallabha vimalabodhaghana namāmi|| 1||
sarga-sthiti-pralaya-hetum 2/1
acintya-śaktim 2/1 viśva-īśvaram 2/1
vidita-viśvam 2/1 ananta-mūrtim 2/1
nirmukta-bandhanam 2/1
apāra-sukha-ambu-rāśim 2/1
śrī-vallabham 2/1
vimala-bodha-ghanam 2/1
namāmi I/1
Download from www.arshaavinash.in
2
O 53 7 8 P 9 Q8 3 R F S T = C
UV= W ? B
3 XYF= O = ZF[= 5\ J] ^ ?_ %`%
yasya prasādādahameva vi!"urmayyeva sarva
parikalpita ca|ittha vijānāmi sadātmarūpa
tasyā ghripadma pra"ato'smi nityam ||2||
yasya 6/1 prasādāt 5/1
aham 1/1 eva 0 vi!"u( 1/1
mayi 7/1 eva 0 sarvam 1/1 parikalpitam 1/1 ca 0
ittham 0 vijānāmi I/1
sat-ātma-rūpam 2/1
tasya 6/1 a ghri-padmam 2/1
pra"ata( 1/1 asmi I/1 nityam 0
Download from www.arshaavinash.in
3
Fb S3= c) S de fg ?3) C
; 9 3ij=9 F F'
3 K? h <) %k%
tāpatrayārkasa tapta( kaścidudvignamānasa(|
śamādisādhanairyukta( sadguru parip*cchati ||3||
tāpa-traya-arka-sa tapta( 1/1
kaścit 0 udvigna-mānasa(1/1
śama-ādi-sādhanai( 3/3 yukta( 1/1
sat-gurum 2/1 parip*cchati III/1
Download from www.arshaavinash.in
4
m? 9 8 =
38? ?8 ^ no DE? CB
n8 3= pq r8 6= S' F %s%
anāyāsena yenāsmānmucyeya bhavabandhanāt |
tanme sa k!ipya bhagavankevala k*payā vada ||4||
anāyāsena 3/1 yena 3/1
asmāt 5/1 mucyeyam I/1 bhava-bandhanāt 5/1
tat 2/1 me 4/1 sa k!ipya 0
bhagavan S/1
kevalam 2/1 k*payā 3/1 vada II/1
Download from www.arshaavinash.in
5
9
jj C
3u 8 ?v <) 5 C8
U = 9 z%
wx= 3 K ? ? ) y\%
gururuvāca|
sādhvī te vacanavyakti( pratibhāti vadāmi te|
ida taditi vispa!.a sāvadhānamanā( ś*"u||5||
guru( 1/1 uvāca III/1 |
sādhvī 1/1 te 6/1 vacana-vyakti( 1/1 pratibhāti III/1|
vadāmi I/1 te 4/1 |
idam 1/1 tat 1/1 iti 0 vispa!.am 2/1
sāvadhāna-manā( 1/1 ś*"u II/1
Download from www.arshaavinash.in
6
| O &JV= } F X?J)C
~ • = € ?= B
= 9 <3 K? %•%
tattvamasyādivākyottha yajjīvaparamātmano(|
tādātmyavi!aya jñāna tadida muktisādhanam||6||
tat 1/1 tvam 1/1 asi II/1
ādi-vākya-uttham 1/1 yat 1/1
jīva-paramātmano( 6/2 tādātmya-vi!ayam 1/1 jñānam 1/1
tat 1/1 idam 1/1 mukti-sādhanam 1/1
Download from www.arshaavinash.in
7
;ƒ „ C
SJ W ) S) F d X ~= S…= J)C
| O &= S…= † F B
8 %‡%
śi!ya uvāca|
ko jīva( ka( paraścātmā tādātmya vā katha tayo(|
