0% found this document useful (0 votes)
2K views72 pages

Radha - Tantra

The document is a Sanskrit text that introduces the Rādhātantra, a secret text about the god Vāsudeva. It provides instructions from the goddess Tripurā to Vāsudeva on performing mantra recitation and initiation into the Harināma mantra. Tripurā explains the significance of each letter in the mantra and stresses the importance of following proper ritual procedures and keeping the teachings secret. The text serves to introduce readers to the esoteric teachings within the Rādhātantra.
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
0% found this document useful (0 votes)
2K views72 pages

Radha - Tantra

The document is a Sanskrit text that introduces the Rādhātantra, a secret text about the god Vāsudeva. It provides instructions from the goddess Tripurā to Vāsudeva on performing mantra recitation and initiation into the Harināma mantra. Tripurā explains the significance of each letter in the mantra and stresses the importance of following proper ritual procedures and keeping the teachings secret. The text serves to introduce readers to the esoteric teachings within the Rādhātantra.
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
You are on page 1/ 72

Edition used: Rādhātantram. Mūla saṃskṛta o baṅgānuvāda samate. Ed.

Yogācārya
Svargīya Kāmikṣyānātha Mukhopādhyāya. Navabhārata Publishers. Kolkata 1412
[2006].

I have followed the verse numbering of the printed edition, except for chapters 31 & 32,
which for some reason are not numbered there.

Åbo, Finland, 7.5.2010

Bhṛgupāda Dāsa

oṃ namaḥ śrīkṛṣṇāya

Rādhātantram

First Paṭala

śrī pārvaty uvāca—


ganeśanandicandreśaviṣṇunā parisevite/
deva deva mahādeva mṛtyuñjaya sanātana//1//
rahasyaṃ vāsudevasya rādhātantraṃ manoharam/
pūrvaṃ hi sūcitaṃ deva kathāmātreṇa śaṅkara/
kṛpayā kathayeśāna tantraṃ paramadurlabham//2//

īśvara uvāca—
rahasyaṃ vāsudevasya rādhātantraṃ varānane/
atyantagopanaṃ tantraṃ viśuddhaṃ nirmalaṃ sadā//
kālītantraṃ yathā devi tolanaṃ ca tathā priye/
sarvaśaktimayaṃ vidyā vidyāyāḥ sādhanāya vai/
nigamāmi varārohe sāvadhānāvadhāraya//3//
vāsudevo mahābhāgaḥ sattaraṃ mama sannidhim/
āgatya parameśāni yaduktaṃ tacchṛṇu priye//4//

vāsudeva uvāca—
mṛtyuñjaya mahābāho kiṃ karomi japaṃ prabho/
tan me vada mahābhāga vṛṣadhvaja namo ’stu te//5//
saṃsārataraṇe deva taraṇis tvaṃ tapodhana/
tvāṃ vinā parameśāni nahi siddhiṃ prajāyate//6//

etac chrutvā maheśāni viṣṇor amitatejasaḥ/


pīyuṣasaṃyutaṃ vākyaṃ vāsudevasya yogini/
yad uktaṃ vāsudevāya tat sarvaṃ śṛṇu pārvati//7//
mā bhayaṃ kuru bho viṣṇo tripurāṃ bhajasundarīm/
daśavidyā vinā deva nahi siddhiṃ prajāyate//8//
tasmād daśasu vidyāsu pradhānaṃ tripurā parā/
caturvargapradāṃ devīm īśvarīṃ viśvamohinīm//9//
sundarīṃ paramārādhyāṃ viśvapālanatatparām/
sadā mama hṛdisthātāṃ namaskṛtyā vadāmy aham//10//
brahmāṇīṃ ca samuddhṛtya bhagabījaṃ samuddhara/
ratibījaṃ samuddhṛtya pṛthvibījaṃ samuddhara/
māyām ante tato dattvā vāgbhāvaṃ kuru yatnataḥ/
idaṃ hi vāgbhaṃ kūṭaṃ1 sadā trailokyamohanam//11//
śivabījaṃ samuddhṛtya bhṛgubījaṃ tataḥ param/
kumudvatīṃ tato devi śūnyaṃ ca tad anantaraṃ/
pṛthvībījaṃ tataś coktvā ante māyā parākṣarīm/
kāmabījam idaṃ devi kūṭaṃ paramadurlabham//12//
bhṛgubījaṃ samuddhṛtya samuddhara kumadvatīm/
indrabījaṃ tato devi tad ante vikaṭoparā//13//
vāsudevo ’pitaṃ śrutvā drutaṃ kāśīpuraṃ yayau/
yatra kāśī mahāmāyā nityā yonisv arūpinī/
sā kāśī paramārādhyā brahmādyaiḥ parisevitā//14//
muhūrtaṃ yatra yaj japtaṃ lakṣavarṣaphalaṃ labhet/
tatra gatvā vāsudevaḥ saṃpūjyajapam ārabhet//15//
saṃpūjya vidhivad devīṃ bhavanīṃ parameśvarīm/
ātmanā manasā vācā ekīkṛtya varānane/
sadāśivapure ramye puṣkare śaktisaṃyute/
bhūmau śiraḥ prothanaṃ ca pādordhvaṃ parameśvari//16//
kṛtvā suduṣkaraṃ karma nahi siddhiṃ prajāyate/
evaṃ kṛte maheśāni sahasrādityasaṃjñakam/
gatavān vāsudevasya viṣṇor amitatejasaḥ/
tathāpi parameśāni nahi siddhiḥ prajāyate//17//
āvirbhūya mahāmāyā tripurā parameśvarī/
vilokayed vāsudevaṃ śvāsadhāraṇamātrakam/
vilokya kṛpayā dṛṣṭyāmṛtaiḥ siñced iva priye//18//

tripurovāca—
uttiṣṭha vatsa he putra kimarthaṃ tapyase tapaḥ/
bho putra śīghram uttiṣṭha varaṃ varaya re suta//19//

etac chrutvā paramaṃ vākyaṃ tripurāyāḥ sudhāśravam/


vākyaṃ tasyāṃ tataḥ śrutvā tyaktvā yogaṃ tu tatkṣaṇāt/
papāta caraṇoprānte tripurāyāḥ śucismite//20//

vāsudeva uvāca—
namas te tripure mātar namas te duḥkhanāśini/
namas te śaṅkarārādhye kṛṣṇārādhye namo ’stu te/
trilokajananī mātar namas te ’mṛtadāyini/
āvirbhūtā tu yā devī viṣṇor hṛdayasaṃsthitā//21//

1
This pada is missing one syllable
iti vāsudevarahasye rādhātantre prathamaḥ paṭalaḥ//1//

Second Paṭala

tripurovāca—
vāsudeva mahābhāgo śṛṇu me paramaṃ vacaḥ/
tvaṃ hi deva sutaśreṣṭha kim arthaṃ tapyate tapaḥ/
kūlācāraṃ vinā putra na hi siddhiṃ prajāyate/
śaktihīnasyate siddhiṃ kathaṃ bhavati putraka//22//
mamāṃśa sambhavāṃ lakṣmīṃ tyaktvā kiṃ tapyate tapaḥ/
vṛthāśramaṃ vṛthā pūjāṃ japaṃ ca viphalaṃ suta//23//
saṃyogaṃ kuru yatnena śaktyāsaha tapodhana/
yogaṃ vinā sutaśreṣṭha vidyā siddhir na jāyate//24//
sādhake kṣobham āpanne devatā kṣobham āpnuyāt/
tasmād bhogayuto bhūtvā japakarma samārabhet/
bhogaṃ vinā sutaśreṣṭha na hi mokṣaḥ prajāyate/
śṛṇu tattvaṃ sutaśreṣṭha dīkṣāyā ānupūrvikīm//25//
daśavarṣe tu saṃprāpte dvādaśābhyantare suta/
śṛṇuyād dharināmāni ṣoḍaśāni pṛthak pṛthak//26//
harināmnā vinā putra karṇaśuddhir na jāyate//27//

vāsudeva uvāca—
śṛṇu mātar mahāmāye viśvabīja svarūpiṇī/
harināmne mahāmāye kramaṃ vada sureśvari//28//

tripurovāca—
hare kṛṣṇa hare kṛṣṇa kṛṣṇa kṛṣṇa hare hare/
hare rāma hare rāma rāma rāma hare hare//29//
dvātriṃśadakṣarāṇy eva kalau nāmāni sarvadā/
śṛṇu cchandaḥ sutaśreṣṭha harināmneḥ sadaiva hi//30//
chando hi paramaṃ guhyaṃ mahatpadam anavyayam/
sarvaśaktimayaṃ mantraṃ harināma tapodhana//31//
harināmno mantrasya vāsudeva ṛṣiḥ smṛtaḥ/
gāyatrī chanda ity uktaṃ tripurā devatā matā/
mahāvidyā susiddhyarthaṃ viniyogaḥ prakīrtitaḥ/
etan mantraṃ sutaśreṣṭha prathamaṃ śṛṇuyān naraḥ//32//
śrutvā dvijamukhāt putra dakṣakarṇe tapodhana/
ādau cchandaṃ tato mantraṃ śrutvā śuddho bhaven naraḥ/
dvādaśābhyantare śrutvā karṇaśuddhim avāpnuyāt//33//
karṇaśuddhiṃ vinā putra mahāvidyām upāsya ca/
narī vā puruṣo vāpi tatkṣaṇān nārakī bhavet//34//
tatas tu ṣodaśe varṣe saṃprāpte suravandita/
mahāvidyāṃ tataḥ śuddhāṃ nityāṃ brahmasvarūpiṇīm/
śrutvā kulamukhāt viprāt sākṣād brahmamayo bhavet//35//
kuryāt kularahasyaṃ yaḥ śivoktaṃ ca tapodhana/
vidyā siddhir bhavet tasya aṣṭaiśvaryam avāpnuyāt//36//
rahasyaṃ hi vinā putra śrama eva hi kevalam/
ata eva sutaśreṣṭha rahasyaṃ rahitasyate/
rahasyarahitāṃ vidyāṃ na jape tu kadācana//37//
etad rahasyaṃ paramaṃ harināmnas tapodhana//38//
hakāraṃ tu sutaśreṣṭha śivaḥ sākṣān na saṃśayaḥ/
rephaṃ tu tripurādevī daśamūrtimayī sadā/
ekāraḥ śūnyarūpī ca repho vigrahadhārakaḥ//39//
hariṃ tu tripurā sākṣān mama mūrtir na saṃśayaḥ/
kakāraḥ kāmadā kāmarūpiṇī sphurad avyayā/
ṛkāraṃ tu sutaśreṣṭha śreṣṭhā śaktir itīritā/
kakāraṃ ca ṛkāraṃ ca kāminī vaiṣṇavī kalā//40//
yakāraś candramā devaḥ kalā ṣodaśasaṃyutaḥ/
ṇakāraṃ ca sutaśreṣṭha sākṣān nirvṛtirūpiṇī/
dvayor aikyaṃ tapaḥ śreṣṭha sākṣāt tripurabhairavī//41//
kṛṣṇa kṛṣṇa sutaśreṣṭha mahāmāyā jaganmayī/
hare hare tato devī śivaśaktisvarūpiṇī//42//
hare rāmeti ca padaṃ sākṣāj jyotirmayī parā/
rephaṃ tu tripurā sākṣād ānandāmṛtasaṃyutā/
makāraṃ tu mahāmāyā nityā tu rudrarūpiṇī//43//
visargaṃ tu sutaśreṣṭha sākṣāt kuṇḍalinī parā/
rāma rāmeti ca padaṃ śivaśaktiḥ svayaṃ suta/
hare harepi ca padaṃ śaktidvayasamanvitaṃ//44//
ādyante praṇavaṃ dattvā yo japed daśadhā dvijaḥ/
sa bhvet sutavaraśreṣṭha mahāvidyāsu sundaraḥ//45//
eṣā dikṣā parājñeṣā jyeṣṭhā śāktisamanvitā/
harināmnaḥ sutaśreṣṭha jyeṣthā tu vaiṣṇavī svayam//46//
vinā śrīvaiṣṇavīṃ dīkṣāṃ prasādaṃ sadguror vinā/
koṭivarṣaṃ samādāya rauravaṃ narakaṃ vrajet//47//
evaṃ ṣoḍaśanāmāni dvātriṃśadakṣarāni ca/
ādyante praṇavaṃ dattvā caturtriṃśadanuttamaṃ//48//
harināmnā vinā putra dīkṣā ca viphalā bhavet/
kuladevamukhāc chrutvā harināma parākṣaram/
brāhmaṇakṣatraviṭśūdrāḥ śrutvā nāma parākṣaraṃ/
dīkṣāṃ kuryuḥ sutaśreṣṭha mahāvidyāṣu sundara//49//
harināmārthadīkṣāṃ vā yadi śūdramukhāt priye/
akulād yas tu gṛhṇīyāt tasya pāpaphalaṃ śṛṇu/
śrutvā śūdro ‘pi śūdrāṇyā vidyā vā mantram uttamam/
koṭivarṣān samādāya rauravaṃ pratigacchati//50//
apidātṛ gṛhītror vā dvayor eva samaṃ phalam/
brahmahatyām avāpnoti pratyasaram itīritam/
śṛṇu putra vāsudeva prasaṅgād vacanaṃ mama//51//

iti dvitīyaḥ paṭalaḥ//2//


Third Paṭala

tripurovāca—
saṃprāpte ṣoḍaśe varṣe dīkṣāṃ kūryāt samāhitaḥ/
yadi no kurute putra saṃprāpte varṣa ṣoḍaśe/
harināma vṛthā tasya gate tu varṣa ṣoḍaśe//1//
tasmād yatnena kartavyā dīkṣā hi varṣa ṣoḍaśe/
anyathā paśuvat sarvaṃ tasya karma bhavet suta//2//
vāsudeva mahābāho rahasyaṃ paramaṃ śṛṇu/
prakaṭākhyaṃ harer nāma sabhāyāṃ yatra tatra vai/
mahāvidyā sutaśreṣṭha tad aguptā bhaviṣyati//3//
prajaped aniśaṃ putra mahāvidyāṃ tapodhana/
aśur vā śucir vāpi gacchaṃ tiṣṭhan svapann api//4//
mahāvidyāṃ japed dhīmān yatra kutrāpi mādhava/
saṃpūjya śivaliṅgaṃ tu mahāvidyāṃ japet tu yaḥ//5//
pūjayed dvividhaḥ liṅgaṃ bilvapatrādibhiḥ priya2/
bhāvayed aniśaṃ putra mahāvidyāṃ hṛdātmanā//6//
niśāyāṃ śaktiyuktaś ca pūjayed dvividhaḥ japet/
śivoktatantravat sarvaṃ kulācāraṃ hi māhava//7//
yaḥ kūryāt satataṃ putra tasya siddhir hi jāyate/
kulācāraṃ vinā putra tava siddhir na jāyate//8//

tripurovāca—
śṛṇu putra mahābāho mama vākyaṃ manoharam/
rahasyaṃ paramaṃ guhyaṃ sugopyaṃ bhuvanatraye//9//
kathayiṣyāmi te vatsa kathāṃ citra vicitritām/
vakṣaḥsthalasamānīnāṃ mālāṃ citra vicitritām//10//
sadā āmnāyarūpā ca vibhāti hṛdaye mama/
māṇikyaracitāmālā yavākusumasannibhā//11//
nānāratnaprasūtā ca hastyaśvarathapattayaḥ/
kaustubhomaṇināmātha mālām adho virājate//12//
hastinīyaṃ mahāmālā mama dūtī sadā suta/
anyāhi padmamālā yā vibhāti hṛdaye mama//13//
padminī paramāścaryā sākṣāt padminirūpiṇī/
citramālā tu yā putra nānācitra vicitritā//14//
eṣā tu citriṇī jñeyā citrakarmānusāriṇī/
yā mālā gandhinī proktā paramāścaryagandhabhāk//15//
eṣā dūtī sutaśreṣṭha sadā mama hṛdayasthitā/
eṣā dūtī sutaśreṣṭha aṣṭaiśvaryasamanvitā//16//
hastinī padminī caiva citriṇī gandhinī tathā/
yā mālā padminī putra sadā kāmakalāyutā//17//
citriṇī citrarūpeṇa brahmāṇḍaṃ vyāpya tiṣṭhati/
gandhinī ca tathā putra sarvaṃ vyāpya vijṛmbhate/
hastinī ca sutaśreṣṭha sarvaṃ diggajasañcayam//18//

2
Emended from priye
ity uktvā sā mahāmāyā tripurā vāṇalocanā/
pārijātasya mālāyāḥ padmasya ca tapodhana//19//
sūtreṇa rahitā mālā granthitā kāmasūtrake/
asiddhasādhanī mālā granthitā kāmasūtrake//20//
nānāratnamayī mālā vidyutkoṭisamaprabhā/
pañcaśanmātṛkā varṇa sahitā viśvamohinī//21//

tripurovāca—
arthadā dharmadā mālā kāmadā mokṣadā suta/
vāsudeva mahāviṣṇo śṛṇu putra tapodhana//22//
mama māyā durādharṣā mātṛkā śaktir avyayā/
āścaryaṃ paramaṃ paśya sāvadhānena mādhava//23//

ity uktvā tripurādevī viṣṇumāyā jaganmayī/


mālām ākṛṣya mālāyāḥ kṛṣṇāya sattvaraṃ dadau/
āścaryaṃ paramaṃ kiñcid daśayitvā janārdanam//24//

mahādeva uvāca—
tatrāścaryaṃ maheśāni varṇituṃ nahi śakyate/
akārādikṣakārānte pañcāśanmātṛkāvyayā//25//
avyayā aparicchinnā tripurā kaṇṭhasaṃsthitā/
kakārāt parameśāni koṭibrahmaṇḍarāśayaḥ//26//
prasūya tatkṣaṇāt sarvaṃ saṃhāraṃ ca tathāpi vā/
evaṃ krameṇa deveśi pañcaṣaṇmātṛkā sadā//27//
sṛṣṭhisthitiṃ ca kurute saṃhārāṃ ca tathā priye/
kramotkramān maheśāni dṛṣṭvā mohaṃ gato hariḥ//28//
gatavān puṇḍarīkākṣo vāsudevas tapodhanaḥ/
aṇḍarāśo maheśāni sarvaṃ dṛṣṭvā janārdanaḥ//29//
sarvaṃ dṛṣṭvā viniścitya hṛdaye viṣṇur avyayaḥ/
pañcāśat pīṭhasaṃyuktaṃ bhārataṃ paramaṃ padam//30//
nityā bhagavatī tatra mahāmāyā jaganmayī/
satīdehaṃ parityajya pārvatītvaṃ gatā punaḥ//31//
tavāṅgāt parameśāni kuntalaṃ yatra pārvatī/
patitaṃ yatra deveśi sthāne tu naganandinī//32//
sarvaṃ dṛṣṭaṃ maheśāni kāmākhyādyāḥ pṛthak pṛthak/
yad yad dṛṣṭaṃ mahāpīṭhaṃ sarvaṃ bahubhayāvaham//33//
saumyamūrtir maheśāni mathurā vrajamaṇḍalam/
dṛṣṭvā tu parameśāni āścaryaṃ sthānam uttmamam//34//
tatkṣaṇāt parameśāni sarvāhyam tu hitābhavan/
mātaro mātṛkādyāś ca darśayitvā janārdanam//35//

tripurovāca—
vāsudeva sutaśreṣṭha ḥrdaye kiṃ vibhāvyase/
vimanās tvaṃ kathaṃ putra mālāṃ kaṇṭhe vidhāraya//36//
mālāyām tu prabhāvena bhadraṃ tava bhaviṣyati/
rahasyaṃ paramaṃ guhyaṃ pañcāśattatvasaṃyutam//37//
kalāvatī mahāmālā mama kaṇṭhe sadā sthitā/
śuklābhā raktavarṇābhā pītābhā kṛṣṇarūpiṇī//38//
padmodbhavā tu yā mālā raṅginī kusumaprabhā/
hastinī śuklarūpā ca śuklā sphaṭikasannibhā//39//
citriṇī pītavarṇābhā sarvasaubhagyadāyinī/
gandhinī yā sutaśreṣṭha kṛṣṇā gandhasamaprabhā//40//

ity uktvā sā mahāmāyā ādiśaktiḥ sanātanī/


paraṃ brahma maheśāni yasyās tu nakharatviṣaḥ//41//
yasyās tu nakhakoṭyaṃśaḥ paraṃ brahma sanātanaḥ/
yasyāś ca nakharāgrasya nirmāṇaṃ pañcadaivatam//42//
brahmā viṣṇuś ca rudraś ca īśvaraś ca sadāśivaḥ/
ete devā maheśāni pañcajyotirmayāḥ sadā//43//
jāgratsvapnasuṣuptis tu turīyaṃ parameśvari/
sadāśivo yas tu devi supta brahma sa eva hi//44//
ataḥ paraṃ maheśāni nāsti jñāne tu māmake/
vāsudevo yas tu devaḥ sa eva viṣṇur avyayaḥ//45//
śuddhasatvātmike devi mūlaprakṛtirūpiṇī/
tatas tu tripurā mātā vāsudevāya pārvatī/
yad uktaṃ mṛgaśāvākṣi tac chṛṇuṣva samāhitā//46//

tripurovāca—
vāsudeva mahābāho mā bhayaṃ kuru re suta/
etāṃ mālāṃ sutaśreṣṭha mūrtir vigraharūpiṇī//47//
kāryasiddhiṃ sutavara eṣā tava kariṣyati/
mā bhair mā bhaiḥ sutavara vidyāsiddhir bhaviṣyati//48//

śiva uvāca—
vāsudevaḥ prasannātmā praṇipatya padāmbuje/
devī sūktena saṃtoṣya tripurāṃ parameśvarīm//49//
tava pādārcanasukhaṃ vismarāmi kadācana/
kiṃ karomi kva gacchāmi he mātaḥ parameśvari//50//

tripurovāca—
śṛṇu viṣṇo mahābāho vāsudeva parantapa/
yā mālā tava kaṇṭhasthā sarvadā sā kalāvatī//51//
sarvaṃ hi kathayām āsa re putra guṇasāgara/
tasyā vākyaṃ sutaśreṣṭha śrutvā kāryaṃ samācara//52//
ity uktvā sā mahāmāyā tripurā jagadīśvarī/
tatkṣaṇāj jagatāṃ mātā tatraivāntaradhīyata//53//

iti tṛitīyaḥ paṭalaḥ//3//

Fourth Paṭala

pārvaty uvāca—
deva deva mahādeva vicārya kathaya prabho/
tataḥ kalāvatīṃ devīṃ mahādeva sanātana//1//
kaṇṭhe mālāṃ vāsudevo vidhṛtya parameśvara/
rahasyaṃ paramaṃ bhaktyā pṛcchāmi surapūjita//2//

īśvara uvāca—
nigadāmi śṛṇu prauḍhe atyantajñānavardhanam/
tataḥ kalāvatī devī vāsudevāya pārvati/
yaduktaṃ mṛgaśāvākṣi sāvadhānāvadhāraya//3//

kalāvaty uvāca—
vāsudeva mahābāho varaṃ varaya sāmpratam/
kariṣyāmi bhavat kāryam adhunā surapūjita/
mālāṃ deva suduṣṭāṃ yat tacchīghraṃ smara sundara//4//

vāsudeva uvāca—
yad duṣṭāṃ parameśāni nahi vaktuṃ hi śakyate/
tava pādārcanaṃ devi saṃsmarāmi punaḥ punaḥ//5//

śrīpārvaty uvāca—
yad dṛṣṭaṃ vāsudevena tat sarvaṃ kathaya prabho/
yad dṛṣṭaṃ padmamālāyām āścaryaṃ paramaṃ padam//6//
karimālāsu yad dṛṣṭaṃ gandhamālāsu ca prabho/
citramālāsu yad dṛṣṭaṃ kṛṣṇena paramātmanā/
tat sarvaṃ kathayeśāna vicitrakathanaṃ prabho//7//

īśvara uvāca—
rahasyaṃ parameśāni sāvadhānāvadhāraya/
aticitraṃ mahadguhyaṃ pīyuṣasadṛśāṃ vacaḥ/
atipuṇyaṃ mahattīrthaṃ sarvasāramayaṃ sadā//8//
vāsudevasya kaṇṭhe yā mālā sā ca kalāvatī/
pañcāśadakṣaraśreṇī kalārūpeṇa sākṣiṇī//9//
avyayā aparicchinnā nityarūpā parākṣarā/
pañcāśadakṣaraṃ devi mūrtir vigrahadhāriṇī//10//
śyāmāṅgī ca tathā gaurī śuddhā sphaṭikasannibhā/
taptahāṭakavarṇābhā kṛṣṇavarṇā ca sundarī//11//
citravarṇā tathā devi navayauvanasaṃyutā/
sadā ṣoḍaśavarṣīyā sadā cāñjanalocanā//12//
praphullavadanāmbhojā īṣatsmitamukhī sadā/
ḍāḍimī bījasadṛśā dantapaṅktir anuttamā//13//
mṛṇālasadṛśākārā bāhuvallīvirājitā/
śaṅkhakaṅkanakeyuranānābharaṇabhūṣitā//14//
nānāgandhasugandhena moditākhiladiṅmukhā/
rudrākṣaracitāmālā japamālāvidhāriṇī//15//
etāḥ sarvamaheśāni mātṛkāḥ paradevatāḥ/
mālārūpeṇa sā devī viṣṇukaṇṭhasthitā sadā/
śṛṇu nāmāni deveśi mātṛkāyāḥ pṛthak pṛthak//16//
pūrṇodarī syād virajā śālmalī tadanantaram/
lolākṣī bāhulākṣī ca dīrghaghonā prakīrtitā//17//
sudīrghamukhī gomukhyau dīrghajihvā tathaiva ca/
kumbhodary ūrdhvakeśī ca tathā vikṛtamukhy api//18//
jvālāmukhī tato jñeyā paścād ulkāmukhī tataḥ/
suśrīmukhī ca vidyotamukhy etāḥ svaraśaktayaḥ//19//
mahākālīsarasvatyau sarvasiddhisamanvite/
gaurī tralokyavidyā syān mantraśaktis tataḥ param//20//
ādyaśaktir bhūtamātā tathā lambodarī mātā/
drāviṇī nāgarī bhūmiḥ khecarī caiva mañjarī//21//
rūpiṇī vīriṇī paścāt kākodary api pūtanā/
syād bhadrakālīyoginyau śaṅkhinī garjinī tathā//22//
te kālārātrikubjinyau kapardiny api vajrayā/
jayā ca sumukhīśvaryau revatī mādhavī tathā//23//
vāruṇī vāyasī prauktā paścād brahmavidāriṇī/
tataś ca sahajā lakṣmīr vyāpiṇī māyayā tathā//24//
etās tu rudrapīṭhasthā sindūrārūṇavigrahā/
raktotphalakapālāḍhyā alaṅkṛtakalevarā//25//

iti caturthaḥ paṭalaḥ//4//

Fifth Paṭala

vāsudevo mahāviṣṇur dṛṣṭvāścaryaṃ gataḥ priye/


ekaikena maheśāni koṭiśo hy aṇḍarāśayaḥ/
pṛthak pṛthak prasūyante ḍimbarāśiḥ śucismite//1//
brahmāṇḍaṃ parameśāni rajaḥsattvatamomayaḥ/
tamaḥ sattvaṃ rajo devi rudraviṣṇupitāmahaḥ//2//
brahmāṇḍaṃ parameśāni saptāvaraṇasaṃyutaṃ/
taddhāryaṃ viśvaṃ brahmāṇḍaṃ helayā koṭikoṭiśaḥ//3//
dṛṣṭvāścaryaṃ maheśāni viṣṇus tu vismayānvitaḥ/
pratiḍimbe maheśāni brahmādyāḥ parameśvari//4//
pratiḍimbaṃ varārohe etad viśvopamaṃ priye/
sarvaṃ dṛṣṭvā maheśāni kṛṣṇe na paramātmanā//5//
dṛṣṭaṃ hi bhārataṃ varṣaṃ pañcaśatpīṭhasaṃsthitam/
tatra sarvāni pīṭhāno mahābhayayutāni ca//6//
mathurāmaṇḍalaṃ devi yatra govardhano giriḥ/
tatra vṛndā mahāmāyā devī kātyāyanī parā/
āste sadā mahāmāyā satataṃ śivasaṃyutā//7//
śivaśaktimayaṃ devi mathurāvrajamaṇḍalam/
tavāṅgajāni deveśi pīṭhāni vividhāni ca//8//
mathurā yā maheśāni svayaṃśaktisvarūpiṇī/
yamunā yā maheśāni sākṣāt śaktiḥ śucismite//9//
govardhanaṃ maheśāni ūrdhvaśaktir varānane/
nānāvanasamāyuktaṃ nārāyaṇasamanvitam/
nānāpakṣigaṇākīrṇaṃ vallīvṛkṣasamākulam/
koṭaraṃ bahuramyaṃ hi nānāvallīsamākulam//10//
sahasradalapadmāntarmadhyaṃ sarvavimohanam/
gopagopīparivṛtaṃ godhanaiḥ parito vṛtam//11//
evaṃ vrajaṃ maheśāni bhārateṣu varānane/
dṛṣṭvā tu vismayāviṣṭo viṣṇuḥ padmadalekṣaṇaḥ//12//
mathurā parameśāni tava keśayutā sadā/
keśapīṭhaṃ maheśāni mathurāvrajamaṇḍalam//13//
tava keśaṃ maheśāni nānāgandhasamāyutam/
nānāpuṣpaiḥ samākīrṇaṃ sugandhimālyasaṃyutam/
bhramaraiḥ śobhitaṃ tādṛk tava keśaṃ manoharam//14//
kavarī tava deveśi devānām api mohinī/
nānāratnasamāyuktā nānā sukhamayī sadā//15//
keśajālena mahatā nirmitaṃ vrajamaṇḍalam/
mātṛkāgaṇasaṃyuktaṃ kālindījalapūritam//16//
kālindītīram āsādya indrādyā eva devatāḥ/
japaṃ cakṣur maheśāni kātyāyanyāḥ samīpataḥ//17//
kātyāyanī ca yā devī keśamaṇḍaladevatā/
yamunopavane seke tarupallavaśobhite/
kātyāyanī māhāmāyā satataṃ tatra saṃsthitā//18//

iti vāsudevarahasye rādhatantre pañcamaḥ paṭalaḥ//5//

Sixth Paṭala

kātyāyany uvāca—
vāsudeva mahābāho mā bhayaṃ kuru putraka/
mathurāṃ gaccha tāteti tava siddhir bhaviṣyati//1//
gaccha gaccha mahābāho padminīsaṅgam ācara/
padminī mama deveśa vraje rādhā bhaviṣyati/
anyāś ca mātṛkā devyaḥ sadā tasyānucārikāḥ//2//

vāsudeva uvāca—
śṛṇu mātar mahāmāye caturvargapradāyini/
tvāṃ vinā parameśāni vidyāsiddhir na jāyate//3//
padminīṃ parameśāni śīghraṃ darśaya sundari/
pratyayaṃ mama deveśi tadā bhavati mānasam//4//

iti śrutvā vacas tasya vāsudevasya tatkṣaṇāt/


āvir āsīs tadā devī padminī parasaṃsthitā//5//
raktavidyullatā kārā padmagandhasamanvitā/
rūpeṇa mohayantī sā sakhīgaṇasamanvitā//6//
sahasradalapadmāntarmadhyasthānasthitā sadā/
sakhīgaṇayutair devī japantī paramākṣaram//7//
ekākṣarī maheśāni sā eva paramākṣarā/
kālindī yā mahāvidyā padminyā iṣṭadevatā/
vāsudevo māhābāhur dṛṣṭvā vismayam āgataḥ//8//

padminy uvāca—
vrajaṃ gaccha mahābāho śīghraṃ hi bhagavān prabho/
tvayā saha mahābāho kulācāraṃ karomy aham//9//

vāsudeva uvāca—
śṛṇu padmini me vākyaṃ kadā te darśanaṃ bhavet/
kṛpayā vada deveśi japaṃ kiṃ vā karomy aham//10//

padminy uvāca—
tavāgre devadeveśa mama janma bhaviṣyati/
gokule māthure pīṭhe vṛkabhānugṛhe dhruvam//11//
duḥkhaṃ nāsti mahābāho mama saṃsargahetunā/
kulācāropayuktā yā sāmagrī pañcalakṣaṇā/
mālāyāṃ tava deveśa sadā sthāsyati nānyathā//12//

ity uktvā padminī sā tu sundaryā dūtikā tadā/


antardhyānaṃ tato gatvā mālāyāṃ saha sā kṣaṇāt//13//
vāsudevo ’pi tāṃ dṛṣṭvā kṣīrābdhiṃ prayayau dhruvam/
tyaktyā kāśīpuraṃ ramyaṃ mahāpīṭhaṃ durāsadam//14//
prayayau māthuraṃ pīṭhaṃ padminī parameśvarī/
yatra kātyāyanī durgā mahāmāyāsvarūpiṇī//15//
nāradādyair muniśreṣṭhaiḥ pūjitā saṃstutā sadā/
kātyāyanī mahāmāyā yamunājalasaṃsthitā//16//
yamunāyā jalaṃ tatra sākṣāt kālīsvarūpiṇī/
bahupadmayutaṃ ramyaṃ śuklapītaṃ mahatprabham//17//
raktaṃ kṛṣṇaṃ tathā citraṃ haritaṃ sarvamohanam/
kālindyākhyā maheśāni yatra kātyāyanī parā//18//
kālindī kālikā mātā jagatāṃ hitakāmyayā/
sadādhyāste maheśāni devarṣisaṃstutā parā//19//
sahasradalapadmāntarmadhye māthuramaṇḍalam/
keśabandhe maheśāni yatpadmaṃ satataṃ sthitam//20//
padmamadhye maheśāni keśapīṭhaṃ manoharam/
keśabandhe maheśāni vrajaṃ māthuramaṇḍalam//21//
yatra kātyāyanī māyā mahāmāyā jaganmayī/
vrajaṃ vṛndāvanaṃ devī nānāśaktisamanvitam//22//
śaktis tu parameśāni kalārūpeṇa sākṣiṇī/
śaktiṃ vinā paraṃ brahma nibhāti śavarūpavat//23//

iti vāsudevarahasye rādhatantre ṣaṣṭhaḥ paṭalaḥ//6//

Seventh Paṭala

devy uvāca—
vrajaṃ gatvā mahādevo ’karot kiṃ padminī tadā/
kasya vā bhavane sā tu jātā sā padminī parā//1//
tat sarvaṃ parameśāna3 vistarād vada śaṅkara/
yadi no kathyate deva vimuñcāmi tadā tanum//2//

īśvara uvāca—
padminī padmagandhā sā vṛkabhānugṛhe priye/
āvīr āsīt tadā devī kṛṣṇasya prathamaṃ priyā//3//
caitre māsi site pakṣe navamyāṃ puṣyasaṃyute/
kālindīkalakallole nānāpadmagaṇāvṛte/
āvīr āsīt tadā padmā māyāḍimbam upāśritā//4//
ḍimbaṃ bhūtvā tadā padnā sthitā kanakamadhyataḥ/
koṭicandrapratīkāśaṃ ḍimbaṃ māyāsamanvitam//5//
puṣyāyuktanavamyāṃ vai niśyardhe padmadhyataḥ/
āvīr āsīt tadā padmā raṅginī kusumaprabhā/
aruṇādityasaṃkāśe padme paramakāmini//6//
vṛkabhānupuraṃ devi kālindīpāram eva ca/
nāmnā padmapuraṃ ramyaṃ caturvargasamanvitam//7//
ḍimbajyotir maheśāni sahasrādityasannibham/
tatkṣaṇāt parameśāni gāḍhadhvāntavināśakṛt//8//
vṛkabhānur mahātmā sa kālindītaṭam āsthitaḥ/
mahāvidyāṃ mahākālīṃ satataṃ prajapey sudhīḥ/
āvir āsīn mahāmāyā yasā kātyāyanī parā//9//

kātyāyany uvāca—
śṛṇu putra mahābāho vṛkabhāno mahīdhara/
siddho ’si puruṣaśreṣṭha varaṃ varaya sāmpratam//10//

vṛkabhānu uvāca—
siddho ’haṃ satataṃ devi tvatprasādāt sureśvari/
tvatprasādān mahāmāye yathā mukto bhavāmy aham//11//
tvatprasādān mahāmāye asādhyaṃ nāsti bhūtale/
ātmanaḥ sadṛśākārāṃ kanyam ekāṃ prayaccha me//12//

tacchrutvā parameśāni tadā kātyāyanī parā/


meghagambhīrayā vācā yad āha vṛkabhānave/
tacchṛṇuṣva maheśāni pīyuṣasadṛśaṃ vacaḥ//13//
bhaktyā tvadīyapatnyās tu tuṣṭāhaṃ tvayi sundara/
etaddhi vacanaṃ vatsa tava patnyā suyujyate//14//
ity uktvā sahasā tatra mahāmāyā jaganmayī/
pradadau parameśāni tasmai ḍimbaṃ manoharam//15//
vṛkabhānur mahātmā sa tatkṣaṇād gṛham āyayau/
bhāryā tasya viśālākṣī viśālakaṭimohinī//16//
ratnapradīpam ābhāṣya ratnaparyaṅkam āśritā/
tasyā haste tadā bhānuḥ pradadau ḍimbamohanam//17//
3
Emended from parameśāni
taṃ dṛṣṭvā parameśāni vismayaṃ paramaṃ gatā/
haste kṛtā tu diṃbaṃ vai nirīkṣya ca punaḥ punaḥ//18//
nānāgandhayutaṃ ḍimbaṃ sarvaśaktisamanvitam/
nānājyotirmayaṃ ḍimbaṃ tatkṣaṇāc ca dvidhābhavat//19//
tatrāpaśyan mahākanyāṃ padminīṃ kṛṣṇamohinīm/
raktavidyullatākārāṃ sarvasaubhāgyavardhinīm/
tāṃ dṛṣṭvā parameśāni sahasā vismayaṃ gatā//20//

kīrtidovāca—
he mātaḥ padminīrūpe rūpaṃ saṃhara saṃhara/

tatas tu parameśāni tadrūpaṃ tatkṣaṇāt priye/


saṃhṛtya sahasā devī sāmānyaṃ rūpam āsthitā//21//
tatas tu kīrtidā devī rūpaṃ tasyāvyalokayat/
raṅginī kusumākārā raktavidyutsamaprabhā//22//

kanyovāca—
he mātaḥ kīrtide bhadre kṣīraṃ pāyaya sundari/
stanaṃ dehi stanaṃ dehi tava kanyā bhavāmy aham//23//

tat śrutvā vacanaṃ tasyāḥ padminyāḥ kamalekṣaṇe/


apāyayat stanaṃ tasyai padminyai naganandini//24//
cakāra nāma tasyās tu bhānukīrtidayānvitaḥ/
raktavidyutprabhā devī dhatte yasmāt śucismite/
tasmāt tu rādhikā nāma sarvalokeṣu gīyate//25//

īśvara uvāca—
dine dine vardhamānā vṛkabhānugṛhe priye/
evaṃ hi māthure pīṭhe cakāra vrajavāsinī/
tasmād bhadrapade māsi kṛṣṇo ’bhūt kamalekṣaṇaḥ//26//

iti vāsudevarahasye rādhatantre saptamaḥ paṭalaḥ//7//

Eighth Paṭala

mahādeva uvāca—
śruyatāṃ padmapatrākṣi rahasyaṃ padminī matam/
saṃprāpte parameśāni dvitīye vatsare tadā/
kuryād yatnena deveśi śivaliṅgaprapūjanam//1//
prajapet paramāṃ vidyāṃ kālīṃ brahmaṇḍarūpiṇīm/
pūjayet vividhaiḥ pūṣpair gandhaiś ca sumanoharaiḥ/
phalair bahuvidhair bhadre pūjayet parameśvarīm//2//

padminy uvāca—
kātyāyani mahāmāye mahāyoginy adhīśvari/
dehi dehi mahāmāye vidyāsiddhim anuttamām//3//
siddhiṃ ca vāsudevasya dehi mātar namo ’stu te/
tvāṃ vinā brahma niḥśabdaṃ niścalaṃ satataṃ sadā//4//
śarīrasthaṃ hi kṛṣṇasya kṛṣṇajyotirmayaṃ sadā/
vinā dehaṃ paraṃ brahma śavarūpavad īritam/
ata eva mahāmāye brahmaṇaḥ kāraṇaṃ parā//5//

evaṃ prārthya maheśāni satataṃ parameśvarīm/


saṃpūjya parayā bhaktyā lakṣaṃ japtvā tu mānasam/
varaṃ prāptā maheśāni kātyāyanyāḥ samīpataḥ//6//

kātyāyany uvāca—
padmini śṛṇu madvākyaṃ śīghraṃ prāpsyasi keśavam//7//

ity uktvā parameśāni tatraivāntaradhīyate/


kātyāyanī mahāmāyā sadā vṛndāvaneśvarī//8//
vṛkabhānusutā rādhā sakhīgaṇakṛtā sadā/
vardhamānā sadā rādhā yathā candrakalā priye//9//
sarvaśṛṅgāraveśāḍhyā sphuraccakatilocanā/
sarvālaṅkārasaṃyuktā sākṣāt śrīr iva pārvatī//10//
cacāra gahane ghore padminī parasundarī/
yā rādhā parameśāni padminī parameśvarī//11//
padmasya vanam āśritya sadā tiṣṭhati kāmini/
anyamūrtiṃ maheśāni dṛṣṭvā caivātmasannibhām/
ātmanaḥ sadṛśākārāṃ rādhām anyāṃ sasarjasā//12//
yā sā tu kṛtrimā rādhā vṛkabhānugṛhe sadā/
ayonisambhavā yā tu padminī sā parākṣarā/
kṛtrimā yā maheśāni tasyās tu caritaṃ śṛṇu//13//
vṛkabhānur mahātmā sa tasyā vaivāhikīṃ kriyām/
kārayām āsa yatnena pañcavarṣe tu sundari4//14//
tasyās tu cobhayaṃ vaṃśaṃ sāvadhānāvadhāraya/
śvaśur asya vṛkasyāpi vaṃśaṃ paramasundaram//15//

īśvara uvāca—
śvaśrus tu jaṭilā khyātā patir mānyo ’timanyukaḥ/
nanāndā kuṭilā nāmnī devaro durmadābhidhaḥ//16//
tilakaṃ smaramādākhyaḥ haro harimanoharaḥ/
rocano ratnatāḍaṅko ghṛṇe yuktaprabhākarī//17//
chatraṃ dṛṣṭā praticchāyaṃ padmaṃ ca madanābhidhaḥ/
syamantakānyaparyantaḥ śaṅkhacūḍaśiromaṇiḥ//18//
puṣpavanto ’kṣipalakā saubhāgyamaṇir ucyate/
kāñcī kāñcanacitrāṅgi nūpuracitragopure//19//
madhusūdanam āvaddhe yayoḥ siñcati mādhurī/
vāso meghasvaraṃ nāma kuruvindanibhaṃ sadā//20//
ādyāḥ supriyam abhrābhaṃ raktam antyaṃ hareḥ priyam/
sudhāśo darpaharaṇo sarpāṇā maṇibāndhavaḥ//21//
4
Emended from sundarī
śalākā narmadā haimī svastikā nāma kaṅkatiḥ/
kandarpakuharī nāma kaṭikā puṣpabhūṣitā//22//
svarṇamukhī taḍidvallī kuṇḍākhyātā svanāmataḥ/
nīpānadītaṭe yasya rahasyakathanasthalī//23//
mandāraś ca dhanuḥ strīś ca rāgo hṛdayamandagau/
chānikyaṃ dayitā nityaṃ vallabhā rudradhanvikī//24//
sakhyaḥ khyātāḥ sadā bhadracārucandrāvalī mukhāḥ/
gandharvās tu kalākaṇṭhī sukaṇṭhī pikakaṇṭhikā//25//
kalāvatī rasollāsā guṇavaty ādayaḥ smṛtāḥ/
yā viśākhā kṛtā gītigāyantyaḥ sukhadā hareḥ//26//
vādayantadya śuṣiraṃ tālalabdhaghanas tv api/
māṇikyā narmadā premavatī kusumapeṣalāḥ//27//
divākīrtitanuhye tu sugandhānalinīty ubhe/
mañjiṣṭhā raṅgavatyākhye rajakasya kiśorike//28//
pālindī samasaurindhrī vṛndā kandalatādayaḥ/
dhaniṣṭḥā guṇavatyādyā dhanvaveśvaragehagāḥ//29//
kāmadā nāmadhā preyi sakhībhāvaviśeṣabhāk/
lavaṅgamañjarī rāgamañjarī guṇamañjarī//30//
śubhānumaty anupamā supriyā ratimañjarī/
rāgalekhā kalākelī bhuridādyāś ca nāyikāḥ//31//
nandīmukhī bindumukhī ādyāḥ sandhividhīyakāḥ/
suhṛtpadmatayākhyātāḥ śyāmalā maṅgalādayaḥ//32//
pratipakṣatayā śreṣṭhā rādhā candrāvalī tv ubhe/
samūhās tu yayoḥ santi koṭisaṃkhyā mṛgīdṛśām//33//
tayor apy ubhayor madhye sarvamādhuryato ’dhikā/
śrīrādhā tripurā dūtī purāṇapuruṣapriyā//34//
agamānaguṇodaryā dūryo gopendranandanaḥ/
yasyāḥ prāṇaparārdhānaṃ parārdhād ativallabhaḥ//35//
śreṣṭhā sā mātṛkādibhyas tatra gopendragehinī/
vṛṣabhānuḥ pitā yasyā vṛṣabhānuvidho mahān//36//
ratnagarbhā kṣito khyātā jananī kīrtidā kṣayā/
upāsyo jagatāṃ cakṣur bhagavān padmabāndhavaḥ//37//
japyaḥ svābhīṣṭasaṃsarge kātyāyanyā mahāmanuḥ/
paurṇamāsī bhagavatī sarvasaubhāgyavardhinī//38//
pitāmaho mahībhānur bindur mātāmaho mataḥ/
matāmahī pitāmahyo sukhadāmokṣadābhidhe//39//
ratnabhānuḥ svabhānuś ca bhānuś ca bhrātaraḥ pituḥ/
bhadrakīrtir mahākīrtiḥ kīrticandraś ca mātulaḥ//40//
svasā kīrtimatī mātur bhānumudrā pitṛsvasā/
pitṛsvasṛpatiḥ kāśyo mātṛsvasṛpatiḥ kṛśaḥ//41//
mātulī menakā menā ṣaṣṭhī dhātrī tu dhātukī/
śrīdāmā pūrvajo bhrātā kaniṣṭḥān anaṅgamañjarī//42//
paramapreṣṭhasakhyastu lalitā ca viśākhikā/
vicitrā campakalatā raṅgadevī sudevikā//43//
tuṅgavedyāṅgalekhā ca ity aṣṭau ca gaṇā matāḥ/
priyasakhyaḥ kuraṅgākṣī maṇḍalī mānukuṇḍalā//44//
mālatī candralatikā mādhavī madanālasā/
mañjumeyā śaśikalā sumadhyā madhumekṣaṇā//45//
kamalā kāmalatikā kāntacūḍā varāṅganā/
madhurī candrikā premamañjarī tanumadhyamā//46//
kandarpasundarī mañjukeśī cādyās tu koṭiśaḥ/
raktajīvitasākhyātā kalikā kelisundarī//47//
kādambarī śaśimukhī candrarekhā priyamvadā/
madonmādā madhumatī vāsantī kalabhāṣiṇī//48//
ratnaveṇī mālavatī karpūratilakādayaḥ/
etā vṛndāvaneśvaryāḥ prāyaḥ sārupyam āgatāḥ//49//
nityasakhyas tu kastūrī manojñā maṇimañjarī/
sindūrā candanavatī kaumudī muditādayaḥ//50//
kānānādigatās tasyā vihārārthaṃ kalā iva/
atha tasyāḥ prakīrtante preyasyaḥ paramādbhutāḥ//51//
vanādityo ’py urupremasaundaryabhavabhūṣitāḥ/
candrāvalī ca padmā ca śyāmā saikā ca bhadrikā//52//
tārā citrā ca gandharvī pālikā candramālikā/
maṅgalā vimalā nīlā bhavanākṣī manoramā//53//
kampalatā tathā mañjubhāṣiṇī mañjumekhalā/
kumudā kairavī pārī sāradākṣī visāradā//54//
śaṅkarī kusumā kṛṣṇā sārāṅgī pravināśinī/
tārāvalī guṇavatī sumukhī kelimañjarī//55//
hārāvalī cakorākṣī bhāratī kāminīti ca/
āsāṃ yūthāni śataśaḥ khyātāny anyāni subhruvām//56//
lakṣasaṃkhyās tu kathitā yūthe yūthe varākṣanāḥ/
mukhyās tu teṣu yūtheṣu kāntāḥ sarvaguṇottamāḥ//57//
rādhā candrāvalī bhadrā śyāmalā pālikādayaḥ/
janmanāmnātha sā khyātā madhumāse viśeṣataḥ//58//
puṣyarkṣe ca navamyāṃ vai śuklapakṣe śucismite/
jātā rādhā maheśāni svayaṃ prakṛtipadminī//59//
tāsu reme maheśāni svayaṃ kṛṣṇaḥ śucismite/
ramaṇaṃ vāsudevasya manytasiddhes tu kāraṇam//60//

devy uvāca—
bho deva tāpasāṃ śreṣṭha vistārād vada īśvara/
kathaṃ sā padminī rādhā sadā padmavane sthitā/
pitaraṃ mātaraṃ tyaktvā ātmatulyāṃ sasarja sā//61//
padmam āśritya deveśa vṛndāvanavilāsinī/
sadā dhyāste maheśāna5 etad guhyaṃ vada prabho//62//

iti vāsudevarahasye rādhatantre aṣṭamaḥ paṭalaḥ//8//

Ninth Paṭala

īśvara uvāca—
5
Emended from maheśāni
yā rādhā mṛgaśāvākṣi padminī viṣṇuvallabhā/
mahāmāyā jagaddhātrī tripurā parameśvarī//1//
tasyā dūtī maheśāni padminī padmagandhinī/
kṛṣṇasya dṛḍhabhaktā tu padminī tasya vallabhā//2//
vṛkabhānor maheśāni dṛḍhabhaktiḥ śucismite/
duhitṛtvaṃ gatā devī padminī gandhamālinī//3//
kṛtvā tu stanapānaṃ hi rādhā manyāṃ sasarja sā/
padmaṣaṇḍaṃ samāśritya yamunājalamadhyataḥ//4//
mahākālyā mahāmantraṃ prajape nirjane vane/
anyā candrāvalī rādhā vṛkabhānugṛhe sthitā//5//
pūrvoktaṃ yadguṇaṃ devi padminī kamalekṣaṇe/
tatsarvaṃ padminī sṛṣṭaṃ nānyayā parameśvari//6//
rādhikā trividhā proktā candrā tu padminī tathā/
na paśyet parameśāni candrasūryaṃ śucismite//7//
mānavānāṃ maheśāni varākāṇām hi kā kathā/
ātmanopahuvaṃ kṛtvā padminī padmam āśritā/
tripurāyā maheśāni padminī anucāriṇī//8//

iti vāsudevarahasye rādhatantre navama paṭalaḥ//9//

Tenth Paṭala

īśvara uvāca—
ataḥparaṃ maheśāni caritaṃ paramādbhutam/
uttamaṃ vāsudevasya naraloke rasāyanam//1//
nigadāmi varārohe sāvadhānāvadhāraya/
yat śrutvā parameśāni śravyam anyaṃ na rocyate//2//

īśvara uvāca—
bhārvatāraṇaṃ devi chalaṃ kṛtvā śucismite/
āvir āsīn maheśāni mathurāvrajamaṇḍale//3//
mathurā parameśāni mahāmāyā jaganmayī/
keśapīṭhaṃ varārohe mathurāvrajamaṇḍalam//4//
candrāvalī mahāmāyā rādhā padmadalekṣaṇā/
yatrāste satataṃ devi mathurāvrajamaṇḍalam//5//
atyantamadhuraṃ śāntaṃ susnigdhaṃ sumanoharam/
āvir āsīn maheśāni rādhā candrāvalī priye//6//
yūthe yūthe varārohe mathurāvrajamaṇḍale/
anyatra viralādevī mathurāyāṃ gṛhe gṛhe//7//
sarvaśaktimaye pīṭhe mathurāyāṃ śucismite/
yatrāste parameśāni sākṣāt kātyāyanī parā//8//
kim asādhyaṃ maheśāni mathurāvrajamaṇḍale/
vasantādyā maheśāni ṛtavaś ca gṛhe gṛhe//9//
nānāgandhasugandhena moditā mathurā sadā/
kim asādhyaṃ maheśāni mathurāvrajamaṇḍale//10//
yatrāste sā mahāmāyā yaśodā garbhapañjare/
etad bāhulyavṛttāntaṃ bhārateṣu pragīyate//11//
vyāsoktam etat sarvaṃ hi vyāso mama tanuḥ sadā/
mama dehadharo vyāsaḥ satataṃ parameśvari//12//
bhadre māsy asite pakṣe aṣṭamyāṃ varavarṇini/
niśyardhe rohiṇīyukte harir āvir abhūt priye//13//
yathā viṣṇus tathā māyā āvirbhūtā varānane/
māhāmāyā tu yā devī kṛṣṇavakṣo nivāsinī//14//

īśvara uvāca—
harir hi nirguṇaḥ sākṣāt vare vara hitapriye/
śarīraṃ hi maheśāni prakṛtiḥ parameśvarī/
nivṛttavigrahaṃ māyāṃ harir jyotirmayaḥ sadā//15//
praphullapuṇḍarīkākṣaṃ caturbāhusamanvitam/
śravaṇe kuṇḍalopetaṃ makarākṛtisundaram/
śrīvatsakaustubhoddīptaṃ hṛdayaṃ vrajasannibham/
pītāmbaradharaṃ devaṃ dalitāñjanacikkaṇam//16//
sāradenduprasannāsyaṃ śaṅkhacakrādidhāriṇam/
mālayā śobhitaṃ devaṃ caturbāhudharaṃ sadā//17//
kiṃkiṇīṃ kaṭimadhye tu dhārayantaṃ manoharam/
keyūrāṅgadalayair atīvasundaraṃ priye/
tripurayā maheśāni dattamālā manoharam//18//
evaṃ māyāvigrahañ ca dhṛtvā kṛṣṇaḥ parātparaḥ/
vasudevagṛhe devi devakī garbhasambhavaḥ/
āvir āsīn maheśāni kṛṣṇaḥ padmadalekṣaṇaḥ//19//
evaṃ śabdamayo bhūtvā kṛṣṇas tu paramo ’vyayaḥ/
ata eva maheśāni śabdabrahma hariḥ sadā//20//
kāryakāraṇayor madhye mahāmyānvitaḥ sadā/
na kāryakāraṇañ cātra īśvaraḥ kamalekṣaṇaḥ//21//
kāryañ ca kāraṇañ caiva mahāmāyā jaganmayī/
māyāvigraham āśritya harir āvīr abhūt svayam//22//
idam āścaryarūpaṃ hi dṛṣṭvā vismitam āgataḥ/
pitā mātā maheśāni āścaryaṃ vismayaṃ gatāḥ//23//

vasudeva uvāca—
namas tubyaṃ bhāgavate kṛṣṇāya vaikuṇthamedhase/
etadrūpaṃ mahābāho saṃharāś ca mahāvibho//24//

etacchrutvā vacas tasya vasudevasya pārvati/


vidhṛtya prākṛtiṃ rūpaṃ naralokaviḍambanam//25//
prākṛtiṃ hi maheśāni vigrahaṃ yac ca sundari/
tad eva prākṛtiṃ māyāṃ brahmāṇḍavyāpinīṃ parām//26//
vidhṛtya prākṛtiṃ rūpaṃ kṛṣṇaḥ padmadalekṣaṇaḥ/
bālyakaiśorapaugaṇḍakarmāpi harimedhasaḥ//27//
divase divase devi yac catre kamalekṣaṇaḥ/
atyantagopanaṃ devi sārātsāraṃ parātparam/
tat te ’haṃ saṃpravakṣyāmi sāvadhānāvadhāraya//28//
devy uvāca—
kṛṣṇasya vigrahaṃ deva parameśvara purātana/
nānālakṣaṇasaṃyuktaṃ nānārūpadharaṃ sadā/
tatsarvaṃ parameśāna vistaraṃ vada śaṅkara//29//

īśvara uvāca—
ūrdhvarekhā yavaś cakraṃ chatraṃ padmadhvajāṅkuśaḥ/
vajraṃ tathāṣṭakoṇañ ca svastikānāñ catuṣṭayaḥ//30//
pañcajambuphalaṃ tatra dakṣiṇe caraṇe hareḥ/
śaṅkhāmbaraṃ dhanuś caiva goṣpadākhyaṃ trikoṇakam//31//
ardhacandratrayaḥ kumbho jambuphalacatuṣṭayaḥ/
pādamūle tadālīnaṃ dvātriṃśad upalakṣaṇam//32//
anyac ca śṛṇu cārvaṅgi brahmavigrahakāraṇam/
kṛṣṇasya rūpaṃ deveśi sarvaśaktisamanvitam//33//
yavaś cakraṃ puṣpamālā valayā kāñcir uttamā/
mālā madhye ardhacandraṃ kamalañ ca dhvajan tathā//34//
ūrdhvarekhā cārdhapāde aṅkuśañ caraṇāmbuje/
dakṣe śaṅkhaṃ maheśāni mīnañ ca padamūlayoḥ//35//
gadāñ ca śobhanān tatra evaṃ saptadaśa priye/
evaṃ nānāvidhaṃ bhadre lakṣaṇaṃ paramādbhutam//36//
lakṣaṇaṃ parameśāni sarvaśaktisamanvitam/
nānājyotirmayaṃ dehaṃ pradhānāṃ prakṛtiṃ parām//37//
jyotis tu parameśāni nityaprakṛtirūpiṇī/
evaṃ nānāvidhaṃ bhadre śaktyālakṣaṇalakṣitam//38//

iti vāsudevarahasye rādhatantre daśama paṭalaḥ//10//

Eleventh Paṭala

īśvara uvāca—
rahasyaṃ paramaṃ guhyaṃ jaganmohanasaṃjñakam/
yat śrutvā parameśāni sādhakasya ca yad bhavet//1//
śrutvā tu sādhakaśreṣṭhā iṣṭāiśvaryam avāpnuyāt/
tat sarvaṃ śṛṇu cārvāṅgi kathayāmi tavānaghe//2//
guhyād guhyatamaṃ hṛdyaṃ paramānandakāraṇam/
atyadbhutaṃ rahasyānāṃ rahasyaṃ paramaṃ śivam//3//
durlabhānāñ ca paramaṃ durlabhaṃ sarvamohanam/
sarvaśaktimayaṃ devi sarvatantreṣu gopitam//4//
nityaṃ vṛndāvanaṃ nāma satī keśoparisthitam/
punar brahmasukhaiśvaryaṃ nityam ānandam avyayam//5//
vaikuṇṭhasadṛśākāraṃ svayaṃ vṛndāvanaṃ bhuvi/
yac ca vaikuṇṭham aiśvaryaṃ gokule tat pratiṣṭhitam//6//
vaikuṇṭhe vaibhavaṃ devi dvārakāyāṃ prakāśitam/
yad brahmaśaktisaṃyuktaṃ nityaṃ vṛndāvanāśrayam//7//
tatkule māthuraṃ vṛndāvanamadhye viśeṣataḥ/
jambudvīpe maheśāni bhārataṃ viṣṇumohanam//8//
nigūḍhaṃ vidyate viṣṇoḥ paryantam avadhiṣṭhitam/
sahasrapatrakamalākāraṃ māthuramaṇḍalam//9//
śakticakropariśrīmaddhāma vaiṣṇavam adbhutam/
karṇikāpatravistāraṃ ramyaṃ vai kathitaṃ priye//10//
kramaśo dvādaśāraṇyaṃ nāmāni kathayāmi te/
bhadraśrīlauhabhaṇḍīramahātālabhadirakāḥ//11//
bahunākumudaṃ kāmyaṃ madhuvṛndāvanam tathā/
viśeṣaṃ śṛṇu vakṣyāmi kramaṃ paramsundari//12//
bhadrañ ca tāpasīr mūrtis tāpanī śrīvanam tathā/
dhūmālauhavanaṃ bhadrābhaṇḍīran uttamaṃ vanam//13//
mahātalavanaṃ bhadre jvalinī paramā kulā/
rucis tu khadiraṃ bhadre vanaṃ paramaśobhanam//14//
susumnā bahunā bhadre kumudaṃ bhogadā priye/
viśvā madhuvanaṃ proktaṃ vṛndā ca dharaṇī tathā//15//
kāmyañ ca mālinī devi mahadvanaṃ kṣamā tathā/
vanamukhyā dvādaśaitāḥ kālindyāḥ sapta paścime//16//
anyaccopavanaṃ bhadre kṛṣṇakrīḍārasasthalam/
kadambakhaṇdikaṃ nandavanaṃ nandīśvaraṃ priye//17//
nandam ānandasuptañ ca palāśāśokaketakī/
sugandhimodanaṃ kaulam amṛtaṃ bhojanasthalam//18//
sukhaprasādhanaṃ vatsaharaṇaṃ śeṣaśayikam/
śyāmapūryaṃ dadhigrāmaṃ vṛṣabhānupuraṃ tathā//19//
saṅketadvipadañ caiva rāsakrīḍam tu dhūṣaram/
kemudramaṃ sarovīnaṃ navamaṃ mukacandanam//20//
saṃkhyā vanasya dvātriṃśad itthaṃ sādhanasiddhidāḥ/
pūrvoktaṃ dvādaśāraṇyaṃ pradhānaṃ vanam uttamam//21//
tatrottaree caturthañ ca vanañ ca samudāhṛtam/
nānāvidharasakrīḍā nānālīlāmayaṃ sthalam//22//
dalakeśaravistārarahasyam īritaṃ kramāt/
sahasrapatrakamalaṃ gokulākhyaṃ śucismite/
tatkarṇikā mahaddhāma kṛṣṇasya sthānam uttamam//23//

iti vāsudevarahasye rādhatantre ekādaśa paṭalaḥ//11//

Twelfth Paṭala

īśvara uvāca—
tatropari svarṇapīṭhe maṇimaṇḍapamaṇḍite/
dakṣinādikramād dikṣuvidikṣudalam īritam//1//
yad dalaṃ dakṣiṇe proktaṃ guhyād guhyatamaṃ priye/
tatrāvāsaṃ mahāpīṭhaṃ nigamāgamasundaram//2//
yogīndrair api duṣprāpyaṃ satyaṃ puṃsām agocaram/
dalamādau dvitīyañ ca tadrahasyaṃ dvayaṃ priye//3//
pūrvadalaṃ tṛtīyaṃ ca tatra keśī nipātitā/
gaṅgādisarvatīrthañ ca taddale sadguṇaṃ sadā//4//
caturthadalam aiśānyāṃ siddhapīṭhepsitapradam/
kātyāyanyarcanād yogī yatra lebhe patiṃ harim//5//
vastrālaṅkāraharaṇaṃ taddale samudāhṛtam/
uttare pañcamaṃ proktaṃ dalaṃ sarvadalottamam//6//
yatraiva dvādaśādityā dalañ ca karṇikāsamam/
vāyavyāms tu dalaṃ ṣaṣṭhaṃ bhadrakālī hrdaḥ smṛtaḥ//7//
dalottamottamaṃ devi pradhānaṃ dalam ucyate/
sarvottamaṃ dalaśreṣṭhaṃ paścime saptamaṃ dalam//8//
yajñapatnīgaṇānāñ ca yadīpsitavarapradam/
anvāsuro ‘pi nirvāṇaṃ lebhe yatra dale priye//9//
brāhmaṇo mohanaṃ tatra dalaṃ brahmahradāvadhi/
nairṛtāṃ tu dalaṃ proktam aṣṭamaṃ vyomaghātanam//10//
śaṅkhacūḍavadhas tatra nānākelirasasthalam/
etad aṣṭadalaṃ bhadre vṛndāvanyāntarasthitam//11//
śrīmadvṛndāvanaṃ ramyaṃ yamunāyāḥ pradakṣiṇam/
adhiṣṭhātā tatra śambhur liṅgaṃ gopīśvarābhidhām//12//
tadbāhya ṣoḍaśadale māhātmyakrama īrṣyate/
nairṛtyādikramāt proktaṃ prādakṣiṇyaṃ yathā tathā//13//
mahatpadaṃ mahaddhāma pradhānaṃ bhadraṣoḍaśa/
prathamañ ca dalaṃ śreṣṭhaṃ māhātmyaṃ karṇikā samam//14//
taddale madhuvanaṃ proktaṃ tatra prādur abhūd dhariḥ/
ādyaṃ keśaram āpūjyaṃ triguṇātītam īśvaram//15//
caturbhujaṃ mahāviṣṇuṃ sarvakāraṇakāraṇam/
adhiṣṭhātaṃ devadevaṃ sarvaśreṣṭhadalottame//16//
yatra kṣetrapatir devo bhūteśvara umāpatiḥ/
dalaṃ dvitīyam ākhyātaṃ kiñcil līlārasasthalam//17//
khadirañ ceti tatraiva dalañ ca samudāhṛtam/
sarvaśreṣṭhadalaṃ proktaṃ māhātmyaṃ karṇikāsamam//18//
tatra govardhanagiro nityaṃ ramyaphalādikam/
dalaṃ tṛtīyakaṃ bhadre sarvaśreṣṭhottamottamam//19//
harir yasya patiḥ sākṣād govardhanamahībhṛtaḥ/
caturthaṃ dalam ākhyātaṃ mahādbhutarasasthalam//20//
kadambabhāṇḍī tatraiva pūrṇānandarasāśrayaḥ/
snigdhaṃ hṛdyaṃ priyaṃ ramyaṃ dalañ ca samudāhṛtam//21//
nandīśvaraṃ dalaśreṣṭhaṃ tatra nandālayaṃ priye/
karṇikāsamamāhātmyaṃ pañcamaṃ dalam ucyate//22//
tadadhiṣṭhātṛ gopālo dhenupālanatatparaḥ/
dalaṃ ṣaṣṭhaṃ yad kṣobhaṃ tatra vṛndāvanaṃ smṛtam//23//
saptamaṃ bahunā ramyaṃ dalaṃ ramyaṃ prakīrtitam/
dalāṣṭamaṃ tālavanaṃ tatra dhenuvadhaḥ smṛtaḥ//24//
navamaṃ kumudāraṇyaṃ dalaṃ ramyaṃ śucismite/
kāmyāraṇyaṃ dalaṃ hṛdyaṃ pradhānaṃ sarvakāraṇam//25//
brahmasthānaṃ dalaṃ tatra viṣṇuvṛndasamanvitam/
kṛṣṇakrīḍārasasthānaṃ daśamaṃ dalam ucyate//26//
dalam ekādaśaṃ proktaṃ bhaktānugrahakāraṇam/
setubandhasya nirmāṇaṃ nānāratnarasasthalam//27//
bhāṇḍīraṃ dvādaśadalaṃ vanaṃ ramyaṃ manoharam/
kṛṣṇaḥ krīḍārasas tatra kusumādisahāyataḥ//28//
trayodaśadalaṃ śreṣṭhaṃ tatra bhadravanaṃ smṛtam/
caturdaśadalaṃ proktaṃ sarvasiddhipradaṃ sthalam//29//
śrīvanaṃ tatra ruciraṃ sarvaiśvaryasya kāraṇam/
kṛṣṇalīlāmayadalaṃ śrīkāntikīrtitavardhanam//30//
dalaṃ pañcadaśaṃ śreṣṭhaṃ tatra nauharaṇaṃ śubham/
kathitaṃ ṣoḍaśadalaṃ māhātmyaṃ karṇikāsamam//31//
mahāvanaṃ dalaṃ proktaṃ tatrāste guhyam uttamam/
vālyakrīḍārasas tatra vatsabālaiḥ samāvṛtaḥ//32//
pūtanādivadhas tatra yamalārjunabhañjanam/
adhiṣṭhātā tatra bālo gopālaḥ pañcamābdikaḥ//33//
nāmnā dāmodaraḥ proktaḥ premānandarasārṇavaḥ/
prasiddhadalam ākhyātaṃ sarvaśreṣṭhadalottamam//34//
kṛṣṇakrīḍārasas tatra vihāradalam ucyate/
siddhipradhānakiñjalkaṃ vanañ ca samudāhṛtam//35//

śrī pārvaty uvāca—


vṛndāvanasya māhātmyaṃ rahasyaṃ vā kim adbhutam/
rasaṃ prema tathānandaṃ sarvaṃ me kathaya prabho//36//
yatra vṛndādipulakaiḥ premānandāśruvarṣitam/
kiṃ punaś cetanāyuktair viṣṇubhaktiḥ kim ucyate//37//

īśvara uvāca—
kathitaṃ te priyatamaṃ guhyādguhyatamaṃ priye/
rahasyānāṃ rahasyañ ca durlabhānāñ ca durlabhaḥ//38//
bhārate gopitaṃ devi keśapīṭhaṃ manoharam/
brahmādivāñchitaṃ sthānaṃ devagandharvasevitam//39//
pañcaṣanmātṛkāyuktaṃ nityānandamayaṃ priye/
yatra kātyāyanī māyā mahāmāyā jaganmayī//40//
kim asādhyaṃ maheśāni pūjyā tatra varānane/
latākandaṃ maheśāni vṛndeti kathitaṃ priye//41//
latākandaṃ maheśāni svayaṃ kātyāyanī parā/
ata eva maheśāni yogendraiḥ parisaṃstutaḥ//42//
apsarobhiś ca gandharvair nṛtyagītanirantaram/
śrīmadvṛndāvanaṃ ramyaṃ pūrṇānandarasāśrayam//43//
bhūmi cintāmaṇis toyaṃ satataṃ rasapūritam//44//
vṛkṣaḥ suradrumas tatra surabhī vṛndasevitam/
purṇas tu parameśāni pañcaśat kalayāyutam//45//
ānando yas tu deveśi prakṛtiḥ parameśvarī/
yā bhūmiḥ parameśāni sā tu pṛthvī varānane//46//
toyaṃ rasaṃ varārohe svayaṃ prakṛtir uttamā/
drumas tu prakṛtir māyā tarubhiś caṇḍikā svayam//47//
strī lakṣmīḥ puruṣo viṣṇus taddaśāṃśasamudbhavaḥ/
viṣṇus tu parameśāni jyeṣṭho śaktir itīritā//48//
aṃśās tu parameśāni kalā prakṛtirūpiṇī/
vayaḥ kaiśorakam tatra nityam ānandavigraham//49//
gatir nāṭyaṃ kathā gānaṃ smitavaktraṃ nirantaram/
śuddhasāraiḥ premapūrṇaṃ mānavais tadvanāśrayaiḥ//50//
punar brahma mukhe magnaṃ sphuran mūrtitatanmayam/
gatyādismitavaktrāntaṃ śuddhasattādikañ ca yat/
tatsarvaṃ kurute rūpaṃ satataṃ kamalekṣaṇe//51//
yat tu kokilabhṛṅgādyāḥ kujatkalaṃ manoharam/
kapotaśukasaṅgītam unmattāni sahasrakam/
bhujaṅgaśakranṛtyāḍyaṃ sakāntāmodavibhramam//52//
nānāvarṇaiś ca kusumais tadvanaṃ paripūritam/
sukhaṃ duḥkhaṃ maheśāni prakṛtiḥ parameśvarī//53//
kokilādyāś ca yā proktā madhuni kusumāntakāḥ/
tāḥ sarvāḥ parameśāni prakṛtiḥ parameśvarī/
ata eva maheśāni brahmaṇaḥ kāraṇaṃ śivā//54//
mandamārutasaṃyuktaṃ vasantavātasaṃyutam/
pūrṇendunityābhyudayaṃ sūryamandāṃśusevitam//55//
aduḥkhaṃ lokavicchedajarāmaraṇavarjitam/
akrodhaṃ gatamātsaryam abhinnaṃ nirahaṅkṛtam//56//
pūrṇānandāmṛtarasaṃ pūrṇapremasudhārṇavam/
guṇātītaṃ mahaddhāma pūritaṃ pūrṇaśaktibhiḥ/
guhyād guhyatamaṃ gūḍhaṃ madhyavrṇdāvanasthitam//57//
govindāṅghrirajaḥsparśān nityaṃ vṛndāvanaṃ bhuvi/
yasya sparśena mātreṇa pṛthvī dhanyā ca bhārate//58//
mahākalpatarucchāyagovindasthānam avyayam/
muktis tadvanasaṃsparśān māhātmyād dhi vimucyate/
tasmāt sarvātmanā devi hṛdisthaṃ kuru tadvanam//59//

iti vāsudevarahasye rādhatantre dvādaśa paṭalaḥ//12//

Thirteenth Paṭala

śrī pārvaty uvāca—


yadi vṛndāvanaṃ deva jarāmaraṇavarjitam6/
aduḥkhaṃ śokavicchedam akrodhaṃ yadi śūlabhṛt//1//
tatkathaṃ parameśāna pūtanā nidhanaṃ gatā/
vṛṣāsuraś ca keśī ca śaṅkhadūtādayo pare//2//
tatkathaṃ parameśāna kṛṣṇaḥ krodham avāptavān/
yady evaṃ parameśāna satataṃ vrajamaṇḍalam//3//
sarvāvādhāninirmuktaṃ sarvaśaktimayaṃ sadā/
sarvānandamayaṃ deva keśapīṭhaṃ manoharam//4//
tatkathaṃ parameśāna utpātaṃ vrajamaṇḍale/
gopīnāṃ parameśāna kathaṃ kāmodbhavaḥ prabho/
kṛṣṇo vā devakīputraḥ sadā kāmayutaḥ kathaṃ//5//
yamunāyā mahādeva jalañ cāmṛtapūritam/
etad dhi saṃśayaṃ chiddhi mahādeva dayānidhe//6//
6
Emended from -maraṇaṃ varjitam
śrī īśvara uvāca—
sādhu praṣṭaṃ tvayā bhadre rahasyaṃ paramādbhutam/
rahasyaṃ śṛṇu deveśi guhyād guhyatamaṃ param//7//
kāryañ ca kāraṇaṃ devi jāgradādiṣu vartate/
jāgratsvapnasuṣuptiñ ca turīyaṃ paramaṃ padam//8//
turīyaṃ brahmanirvāṇaṃ mahāviṣṇuḥ śucismite/
sadā jyotirmayaṃ śuddhaṃ kāryakāraṇavarjitam//9//
nirīhaṃ niścalaṃ devi satataṃ viṣṇurūpadhṛk/
vāsudevo7 ‘pi deveśi viṣṇor amśātmakaḥ sadā//10//
tripurāyāḥ prasādena padminīsaṅgam āgataḥ/
kṛṣṇarūpaṃ samāśritya vṛndāvanakuṭīrake//11//
kṛṣir bhūvācakaḥ śabdo ṇaś ca nivṛttivācakaḥ/
tayor aikyaṃ yad āyāti śuddhasatvātmako hariḥ//12//
tatraiva sahasā devi brahmaśabdamayaṃ smṛtam/
brahmaśabdas tu deveśi kṛṣṇaḥ sa tv aguṇāśrayaḥ8//13//
turīyaṃ yadi deveśi prakṛtyā saha saṅgatam/
puruṣaḥ kūṭarūpas tu kāryakāraṇavarjitam//14//
tasmāt tu puruṣo viṣṇuḥ saccidānandavigrahaḥ/
prakṛtiḥ parameśāni kāryakāraṇavigrahaḥ//15//
na kāryaṃ kāraṇaṃ devi īśvaras tu kādācana/
prakṛtyā sahayogena kāryakāraṇa īśvaraḥ//16//
durdhyeyā parameśāni tava māyā sanātanī/
tava keśodbhavā devi nityavrajapurī sadā//17//
yadyaduktaṃ maheśāni kāmakrodhādikaṃ priye/
tatsarvaṃ parameśāni prakṛtiḥ parameśvarī//18//
vāsudevasya yajjanma śṛṇu lolo ‘lpamedhasi/
tatsarvaṃ parameśāni vidyāsiddhis tu kāraṇam//19//
yasya yasya ca deveśi vidyāsiddhiḥ prajāyate/
tasya tasya ca deveśi devatvaṃ parameśvari//20//
bhūloke parameśāni keśapīṭhe varānane/
kulācārasya siddhyarthaṃ padminī saṅgam āgataḥ//21//

iti vāsudevarahasye rādhatantre trayodaśa paṭalaḥ//13//

Fourteenth Paṭala

īśvara uvāca—
sahasrapatre padmasya vṛndāvaṇyaṃ varāṭakam/
akṣayaṃ nityam ānandaṃ govindasthānam avyayam/
satīkeśāt samudbhūtaṃ pūrṇapremasukhāśrayam//1//
anyonyeṣu va sthāneṣu bālyapaugaṇḍayauvanam/
vṛndāraṇyavihāreṣu kṛṣṇakaiśoravigrahaḥ//2//
7
Emended from vasudevo, following the commentary
8
Emended from aśuṇāśrayaḥ
kālindītaruṇānandibhaṅgasaurabhamohitam/
padmotpalādyaiḥ kusumai nānāvarṇasamujjvalam//3//
cakravākādivihagair nānāmañjukalasvanaiḥ/
śobhamānaṃ jalaṃ ramyam atīvasumanoharam//4//
asyobhayataṭīramyā śuddhakāñcananirmitā/
gaṅgākoṭīguṇaṃ puṇyaṃ yatra sparśo varāṭakaḥ//5//
karṇikā mahimā kiṃ tu yatra krīḍārato hariḥ/
kālindī karṇikā kṛṣṇam abhinnam ekavigraham/
yo jānīyāt sa vai dhanyo devi te kathitaṃ mayā//6//

devy uvāca—
devadeva mahādeva rahasyaṃ vada śaṅkara/
kaḥ kṛṣṇaḥ parameśāna kālindī kā vṛṣadhvaja//7//
karṇikā kā maheśāna vistārād vada śaṅkara/
etat tattvaṃ mahādeva kṛpayā kathaya prabho//8//

īśvara uvāca—
kālindī kālikā sākṣāt kṛṣṇasyānugrahāya vai/
kuṇḍalākṛtirūpeṇa vrajaṃ vyāpya hi tiṣṭhati//9//
kṛṣṇas tu parameśāni prakṛtiḥ puruṣaḥ sadā/
karṇikā jagatāṃ mātā mahāmāyā jaganmayī//10//
ata eva maheśāni viṣṇuḥ kṛṣṇatvam āgataḥ/
tasmāt tu kālikā devi kālindī parameśvarī//11/
karṇikā kuṇḍalī nityā kṛṣṇaḥ satyamayo hariḥ/
kṛṣṇaśabdo maheśāni nivṛtteḥ saṅgamātrataḥ/
ekatvaṃ jāyate devi tadā kṛṣṇa iti smṛtiḥ//12//

devy uvāca—
govindasya kim āścaryaṃ saundaryaṃ vayasākṛtiḥ/
tatsarvaṃ śrotum icchāmi kathayasva dayānidhe//13//

īśvara uvāca—
madhye vṛndāvane ramye mañjumandaraśobhite/
yojanāvṛtatadvṛkṣaiḥ śākhāpallavavistaraiḥ//14//
mahatpadaṃ mahaddhāma mahānandarasāśrayam/
purāṇakusumair gandhair mattāni vṛndasevite//15//
tatrādhaḥstha siddhapīṭhe satīkeśavinirmite/
saptāvaraṇakaṃ sthānaṃ śrutimṛgyaṃ nirantaram//16//
tatra śuddham hemapīṭhaṃ maṇimaṇḍitamaṇḍapam/
tanmadhye mañjuratnañ ca yogapīṭhaṃ samujjvalam//17//
tadaṣṭakoṇanirmāṇaṃ nānādīptimanoharam/
tatropari ca māṇikyasvarṇasiṃhāsanasthitam//18//
govindasya priyaṃ sthānaṃ kim asya mahimocyate/
śrīgovindaṃ tatra saṃsthaṃ vallavīvṛndasevitam//19//
divyavrajavayorūpaṃ vallavīpriyavallabham/
vrajendraniyataiśvaryaṃ vrajabālaikavallabham//20//
yauvane bhinnakaiśoraṃ suveśākṛtivigraham/
śāntānandaṃ padaṃ jyotir dalitāñjanacikkaṇam//21//
anādim ādiprāṇeśaṃ nandagopapriyātmajam/
smṛtim agryam ajaṃ nityaṃ gopīkulamanoharam//22//
paraṃ dhāma paraṃ rūpaṃ dvibhujaṃ gopīkeśvaram/
vṛndāvaneśvaraṃ dhyāyet nirguṇasyaikakāraṇam//23//
navīnaniradaśreṇī susnigdhaṃ mañjumañjulam/
phullendīvarasatkānti sukhasparśaṃ sukhāśrayam//24//
dalitāñjanapuñjābha cikkaṇaṃ śyāmamohanam/
susnigdhanīlakuṭilāśeṣa saurabhakuṇḍalam//25//
tadūrdhvadakṣiṇe bhāge tiryakcūḍā manoharā/
nānāratnojjvalaṃ rājac chikhaṇḍadalamaṇḍitam//26//
mayūrapucchagucchāḍhyaṃ cūḍācāruvibhūṣitam/
kvacid barhadalaśreṇī manojñamukuṭānvitam//27//
nānābharaṇamāṇikyakirīṭabhūṣitaṃ kaṭim/
lolālakāvṛtaṃ rājat koṭīndusadrśānanam//28//
kastūrītilakaṃ bhrajan mañjugorocanācitam/
nīlendīvarasusnigdhasudīrghadalalocanam//29//
unnatabhrūlatāśeṣasmitasācīnirīkṣaṇam/
sucārūnnatasaundaryanānārūpanirūpaṇam/
nāsagragajamuktāṃśamugdhīkṛtajagatatrayam//30//
sindūrāruṇasusnigdham oṣṭhādharamanoharam/
nānāratnollasatsvarṇaṃ makarākṛtikuṇḍalam//31//
karṇotpalasumandārakusumottamabhūṣitam/
trailokyādbhutasaundaryaṃ tiryaggrīvāmanoharam//32//
prasphuranmañjumāṇikyakambukaṇṭhavibhūṣitam/
śrīvatsakaustubhoraṅkaṃ muktāhāralasatśriyam//33//
kadambamañjumandārasumanohārabhūṣitam/
kare kaṅkanakeyūrakiṅkinīkaṭiśobhitam//34//
mañjumañjīrasaundaryaśrīmadaṅghrivirājitam/
karpūrāgurukastūrīvilasatcandanāṅkitam//35//
gorocanādisaṃmiśradivyāṅgarāgacitritam/
gaṃbhīranābhīkamalaṃ lomarājilatāsrajam//36//
suvṛttajānuyugalaṃ pādapadmamanoharam/
dhvajavajrāṅkuśāmbhojakarāṅghritalaśobhitam//37//
nakhendukiraṇaśreṇīpūrṇabrahmaikakāraṇam/
yogīndraiḥ sanakādaiś ca tadevākṛti cintyate//38//
tribhaṅgalalitāśeṣalāvaṇyasāranirmitam/
tiryaggrīvajitānantakoṭikandarpasundaram//39//
vāmāṃśārpitasadgaṇḍasphuratkāñcanakuṇḍalam/
apāṅgena tu sasmerakoṭimanmathamanmatham//40//
kuñcitādharavinyastavaṃśīmañjukalasvanaiḥ/
jagattrayaṃ mohayantaṃ magnaṃ premasukhārṇave//41//

devy uvāca—
deva deva mahādeva saṃsārārṇavatāraka/
dhyānaṃ paramagopyaṃ hi viṣṇor amitatejasaḥ//42//
etat sarvaṃ mahādeva vistarād vada śaṅkara/
kṛpayā kathayeśāna kulācārasya sādhanam//43//

īśvara uvāca—
nigadāmi śṛṇu prauḍhe vāsudevasya nirṇayam/
sāṅgopāṅgena sahitaṃ nigadāmi śṛṇu priye//44//
tvāṃ vinā parameśāni jagacchrajam ayaṃ yathā/
tathaiva parameśāni kṛṣṇasua varavarṇini/
kulācāranimittaṃ hi etat sarvaṃ varānane//45//

iti vāsudevarahasye rādhatantre caturdaśa paṭalaḥ//14//

Fifteenth Paṭala

īśvara uvāca—
dhyānatattvaṃ maheśāni sāvadhānāvadhāraya/
śarīraṃ hi vinā devi na hi dhyānaṃ prajāyate//1//
śarīraṃ prakṛte rūpaṃ pūrṇabrahmaikakāraṇam/
vṛndālatāsamākhyātā tava keśasamudbhavā//2//
mandāraṃ parameśāni kalpavṛkṣaṃ manoharam/
surabhiḥ prakṛtir yā tu kalpavṛkṣamayaṃ priye//3//
tatra śākhāpallavāni mātṛkāny akṣarāṇi ca/
tatra mattāni puñjāni prakṛtiṃ viddhi sundari//4//
siddhapīṭhaṃ varārohe sarvaśaktimayaṃ sadā/
saptāvaraṇakaṃ tat tu sākṣāt prakṛtim uttamām//5//
yogapīṭhaṃ maheśāni ujjvalaṃ vā varānane/
yaduktam aṣṭakoṇañ ca yonirūpā sanātanī//6//
māṇikyaruciraṃ devi siṃhāsanam anuttamam/
dalam aṣṭaṃ maheśāni tavaiva aṣṭa nāyikā//7//
govindasya priyaṃ yat tu sukham atyantam adbhutam/
priyaṃ prītir maheśāni satataṃ śaktirūpiṇī//8//
vallarī gopikāvṛndaṃ kṛṣṇakāryakarī sadā/
kalārūpā maheśāni gopikā śaktirūpiṇī//9//
vayo lavaṇyarūpañ ca sarvaṃ prakṛtir ucyate/
vālapaugaṇḍakaiśoraṃ sarvaṃ prakṛtimayaṃ smṛtam//10//
etat tu parameśāni svayaṃ śaktir abhūt priye/
yad uktaṃ parameśāni dalitāñjanacikkaṇam//11//
mahākālī mahāmāyā svayaṃ varṇasvarūpiṇī/
anādiprakṛtiṃ viddhi ādiś ca prakṛtiḥ svayam//12//
nandagopasya deveśi kṛṣṇas tu sarvadā prayaḥ/
ātmanā jāyate yas tu ātmajaḥ sa udāhṛtaḥ//13//
puṣṭaputra iti khyāto nandasya varavarṇini/
etat sarvaṃ varārohe śaktirūpaṃ manoharam//14//
manaś ca parameśāni svayaṃ śaktir abhūt priye/
navīnanīrado yas tu sa eva kālikātanuḥ//15//
sā te9 kāntikalā jñeyo prakṛtiḥ paramā parā/
dalitāñjanapuñjābhaṃ yad uktaṃ parameśvari//16//
śaktirūpā varārohe satataṃ mohinī kalā/
mohinī prakṛtir māyā kalārūpā śucismite//17//
sa eva parameśāni kalāmāyāsvarūpiṇī/
tiryakcūḍaṃ maheśāni yad uktaṃ varavarṇini//18//
sā dūtī prakṛtir māyā satataṃ viśvamohinī/
kuṇḍalīśaktisaṃyuktā yonimudrāsamanvitā//19//
yad uktaṃ mālatīmālā sā sadā mālatīkalā/
cūḍāyā bandhanā yā tu kuṇḍalī sā prakīrtitā//20//
nīlakaṇṭhasya pucchaṃ tu yonimudrā varānane/
mukuṭaṃ parameśāni sākṣāt śaktisvarūpiṇī//21//
lolālakāvṛtaṃ yat taṃ koṭīndusadṛśānanam/
sākṣāt śaktir maheśāni candrasya paramā kalā//22//
kalā ṣoḍaśasaṃyuktā candramā varavarṇini/
ata eva maheśāni candramā śaktirūpiṇī//23//
kasturītilakaṃ yat tu rocanātilakaṃ priye/
dīptiśaktiṃ maheśāni prakṛtiṃ parameśvarīm//24//
nīlendī varasusnigdhaṃ yaduktaṃ dīrghalocanam/
kalāmugdhīkṛtaṃ devi pūrvoktā parameśvari/
unnabhraṃ maheśāni pūrvoktaṃ parameśvari//25//
kalā mugdhaṃ sadā jñeyaṃ brahmaṇaḥ kāraṇaṃ parā/
kim anyad bahunā devi sarvaśaktimayaṃ pritye//26//
etat tu parameśāni vigrahaṃ yad udāhṛtam/
kṛṣṇasya parameśāni guṇātītasya ca priye/
etat tu parameśāni svataṃ śaktir abhūt parā//27//
nirakṣāarā maheśāni kāraṇaṃ parameśvarī/
vigraharahito viṣṇur yadā bhavati sundari//28//
tadaiva akṣaraṃ brahma satataṃ naganandini/
sa vigraho yadā viṣṇuḥ śabdabrahma tadābhavet/
sarveṣāṃ kāraṇañ caiva śabdabrahmaparātparam//29//
śabdabrahmaṇi deveśi parabrahmaṇi caiva hi/
satataṃ kāraṇaṃ devi parāprakṛtirūpiṇī//30//
paramānandasandohavigrahaḥ prakṛtis tanuḥ/
ata eva maheśāni viṣṇuḥ padmasalekṣaṇaḥ/
guṇātītaṃ sadā devi na hi prākṛtam arhati//31//

iti vāsudevarahasye rādhatantre pañcadaśa paṭalaḥ//15//

Sixteenth Paṭala

devy uvāca—
paramaṃ kāraṇaṃ kṛṣṇo govindeti parātparam/
9
Emended from ta, following commentary
vṛndāveśvaraṃ nityaṃ nirguṇasyaikakāraṇam//1//
tasyādbhutasya māhātmyaṃ saundaryam aiśvaryam eva ca/
tad vahi deva deveśa śrotum icchāmy ahaṃ prabho//2//

īśvara uvāca—
yad aṅghrinakhacandrāṃśumahimā neha vidyate/
tan māhātmyaṃ kiyad devi procyate tvaṃ sadā śṛṇu//3//
tatkalā koṭikoṭyaṃśā brahmaviṣṇumaheśvarāḥ/
sṛṣṭisthityādinā yuktās tiṣṭhanti tasya vaibhavāt//4//
taddehavilasatkāntikoṭikoṭyaṃśacandramāḥ/
tatśyāmadehakiraṇaḥ parānandarasāmṛtaḥ//5//
paramātmā kvacidrūpī nirguṇasyaikakāraṇam/
tadaṅghripaṅkajaśrīmannakhacandrasamaprabham/
āhuḥ pūrṇaṃ brahmaṇo ‘pi kāraṇaṃ devadurlabham//6//
tatsparśapuṣpagandhādinānāsaurabhasambhavaḥ/
tatpriyā padminī dūtī rādhikā kṛṣṇavallabhā/
tatkalā koṭikoṭyaṃśā lalitādyā varānane//7//

devy uvāca—
deva deva mahādeva śūlapāṇe pinākadhṛk/
etad rahasyaṃ pūrṇoktaṃ vistārya kathaya prabho//8//

īśvara uvāca—
kalāvatī yā tu devī mātṛkā yā varānane/
sarvaśreṣṭhā mahāmāyā tripurā kaṇhasaṃsthitā//9//
tripurā kaṇṭhasaṃsthā yā mālā saubhāgyavardhinī/
padminī citriṇī caiva hastinī kāminī parā//10//
padminī paramaiścaryarūpalāvaṇyaśālinī/
padminī tu maheśāni svayaṃ brahmaprakāśinī//11//
brahmaṇaḥ parameśāni padminī paramā kalā/
tasyā devyāś ca padminyā brahmāṇḍāḥ koṭikoṭiśaḥ//12//
prasādāt parameśāni rudraviṣṇupitāmahāḥ/
sṛṣṭisthityādisaṃhārais tiṣṭhanti satataṃ priye//13//
tad dehavilasatkāntiḥ parāprakṛtirūpiṇī/
tasyās tu koṭikoṭyaṃśaś candramā prakṛtiḥ parā//14//
kṛṣṇasya śyāmadehas tu svayaṃ kālī jaganmayī/
tad dehakiraṇair devi paramānandarasāmṛtaiḥ//15//
āhuḥ pūrṇaṃ brahmaṇo ‘pi kāraṇaṃ devadurgamam/
kṛṣṇasyāṅge maheśāni saurabhaṃ yadudāhṛtam/
kalā saurabhavijñeyā sākṣāt prakṛtirūpiṇī//16//

pārvaty uvāca—
āhuḥ punar brahmaṇo ‘pi kāraṇatvaṃ hi durgamam/
tatkathaṃ parameśāna kṛṣṇaḥ pūrṇaḥ parātparaḥ//17//
vedagamyaṃ maheśāna yadi na syāt pinākadhṛk/
paraṃ brahmaṇi vede ca bhedo nāsti kadācana//18//
yo vedaḥ sa paraṃ brahma tad eva vedarūpadhṛk/
vede brahmaṇi caikatvaṃ pūrṇabrahma idaṃ smṛtam//19//
nirīho niścalā vedaḥ pūrṇabrahmasanātanaḥ/
vedas tu prakṛtir māyā brahmaṇaḥ kāraṇaṃ parā//20//
tatkathaṃ parameśāna vedagamyaṃ purātanam/
etad dhi hṛdaye deva saṃśayaṃ śalyam uddhara//21//

īśvara uvāca—
akṣaraṃ nirguṇaṃ brahma paraṃ brahmeti gīyate/
saguṇaṃ syāt sadā brahma śabdabrahma tad ucyate//22//
guṇas tu prakṛtir māyā nirguṇā yadi jāyate/
tadā syāt saguṇaṃ brahma anyathā niścalaṃ sadā//23//
niścalaṃ hi maheśāni kasya gamyaṃ kadā bhavet/
gamyena parameśāni tena kiṃ bhavati priye//24//
vedagamyaṃ yadā brahma nirguṇaṃ saguṇaṃ sadā/
vedāgamyaṃ hi yad brahma tad eva niścalaṃ sadā//25//
śabdabrahma paraṃ brahma brahmadvayam ihocyate/
śabdabrahma vinā devi paraṃ tu śavarūpavat//26//
tasmāt śabdaṃ maheśāni mātṛkākṣarasaṃyutam/
mātṛikā paramārādhyā kṛṣṇasya jananī parā//27//

iti vāsudevarahasye rādhātantre ṣoḍaśa paṭalaḥ//16//

Seventeenth Paṭala

īśvara uvāca—
padminyāṅghrirajaḥsparśāt koṭiḍimbaṃ prajāyate/
padminī tripurādūtī kṛṣṇakāryakarī sadā//1//

pārvaty uvāca—
govindāvaraṇaṃ deva tathā pāriṣadaḥ prabho/
tatsarvaṃ vada deveśa kṛpayā parameśvara//2//

īśvara uvāca—
rādhayā saha govindaṃ ratnasiṃhāsanasthitam/
pūrvoktarūpalāvaṇyaṃ divyasragambaraṃ priye//3//
tribhaṅgarūpasisnigdhaṃ gopīlocanacātakam/
tadbāhye yogapīṭhe ca ratnasiṃhāsanāvṛte//4//
pratyaṅgārabhasāveśāṅ pradhānāḥ kuñjavallabhāḥ/
lalitādyāḥ prakṛtyaṣṭau padminī rādhikādvayam//5//
sammukhe lalitā devī śyāmā ca tasya cottare/
uttare śrīmatī dhanyā īśāne ca haripriyā//6//
viśākhā ca tathā pūrve kṛṣṇasya priyadūtikā/
padmā ca dakṣiṇe bhadrā nairṛti kramaśaḥ sthitā/
etas tu parameśāni padminyā aṣṭanāyikā//7//
aparaṃ śṛṇu cārvāṅgi kulācārasya sādhanam/
yogapīṭhasya koṇāgre cārucandrāvalī priyā/
pradhānāḥ prakṛtiś cāṣṭau kṛṣṇasya kāryasiddhidāḥ//8//
padminī tripurā dūtī sā rādhā kṛṣṇamohinī/
candrāvalī candrarekhā ca10 citrā madanamañjarī/
priyācarī madhumatī śaśīrekhā haripriyā//9//
sammukhādikramād dikṣu vidikṣu ca yathāsthitāḥ/
ṣoḍaśa prakṛtiśreṣṭhāḥ pradhānāḥ kṛṣṇavallabhāḥ//10//
vṛndāvaneśvarī rādhā kṛṣṇasya bhayadāyinī/
abhinnaguṇalāvaṇyasaundaryātīvavallabhā//11//
manoharā snigdhaveśā kiśorī vayasojjvalāḥ/
nānāvarṇavicitrābhāḥ kauṣeyavasanojjvalāḥ/
etās tu parameśāni ṣoḍaśa svaramūrtayaḥ/
yā pūrvoktā ṣoḍaśaikā mahāmāyā jaganmayī//12//
tadbāhye gṛhamadhyasthe yogapīṭhāvṛte śubhe/
sammukhe tatra sādhanyo gopakanyāḥ sahasraśaḥ//13//
śuddhakāñcanavarṇābhāḥ suprasannāḥ sulocanāḥ/
koṭikandarpalāvaṇyāḥ kiśoravayasānvitāḥ//14//
divyālaṅkārabhūṣābhir nāsāgragajamauktikāḥ/
vicitrakeśābhāraṇāś cārucañcalakuntalāḥ//15//
kṛṣṇamugdhī kṛtākārāḥ sadvṛttikṛṣṇalālasāḥ/
kṛṣṇagūḍharahasyāni gāyantyāḥ premavihvalāḥ//16//
nānāvaidagdhinipuṇā divyaveśadharānvitāḥ/
saundaryasūryalāvaṇyāḥ kaṭākṣātimanoharāḥ//17//
ekāntāsaktā govinde tadaṅgasparśanotsukāḥ/
lāvaṇyalalitā dīptā kṛṣṇadhyānaparāyaṇāḥ//18//
tāsāṃ tu sammukhe dhanyā gopakanyāḥ sahasraśaḥ/
śrutikanyā maheśāni sahasrāyutasaṃyutāḥ//19//
tatpṛṣṭhe munikanyāś ca saumyarūpā manoharāḥ/
rādhāyāṃ magnamanasaḥ smitasācī nirīkṣaṇāḥ//20//
mandirasya tato bāhye priyapāriṣadāvṛte/
tatsamānavayoveśāḥ samānabalapauruṣāḥ//21//
samānarūpasampannāḥ samānāguṇakarmabhiḥ/
samānasvarasaṃgītaveṇuvādanatatparāḥ/
svarṇavedyantarasthe ca svarṇābharaṇabhūṣitāḥ//22//
stotraṃ kṛṣṇasubhādrādyair gopālair amṛtāmṛtaiḥ/
śṛṅgavetraveṇuvīṇāvayoveśākṛtisvanaiḥ/
tadguṇadhyānasaṃyuktair gīyate rasavihvalaiḥ//23//
tadbāhye surabhīvṛndaiḥ savatsarasavihvalaiḥ/
citrārpitaiś ca tadrūpaiḥ sadānandāśruvarśibhiḥ//24//
pulakākulasarvāṅgair yogīndrair iva vismitāḥ/
kṣaratpayobhir govindair lakṣalakṣair upānvitaḥ//25//
tadbāhye prācīre devi koṭisūryasamujjvale/
caturdikṣu mahodyānanānāsaurabhamohite//26//
paścime sammukhe śrīmatpārijātadrumālaye/
10
Ca added to fill out the metre
tatrādhaḥsthasvarṇapīṭhe svarṇamandiramaṇḍite//27//
tanmadhye maṇimāṇikyaratnasiṃhāsanojjvalam/
tatropari paramānandaṃ vāsudevaṃ jagadgurum//28//
triguṇātītacitrarūpaṃ sarvakāraṇakāraṇam/
indranīlamaṇiśyāmanīlakuñcitakuntalam//29//
padmapatraviśālākṣaṃ makarākṛtakuṇḍalaṃ/
caturbhujaṃ mahaddhāma jyotirūpaṃ sanātanam//30//
ādyantararahitaṃ nityaṃ pradhānaṃ puruṣeśvaram/
śaṅkhacakragadāpadmadhāriṇaṃ vanamālinam/
pītāmbaram atisnigdhaṃ divyabhūṣaṇabhūṣitam//31//
rukmiṇī satyabhāmā ca nāgnajity ācalakṣaṇā//32//
mitrāvindā sunandā ca tathā jāmbuvatī priyā/
suśīlā cāṣṭamahiṣī vāsudevo vṛtās tataḥ//33//
uddhavādyāḥ pāriṣadāvṛtās tadbhaktitatparāḥ/
uttare divya udyāne haricandanasaṅgite//34//
tatrādhaḥsthasvarṇapīte11 maṇimaṇḍapamaṇḍite/
tasya madhye tu māṇikyadivyasiṃhāsanojjvale//35//
tatropari ca revatyā sahitañ ca halāyudham/
īśvarasya priyānantam abhinnaguṇarūpiṇam//36//
śuddhasphuṭikasaṃkāśaṃ raktāmbujadalekṣaṇam/
nīlapadmāmbaradharaṃ divyagandhānulepanam/
kuṇḍalāyuktasadgaṇḍaṃ divyabhūṣāsragambaram//37//
madhupānasadāsaktaṃ sadā ghūrṇitalocanam/
jaganmohanasaundaryaṃ sādhakaśreṇīveṣṭitam//38//
asitāmbujapūrṇābham aravindadalekṣaṇam/
divyālaṅkārabhūṣāḍhyaṃ divyamālyānulepanam//39//
jaganmugdhī kṛtāśeṣa saundaryāścaryavigraham/
pūrvodyāne mahāramye suradrumasamāśraye//40//
tasya madhye sthite rājadivyasiṃhāsanojjvale/
śrīmatyā uṣayā śrīmadaniruddhaṃ jagatpatim//41//
sāndrānandaṃ ghanaśyāmaṃ susnigdhaṃ nīlakuntalam/
nīlotpaladalasnigdhaṃ cārucañcanalocanam//42//
subhrūnnatālayābhaṅgusukapolaṃ sunāsikam/
sugrīvaṃ sundaraṃ vakṣaḥ susvaraṃ sumanoharam/
kirīṭinaṃ kuṇḍalinaṃ kaṇṭhabhūṣādibhūṣaṇam//43//
mañjumañjīramādhuryam āścaryarūpaśobhitam/
pūrṇabrahma sadānandaṃ śuddhaṃ sattvātmakaṃ prabhum//44//
tasyorddhe cāntarīkṣe ca viṣṇuṃ sarveśvareśvaram/
anādim ādicidrūpaṃ cidānandaṃ paraṃ vibhum//45//
triguṇātītam avyaktam akṣaraṃ nityam avyayam/
sasmerapuñjamādhuryaṃ saundaryaṃ śyāmavigraham//46//
aravindadalasnigdhasudīrghalolalocanam/
kirīṭakuṇḍalodbhāsijagatrayamanoharam//47//
caturbhujaṃ śaṅkhacakragadāpadmopaśobhitam/
kaṅkaṇāṅgadakeyūrakiṅkinīkoṭiśobhitam//48//
11
Commentator: pīte pītavarṇe.
śrīvatsakaustubhaṃ rājadvanamālāvibhūṣitam/
mañjumuktāphalodārahāradyotitavakṣasam/
hemāmbhujadharaṃ śrīmadvinatāsutavāhanam//49//
lakṣmīsarasvatībhyāñ ca saṃśrityo bhayapārśvakam/
pūrṇabrahmasukhaiśvaryaṃ pūrṇānandarasāśrayam//50//
munīndrādyaiḥ stuyamānaṃ devapārṣadaveṣṭitam/
sarvakāraṇakāryeśaṃ smared yogeśvareśvaram//51//
tatrādho devi pātāle ādhāraśaktisaṃyute/
maṇimaṇḍapamadhye tu maṇisaṃhāsanojjvale//52//
tadbāhye sphaṭikādyuccaiḥ prācīrādimanoharaiḥ/
caturdikṣu vṛte divye pratibimbasamujjvale//53//
udyāne puṣpasaurabhyamugdhīkṛtajagatraye/
āste surāsuragaṇaiḥ siddhacāraṇasevite//54//
divyāṅgamañjusaundaryayathābhūṣaṇavāhanaiḥ/
yathepsitavaraprārthais tadaṅghribhajanotsukaiḥ//55//
taddakṣiṇe munigaṇaiḥ śuddhasattvānvitātmabhiḥ/
tadbhaktisādhanādharmair vāñchyate bhaktitatparaiḥ//56//
tatpṛṣṭhe yogimukhyaiś ca sanakādyer mahātmabhiḥ/
ātmārāmaiś ca cidrūpais tasmārtisphurtitatparaiḥ//57//
hṛdayārūḍhataddhyānair nāsāgranyastalocanaiḥ/
sasādhya suddhagandharvaiḥ sa vidyādharakinnaraiḥ/
tadaṅghribhajanākāmair vāñchyate hraṣṭamānasaiḥ//58//
tadagre vaiṣṇavāḥ sarve cāntarīkṣe sukhāsane/
padmādalavadādyāś ca kumāraśukauddhavāḥ//59//
pulakāṅkuśasarvāṅgaiḥ sphuratpremasamākulaiḥ/
rahasyapremasaṃyuktair varṇayugmākṣaro manuḥ//60//
mantracūḍāmaṇiḥ proktaḥ sarvamantraikakāraṇam/
sarvadevasya mantrāṇāṃ kṛṣṇamantras tu jīvanam//61//
śrīkṛṣṇaḥ sarvamantrāṇāṃ kṛṣṇamantras tu kāraṇam/
sarveśāṃ kṛṣṇamantrāṇāṃ kaiśoramatihetukam/
kaiśoraṃ sarvamantrāṇāṃ hetucūḍāmaṇiṃ manuḥ//62//
manasaiva prakūrvani pūrṇapremasukhātmanaḥ/
vāñchati tatpadāmbhojaṃ niścalaṃ premasādhanam//63//
tadbāhye sphaṭikādyuccaiḥ prācīre sumanohare/
puṣpaiś ca śvetaraktādyaiś caturdikṣu samujjvale//64//
śuklaṃ caturbhujaṃ viṣṇuṃ paścime dvārapālakam/
śaṅkhacakragadāpadmakirīṭādibhir āvṛtam//65//
raktaṃ caturbhujaṃ viṣṇuṃ śaṅkhacakragadādharam/
kirīṭakuṇḍaloddīptaṃ dvārapālakam uttare//66//
gauraṃ caturbhujaṃ viṣṇuṃ śaṅkhacakragadādharam/
kirīṭakuṇḍalādyaiś ca śobhitaṃ vanamālinam/
pūrvadvāre pratihāraṃ nānābharaṇabhūṣitam//67//
kṛṣṇavarṇaṃ caturbāhuṃ śaṅkhacakrādibhūṣitam/
dakṣiṇadvārapālaṃ tu śrīviṣṇuṃ cintayed dharim//68//
ity etat parameśāni saptāvaraṇam uttamam/
saptāvaraṇasaṃyuktaṃ rādhikāṃ padminiṃ parām/
etad āvaraṇaṃ bhadre saptaśaktiḥ svayaṃ priye//69//

iti vāsudevarahasye rādhātantre saptadaśa paṭalaḥ//17//

Eighteenth Paṭala

devy uvāca—
aparaikaṃ mahāpremnā pṛcchāmi vṛṣabhadhvaja/
eko viṣṇur vāsudeva ekā prakṛtir īśvarī/
tatkathaṃ tasya nānātvaṃ dṛśyate parameśvara//1//

īśvara uvāca—
śṛṇu devi pravakṣyāmi rahasyam atigopanam/
eko viṣṇur maheśāni nānātvaṃ gatavān yathā//2//
brahmāṇḍavyāpinī yasmāt prakṛtiḥ parameśvarī/
strīpuṃbhāvena deveśi sarvaṃ vyāpya jaganmayī//3//
sā strī puruṣarūpeṇa sarvaṃ vyāpya vijṛmbhate/
vāsudevo mahāviṣṇur guṇātītaḥ parameśvaraḥ//4//
yad rūpaṃ vāsudevasya tat sarvaṃ kamalekṣaṇe/
yad uktaṃ kṛṣṇarūpaṃ hi vidyāsiddhir hi kāraṇam//5//
sā rādhā padminī jñeyā tripurāyāḥ śucismite/
anyāś ca nāyikā yās tu tā jñeyā aṣṭanāyikā//6//
vāsudevo mahāviṣṇus tripurāyāḥ prasādataḥ/
nānādehadharo bhūtvā nānākarma samācaran//7//
kṛṣṇamūrtiṃ samāśritya padminyā saha sundari/
japed divyāṃ maheśāni mahākālīṃ sureśvarīm//8//
evaṃ vṛndāvanaṃ bhadre āśritya satataṃ hariḥ/
vāsudevo hariḥ sākṣāt kṛṣṇo ’bhūt kamalekṣaṇaḥ//9//
āvirbhūya mahāviṣṇur mathurāyāṃ varānane/
caturbāhuyuto viṣṇur āvir āsīt svayaṃ hariḥ//10//
dvāre dvāre tathā ūrdhve ādhobhāge ca pārvati/
dvārakāyāṃ vasan kṛṣṇas tanutyāgaṃ yad ācarat/
vāsudevomahāviṣṇau kṛṣṇatejo ’viṣat tadā//11//
ata eva maheśāni vāsudevaṃ vinā priye/
brahmatvam anyadeveṣu nahi yāti kadācana//12//
nānātvaṃ bhajate devi vāsudevaḥ sadāvyayaḥ/
yadrūpaṃ dṛśyate tasya vāsudevasya sundari/
tadrūpañ casa gatvā vai nānātvaṃ bhajate hariḥ//13//
kāyavyūhaṃ maheśāni dhṛtvā sattvaram ucyate/
guhyadehaṃ samāśritya tripurāpadapūjanāt//14//
yadyaduktā maheśāni sanakādyā varānane/
yadyaduktā maheśāni viṣṇusaṃhās tathā pare/
te sarve kulaśāstrajñā mantrasādhanatatparāḥ//15//
yā yā uktā nāyikās tā kulaśāstraprakāśikāḥ/
yadyaduktaṃ varārohe kulaśāstraprakāśakam/
gauraṃ kṛṣṇaṃ tathā raktaṃ śuklañ ca naganandini/
te sarve vāsudevasya gaurādyā aṃśarūpiṇaḥ//16//
vāsudevaḥ svayaṃ kṛṣṇas tripurāpadapūjanāt/
revatyādyās tayoḥ proktā rukmiṇyādyaṣṭakaṃ priye/
ūṣayā saha deveśi aniruddha ūṣocyate//17//
balarāmo yas tu devo devi śaktidharaḥ svayam/
yadyaduktaṃ maheśāni yāś cānyā varavarṇini/
tat sarvaṃ parameśāni mātṛikā viśvamohinī//18//
vāsudevo mahāviṣṇur nirguṇaḥ satataṃ priye/
sādhaye dvividhaṃ divyāṃ pūrṇabrahmasvarūpiṇīm//19//
nirguṇaṃ satataṃ viṣṇur guṇas tu prakṛtiḥ parā/
tatas tu saguṇo viṣṇuḥ prakṛtyāḥ saṅgam āśritaḥ//20//
vāsudevo mahāviṣṇuḥ śaṅkhacakragadādharaḥ/
etad dhi bhūṣaṇaṃ devi vigrahaḥ prakṛteḥ sadā/
nirindriyo mahāviṣṇus tasyāṃśaḥ kṛṣṇa eva ca//21//

devy uvāca—
vṛndāvaneśvaraṃ nityaṃ nirguṇasyaikakāraṇam/
bho deva tāpasaśreṣṭha katham evaṃ bravīṣi me//22//

īśvara uvāca—
nigadāmi śṛṇu prauḍhe sandehaṃ tava sundari/
vṛndāvaneśvaro yas tu viṣṇor aṃśaḥ prakīrtitaḥ//23//
śarīraṃ hi maheśāni mūlaprakṛtir īśvarī/
tatrātmā ca mahāviṣṇur mano rudro varānane//24//
kṛṣṇadeham idaṃ bhadre svayaṃ kālī svarūpiṇī/
rādhā tu parameśāni padminī paramakalā/
dvayoḥ saṃyogamātreṇa kṛṣṇaḥ pūrṇaḥ prakīrtitaḥ//25//
keśapīṭhe maheśāni vraje madhuvane priye/
aṃśo ’bhūt parameśāni kṛṣṇas tu bhagavān svayam/
bhagaṃ vinā maheśāni brahma sṛṣṭau na vidyate//27//
tava keśanimittaṃ hi etat sarvaṃ viḍambanam/
tava keśaṃ maheśāni varṇituṃ naiva śakyate//28//
sadā brahmaṇi deveśi tava keśaviḍambanam/
tava keśasugandhena niścalaṃ sacalaṃ bhavet//29//
etad bhāgavataṃ tantraṃ rādhātantram idaṃ smṛtam/
vāsudevasya deveśi rahasyam atigopanam//30//
vāsudevo mahāviṣṇur bhagavān prakṛtiḥ svayam/
prakṛter vāsudevasya kṛṣnāṃśa iti kīrtitaḥ//31//

iti vāsudevarahasye rādhātantre aṣṭadaśa paṭalaḥ//18//

Nineteenth Paṭala

īśvara uvāca—
kṛṣṇā hi parameśāni vāsudevāṃśasaṃjñakāḥ/
kṛṣṇaṃ vṛndāvanādhīśaṃ gauraṃ viṣṇuṃ tathā priye/
śuklaṃ raktaṃ tathā devi śrīviṣṇuñ ca śucismite//1//
vāsudevasya yaḥ śaṅkhaḥ śuklaviṣṇuḥ sa ucyate/
cakrañ ca vāsudevasya gauraṃ tat parikīrtitam//2//
yat padmaṃ parameśāni rakto viṣṇuḥ sa eva hi/
sā gadā parameśāni viṣṇor amṛtatejasaḥ/
sā caiva parameśāni śrīviṣṇur viśvamohanaḥ//3//
kṛṣṇaś ca dvibhujo viṣṇuḥ satataṃ padminīpriyaḥ/
vāsudevo mahāviṣṇuḥ śaktidvayaḥ samanvitah//4//
lakṣmīsarasvatībhyāñ ca saṃyutaḥ sarvadā hariḥ/
pūrṇabrahma vāsudeva ata eva varānane//5//
vāsudevo maheśāni svayaṃ prakṛtir īśvarī/
jyeṣṭḥā tu prakṛtir māyā vāsudevaḥ svayaṃ hariḥ//6//

devy uvāca—
deva deva mahādeva śūlapāṇe piṇākadhṛk/
yat sūcitaṃ mahādeva rādhā padmavanāśritā/
candrāvalī tu yā rādhā vṛkabhānugṛhe sthitā/
tat sarvaṃ parameśāna vistārya kathaya prabho//7//
kṛṣṇena saha deveśa rādhā saṃsargam āśritā/
imaṃ hi saṃśayaṃ deva chiddhi chiddhi kṛpānidhe//8//

īśvara uvāca—
etad bhāgavataṃ tantraṃ rādhātantraṃ manoharam/
atīvasundaraṃ śuddhaṃ nirmalaṃ paramaṃ padam//9//
yac chrutvā parameśāni sādhakāḥ suravigrahāḥ/
hṛdaye saṃpūṭe kṛtvā na vāñchanty anyad eva hi//10//
etat tantraṃ maheśāni suśrāvyaṃ sukhavardhanam/
etad dhi paramaṃ guhyaṃ sārāt sārataraṃ priye/
etad dhi padminī tantraṃ śrīmadbhāgavataṃ smṛtam//11//
yeṣu yeṣu ca śāstreṣu gāyatrī vartate priye/
pañcaviṣṇor upākhyānaṃ yatra tantreṣu dṛśyate/
padminyāś ca guṇākhyānaṃ tad dhi bhāgavataṃ smṛtam//12//
yeṣu yeṣu purāṇeṣu tantreṣu varavarṇini/
nāsti cet pūrṇagāyatrī tathā ca prakṛter guṇaḥ/
pañcaviṣṇor upākhyānaṃ yeṣu tantreṣu dṛśyate/
etad vai bhāgavataśreṣṭham anyac caiva viḍambanam//13//
vāsudevo mahāviṣṇur mathurāyāṃ varānane/
āvir āsīn mahāviṣṇus tripurāpadapūjanāt//14//
āvirbhūtā mahāmāyā prathamaṃ parameśvarī/
bhadre māsy asite pakṣe harir āvir abhūt svayam//15//
tathā caitrapadamāsi śukle pakṣe ca padminī/
āvirbhūto maheśāni padminī padmagandhinī/
vṛkabhānugṛhe devi tathā candrāvalī priye//16//
kālindī gahvare devī nānāpadmasamāvṛte/
śuklai raktais tathā pītaiḥ kṛṣṇavarṇaiḥ suśobhanaiḥ/
anyaiś ca vividhaiḥ puṣpair nānāvarṇaiḥ suvāsitaiḥ/
haṃsakāraṇḍavākīrṇaiḥ śuklapakṣaiś ca śobhitaiḥ/
gandharvāmarasaṃhaiś ca veṣṭite kamalānane//17//
mṛdaṅgaśaṅkhavīṇābhir nādena paripūrite/
tanmadhye ratnaparyaṅke nānāratnavicitrite//18//
dharmārthakāmamokṣāṇāṃ sākṣād dātari cinmaye/
tanmadhye parameśāni ratnasiṃhāsanam mahat/
pañcaśanmātṛkāyuktaṃ caturvedayutaṃ sadā/
nāradādyair muniśreṣṭhair veṣṭitaṃ parameśvari//19//
tatrāste parameśāni nityā kātyāyanī śivā/
kātyāyanyā vāmabhāge siṃham āśritya padminī/
tadadhyās te maheśāni yāvat kṛṣṇasamāgamaḥ//20//
saṃpūjya vidhival liṅgaṃ pārthivaṃ parameśvaram/
pūjayed dvividhaiḥ puṣpair upacārair manoharaiḥ/
saṃpūjya vidhivad bhaktyā prajapen mantram uttamam//21//
kātyāyanyā mahāmantraṃ śṛṇuṣva naganandini/
oṃ hrīṃ kātyāyani mahāmāye māhāyoginy adhīśvari/
nandagopasutaṃ kṛṣṇaṃ patiṃ me kuru te namaḥ//22//
hrīṃ oṃ etad bhāgavatīṃ divyāṃ kātyāyanyāṃ pratiṣṭhitāṃ/
prajapet satataṃ divyāṃ padminī padmamālinī//23//
katicid divase devi āvīr āsīj jaganmayī/
kātyāyanī mahāvidyā svayaṃ mahiṣamardinī//24//

kātyāyany uvāca—
kā tvaṃ kuñjapalāśākṣi katham ekākinī priye/
kim artham āgatā bhadre sāmprātaṃ kathaya priye//25//

padminy uvāca—
kātyāyani mahāmāye namas te haravallabhe/
kṛṣṇamātir namas tubhyaṃ bhūyo bhūyo namāmy aham//26//
kā pitā mama deveśi kasyāhaṃ parameśvari/
tripurājagatāṃ mātāhaṃ tasyāḥ paricārikā//27//
mama nāma maheśāni padminī parameśvari/
vāsudevasya cārvāṅgi kadā me darśanaṃ bhavet//28//

kātyāyany uvāca—
mā bhayaṃ kuruṣe putri kṛṣṇaṃ prāpsyasi sāmpratam/
hemante ca site pakṣe paurṇamāsyāṃ śucismite/
vāsudevena deveśi tava saṅgo bhaviṣyati//29//
akāryaṃ vāsudevasya tava saṅgaṃ vinā priye/
tava saṅgād dhi cārvāṅgi kaivalyaṃ paramaṃ padam//30//
bhadre māsy asite pakṣe rohiṇyām aṣṭamītithau/
āvīr āsīn mahāviṣṇur nānyathā gaditaṃ mama/

ityuktvā sā mahāmāyā tatraivāntaradhīyata//31//


tato hṛṣṭamanā bhūtvā padminī kamalekṣaṇā/
siṃhāsanaṃ samāśritya kātyāyanyāḥ śucismite/
saṃsthitā padminī rādhā yāvat kṛṣṇasamāgamaḥ//32//
anyābhir gopakanyābhir vardhamānā gṛhe gṛhe/
tāḥ sarvāḥ parameśāni devakanyāḥ sahasraśaḥ//33//
kṛṣṇas tu devakīputro nandagehe ca sundari/
dine dine maheśāni vardhate kamalekṣaṇe/
bālyapaugaṇḍakaiśoravayasā kamelkṣaṇe//34//

iti vāsudevarahasye rādhātantre ūnaviṃśati paṭalaḥ//19//

Twentieth Paṭala

īśvara uvāca—
rahasyaṃ paramaṃ guhyaṃ sundaraṃ sumanoharam/
nigadāmi varārohe sāvadhānāvadhāraya//1//
kṛṣṇasya parameśāni parivārān śṛṇu priye/
mānyo bhrātā bhuvo dāsyo vayasyāḥ sevakādayaḥ/
goṣṭhe sahacarāś caiva preyasyaś ca puraḥ kramāt//2//
variṣṭho vrajagoṣṭhānāṃ sakṛṣṇasya pitāmahaḥ/
varīyasīti vikhyātā mahīmānyā pitāmahī//3//
mātāmaho mahotsāhaḥ syād asya sumukhī ‘bhidhaḥ/
khyātā mātāmahī goṣṭhe pāṭalānāmadheyataḥ//4//
pitā vrajārpitānando nando bhuvanavanditaḥ/
mātā gopayaśodātrī yaśodā modamedurā//5//
upanando ‘bhinandaś ca pitṛvyo pūrvajo pituḥ/
pitṛvyottakanīyāṃsau syātāṃ nandasanandanau//6//
pitṛṣvasṛpatir nīlo nandinī tu pitṛsvasā/
mātṛṣvasṛ patir nandaḥ ṣvasā mātur yaśasvinī//7//
tāruṇḍā jaṭilā bhelā karālā karavālikā/
ghargharā mukharā ghorā ghaṇṭā mātāmahī samāḥ//8//
piṅgalaḥ kapilaḥ piṅgo māṭharaḥ pīṭhapaṭṭiśau/
śaṅkaraḥ saṅgavo bhṛṅgo biṅgādyā janakopamāḥ//9//
taraṅgākṣī taraṇikā śubhadā mālikāṅgadā/
vatsalā kuśalā tālī medurādyāḥ prasūpamāḥ//10//
anvātha anbikā caiva dhātṛkā stanyadāyinī/
sulatā gomatī yāmī caṇḍikādyā dvijas trayaḥ//11//
agragāmī vayasyānāṃ pralambas tasya cāgrajaḥ/
samudraḥ kuṇḍalo daṇḍī maṇḍalomī pitṛyajāḥ//12//
vayasyāḥ kṛṣṇacandrasya sphuṭam atra caturvidhā/
suhṛtsakhā priyasakhā priyanarmasakhās tathā//13//
suhṛdo maṇḍalībhadrabhadravardhanagobhaṭāḥ/
kulavīro mahābhīmo divyaśaktiḥ suraprabhaḥ//14//
vanasthirādayo jyeṣṭhakampāḥ saṃrakṣaṇāya vai/
viśālavṛṣabhājambidevaprasthavarūthapāḥ/
mandārakusumāpīḍamaṇibandhakarāḥ samāḥ//15//
mandāraś candanaḥ kundaḥ kalindakulakādayaḥ/
kaniṣṭhakampāḥ sevāyāṃ sakhāyo ripunigrahāḥ//16//
atha priyasakhā dāmasudāmavasudāmakāḥ/
śrīdāmādyāḥ sadā yatra śrīdāmānandavardhakaḥ/
samastamitrasevānāṃ bhadrasenaś ca bhūpatiḥ//17//
ramayanti priyasakhāḥ kelibhiḥ vividhair amī/
niyuddhadaṇḍayuddhādikautukair api keśavam//18//
subālārjunagandharvavasantojjvalakokilāḥ/
sanandanavidagdhābhyāṃ priyanarmasakhāḥ smṛtāḥ//19//
tadrahasyan tu nāsty eva yad amīṣāṃ na gocaraḥ/
śrīdāmanadanas tatra sauhṛdānandasundaraḥ/
vilāsiśekharo yasya vilāsanavaśīkṛtaḥ//20//
madhumaṅgalapuṣpādyāparihāsavidūṣakāḥ/
vividhāḥ sevakās tasya caikasakhyaparāyaṇāḥ//21//
raktakaḥ putrakaḥ pātrī madhukāṣṭhā madhuvrataḥ/
tadveṇuśṛṅgamuralīyaṣṭipāśādidhāriṇaḥ//22//
pṛthukāḥ pārśvaṇāḥ kelikalālāpalalāṅkurāḥ/
pallavo maṅgalaḥ phullaḥ komalaḥ kapilādayaḥ/
suvilākṣaviśālākṣarasālarasaśālilaḥ//23//
jambunadyāś ca tāmbulapariṣkāravicakṣaṇāḥ/
payodavāridādyās tu nīrasaṃskārakāriṇaḥ/
vastropaskāranipuṇāḥ sāraṅgakuvalādayaḥ//24//
premakandamahāgandhasairindhrimadhukandalāḥ/
makarando dayaścāmī śṛṅgārasakāriṇaḥ//25//
sumanaḥ kusumollāsapuṣpahāsaharādayaḥ/
gandhāṅgarāgamālyādipuṣpālaṅkṛtikāriṇaḥ//26//
dakṣāḥ suraṅgabhadrāṅgakarpūrakusumādayaḥ/
nāpitāḥ keśasaṃskāre mardane darpaṇāpaṇe//27//
koṣādhikāriṇaḥ svacchasuśītalaguṇādayaḥ/
vimalaḥ kamalādyāś ca sthālī pīṭhādhikāriṇaḥ//28//
dhaniṣṭhā candanakalā guṇāmālā ratiprabhā/
bhavanīnduprabhā śobhā rambhādyāḥ paricārikāḥ/
gṛhe saṃmārjane dakṣāḥ sarvakāryeṣu kovindāḥ/
ceṭyaḥ kuraṅgī bhṛṅgārī sulambā lambikādayaḥ//29//
caturaś cāraṇo dhīmān peśalādyāścarottamāḥ/
caranti gopagopīṣu nānāveśena ye sadā//30//
vṛndā vṛndārikamenāsubalādyāś ca dūtikāḥ/
kuñjādisaṃskriyābhijñā vṛndā tāsi varīyasī//31//
nartakāś candrahāsenduhāsacandrasukhādayaḥ/
sudhākarasudhādānasāraṅgādyāmṛdaṅginaḥ//32//
kālāntarastho deveśi vādyasauguṇasāgarāḥ/
kālakaṇṭhaḥ sudhākaṇṭhaḥ śūlakaṇṭhā dayo ‘py amī//33//
sarvaprabandhanipuṇā rasajñā stānakāriṇaḥ/
nirlejakas tu sumukho durlabho rañjanādayaḥ//34//
puṇyaḥ kuñjas tathā bhājyavāsinadyāś ca ḍiṇḍimaḥ/
vardhakir vardhamānākhyāḥ khaṭṭādikaṭakārakāḥ//35//
sucitraś ca vicitraś ca citrakarmakarāv ubhau/
sarvakarmakarāḥ kuṇḍakaṇḍolakaṭunādayaḥ//36//
dhūmalā piṅgalā gaṅgā piśāṅgī mānakastanī/
haṃsī vaṃśī trirekhādyā vaicikyas tasya supriyāḥ/
padmagandhapiśaṅgākṣyo valīvandhā ratipriyā//37//
suraṅgāsyaḥ kuraṅgāsya dadhiko nābhidhaḥ kapiḥ/
vyaghrabhramarakāś cālau rājahaṃsaḥ kalasvanaḥ//38//
vṛndāvanaṃ mahodyānaṃ śreyosiḥ śreyasāya ca/
krīḍāgirir yathārthākhyaḥ śrīman govardhano yataḥ//39//
ghāṭomānasagaṅgāyāḥ pavaṅgo nāma viśrutaḥ/
suvikāśatarā nāṃa tarir yatra virājate/
nāmnā nandīśvaraṃ devi mandiraṃ sphurad indiram//40//
āsthālī maṇḍapas tatra gaṇḍaśailā manojjvalaḥ/
āmodavardhano nāma pavano modavāsitaḥ//41//
kuñjāḥ kāmamahābhīmamandāramanilādayaḥ/
nyagrodharājabhāṇḍīrakadambakadalīgaṇāḥ//42//
yamunā yā mahātīrthaṃ khelātīrtham ihocyate/
paramapreṣṭhayā sārdhaṃ sadā yatra sukhe ratiḥ//43//
līlāpadmaṃ sadā smeraṃ geṇḍukaś citrakārakaḥ/
śiñjinī mañjulaśaraṃ mānavaddhāṭanīyugam/
vilāsakarmikaṃ nāma kārmukaṃ svarṇacitritam//44//
mantraghoṣo viṣāṇo ‘sya vaṃśī bhuvanamohanaḥ/
rādhākṛnmīnavaḍiśī mahānandābhidhāpi ca/
ṣaḍrandhravandhano veṇukhyāto madanavardhanaḥ//45//
pāṇau paśuvaśīkārau dehasya mṛtamohanī/
ardhapātisahoraskā navaratnāṅkitā bhuje/
aṅgadair aṅgadābhikṣe cikkaṇe nāma kaṅkaṇe//46//
kiṅkiṇī ruṇajhañjhāramañjīrau haṃsagañjanau/
kuraṅganatanācittakuraṅgaharaśiñcitau//47//
hārastārāvalī nāma maṇimālā taḍitprabhaḥ/
baddharādhā pratikṛtiniṣko hṛdayamodanaḥ/
kaustubhākhyo maṇir yena praviṣṭe hṛdi śobhanaḥ//48//
kuṇḍale makarā kāre ratirāgādivardhane/
kirīṭaṃ ratnarūpākhyaṃ cūḍācāmaraḍāmaram/
nānāratnavicitrākhyaṃ mukuṭaṃ śrīharer viduḥ//49//
patrapuṣpamayī mālā vanamālā padāv adhi/
vaijayantī tu kusumaiḥ pañcavarṇair vinirmitā//50//
kaścit kṛṣṇagaṇāścānyāḥ parivāratayā yutāḥ/
gāṅgīmukhyaś ca brahmaṇyaś ceṭyābhṛṅgārikādikāḥ//51//
pūrṇāvatsatarī tuṅgī kakkhaṭī nāma kakkaṭī/
kuraṅgī raṅginī khyātā cakorī cārucandrikā//52//
ahorātraṃ caritrāṇi lalitā viśvanāthayoḥ/
paṭhantī citrayā vācā yā citraṃ kurute sakhī/
nivahanti nije kuñje mṛdaṅgaveṇū rādhikā//53//
iti vāsudevarahasye rādhātantre viṃśati paṭalaḥ//20//

Twenty-first Paṭala

īśvara uvāca—
śṛṇu devi paraṃ tattvaṃ vāsudevasya yogini/
atyanyamadhuraṃ śāstraṃ sarvajñānottamottamam//1//
mohas tattvājñatā rokṣaṃ vaśatā kāmatanmanaḥ/
lolatā madamātsaryaṃ hiṃsākhedapariśramāḥ/
asatyaṃ krodha ākāṅkṣā āśaṅkā cittavibhramaḥ/
viṣamatvaṃ paropekṣā doṣo aṣṭadaśa smṛtāḥ//2//
aṣṭadaśamahādoṣarahitābhagavattanuḥ/
sarvaivaryamayī satyā vijñānānandarūpiṇī//3//
na satyaprakṛtā mūrtir māṃsamedo ‘sti sambhavā/
yogāc caiva maheśāni sarvātmā nityavigrahaḥ//4//
yo vykati bhautikaṃ dehaṃ vāsudevasya pārvati/
tatdṛṣṭvāpy athavā spṛṣṭvā brahmahatyām avāpnuyāt//5//

īśvara uvāca—
trivistīrṇaṃ trigambhīraṃ trikharvaṃ sumanoharam/
pañcadīrghaṃ pañcasūkṣmaṃ ṣaṭtuṅgaṃ saptaraktimā//6//
vigrahe lakṣaṇaṃ jñeyaṃ vāsudevasya pārvati/
nābhikaṇṭhaṃ kapolaiś ca tathāvakṣaḥ sthalaṃ hareḥ/
trivistīrṇaṃ trigambhīraṃ trikharvatvaṃ harer viduḥ//7//
kharvatā triṣu vijñeyā nakhakeśādhareṣu ca/
nābhau haste ca netre ca gambhīryaṃ kavayo viduḥ//8//
pāṇipādau ca haste ca netrayor hastayos tathā/
dīrghatāpañ ca vijñeyā vāsudevasya pārvati//9//
grīvāyāṃ madhyadeśe tu jaṅghāyāṃ dantakuntale/
sūkṣmatā pañca vijñeyā vāsudevasya kāmini//10//
pādayoḥ karṇayor nābhau vaktre nāsāpuṭadvaye/
netrayoḥ karṇayoś caiva hareḥ saptasu raktimā//11//
nāsāgrīvāskandhavakṣaḥśiraḥkaṭiṣu pārvati/
tuṅgatvaṃ vāsudevasya dvātriṃśat kāyalakṣaṇam/
śarīraṃ parameśāni etallakṣaṇasaṃyutam//12//
etat sarvaṃ varārohe svayaṃ prakṛtir īśvarī/
vāsudevo mahāviṣṇuḥ pradīpakalikā iva/
idaṃ śarīram āśritya nānālakṣaṇasaṃyutam//13//
viṣṇus tu saguṇo bhūtvā nirguṇo ‘pi śucismite/
karmakartā sadā viṣṇur anyathā niścalaḥ sadā/
śarīraṃ kālikā sākṣāt vāsudevasya nānyathā//14//
vṛndāvanarahasyaṃ yat mahāmāyā svayaṃ priye/
śaktiṃ vinā maheśāni paraṃ brahma śavākṛti//15//
kṛṣṇasya nakhacandrabhā koṭibrahmasamaprabhā/
kim asādhyaṃ maheśāni vāsudevasya kāmini//16//
ekaikanakhacandreṣu koṭibrahmasamaprabhaṃ/
sarvaṃ hi kṛṣṇadevasya tripurāpadapūjanāt//17//

devy uvāca—
devadeva mahādeva saṃsārārṇavatāraka/
kṛpayā kathyatāṃ deva padminītattvam uttamam/
kathyatāṃ padminītattvaṃ kṛpayā parameśvara//18//

īśvara uvāca—
padminī rādhikā dūtī tripurāyāḥ śucismite/
praty ahaṃ kurute devi kulācāraṃ sudurlabham//19//
nānātantreṣu yaccoktaṃ kulācaraṇam uttamam/
tatsarvaṃ parameśāni padminī param adbhutam//20//
visṛjya bahudhā mūrtiṃ nāyikāṃ padmamālayā/
koṭiśastas tu maheśāni sṛṣṭvā vai padminī priye//21//
padminī paramāścāryā rādhikā kṛṣṇamohinī/
hemante prathame māsi hemantaṃ naganandini/
yathecchayā maheśāni kulācāraṃ karoti hi//22//
kāyavyūhaṃ samāśritya puṇḍarīkanibhekṣaṇaḥ/
reme gogopagopīṣu padminī sṛṣṭiṣu kramāt//23//
kṛṣṇo ‘pi bahudhā mene ātmānaṃ kulasādhane/
bahukāmaṃ samāśritya kṛṣṇaḥ kamalalocanaḥ/
pūrvoktatantravatsarvaṃ kulācāraṃ karoti saḥ//24//
nāyikā paramāścāryā pīṭhāṣṭakasamanvitā/
nāyikāpūjanād devi kālikā pūjitā bhavet//25//
saptapīṭhe saptalakṣaṃ japtvā siddhīśvaro hariḥ/
padminīṃ vāmabhāge tu saṃsthāpya varavarṇinī//26//
kāmākhyābhimukho bhūtvā vyāpakaṃ nyāsamadbhutam/
pīṭhadevīṃ prapūjyātha padminyā dehaṣaṣṭiṣu//27//
yeṣu yeṣu ca tantreṣu yadyaduktaṃ śucismite/
saṃpūjya vidhivad dandhair upacārair manoharaiḥ/
iṣṭadevīṃ mahākālīṃ saṃpūjya vidhivat tadā//28//
saṃpūjya vidhivad devīṃ padminyā aṅgaṣaṣṭiṣu/
lakṣaikaṃ tatra japtvā tu oḍḍiyānāṃ tato viśet//29//
tatpīṭhaṃ yonimudrākhyaṃ saṃpūjya prajaped dhariḥ/
nijeṣṭadevīṃ saṃpūjya japel lakṣaṃ samāhitaḥ//30//
oḍḍiyānāñ coruyugaṃ kāmākhyā yonimaṇḍalam/
kāmarūpaṃ tato gatvā tatra kātyāyanīṃ śivām//31//
kāmarūpaṃ maheśāni brahmaṇo mukham ucyate/
tatra lakṣaṃ maheśāni prajapya vidhivad dhariḥ//32//
tato jālandharaṃ gatvā kṛṣṇaḥ saṃpūjya īśvarīm/
jālandharaṃ maheśāni stanadvayam udāhṛtam/
tatraiva lakṣaṃ japtvā vai kṛṣṇaḥ padmadalekṣaṇaḥ//33//
tataḥ pūrṇagirau gatvā caṇḍīṃ saṃpūjya sattaram/
tatra lakṣaṃ hari japtvā mastake varavarṇini//34//
mūladevīṃ prapūjyātha padminyā dehaṣaṣṭiṣu/
prajapya parameśāni lakṣaṃ paramadurlabham//35//
kāmacakrāntare pīṭhe binducakre manohare/
yajed devīṃ mahāmāyāṃ sadādikkarivāsinīm//36//
pīṭhe pīṭhe maheśāni japtvā kṛṣṇaḥ samāhitaḥ/
saptapīṭhe saptalakṣaṃ japtvā siddhīśvaro hariḥ//37//
evam eva prakāreṇa siddho ’bhūd dharir avyayaḥ/
hemante ṛtukāle ca kulasādhanam ācaret//38//
vṛndāvane mahāraṇye kuṭīre pallavāvṛte/
yamunopavane śoke navapallavaśobhite//39//
haṃsakāraṇḍavākīrṇe dātyūhagaṇakūjite/
mayūrakokilavṛte nānāpakṣisamāvṛte/
śaraccandrasahasreṇa śobhite vrajamaṇḍale//40//
vrajabhūmiṃ maheśāni śyāmabhūmiṃ sadā priye/
yatra kālī mahāmāyā mahākālī sadā shitā/
tatra vṛkṣaṃ maheśāni svayaṃ kālītamālakam//41//
kadambaṃ parameśāni tripurā vrajamaṇḍale/
kalpavṛkṣasamaṃ bhadre tamālaṃ hi kadambakam//42//
tava keśasamūhena nirmitaṃ vrajamaṇḍalam/
vraje vrajan maheśāni puṇḍarīkanibhakṣaṇaḥ/
kṛte suduṣkare devī kālī pratyakṣatāṃ gatā//43//
kṛṣṇasya mantrasiddhitvāt paścād āvir abhūt priye/
varaṃ varaya re putra yat te manasi vartate//44//

kṛṣṇa uvāca—
mama sākṣān maheśāni yadi tvaṃ parameśvarī/
namāmy ahaṃ jaganmātaś caraṇe te nato ’smy aham//45//
asādhyaṃ nāsti deveśi mama kiñcit śucismite/
sanmukhe sā mahāmāyā pratyakṣā parameśvarī//46//

devy uvāca—
kalau tu bhārate varṣe tava kīrtir bhaviṣyati/
tvadguṇotkirtanaṃ vatsa pracariṣyati nānyathā/

ityuktvā sā mahāmāyā tatraivāntaradhīyate//47//

iti vāsudevarahasye rādhātantre ekaviṃśati paṭalaḥ//21//

Twenty-second Paṭala

īśvara uvāca—
tataḥ kālī mahāmāyā padminyai yad uvāca ha/
tacchṛṇuṣva varārohe rādhikātattvam uttamam//1//

śṛṇu padmini madvākyaṃ sāmprataṃ yadrasāyanam/


tvaṃ hi dūtī priye śreṣṭḥe kṛṣṇakāryakarī sadā//2//
sadā tvaṃ dūtike rādhe vrajavāsī bhava dhruvam/
kṛṣṇagovindeti nāmnor madhye śaktis tvam eva hi//3//
tanmantraṃ parameśāni sāvadhānāvadhāraya/

(oṃ kṛṣṇarādhe govinda oṃ)

navārṇamantro deveśi kathitaḥ kamalekṣaṇe//4//


kṛṣṇaṃ vā parameśāni govindaṃ vā varānane/
sarvaṃ prakṛtimayaṃ devi nānyathā tu kadācana//5//
vāsudevas tu deveśi gopīsarvasvasampuṭam/
cintaye dinaśaṃ kṛṣṇo rādhā rādhā parākṣaraṃ//6//
anenaiva vidhānena kṛṣṇaḥ sattvaguṇāśrayaḥ/
padminyā saha yogena kṛṣṇo brahmamayo bhavet//7//
padminī rādhikā yas tu sākṣād brahmasvarūpiṇī/
mahāvidyām upāsyaiva rādhākṛṣṇaḥ smaret sadā/
tadaiva sahasā devi sā vidyā siddhidā dhruvam//8//
mahāvidyā vinā devi yaḥ smaret kṛṣṇarādhikām/
tasya tasya ca deveśi brahmahatyā pade pade//9//
mahāvidyāṃ maheśāni pūjayet tu prayatnataḥ/
gopanīyāṃ mahāvidyāṃ kūryad eva varānane//10//
rādhākṛṣṇaṃ maheśāni smaret tu prakaṭāya vai/
prakaṭaṃ parameśāni rādhākṛṣṇam aharniśam//11//
smaraṇaṃ vāsudevasya govindasya yathā tathā/
rāmasya kṛṣṇadevasya smaraṇañ ca yathā tathā/
mahāvidyā maheśāni na prakāśya kadācana//12//
iti tattvaṃ maheśāni atiguptaṃ manoharam/
damanaṃ kālīyasyāpi yamalārjunabhañjanam//13//
bhañjanaṃ śakaṭasyāpi tṛṇāvartavadhas tathā/
bakakeśivināśaś ca parvatasya ca dhāraṇam//14//
dāvānalasya pānañ ca yad anyaṃ tu12 śucismite/
kṛṣṇasya parameśāni yadyatkṛtyaṃ varānane/
tatsarvaṃ parameśāni kālikāyāṃ prasādataḥ//15//
vatsotsavādikaṃ devi sarvaṃ keśavajaṃ priye/
dṛśyādṛśyaṃ varārohe mahāmāyā svarūpakam/
śaktiṃ vinā maheśāni na kiñcid vidyate priye//16//

devy uvāca—
pūrvaṃ yatsūcitaṃ deva rādhācandrāvalīdvayam/
tatsarvaṃ jagadīśāna vistārya kathaya prabho//17//

īśvara uvāca—
padminī tripurādūtī rādhikā kṛṣṇamohinī/
tasyā dehasamudbhūtā rādhā candrāvalī tathā//18//
vṛkabhānusutā sākṣāt kamalotpalagandhinī/
padminī sadṛśākārā rūpalāvaṇyasaṃyutā//19//
12
Inserted to fill out the metre
suveśo paramāścaryā dhanyā mānamayī sadā/
kṛṣṇasya vāmapārśvasthā padminī padmamālinī//20//
anyās tu śṛṇu deveśi śaktiḥ paramasundarīḥ/
candraprabhā candravatī candrakāntiḥ śucismite//21//
candrā candrakalā devi candralekhā ca pārvati/
candrāṅkitā maheśāni rohiṇī ca dhaniṣṭhikā//22//
viśākhā mādhavī caiva mālatī ca tathā priye/
gopālī ratnarekhā ca pārākhyā ca varānane//23//
subhadrā bhadrarekhā ca sumukhā suratis tathā/
kalahaṃsī kalāpī ca samānavasyasaḥ sadā//24//
samānavayasaḥ sarvā nityanūtanavigrahāḥ/
sarvābharaṇabhūṣāḍyā japamālāvidhārikāḥ//25//
anyāḥ śreṣṭhatamānāryas tatra syuḥ koṭikoṭiśaḥ/
tāsāṃ cittaṃ caritrañ ca na jānanti vanaukasaḥ//26//
prasūyante vilīyante satataṃ niśimadhyataḥ/
sarvāḥ patrapalāśākṣāś candrāḍyā varavarṇini//27//
padminī kaṇṭhasaṃsthā yā padmamālā manoharā/
mālāyāḥ parameśāni guṇān vaktuṃ na śakyate//28//
nigadāmi yathā jñānaṃ tava śaktyā varānane/
yathā mama maheśāni jñānayogasamanvitam//29//
yadyaduktaṃ kuraṅgākṣi tripurāpadapūjanāt/
kim asādhyaṃ maheśāni tripurāyāḥ prasādataḥ//30//

iti vāsudevarahasye rādhātantre dvāviṃśa paṭalaḥ//22//

Twenty-third Paṭala

īśvara uvāca—
nigadāmi śṛṇu prauḍhe rahasyam atigopanam/
divase divase kṛṣṇo gopālaiḥ saha pārvati/
kulācāraṃ mahatpuṇyaṃ mantrasiddhiprasādhakam/
rahasyaṃ satataṃ devi karoti harir avyayaḥ/
niśimadhye maheśāni nārībhiḥ saha pārvati//1//
ekadā parameśāni harir bhuvanamohanaḥ/
naukām āruhya deveśi yamunāyā varānane//2//
rājamārge mahādurge bahulokasamākule/
hastyaśvarathapattīnāṃ saṃkule pathimadhyataḥ//3//
yatkṛtaṃ parameśāni kṛṣṇena padmacakṣuṣā/
nigadāmi varārohe tarikhaṇḍaṃ manoharam//4//
adṛśyā sarvajantūnāṃ mahāmāyā svarūpiṇī/
nānāratnamayī śuddhā svayaṃ prakṛtirūpiṇī//5//
haṃsakāraṇḍavākīrṇā bhramaraiḥ parisevitā/
nānāgandhasugandhena moditā parameśvarī//6//
nānārūpadharā bhadre divyastrīgaṇaveṣṭitā/
pratikṣaṇaṃ maheśāni nānārūpadharā sadā//7//
kadācit śuklavarṇābhā raktavarṇā kadāpi ca/
harivarṇā kadācit sā citravarṇā kadāpi vā//8//
evaṃ bahuvidhārūpā naukā kālīsvayaṃ priye/
evaṃbhūtā tu sā naukā svayam āvīr abhūt priye//9//
padminī sahitaḥ kṛṣṇo rātrau svapnaṃ dadarśa ha/
āvīrbhūya mahāmāyā rātrau kiñcid uvāca ha/
kṛṣṇāya parameśāni rādhikāyai tathā priye//10//

kālikovāca—
śṛṇu vatsa mahābāho siddho ’si kamalekṣaṇa/
naukarūpeṇa bho vatsa ahaṃ kālī na cānyathā//11//
yamunā madhyamārge tu tiṣṭhāmi tridinaṃ suta/
rādhayā saha re putra kuru krīḍāṃ japaṃ kuru//12//
tadā tvaṃ sahasā vatsa prāpnoṣi sukham uttamam/

ityuktvā sahasā māyā kālī vṛndāvaneśvarī/


padminī saṅgame kāle tatraivāntaradhīyate//13//
tataḥ kṛṣṇo mahābāhur āśrito ’nyat śarīrakam/
nandagopagṛhe cānyat sṛṣṭvā tu prayayau hariḥ//14//
sattvaraṃ prayayau devi kṛṣṇaḥ padmadalekṣaṇaḥ/
kālīrūpāṃ mahānaukāṃ rājamārgasamīpagām//15//
sattvaraṃ tatra gatvā vai puṇḍarīkanibhekṣaṇaḥ/
namaskṛtya mahānaukāṃ śrīdāmādhibhir anvitaḥ/
āruhya parameśāni iṣṭavidyāṃ japed dhariḥ//16//
mantraṃ japtvā rātriśeṣe vaṃśīkañ ca vādayan hariḥ/
jagatāṃ mohanī vaṃśī mahākālī svayaṃ priye//17//
ekākṣareṇa deveśi vādayan madhuradhvanim/
ekākṣaraṃ tūryabījaṃ strīṇāṃ cittamanoharam//18//
vādayan muralīṃ kṛṣṇa iṣṭavidyāṃ japet priye/
prātaḥkṛtyaṃ samāsādya kṛṣṇaḥ svasvagaṇair yutaḥ//19//
iṣṭavidyāṃ japitvā vai pūrṇabrahmamayīṃ priye/
vādayan muralīṃ kṛṣṇaḥ śṛṅgaṃ veṇuṃ tathā param//20//
kātyāyanīṃ namaskṛtya hariḥ padmadalekṣaṇaḥ/
khelayed vividhāṃ krīḍāṃ tarijanyāṃ varānane//21//
etasmin samaye devi rādhā bhuvanamohinī/
sakhīgaṇena sahitā raṅginī kusumaprabhā//22//
nānākaṭākṣasaṃyuktā hāsyayuktā varānane/
saṃpūjya ratnabhāṇḍaṃ sā amṛtair varavarṇini//23//
jagāma yamunākūlaṃ gavyavikrayaṇacchalāt/
candrāvalīṃ samādāya gavyam ādāya satvaram//24//
vṛkabhānugṛhād devi nirgatya padminī tataḥ/
anyābhir gopakanyābhir veṣṭitā rādhikā sadā//25//
sarvaśṛṅgāraveśāḍyā sphuraccakitalocanā/
mukhāravindagandhena tāsāṃ devi varānane/
moditāḥ parameśāni devagandharvakinnarāḥ//26//
tacchṛṇuṣva varārohe rahasyam atigopanam/
naukāsannidham āgatya kṛṣṇāya yad uvāca sā//27//

iti vāsudevarahasye rādhātantre trayoviṃśa paṭalaḥ//23//

Twenty-fourth Paṭala

pārvaty uvāca—
etad rahasyaṃ paramaṃ kulasādhanam uttamam/
kṛpayā parameśāna kathayasva dayānidhe//1//

īśvara uvāca—
śṛṇu pārvati vakṣyāmi padminītattvam uttamam/
atiguptaṃ mahatpuṇyam aprakāśyaṃ kadācana//2//
etat sarvaṃ maheśāni tava līlā duratyayā/
tava līlā durādharṣā kṛṣṇapremavivardhinī//3//
rādhikā padminī yā sā kṛṣṇadevasya vāgbhavā/
vāsudevāṃśasambhūtaḥ kṛṣṇaḥ padmadalekṣaṇaḥ//4//
padminī satataṃ tasya kṛṣṇasya vāgbhavā priye/
āgatya sattvaraṃ tatra padminī padmagandhinī//5//
kātyāyanyāḥ prasādena vrajavāsinya eva hi/
prajepur aniśaṃ kurcaṃ caturvargapradāyakam//6//
rājamārge maheśāni nānāratnavibhūṣite/
kadambapādapacchāyā tamālavanaśobhite//7//
kālindī rājamārge tu padminī padmagandhinī/
yatrāpaśyan maheśāni naukāṃ ratnavibhūṣitām//8//
praṇamya manasā naukāṃ nāmnā brahmapravāhinīm/
japet kūrcaṃ mahābījam aniśaṃ kamalekṣaṇe//9//
etasmin samaye devi jaganmātā jaganmayī/
tatāna mohinīṃ māyāṃ prakṛtasyaiva pārvati//10//

padminy uvāca—
bho kṛṣṇa nandaputras tvaṃ sattvaraṃ śṛṇu madvacaḥ/
āgatāhaṃ mahābāhi gokulād devakīsuta/
pāraṃ pāraya bhadraṃ te śīghraṃ me gopanandana//11//

kṛṣṇa uvāca—
āgaccha mṛgaśāvākṣi kutra vāsyasi tad vada/
ratnabhāṇḍeṣu kiṃ dravyaṃ dadhidugdhaṃ ghṛtaṃ tathā//12//

tadbhuktā sattvaraṃ kṛṣṇo rādhām ākṛṣya pārvati/


tataḥ kṛṣṇo mahābāhus tās tāḥ sarvāś ca gopikāḥ/
naukāyāṃ prāviśat tūrṇaṃ rādhikāṃ kamalekṣaṇe//13//

śṛṇu prājñe mama vaco dānaṃ dehi mayi priye/


dānaṃ vinā kadācit tu nahi pāraṃ karomy aham//14//
rādhikovāca—
śṛṇu kṛṣṇa mahābāho kasya dānaṃ vadasva me/
nāyakatvaṃ kadā prāptuṃ kasmād vā kamalekṣaṇa//15//

kṛṣṇa uvāca—
nāyakatvaṃ yadā prāptuṃ yasmād vā tava tena kim/
nṛpateḥ kaṃsarājasya ahaṃ dānī suniścitam//16//
ata eva kuraṅgākṣi ahaṃ dānī na cānyathā/
krayavikrayaṇe caiva gamanāgamane tathā//17//
yamunājalapāne ca pāre vā rohaṇe tathā/
ahaṃ dānī sadā bhadre yauvanasya tathā priye//18//
sāmanyayauvane caiva koṭisvarṇaṃ harāmy aham/
yauvanaṃ tatra yad dṛṣṭaṃ trailokye cātidurlabham//19//

candrāvaly uvāca—
śṛṇu kṛṣṇa mahābāho pāraṃ kuru yathocitam/
dānaṃ nāsti vraje gopa nandagopasya śasanāt//20//
nando mahātmā gopāla pitā te śyāmasundara/
dharmātmā satyavādī ca sarvadharmeṣu tatparaḥ//21//
tava mātā yaśodā ca etac chrutvā vacas tava/
prahāraiḥ karajanyaiś ca kṛṣṇa tvāṃ tāḍayiṣyati/
pāraṃ kuru tvam asmān bho yadiccheḥ kṣemam ātmanaḥ//22//

kṛṣṇa uvāca—
dānaṃ dehi kuraṅgākṣi gorasasya jane jane/
yauvanasya tathā dānaṃ dhruvaṃ dehi pṛthakpṛthak//23//
anyānyi guhyaratnāni vartate hṛdi yat tava/
caurāsi tvaṃ kuraṅgākṣi kuto yāsyasi matpuraḥ/
kasyāhṛtya dhanaṃ bhadre bahumūlyaṃ manoharam//24//
mano me dūyate bhadre dṛṣṭvā ḥrdayasaṃsthitam/
hṛdaye tava yad bhadre ratnaṃ trailokyamohanam/
etad ratnaṃ samālokya kasya cittaṃ na dūyate//25//
hṛdi yad vidyate bhadre padmarāgasamaprabham/
etad ratnaṃ kuto labdhvā mathurāṃ yāsyasi priye//26//
yad ratnaṃ padmarāgādigandhahīnaṃ sadā sakhi/
mahadgandhayutaṃ ratnaṃ hṛdaye tava saṃsthitam//27//
kāmsandīpanaṃ nāṃa ratnaṃ trailokyamohanam/
nānāpuṣpasugandhena moditaṃ tava sundari//28//
kadambakorakākāraṃ hṛdaye tava vartate/
ācchādya bahuyatnena saṃpuṭaṃ dṛḍhabandhanaiḥ//29//
kuto labdhvāsi kasyāpi caurā te niścitā matiḥ/
adyasarvaṃ praṇeṣyāmi bahuratnādikañ ca yat//30//

cauraprāyā nirīkṣyante etāḥ sarvāś ca yoṣitaḥ/


etac chrutvā vacas tasya padminī padmagandhinī/
sandaṣṭo ’ṣṭapuṭā kruddhā kiyad vākyam uvāca ha//31//

iti vāsudevarahasye rādhātantre caturviṃśa paṭalaḥ//24//

Twenty-fifth Paṭala

pārvaty uvāca—
kṛṣṇasyoktiṃ tataḥ śrutvā padminī kim akarot tadā/
etat sutīkṣṇaṃ deveśa rahasyaṃ kṛpayā vada//1//

īśvara uvāca—
śṛṇu pārvati vakṣyāmi yad uktaṃ padminī purā/
kṛṣṇāya niṣṭhuraṃ vākyaṃ lolamadhye varānane//2//

padminy uvāca—
śṛṇu putra nandasūno yaśodānandavardhana/
śrīhīnaḥ satataṃ tvaṃ hi janma gopagṛhe yataḥ//3//
nandasya pauṣyaputras tvaṃ gavyacaurā bhavān sadā/
vinānandaṃ sadā tvaṃ hi satkarmarahitaḥ sadā//4//
na mātā na pitā bandhuḥ svakīyaṃ param eva vā/
ādyantarahitasyāpi na lajjvā tava vidyate//5//
nirlajjvas tvaṃ sadā mūḍha parāśrayaparaḥ sadā/
paradāraratas tvaṃ hi paradravyaparāyaṇaḥ/
paradrohī sadā gopa paraveśayutaḥ sadā//6//
gopracārī sadā gopīsaṅgatas tvaṃ hi śāśvataḥ/
godohanarato nityaṃ gavyacaurā bhavān yataḥ//7//
gohantā pakṣihantā ca strīghātī anupātakī/
gopālohī yatas tvaṃ hi bahu kiṃ kathayāmi te//8//

kṛṣṇa uvāca—
yatkathayasi tat satyaṃ nānyathā vacanaṃ tava/
dānaṃ dehi kurāṅgākṣi na tyajāmi kadācana//9//

padminy uvāca—
asmin deśe mahīpālaḥ kaṃsaḥ satyaparāyaṇaḥ/
vidyamāne mahīpāle kaṃse satyaparākrame/
kadācid api kasmai cin na dānaṃ pradadāv aham//10//

kṛṣṇa uvāca—
cakravartī nṛpaśreṣṭḥaḥ kaṃsaḥ sarvaguṇāśrayaḥ/
tasyādhikāre satatam ahaṃ dānī suniścitam//11//
hṛdi te mṛgaśāvākṣi sthirasaudāminīprabham/
paśyāmi tava yad ratnaṃ dānārthaṃ dehi sattvaram//12//
dānaṃ dattvā kurāṅgākṣi mathurāṃ gaccha sundari/
anyathā saṃhariṣyāmi ratnañ ca saparicchadam//13//
rādhikovāca—
gopāla bahavo doṣo vidyante satataṃ tava/
śṛṇu gopāla vṛttāntaṃ mama ratnasya sāmpratam//14//
hṛdayasthaṃ yad etat tu ratnaṃ trailokyamohanam/
stanan tu stavakākāraṃ paraṃ brahmasvarūpitam//15//
nāsāgre mama gopāla mauktikaṃ yac ca kaustubham/
hṛdaye mama gopāla yat tvaṃ paśyasi tac chṛṇu//16//
yat mama hṛdaye yad ratnaṃ na sāmānyaṃ paśyate/
tad api mauktikaṃ jñeyā citriṇīnām anāyikā//17//
śṛṇu kṛṣṇa mahāmūḍha padminī rādhikā svayam/
etasyāḥ kaṇṭhasaṃsthā yā mālā nāmnā kalāvatī//18//
etāḥ sarvagopakanyāḥ kumāryāḥ paricārikāḥ/
ātmānaṃ naiva jānāsi atas te capalāmatiḥ//19//
capalas tvaṃ sadā kṛṣṇa paranārīrataḥ sadā/
etā mūḍhā mandabhāgyās tava saṅgaratāḥ sadā//20//

kṛṣṇa uvāca—
padmanetre smitamukhi ekaṃ pṛcchāmi padmini/
nāsāgrasaṃsthitāṃ muktāṃ sthirasaudāminīprabhām/
kāmasandīpanīṃ muktāṃ nāsāyām tava tiṣṭhati//21//

iti vāsudevarahasye rādhātantre pañcaviṃśa paṭalaḥ//25//

Twenty-sixth Paṭala

rādhikovāca—
muktāphalam idaṃ kṛṣṇa trailokyabījarūpakam/
muktāphalasya māhātmyaṃ varṇituṃ nahi śakyate//1//
idaṃ muktāphalaṃ kṛṣṇa mahāmāyāsvarūpinī/
tasmin muktāphale viśvaṃ tiṣṭhanti koṭikoṭiśaḥ//2//
bahubhāgyena gopendra labdhaṃ muktāphalaṃ hare/
muktāphalaṃ mayā labdhaṃ tripurāpadapūjanāt//3//

kṛṣṇa uvāca—
rādhike śṛṇu madvākyaṃ kṛpayā vada kāmini/
idaṃ muktāphalaṃ bhadre madanasya ca mandiram//4//
tava nāsā varārohe madanasyeṣudhiḥ sadā/
sutīkṣṇaṃ tava netrāntaṃ mama karma nikṛntanam//5//
tavāṅgadarśanaṃ bhadre sarvavyāpivināśanam/
sudhārasasamaṃ bhadre vigrahaṃ kāmavardhanam//6//
nakhacandraprabhā bhadre pūrṇacandrasamā tava/
āliṅginaṃ dehi bhadre patitaṃ māṃ samuddhara/
pāpārṇavāt trāhi bhadre daso ’haṃ tava sundari//7//
rādhikovāca—
śṛṇu kṛṣṇa mahābāho vacanaṃ mama sundara/
śivārcanaṃ kuru kṣipraṃ tathā kātyāyanīṃ śivām/
tadante puruṣaśreṣṭha iṣṭavidyāṃ sanātanīm/
pūrṇarūpaṃ mahākālīṃ dhyātvā siddhim avāpsyasi//8//

īśvara uvāca—
tasyās tadvacanaṃ śrutvā kṛṣṇaḥ padmadalekