0% found this document useful (0 votes)
1K views57 pages

Vakyavriti

The document discusses grammatical analysis of sentences and provides verses from scriptures. It explains that the individual soul and the supreme soul are non-different, and encourages contemplating the self as being of the nature of eternal bliss. It refutes identifying the self with the body and senses, and advises maintaining the realization that 'I am not the body' through inference and perception.

Uploaded by

Ronnie Williams
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
0% found this document useful (0 votes)
1K views57 pages

Vakyavriti

The document discusses grammatical analysis of sentences and provides verses from scriptures. It explains that the individual soul and the supreme soul are non-different, and encourages contemplating the self as being of the nature of eternal bliss. It refutes identifying the self with the body and senses, and advises maintaining the realization that 'I am not the body' through inference and perception.

Uploaded by

Ronnie Williams
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
You are on page 1/ 57

GRAMMATICAL ANAYSIS OF VAAKYA VRTTIH

Editor : Medhā Michika, AVG, Anaikatti

Published by:

Arsha Avinash Foundation


104 Third Street, Tatabad, Coimbatore 641012, India
Phone: + 91 9487373635
E mail: arshaavinash@gmail.com
www.arshaavinash.in
śrīmaccha karabhagavatpādācāryaviracitā

% & ' ()%


|| vākyav+tti,||

Study material edited by Medhā Michika

Download from www.arshaavinash.in


Download from www.arshaavinash.in
1

3 4 56 78 9 :; <= >8> = > ?@ A CB


9
? <DE? 9 H 9 ;=
F 3G I = 6DJKL?= ? %M%

sargasthitipralayahetumacintyaśakti
viśveśvara viditaviśvamanantamūrtim|
nirmuktabandhanamapārasukhāmburāśi
śrīvallabha vimalabodhaghana namāmi|| 1||

sarga-sthiti-pralaya-hetum 2/1

acintya-śaktim 2/1 viśva-īśvaram 2/1

vidita-viśvam 2/1 ananta-mūrtim 2/1

nirmukta-bandhanam 2/1

apāra-sukha-ambu-rāśim 2/1

śrī-vallabham 2/1

vimala-bodha-ghanam 2/1

namāmi I/1

Download from www.arshaavinash.in


2

O 53 7 8 P 9 Q8 3 R F S T = C
UV= W ? B
3 XYF= O = ZF[= 5\ J] ^ ?_ %`%

yasya prasādādahameva vi!"urmayyeva sarva


parikalpita ca|ittha vijānāmi sadātmarūpa
tasyā ghripadma pra"ato'smi nityam ||2||

yasya 6/1 prasādāt 5/1

aham 1/1 eva 0 vi!"u( 1/1

mayi 7/1 eva 0 sarvam 1/1 parikalpitam 1/1 ca 0

ittham 0 vijānāmi I/1

sat-ātma-rūpam 2/1

tasya 6/1 a ghri-padmam 2/1

pra"ata( 1/1 asmi I/1 nityam 0

Download from www.arshaavinash.in


3

Fb S3= c) S de fg ?3) C
; 9 3ij=9 F F'
3 K? h <) %k%

tāpatrayārkasa tapta( kaścidudvignamānasa(|


śamādisādhanairyukta( sadguru parip*cchati ||3||

tāpa-traya-arka-sa tapta( 1/1

kaścit 0 udvigna-mānasa(1/1

śama-ādi-sādhanai( 3/3 yukta( 1/1

sat-gurum 2/1 parip*cchati III/1

Download from www.arshaavinash.in


4

m? 9 8 =
38? ?8 ^ no DE? CB
n8 3= pq r8 6= S' F %s%

anāyāsena yenāsmānmucyeya bhavabandhanāt |


tanme sa k!ipya bhagavankevala k*payā vada ||4||

anāyāsena 3/1 yena 3/1

asmāt 5/1 mucyeyam I/1 bhava-bandhanāt 5/1

tat 2/1 me 4/1 sa k!ipya 0

bhagavan S/1

kevalam 2/1 k*payā 3/1 vada II/1

Download from www.arshaavinash.in


5

9
jj C
3u 8 ?v <) 5 C8
U = 9 z%
wx= 3 K ? ? ) y\%

gururuvāca|
sādhvī te vacanavyakti( pratibhāti vadāmi te|
ida taditi vispa!.a sāvadhānamanā( ś*"u||5||

guru( 1/1 uvāca III/1 |

sādhvī 1/1 te 6/1 vacana-vyakti( 1/1 pratibhāti III/1|

vadāmi I/1 te 4/1 |

idam 1/1 tat 1/1 iti 0 vispa!.am 2/1

sāvadhāna-manā( 1/1 ś*"u II/1

Download from www.arshaavinash.in


6

| O &JV= } F X?J)C
~ • = € ?= B
= 9 <3 K? %•%

tattvamasyādivākyottha yajjīvaparamātmano(|
tādātmyavi!aya jñāna tadida muktisādhanam||6||

tat 1/1 tvam 1/1 asi II/1

ādi-vākya-uttham 1/1 yat 1/1

jīva-paramātmano( 6/2 tādātmya-vi!ayam 1/1 jñānam 1/1

tat 1/1 idam 1/1 mukti-sādhanam 1/1

Download from www.arshaavinash.in


7

;ƒ „ C
SJ W ) S) F d X ~= S…= J)C
| O &= S…= † F B
8 %‡%

śi!ya uvāca|
ko jīva( ka( paraścātmā tādātmya vā katha tayo(|
tattvamasyādivākya vā katha tatpratipādayet|| 7||

śi!ya( 1/1 uvāca III/1 |

ka( 1/1 jīva( 1/1 |

ka( 1/1 para( 1/1 ca 0 ātmā 1/1 |

tādātmyam 1/1 vā 0 katham 0 tayo( 6/2 |

tat 1/1 tvam 1/1 asi II/1 ādi-vākyam 1/1 vā 0 katham 0 |

tat 2/1 pratipādayet III/1

Download from www.arshaavinash.in


8

9
jj C
mb ‰A ) 3 K ?= SJ]ŠJ W ‹ 8 7C
‹= F' 3 = SJ]7= ‰Œ h 3 ? 3=; )%•%

gururuvāca|
atra brūma( samādhāna ko’nyo jīvastvameva hi| yastva
p*cchasi mā ko'ha brahmaivāsi na sa śaya(||8||

guru( 1/1 uvāca III/1 |

atra 0 brūma( I/3 samādhānam 2/1

ka( 1/1 anya( 1/1 jīva( 1/1 tvam 1/1 eva 0 hi 0 |

ya( 1/1 tvam 1/1 p*cchasi II/1 mām 2/1

ka( 1/1 aham 1/1

brahma 1/1 eva 0 asi II/1

na 0 sa śaya( 1/1

Download from www.arshaavinash.in


9

;ƒ „ C
F … 8 W? ?• F •9‘ CB
m7= ‰Œ8 & …R 5 F•8 S…= %’%

śi!ya uvāca|
padārthameva jānāmi nādyāpi bhagavansphu.am| aha
brahmeti vākyārtha pratipadye katha vada|| 9||

śi!ya( 1/1 uvāca III/1 |

pada-artham 2/1 eva 0 jānāmi I/1

na 0 adya 0 api 0 bhagavan S/1 sphu.am 2/1

aham 1/1 brahma 1/1 iti 0 vākya-artham 2/1

pratipadye I/1 katham 0

vada II/1

Download from www.arshaavinash.in


10

9
jj C
3_ 7 ?b € ?= ? h • C8
78 )9 F …DJKJ 7 &… 8 7%M”%

gururuvāca|
satyamāha bhavānatra vijñāna naiva vidyate| hetu(
padārthabodho hi vākyārthāvagateriha||10||

guru( 1/1 uvāca III/1 |

satyam 2/1 āha III/1 bhavān 1/1

atra 0 vijñānam 1/1 naiva 0 vidyate III/1

hetu( 1/1 pada-artha-bodha( 1/1 hi 0

vākya-artha-avagate( 6/1 iha 0

Download from www.arshaavinash.in


11

m@)S \ f' (3 p h Š •7)C


–?—YF) 3_) 3 r= ? X ?= 5F•38%MM%

anta(kara"atadv*ttisāk!icaitanyavigraha(|
ānandarūpa( satya( sanki nātmāna prapadyase||11||

anta(kara"a-tat-v*tti-sāk!i-caitanya-vigraha( 1/1

ānanda-rūpa( 1/1 satya( 1/1 san 1/1

kim 0 na 0 ātmānam 2/1 prapadyase II/1

Download from www.arshaavinash.in


12

3_ ?—˜YF= K 3 p\= DJK •7 CB


@ X ?_= _™ 78 = K B
%M`%

satyānandasvarūpa dhīsāk!i"a bodhavigraham|


cintayātmatayā nitya tyaktvā dehādigā dhiyam||12||

satya-ānanda-svarūpam 2/1

dhī-sāk!i"am 2/1

bodha-vigraham 2/1

cintaya II/1

ātmatayā 3/1

nityam 2/1

tyaktvā 0 deha-ādi-gām 2/1 dhiyam 2/1

Download from www.arshaavinash.in


13

YF Š ) Fš›œ J ? X L‘ CB
7 A S • ž S9Ÿ B
%Mk%

rūpādimānyata( pi"3astato nātmā gha.ādivat|


viyadādimahābhūtavikāratvācca kumbhavat||13||

rūpa-ādimān 1/1 yata( 0

pi"3a( 1/1 tata( 0 na 0 ātmā 1/1 gha.a-ādivat 0

viyad-ādi-mahā-bhūta-vikāratvāt 5/1 ca 0 kumbhavat 0

Download from www.arshaavinash.in


14

m? X Fš›J] 9 78 D9 6 n )C
<
S 6S p X ?= 5 F %Ms%

anātmā yadi pi"3o’yamuktahetubalānmata(|


karāmalakavatsāk!ādātmāna pratipādaya||14||

anātmā 1/1 yadi 0 pi"3a( 1/1 ayam 1/1

ukta-hetu-balāt 5/1 mata( 1/1 |

kara-āmalakavat 0 sāk!āt 0

ātmānam 2/1 pratipādaya II/1

Download from www.arshaavinash.in


15

L‘¡x L‘ ¢£) 3 … ? L‘J … C


78 ¡x … 78 J ? 7 _ K %Mz%

gha.adra!.ā gha.ādbhinna( sarvathā na gha.o yathā|


dehadra!.ā tathā deho nāhamityavadhāraya||15||

gha.a-dra!.ā 1/1 gha.āt 5/1 bhinna( 1/1

sarvathā 0 na 0 gha.a( 1/1 yathā 0

deha-dra!.ā 1/1 tathā 0 deha( 1/1 na 0 aham 1/1

iti 0 avadhāraya II/1

Download from www.arshaavinash.in


16

¤ ¥ ¦§ 7 ¥ \ ? d?C9
?J D 9 ¨œ… 5 \J ? 7 _ K %M•%

evamindriyad*4nāhamindriyā"īti niścinu|
mano buddhistathā prā"o nāhamityavadhāraya||16||

evam 0 indriya-d*k 1/1

na 0 aham 1/1 indriyā"i 1/3

iti 0 niścinu II/1

mana( 1/1 buddhi( 1/1 tathā 0 prā"a( 1/1

na 0 aham 1/1

iti 0 avadhāraya II/1

Download from www.arshaavinash.in


17

3=L J] F … ? 7 ¦© 6p\ CB
¡x ? 9 ?8? ?F\=
9 3ªK %M‡%

sa ghāto'pi tathā nāhamiti d*śyavilak!a"am|


dra!.āramanumānena nipu"a sampradhāraya||17||

sa ghāta( 1/1 api 0 tathā 0 na 0 aham 1/1

iti 0

d*śya-vilak!a"am 2/1 dra!.āram 2/1

anumānena 3/1 nipu"am 2/1 sampradhāraya II/1

Download from www.arshaavinash.in


18

78 8 ¥ J 7 ? v F' p )C
O 3 £ K b8\ 3J]7 _ K %M•%

dehendriyādayo bhāvā hānādivyāp*tik!amā(|


yasya sannidhimātre"a so'hamityavadhāraya||18||

deha-indriya-ādaya( 1/3 bhāvā( 1/3

hāna-ādi-vyāp*ti-k!amā( 1/3

yasya 6/1 sannidhi-mātre"a 3/1

sa( 1/1 aham 1/1

iti 0 avadhāraya II/1

Download from www.arshaavinash.in


19

m? F£ S ) 3£ « @ 8 )C
D¬ 8 _S B 3J]7 _ K
9 -d 6 † %M’%

anāpannavikāra( sannayaskāntavadeva ya(|


buddhyādī ścālayetpratyak so'hamityavadhāraya||19||

anāpannavikāra( 1/1 san 1/1

ayaskāntavat 0 eva 0 ya( 1/1

buddhi-ādīn 2/3 cālayet III/1 pratyak 0

sa( 1/1 aham 1/1

iti 0 avadhāraya II/1

Download from www.arshaavinash.in


20

mW› X @ £® }› m FC
78 8 ¥ ?)5 \ ) 3J]7 _ K %`”%

aja3ātmavadābhānti yatsānnidhyājja3ā api|


dehendriyamana(prā"ā( so:'hamityavadhāraya||20|||

aja3a-ātmavat 0 ābhānti III/3

yat-sānnidhyāt 5/1

ja3ā( 1/3 api 0

deha-indriya-mana(-prā"ā( 1/3

sa( 1/1 aham 1/1

iti 0 avadhāraya II/1

Download from www.arshaavinash.in


21

m n8 ?J]Šb 3 ª = 4 S' CB
¤ = J 8 ( K ' (= 3J]7 _ K %`M%

agamanme mano'nyatra sāmprata ca sthirīk*tam|


eva yo vetti dhīv*tti so'hamityavadhāraya||21||

agamat III/1 me 6/1 mana( 1/1 anyatra 0

sāmpratam 0 ca 0 sthirī-k*tam 1/1

evam 0 ya( 1/1 vetti III/1 dhī-v*ttim 2/1

sa( 1/1 aham 1/1

iti 0 avadhāraya II/1

Download from www.arshaavinash.in


22

˜¯W 8 3 9 c= ° K = …C
8
J ± ² )3p J]7 _ K %``%

svapnajāgarite supti bhāvābhāvau dhiyā tathā|


yo vettyavikriya( sāk!ātso'hamityavadhāraya||22||

svapna-jāgarite 2/2 suptim 2/1

bhāva-abhāvau 2/2 dhiyām 6/3 tathā 0

ya( 1/1 vetti III/1 avikriya( 1/1 sāk!āt 0

sa( 1/1 aham 1/1

iti 0 avadhāraya II/1

Download from www.arshaavinash.in


23

L‘ 3SJ FJ L‘ ŠJ …8ƒ C8
78 3SJ 78 … 7= DJK •7)%`k%

gha.āvabhāsako dīpo gha.ādanyo yathe!yate|


dehāvabhāsako dehī tathāha bodhavigraha(||23||

gha.a-avabhāsaka( 1/1 dīpa( 1/1

gha.āt 5/1 anya( 1/1

yathā 0 i!yate III/1

deha-avabhāsaka( 1/1 dehī 1/1

tathā 0 aham 1/1 bodha-vigraha( 1/1

Download from www.arshaavinash.in


24

Fb9 ( J O ;8• 5 )C
¡x 3 5 ) 3J]7 _ K %`s%

putravittādayo bhāvā yasya śe!atayā priyā(|


dra!.ā sarvapriyatama( so'hamityavadhāraya||24||

putra-vitta-ādaya( 1/3 bhāvā( 1/3

yasya 6/1 śe!atayā 3/1 priyā( 1/3

dra!.ā 1/1 sarva-priyatama( 1/1

sa( 1/1 aham 1/1

iti 0 avadhāraya II/1

Download from www.arshaavinash.in


25

F 58 w ? A 7= 3 C
A 3 J ¡x 3J]7 _ K %`z%

parapremāspadatayā mā na bhūvamaha sadā|


bhūyāsamiti yo dra!.ā so'hamityavadhāraya||25||

para-prema-āspadatayā 3/1

mā 0 na 0 bhūvam I/1 aham 1/1

sadā 0 bhūyāsam I/1

iti 0 ya( 1/1 dra!.ā 1/1

sa( 1/1 aham 1/1

iti 0 avadhāraya II/1

Download from www.arshaavinash.in


26

) 3 p6p\J DJK‹=F …) 3 „o C8
3 p• F DJ¨'• S X?)%`•%

ya( sāk!ilak!a"o bodhastva padārtha( sa ucyate|


sāk!itvamapi boddh*tvamavikāritayātmana(||26||

ya( 1/1 sāk!i-lak!a"a( 1/1 bodha( 1/1

tvam-pada-artha( 1/1 sa( 1/1 ucyate III/1

sāk!itvam 1/1 api 0 boddh*tvam 1/1

avikāritayā 3/1 ātmana( 6/1

Download from www.arshaavinash.in


27

78 8 ¥ ?)5 \ 7 ³ ´J 6p\)C
5J µ ;8••¶ S ‹=F K)%`‡%

dehendriyamana(prā"āha4k*tibhyo vilak!a"a(|
projjhitāśe!a!a3bhāvavikārastva padābhidha(||27||

deha-indriya-mana(-prā"a-aha4k*tibhya( 5/3

vilak!a"a( 1/1

projjhita-aśe!a-!a3bhāva-vikāra( 1/1

tvam-pada-abhidha( 1/1

Download from www.arshaavinash.in


28

• … 8 = ? d_ …R @ 8 ?9 )C
9 ?8 %`•%
m ¸ ' (YF8\ 3 p f K G

tvamarthameva niścitya tadartha cintayetpuna(|


atadvyāv*ttirūpe"a sāk!ādvidhimukhena ca||28||

tvam-artham 2/1 evam 0 niścitya 0

tat-artham 2/1 cintayet III/1 puna( 0

atat-vyāv*tti-rūpe"a 3/1

sāk!āt 0 vidhi-mukhena 3/1 ca 0

Download from www.arshaavinash.in


29

? œ ;8•3=3 J•J]4A6 6p\)C


m¦© • 9
\S) F S' J 6)%`’%

nirastāśe!asa sārado!o'sthūlādilak!a"a(|
ad*śyatvādigu"aka( parāk*tatamomala(||29||

nirasta-aśe!a-sa sāra-do!a( 1/1

asthūla-ādi-lak!a"a( 1/1

ad*śyatva-ādi-gu"aka( 1/1

parāk*ta-tamas-mala( 1/1

Download from www.arshaavinash.in


30

? œ ; ?—) 3_5€ ? •7)C


3( ˜6p\) FA\) F X8 8 k”%
%

nirastātiśayānanda( satyaprajñānavigraha(|
sattāsvalak!a"a( pūr"a( paramātmeti gīyate||30||

nirasta-atiśaya-ānanda( 1/1

satya-prajñāna-vigraha( 1/1

sattā-svalak!a"a( 1/1

pūr"a( 1/1

paramātmā 1/1

iti 0 gīyate III/1

Download from www.arshaavinash.in


31

8 •= … 3¹A\; < C
3 ۥ= F ;
8 )h 3 º 8 O »Œ8_ K %kM%

sarvajñatva pareśatva tathā sampūr"aśaktitā|


vedai( samarthyate yasya tadbrahmetyavadhāraya||31||

sarva-jñatvam 1/1 para-īśatvam 1/1

tathā 0 sampūr"a-śaktitā 1/1

vedai( 3/3 samarthyate III/1

yasya 6/1

tat 1/1 brahma 1/1

iti 0 avadhāraya II/1

Download from www.arshaavinash.in


32

¼? € ?= 9 • 9 5 F CB
' •?8S¦x @hœ»Œ8_ K %k`%

yajjñānātsarvavijñāna śruti!u pratipāditam|


m*dādyanekad*!.āntaistadbrahmetyavadhāraya||32||

yat-jñānāt 5/1 sarva-vijñānam 1/1

śruti!u 7/3 pratipāditam 1/1

m*d-ādi-aneka-d*!.āntai( 3/3

tat 1/1 brahma 1/1

iti 0 avadhāraya II/1

Download from www.arshaavinash.in


33

?:= 5 € 9 œ ¨ 8 W °C
½ •= 5F¾O »Œ8_ K %kk%

yadānantya pratijñāya śrutistatsiddhaye jagau|


tatkāryatva prapañcasya tadbrahmetyavadhāraya||33||

yat-ānantyam 2/1 pratijñāya 0

śruti( 1/1 tat-siddhaye 4/1 jagau III/1

tat-kāryatvam 2/1 prapañcasya 6/1

tat 1/1 brahma 1/1

iti 0 avadhāraya II/1

Download from www.arshaavinash.in


34

W€ O ž 8 @8• 9 9 p
9 9 )C

3 º ]8 ¿8? »Œ8_ K %ks%

vijijñāsyatayā yacca vedānte!u mumuk!ubhi(|


samarthyate'tiyatnena tadbrahmetyavadhāraya||34||

vijijñāsyatayā 3/1 yat 1/1 ca 0

vedānte!u 7/3

mumuk!ubhi( 3/3 samarthyate III/1 atiyatnena 3/1

tat 1/1 brahma 1/1

iti 0 avadhāraya II/1

Download from www.arshaavinash.in


35

8 d ? @'•=
W X? 5 ; ? 5B C
A 8 O 8 •8 9 »Œ8_ K %kz%

jīvātmanā praveśaśca niyant*tva ca tān prati|


śrūyate yasya vede!u tadbrahmetyavadhāraya||35||

jīvātmanā 3/1 praveśa( 1/1 ca 0

niyant*tvam 1/1 ca 0

tān 2/1 prati 0 śrūyate III/1

yasya 6/1 vede!u 7/3

tat 1/1 brahma 1/1

iti 0 avadhāraya II/1

Download from www.arshaavinash.in


36

S \ = À6 •
' = Oh A 8 9 °C
9 •=
W ? = 78 S ' »Œ8_ K %k•%

karma"ā phaladāt*tva yasyaiva śrūyate śrutau|


jīvānā hetukart*tva tadbrahmetyavadhāraya||36||

karma"ām 6/3 phala-dāt*tvam 1/1

yasya 6/1 eva 0 śrūyate III/1 śrutau 7/1

jīvānām 6/3 hetu-kart*tvam 1/1

tat 1/1 brahma 1/1

iti 0 avadhāraya II/1

Download from www.arshaavinash.in


37

|=F …Á ?\Â ° & … d: ]8 K?9 C


~ b & …œ J 8 F … J)%k‡%

tattva padārthau nir"ītau vākyārthaścintyate'dhunā|


tādātmyamatra vākyārthastayoreva padārthayo(||37||

tat-tvam-pada-arthau 1/2 nir"ītau 1/2

vākya-artha( 1/1 cintyate III/1 adhunā 0

tādātmyam 1/1 atra 0 vākya-artha( 1/1

tayo( 6/2 eva 0 pada-arthayo( 6/2

Download from www.arshaavinash.in


38

3=3 Ã ;xJ & …Ã ? b 3Ä )C


mGš›hS 3•8? & …à e• = )%k•%

sa sargo vā viśi!.o vā vākyārtho nātra sammata(|


akha"3aikarasatvena vākyārtho vidu!ā mata(||38||

sa sarga( 1/1 vā 0

viśi!.a( 1/1 vā 0

vākya-artha( 1/1 na 0 atra 0 sammata( 1/1

akha"3a-eka-rasatvena 3/1

vākyārtha( 1/1 vidu!ām 6/3 mata( 1/1

Download from www.arshaavinash.in


39

5_ÅDJKJ – 3J]f ?—6p\)C


mf ?—YFd 5_ÅDJK hS6p\)%k’%

pratyagbodho ya ābhāti so'dvayānandalak!a"a(|


advayānandarūpaśca pratyagbodhaikalak!a"a(||39||

pratyak-bodha( 1/1 ya( 1/1 ābhāti III/1

sa( 1/1 advaya-ānanda-lak!a"a( 1/1

advaya-ānanda-rūpa( 1/1 ca 0

pratyak-bodha-eka-lak!a"a( 1/1

Download from www.arshaavinash.in


40

UV ŠJŠ ~5 F ( 8 CB
m‰Œ•= • …O v  h 7%s”%

itthamanyonyatādātmyapratipattiryadā bhavet|
abrahmatva tvamarthasya vyāvarteta tadaiva hi||40||

ittham 0 anyonya-tādātmya-pratipatti( 1/1

yadā 0 bhavet III/1

abrahmatvam 1/1 tvam-arthasya 6/1

vyāvarteta III/1 tadā 0 eva 0 hi 0

Download from www.arshaavinash.in


41

…O F JÇ= •8 = S= 9 C9
) \
FA\ ?—hSYF8\ 5_ÅDJKJ] 8 sM%
È %

tadarthasya pārok!ya yadyeva ki tata( śru"u|


pūr"ānandaikarūpe"a pratyagbodho'vati!.hate||41||

tat-arthasya 6/1 pārok!yam 1/1

yadi 0 evam 0

kim 0 tata( 0 śru"u II/1

pūr"a-ānanda-eka-rūpe"a 3/1

pratyak-bodha( 1/1 avati!.hate III/1

Download from www.arshaavinash.in


42

| O &= ~5 F ?8C
6ǰ |=F …Á f F9 5 8 s`%
%

tattvamasyādivākya ca tādātmyapratipādane|
lak!yau tattva padārthau dvāvupādāya pravartate||42||

tat 1/1 tvam 1/1 asi II/1

ādi-vākyam 1/1 ca 0

tādātmya-pratipādane 7/1

lak!yau 2/2 tat-tvam-pada-arthau 2/2

dvau 2/2 upādāya 0 pravartate III/1

Download from www.arshaavinash.in


43

7• f° ;D6° o° &= & …DJK? 8C


… 5 ]8 ^ œ… v É B
%sk%

hitvā dvau śabalau vācyau vākya vākyārthabodhane|


yathā pravartate'smābhistathā vyākhyātamādarāt||43||

hitvā 0 dvau 2/2 śabalau 2/2 vācyau 2/2

vākyam 1/1

vākya-artha-bodhane 7/1

yathā 0 pravartate III/1

asmābhi( 3/3 tathā 0 vyākhyātam 1/1 ādarāt 5/1

Download from www.arshaavinash.in


44

–6H? J]^†_ ;Ê J)C


m@)S \3= £DJK) 3 •=F K)%ss%

ālambanatayā bhāti yo'smatpratyayaśabdayo(|


anta(kara"asa bhinnabodha( sa tva padābhidha(||44||

ālambanatayā 3/1 ābhāti III/1

ya( 1/1 asmat-pratyaya-śabdayo( 6/2

anta(kara"a-sa bhinna-bodha( 1/1

sa( 1/1 tvam-pada-abhidha( 1/1

Download from www.arshaavinash.in


45

JF KW •J ?) 3 €• 6p\)C
F JÇ;D6) 3_ • XSœ K)%sz%

māyopādhirjagadyoni( sarvajñatvādilak!a"a(|
parok!yaśabala( satyādyātmakastatpadābhidha(||45||

māyā-upādhi( 1/1

jagat-yoni( 1/1

sarva-jñatva-ādi-lak!a"a( 1/1

parok!ya-śabala( 1/1

satya-ādi-ātmaka( 1/1

tat-pada-abhidha( 1/1

Download from www.arshaavinash.in


46

5_Ë Jp S
h O3f •FA\ C
j® 8 œ^ Ip\ 3=5 8 s•%
%

pratyakparok!ataikasya sadvitīyatvapūr"atā|
virudhyate yatastasmāllak!a"ā sa pravartate||46||

pratyak-parok!atā 1/1 ekasya 6/1

sa-dvitīyatva-pūr"atā 1/1

virudhyate III/1

yata( 0

tasmāt 5/1 lak!a"ā 1/1 sa pravartate III/1

Download from www.arshaavinash.in


47

?@ JK8 9 É
9 …O F •78C
9 …? ? A 8 5
É 8 s‡%
6p\Jo %

mānāntaravirodhe tu mukhyārthasya parigrahe|


mukhyārthenāvinābhūte pratītirlak!a"ocyate||47||

māna-antara-virodhe 7/1 tu 0

mukhya-arthasya 6/1 parigrahe 7/1

mukhya-arthena 3/1 avinā-bhūte 7/1 pratīti( 1/1

lak!a"ā 1/1 ucyate III/1

Download from www.arshaavinash.in


48

| O &8• 9 6p\ 6p\ C


3J] _ &4F J ? F %s•%

tattvamasyādivākye!u lak!a"ā bhāgalak!a"ā|


so'yamityādivākyasthapadayoriva nāparā||48||

tat 1/1 tvam 1/1 asi II/1 ādi-vākye!u 7/3

lak!a"ā 1/1 bhāga-lak!a"ā 1/1

“sa( 1/1 ayam 1/1”

iti-ādi-vākya-stha-padayo( 6/1 iva 0

na 0 aparā 1/1

Download from www.arshaavinash.in


49

m7= ‰Œ8 & …DJKJ ÌÍ 8 CB


; 37 œ B
´38Î \ S %s’%

aha brahmetivākyārthabodho yāvadd*3hībhavet|


śamādisahitastāvadabhyasecchrava"ādikam||49||

aham 1/1 brahma 1/1 iti-vākya-artha-bodha( 1/1

yāvat 0 d*3hī-bhavet III/1

śama-ādi-sahita( 1/1

tāvat 0 abhyaset III/1

śrava"a-ādikam 2/1

Download from www.arshaavinash.in


50

9
_ 53 ?8 ¦ÍJ DJKJ 8 CB
9
? œ ;8•3=3 ? ?) Fj•œ %z”%

śrutyācāryaprasādena d*3ho bodho yadā bhavet|


nirastāśe!asa sāranidāna( puru!astadā||50||

śruti-ācārya-prasādena 3/1

d*3ha( 1/1 bodha( 1/1

yadā 0 bhavet III/1

nirasta-aśe!a-sa sāra-nidāna( 1/1

puru!a( 1/1 tadā 0

Download from www.arshaavinash.in


51

; \S S \J A 3AÏ h ? ' )C
9 S ? ›) 3• ¤
< 9 %
o 8 zM%

viśīr"akāryakara"o bhūtasūk!mairanāv*ta(|
vimuktakarmaniga3a( sadya eva vimucyate||51||

viśīr"a-kārya-kara"a( 1/1

bhūta-sūk!mai( 3/3 anāv*ta( 1/1

vimukta-karma-niga3a( 1/1

sadya 0 eva 0 vimucyate III/1

Download from www.arshaavinash.in


52

5 ÐS 9 J
8 ?8 W n< 8 CB
8 z`%
S ¾½ 6 ? ÐS DEO 3=p %

prārabdhakarmavegena jīvanmukto yadā bhavet|


kiñcitkālamanārabdhakarmabandhasya sa k!aye||52||

prārabdha-karma-vegena 3/1

jīvanmukta( 1/1 yadā 0 bhavet III/1

kiñcit-kālam 2/1

anārabdha-karma-bandhasya 6/1 sa k!aye 7/1

Download from www.arshaavinash.in


53

? œ h =F
; ?—= P =F CB
F?9 8 zk%
' ( 7 = Sh Ñ= 5 F• %

nirastātiśayānanda vai!"ava parama padam|


punarāv*ttirahita kaivalya pratipadyate||53||

nirasta-atiśaya-ānandam 2/1

vai!"avam 2/1 paramam 2/1 padam 2/1

punarāv*tti-rahitam 2/1

kaivalyam 2/1 pratipadyate III/1

U & ' () 3 c %
iti śrīmaccha karabhagavatpādācāryaviracitā vākyav+tti, samāptā ||

Download from www.arshaavinash.in

You might also like