tattvamasyādivākya vā katha tatpratipādayet|| 7||
śi!ya( 1/1 uvāca III/1 |
ka( 1/1 jīva( 1/1 |
ka( 1/1 para( 1/1 ca 0 ātmā 1/1 |
tādātmyam 1/1 vā 0 katham 0 tayo( 6/2 |
tat 1/1 tvam 1/1 asi II/1 ādi-vākyam 1/1 vā 0 katham 0 |
tat 2/1 pratipādayet III/1
Download from www.arshaavinash.in
8
9
jj C
mb ‰A ) 3 K ?= SJ]ŠJ W ‹ 8 7C
‹= F' 3 = SJ]7= ‰Œ h 3 ? 3=; )%•%
gururuvāca|
atra brūma( samādhāna ko’nyo jīvastvameva hi| yastva
p*cchasi mā ko'ha brahmaivāsi na sa śaya(||8||
guru( 1/1 uvāca III/1 |
atra 0 brūma( I/3 samādhānam 2/1
ka( 1/1 anya( 1/1 jīva( 1/1 tvam 1/1 eva 0 hi 0 |
ya( 1/1 tvam 1/1 p*cchasi II/1 mām 2/1
ka( 1/1 aham 1/1
brahma 1/1 eva 0 asi II/1
na 0 sa śaya( 1/1
Download from www.arshaavinash.in
9
;ƒ „ C
F … 8 W? ?• F •9‘ CB
m7= ‰Œ8 & …R 5 F•8 S…= %’%
śi!ya uvāca|
padārthameva jānāmi nādyāpi bhagavansphu.am| aha
brahmeti vākyārtha pratipadye katha vada|| 9||
śi!ya( 1/1 uvāca III/1 |
pada-artham 2/1 eva 0 jānāmi I/1
na 0 adya 0 api 0 bhagavan S/1 sphu.am 2/1
aham 1/1 brahma 1/1 iti 0 vākya-artham 2/1
pratipadye I/1 katham 0
vada II/1
Download from www.arshaavinash.in
10
9
jj C
3_ 7 ?b € ?= ? h • C8
78 )9 F …DJKJ 7 &… 8 7%M”%
gururuvāca|
satyamāha bhavānatra vijñāna naiva vidyate| hetu(
padārthabodho hi vākyārthāvagateriha||10||
guru( 1/1 uvāca III/1 |
satyam 2/1 āha III/1 bhavān 1/1
atra 0 vijñānam 1/1 naiva 0 vidyate III/1
hetu( 1/1 pada-artha-bodha( 1/1 hi 0
vākya-artha-avagate( 6/1 iha 0
Download from www.arshaavinash.in
11
m@)S \ f' (3 p h Š •7)C
–?—YF) 3_) 3 r= ? X ?= 5F•38%MM%
anta(kara"atadv*ttisāk!icaitanyavigraha(|
ānandarūpa( satya( sanki nātmāna prapadyase||11||
anta(kara"a-tat-v*tti-sāk!i-caitanya-vigraha( 1/1
ānanda-rūpa( 1/1 satya( 1/1 san 1/1
kim 0 na 0 ātmānam 2/1 prapadyase II/1
Download from www.arshaavinash.in
12
3_ ?—˜YF= K 3 p\= DJK •7 CB
@ X ?_= _™ 78 = K B
%M`%
satyānandasvarūpa dhīsāk!i"a bodhavigraham|
cintayātmatayā nitya tyaktvā dehādigā dhiyam||12||
satya-ānanda-svarūpam 2/1
dhī-sāk!i"am 2/1
bodha-vigraham 2/1
cintaya II/1
ātmatayā 3/1
nityam 2/1
tyaktvā 0 deha-ādi-gām 2/1 dhiyam 2/1
Download from www.arshaavinash.in
13
YF Š ) Fš›œ J ? X L‘ CB
7 A S • ž S9Ÿ B
%Mk%
rūpādimānyata( pi"3astato nātmā gha.ādivat|
viyadādimahābhūtavikāratvācca kumbhavat||13||
rūpa-ādimān 1/1 yata( 0
pi"3a( 1/1 tata( 0 na 0 ātmā 1/1 gha.a-ādivat 0
viyad-ādi-mahā-bhūta-vikāratvāt 5/1 ca 0 kumbhavat 0
Download from www.arshaavinash.in
14
m? X Fš›J] 9 78 D9 6 n )C
<
S 6S p X ?= 5 F %Ms%
anātmā yadi pi"3o’yamuktahetubalānmata(|
karāmalakavatsāk!ādātmāna pratipādaya||14||
anātmā 1/1 yadi 0 pi"3a( 1/1 ayam 1/1
ukta-hetu-balāt 5/1 mata( 1/1 |
kara-āmalakavat 0 sāk!āt 0
ātmānam 2/1 pratipādaya II/1
Download from www.arshaavinash.in
15
L‘¡x L‘ ¢£) 3 … ? L‘J … C
78 ¡x … 78 J ? 7 _ K %Mz%
gha.adra!.ā gha.ādbhinna( sarvathā na gha.o yathā|
dehadra!.ā tathā deho nāhamityavadhāraya||15||
gha.a-dra!.ā 1/1 gha.āt 5/1 bhinna( 1/1
sarvathā 0 na 0 gha.a( 1/1 yathā 0
deha-dra!.ā 1/1 tathā 0 deha( 1/1 na 0 aham 1/1
iti 0 avadhāraya II/1
Download from www.arshaavinash.in
16
¤ ¥ ¦§ 7 ¥ \ ? d?C9
?J D 9 ¨œ… 5 \J ? 7 _ K %M•%
evamindriyad*4nāhamindriyā"īti niścinu|
mano buddhistathā prā"o nāhamityavadhāraya||16||
evam 0 indriya-d*k 1/1
na 0 aham 1/1 indriyā"i 1/3
iti 0 niścinu II/1
mana( 1/1 buddhi( 1/1 tathā 0 prā"a( 1/1
na 0 aham 1/1
iti 0 avadhāraya II/1
Download from www.arshaavinash.in
17
3=L J] F … ? 7 ¦© 6p\ CB
¡x ? 9 ?8? ?F\=
9 3ªK %M‡%
sa ghāto'pi tathā nāhamiti d*śyavilak!a"am|
dra!.āramanumānena nipu"a sampradhāraya||17||
sa ghāta( 1/1 api 0 tathā 0 na 0 aham 1/1
iti 0
d*śya-vilak!a"am 2/1 dra!.āram 2/1
anumānena 3/1 nipu"am 2/1 sampradhāraya II/1
Download from www.arshaavinash.in
18
78 8 ¥ J 7 ? v F' p )C
O 3 £ K b8\ 3J]7 _ K %M•%
dehendriyādayo bhāvā hānādivyāp*tik!amā(|
yasya sannidhimātre"a so'hamityavadhāraya||18||
deha-indriya-ādaya( 1/3 bhāvā( 1/3
hāna-ādi-vyāp*ti-k!amā( 1/3
yasya 6/1 sannidhi-mātre"a 3/1
sa( 1/1 aham 1/1
iti 0 avadhāraya II/1
Download from www.arshaavinash.in
19
m? F£ S ) 3£ « @ 8 )C
D¬ 8 _S B 3J]7 _ K
9 -d 6 † %M’%
anāpannavikāra( sannayaskāntavadeva ya(|
buddhyādī ścālayetpratyak so'hamityavadhāraya||19||
anāpannavikāra( 1/1 san 1/1
ayaskāntavat 0 eva 0 ya( 1/1
buddhi-ādīn 2/3 cālayet III/1 pratyak 0
sa( 1/1 aham 1/1
iti 0 avadhāraya II/1
Download from www.arshaavinash.in
20
mW› X @ £® }› m FC
78 8 ¥ ?)5 \ ) 3J]7 _ K %`”%
aja3ātmavadābhānti yatsānnidhyājja3ā api|
dehendriyamana(prā"ā( so:'hamityavadhāraya||20|||
aja3a-ātmavat 0 ābhānti III/3
yat-sānnidhyāt 5/1
ja3ā( 1/3 api 0
deha-indriya-mana(-prā"ā( 1/3
sa( 1/1 aham 1/1
iti 0 avadhāraya II/1
Download from www.arshaavinash.in
21
m n8 ?J]Šb 3 ª = 4 S' CB
¤ = J 8 ( K ' (= 3J]7 _ K %`M%
agamanme mano'nyatra sāmprata ca sthirīk*tam|
eva yo vetti dhīv*tti so'hamityavadhāraya||21||
agamat III/1 me 6/1 mana( 1/1 anyatra 0
sāmpratam 0 ca 0 sthirī-k*tam 1/1
evam 0 ya( 1/1 vetti III/1 dhī-v*ttim 2/1
sa( 1/1 aham 1/1
iti 0 avadhāraya II/1
Download from www.arshaavinash.in
22
˜¯W 8 3 9 c= ° K = …C
8
J ± ² )3p J]7 _ K %``%
svapnajāgarite supti bhāvābhāvau dhiyā tathā|
yo vettyavikriya( sāk!ātso'hamityavadhāraya||22||
svapna-jāgarite 2/2 suptim 2/1
bhāva-abhāvau 2/2 dhiyām 6/3 tathā 0
ya( 1/1 vetti III/1 avikriya( 1/1 sāk!āt 0
sa( 1/1 aham 1/1
iti 0 avadhāraya II/1
Download from www.arshaavinash.in
23
L‘ 3SJ FJ L‘ ŠJ …8ƒ C8
78 3SJ 78 … 7= DJK •7)%`k%
gha.āvabhāsako dīpo gha.ādanyo yathe!yate|
dehāvabhāsako dehī tathāha bodhavigraha(||23||
gha.a-avabhāsaka( 1/1 dīpa( 1/1
gha.āt 5/1 anya( 1/1
yathā 0 i!yate III/1
deha-avabhāsaka( 1/1 dehī 1/1
tathā 0 aham 1/1 bodha-vigraha( 1/1
Download from www.arshaavinash.in
24
Fb9 ( J O ;8• 5 )C
¡x 3 5 ) 3J]7 _ K %`s%
putravittādayo bhāvā yasya śe!atayā priyā(|
dra!.ā sarvapriyatama( so'hamityavadhāraya||24||
putra-vitta-ādaya( 1/3 bhāvā( 1/3
yasya 6/1 śe!atayā 3/1 priyā( 1/3
dra!.ā 1/1 sarva-priyatama( 1/1
sa( 1/1 aham 1/1
iti 0 avadhāraya II/1
Download from www.arshaavinash.in
25
F 58 w ? A 7= 3 C
A 3 J ¡x 3J]7 _ K %`z%
parapremāspadatayā mā na bhūvamaha sadā|
bhūyāsamiti yo dra!.ā so'hamityavadhāraya||25||
para-prema-āspadatayā 3/1
mā 0 na 0 bhūvam I/1 aham 1/1
sadā 0 bhūyāsam I/1
iti 0 ya( 1/1 dra!.ā 1/1
sa( 1/1 aham 1/1
iti 0 avadhāraya II/1
Download from www.arshaavinash.in
26
) 3 p6p\J DJK‹=F …) 3 „o C8
3 p• F DJ¨'• S X?)%`•%
ya( sāk!ilak!a"o bodhastva padārtha( sa ucyate|
sāk!itvamapi boddh*tvamavikāritayātmana(||26||
ya( 1/1 sāk!i-lak!a"a( 1/1 bodha( 1/1
tvam-pada-artha( 1/1 sa( 1/1 ucyate III/1
sāk!itvam 1/1 api 0 boddh*tvam 1/1
avikāritayā 3/1 ātmana( 6/1
Download from www.arshaavinash.in
27
78 8 ¥ ?)5 \ 7 ³ ´J 6p\)C
5J µ ;8••¶ S ‹=F K)%`‡%
dehendriyamana(prā"āha4k*tibhyo vilak!a"a(|
projjhitāśe!a!a3bhāvavikārastva padābhidha(||27||
deha-indriya-mana(-prā"a-aha4k*tibhya( 5/3
vilak!a"a( 1/1
projjhita-aśe!a-!a3bhāva-vikāra( 1/1
tvam-pada-abhidha( 1/1
Download from www.arshaavinash.in
28
• … 8 = ? d_ …R @ 8 ?9 )C
9 ?8 %`•%
m ¸ ' (YF8\ 3 p f K G
tvamarthameva niścitya tadartha cintayetpuna(|
atadvyāv*ttirūpe"a sāk!ādvidhimukhena ca||28||
tvam-artham 2/1 evam 0 niścitya 0
tat-artham 2/1 cintayet III/1 puna( 0
atat-vyāv*tti-rūpe"a 3/1
sāk!āt 0 vidhi-mukhena 3/1 ca 0
Download from www.arshaavinash.in
29
? œ ;8•3=3 J•J]4A6 6p\)C
m¦© • 9
\S) F S' J 6)%`’%
nirastāśe!asa sārado!o'sthūlādilak!a"a(|
ad*śyatvādigu"aka( parāk*tatamomala(||29||
nirasta-aśe!a-sa sāra-do!a( 1/1
asthūla-ādi-lak!a"a( 1/1
ad*śyatva-ādi-gu"aka( 1/1
parāk*ta-tamas-mala( 1/1
Download from www.arshaavinash.in
30
? œ ; ?—) 3_5€ ? •7)C
3( ˜6p\) FA\) F X8 8 k”%
%
nirastātiśayānanda( satyaprajñānavigraha(|
sattāsvalak!a"a( pūr"a( paramātmeti gīyate||30||
nirasta-atiśaya-ānanda( 1/1
satya-prajñāna-vigraha( 1/1
sattā-svalak!a"a( 1/1
pūr"a( 1/1
paramātmā 1/1
iti 0 gīyate III/1
Download from www.arshaavinash.in
31
8 •= … 3¹A\; < C
3 ۥ= F ;
8 )h 3 º 8 O »Œ8_ K %kM%
sarvajñatva pareśatva tathā sampūr"aśaktitā|
vedai( samarthyate yasya tadbrahmetyavadhāraya||31||
sarva-jñatvam 1/1 para-īśatvam 1/1
tathā 0 sampūr"a-śaktitā 1/1
vedai( 3/3 samarthyate III/1
yasya 6/1
tat 1/1 brahma 1/1
iti 0 avadhāraya II/1
Download from www.arshaavinash.in
32
¼? € ?= 9 • 9 5 F CB
' •?8S¦x @hœ»Œ8_ K %k`%
yajjñānātsarvavijñāna śruti!u pratipāditam|
m*dādyanekad*!.āntaistadbrahmetyavadhāraya||32||
yat-jñānāt 5/1 sarva-vijñānam 1/1
śruti!u 7/3 pratipāditam 1/1
m*d-ādi-aneka-d*!.āntai( 3/3
tat 1/1 brahma 1/1
iti 0 avadhāraya II/1
Download from www.arshaavinash.in
33
?:= 5 € 9 œ ¨ 8 W °C
½ •= 5F¾O »Œ8_ K %kk%
yadānantya pratijñāya śrutistatsiddhaye jagau|
tatkāryatva prapañcasya tadbrahmetyavadhāraya||33||
yat-ānantyam 2/1 pratijñāya 0
śruti( 1/1 tat-siddhaye 4/1 jagau III/1
tat-kāryatvam 2/1 prapañcasya 6/1
tat 1/1 brahma 1/1
iti 0 avadhāraya II/1
Download from www.arshaavinash.in
34
W€ O ž 8 @8• 9 9 p
9 9 )C
3 º ]8 ¿8? »Œ8_ K %ks%
vijijñāsyatayā yacca vedānte!u mumuk!ubhi(|
samarthyate'tiyatnena tadbrahmetyavadhāraya||34||
vijijñāsyatayā 3/1 yat 1/1 ca 0
vedānte!u 7/3
mumuk!ubhi( 3/3 samarthyate III/1 atiyatnena 3/1
tat 1/1 brahma 1/1
iti 0 avadhāraya II/1
Download from www.arshaavinash.in
35
8 d ? @'•=
W X? 5 ; ? 5B C
A 8 O 8 •8 9 »Œ8_ K %kz%
jīvātmanā praveśaśca niyant*tva ca tān prati|
śrūyate yasya vede!u tadbrahmetyavadhāraya||35||
jīvātmanā 3/1 praveśa( 1/1 ca 0
niyant*tvam 1/1 ca 0
tān 2/1 prati 0 śrūyate III/1
yasya 6/1 vede!u 7/3
tat 1/1 brahma 1/1
iti 0 avadhāraya II/1
Download from www.arshaavinash.in
36
S \ = À6 •
' = Oh A 8 9 °C
9 •=
W ? = 78 S ' »Œ8_ K %k•%
karma"ā phaladāt*tva yasyaiva śrūyate śrutau|
jīvānā hetukart*tva tadbrahmetyavadhāraya||36||
karma"ām 6/3 phala-dāt*tvam 1/1
yasya 6/1 eva 0 śrūyate III/1 śrutau 7/1
jīvānām 6/3 hetu-kart*tvam 1/1
tat 1/1 brahma 1/1
iti 0 avadhāraya II/1
Download from www.arshaavinash.in
37
|=F …Á ?\Â ° & … d: ]8 K?9 C
~ b & …œ J 8 F … J)%k‡%
tattva padārthau nir"ītau vākyārthaścintyate'dhunā|
tādātmyamatra vākyārthastayoreva padārthayo(||37||
tat-tvam-pada-arthau 1/2 nir"ītau 1/2
vākya-artha( 1/1 cintyate III/1 adhunā 0
tādātmyam 1/1 atra 0 vākya-artha( 1/1
tayo( 6/2 eva 0 pada-arthayo( 6/2
Download from www.arshaavinash.in
38
3=3 Ã ;xJ & …Ã ? b 3Ä )C
mGš›hS 3•8? & …à e• = )%k•%
sa sargo vā viśi!.o vā vākyārtho nātra sammata(|
akha"3aikarasatvena vākyārtho vidu!ā mata(||38||
sa sarga( 1/1 vā 0
viśi!.a( 1/1 vā 0
vākya-artha( 1/1 na 0 atra 0 sammata( 1/1
akha"3a-eka-rasatvena 3/1
vākyārtha( 1/1 vidu!ām 6/3 mata( 1/1
Download from www.arshaavinash.in
39
5_ÅDJKJ – 3J]f ?—6p\)C
mf ?—YFd 5_ÅDJK hS6p\)%k’%
pratyagbodho ya ābhāti so'dvayānandalak!a"a(|
advayānandarūpaśca pratyagbodhaikalak!a"a(||39||
pratyak-bodha( 1/1 ya( 1/1 ābhāti III/1
sa( 1/1 advaya-ānanda-lak!a"a( 1/1
advaya-ānanda-rūpa( 1/1 ca 0
pratyak-bodha-eka-lak!a"a( 1/1
Download from www.arshaavinash.in
40
UV ŠJŠ ~5 F ( 8 CB
m‰Œ•= • …O v h 7%s”%
itthamanyonyatādātmyapratipattiryadā bhavet|
abrahmatva tvamarthasya vyāvarteta tadaiva hi||40||
ittham 0 anyonya-tādātmya-pratipatti( 1/1
yadā 0 bhavet III/1
abrahmatvam 1/1 tvam-arthasya 6/1
vyāvarteta III/1 tadā 0 eva 0 hi 0
Download from www.arshaavinash.in
41
…O F JÇ= •8 = S= 9 C9
) \
FA\ ?—hSYF8\ 5_ÅDJKJ] 8 sM%
È %
tadarthasya pārok!ya yadyeva ki tata( śru"u|
pūr"ānandaikarūpe"a pratyagbodho'vati!.hate||41||
tat-arthasya 6/1 pārok!yam 1/1
yadi 0 evam 0
kim 0 tata( 0 śru"u II/1
pūr"a-ānanda-eka-rūpe"a 3/1
pratyak-bodha( 1/1 avati!.hate III/1
Download from www.arshaavinash.in
42
| O &= ~5 F ?8C
6ǰ |=F …Á f F9 5 8 s`%
%
tattvamasyādivākya ca tādātmyapratipādane|
lak!yau tattva padārthau dvāvupādāya pravartate||42||
tat 1/1 tvam 1/1 asi II/1
ādi-vākyam 1/1 ca 0
tādātmya-pratipādane 7/1
lak!yau 2/2 tat-tvam-pada-arthau 2/2
dvau 2/2 upādāya 0 pravartate III/1
Download from www.arshaavinash.in
43
7• f° ;D6° o° &= & …DJK? 8C
… 5 ]8 ^ œ… v É B
%sk%
hitvā dvau śabalau vācyau vākya vākyārthabodhane|
yathā pravartate'smābhistathā vyākhyātamādarāt||43||
hitvā 0 dvau 2/2 śabalau 2/2 vācyau 2/2
vākyam 1/1
vākya-artha-bodhane 7/1
yathā 0 pravartate III/1
asmābhi( 3/3 tathā 0 vyākhyātam 1/1 ādarāt 5/1
Download from www.arshaavinash.in
44
–6H? J]^†_ ;Ê J)C
m@)S \3= £DJK) 3 •=F K)%ss%
ālambanatayā bhāti yo'smatpratyayaśabdayo(|
anta(kara"asa bhinnabodha( sa tva padābhidha(||44||
ālambanatayā 3/1 ābhāti III/1
ya( 1/1 asmat-pratyaya-śabdayo( 6/2
anta(kara"a-sa bhinna-bodha( 1/1
sa( 1/1 tvam-pada-abhidha( 1/1
Download from www.arshaavinash.in
45
JF KW •J ?) 3 €• 6p\)C
F JÇ;D6) 3_ • XSœ K)%sz%
māyopādhirjagadyoni( sarvajñatvādilak!a"a(|
parok!yaśabala( satyādyātmakastatpadābhidha(||45||
māyā-upādhi( 1/1
jagat-yoni( 1/1
sarva-jñatva-ādi-lak!a"a( 1/1
parok!ya-śabala( 1/1
satya-ādi-ātmaka( 1/1
tat-pada-abhidha( 1/1
Download from www.arshaavinash.in
46
5_Ë Jp S
h O3f •FA\ C
j® 8 œ^ Ip\ 3=5 8 s•%
%
pratyakparok!ataikasya sadvitīyatvapūr"atā|
virudhyate yatastasmāllak!a"ā sa pravartate||46||
pratyak-parok!atā 1/1 ekasya 6/1
sa-dvitīyatva-pūr"atā 1/1
virudhyate III/1
yata( 0
tasmāt 5/1 lak!a"ā 1/1 sa pravartate III/1
Download from www.arshaavinash.in
47
?@ JK8 9 É
9 …O F •78C
9 …? ? A 8 5
É 8 s‡%
6p\Jo %
mānāntaravirodhe tu mukhyārthasya parigrahe|
mukhyārthenāvinābhūte pratītirlak!a"ocyate||47||
māna-antara-virodhe 7/1 tu 0
mukhya-arthasya 6/1 parigrahe 7/1
mukhya-arthena 3/1 avinā-bhūte 7/1 pratīti( 1/1
lak!a"ā 1/1 ucyate III/1
Download from www.arshaavinash.in
48
| O &8• 9 6p\ 6p\ C
3J] _ &4F J ? F %s•%
tattvamasyādivākye!u lak!a"ā bhāgalak!a"ā|
so'yamityādivākyasthapadayoriva nāparā||48||
tat 1/1 tvam 1/1 asi II/1 ādi-vākye!u 7/3
lak!a"ā 1/1 bhāga-lak!a"ā 1/1
“sa( 1/1 ayam 1/1”
iti-ādi-vākya-stha-padayo( 6/1 iva 0
na 0 aparā 1/1
Download from www.arshaavinash.in
49
m7= ‰Œ8 & …DJKJ ÌÍ 8 CB
; 37 œ B
´38Î \ S %s’%
aha brahmetivākyārthabodho yāvadd*3hībhavet|
śamādisahitastāvadabhyasecchrava"ādikam||49||
aham 1/1 brahma 1/1 iti-vākya-artha-bodha( 1/1
yāvat 0 d*3hī-bhavet III/1
śama-ādi-sahita( 1/1
tāvat 0 abhyaset III/1
śrava"a-ādikam 2/1
Download from www.arshaavinash.in
50
9
_ 53 ?8 ¦ÍJ DJKJ 8 CB
9
? œ ;8•3=3 ? ?) Fj•œ %z”%
śrutyācāryaprasādena d*3ho bodho yadā bhavet|
nirastāśe!asa sāranidāna( puru!astadā||50||
śruti-ācārya-prasādena 3/1
d*3ha( 1/1 bodha( 1/1
yadā 0 bhavet III/1
nirasta-aśe!a-sa sāra-nidāna( 1/1
puru!a( 1/1 tadā 0
Download from www.arshaavinash.in
51
; \S S \J A 3AÏ h ? ' )C
9 S ? ›) 3• ¤
< 9 %
o 8 zM%
viśīr"akāryakara"o bhūtasūk!mairanāv*ta(|
vimuktakarmaniga3a( sadya eva vimucyate||51||
viśīr"a-kārya-kara"a( 1/1
bhūta-sūk!mai( 3/3 anāv*ta( 1/1
vimukta-karma-niga3a( 1/1
sadya 0 eva 0 vimucyate III/1
Download from www.arshaavinash.in
52
5 ÐS 9 J
8 ?8 W n< 8 CB
8 z`%
S ¾½ 6 ? ÐS DEO 3=p %
prārabdhakarmavegena jīvanmukto yadā bhavet|
kiñcitkālamanārabdhakarmabandhasya sa k!aye||52||
prārabdha-karma-vegena 3/1
jīvanmukta( 1/1 yadā 0 bhavet III/1
kiñcit-kālam 2/1
anārabdha-karma-bandhasya 6/1 sa k!aye 7/1
Download from www.arshaavinash.in
53
? œ h =F
; ?—= P =F CB
F?9 8 zk%
' ( 7 = Sh Ñ= 5 F• %
nirastātiśayānanda vai!"ava parama padam|
punarāv*ttirahita kaivalya pratipadyate||53||
nirasta-atiśaya-ānandam 2/1
vai!"avam 2/1 paramam 2/1 padam 2/1
punarāv*tti-rahitam 2/1
kaivalyam 2/1 pratipadyate III/1
U & ' () 3 c %
iti śrīmaccha karabhagavatpādācāryaviracitā vākyav+tti, samāptā ||
Download from www.arshaavinash.in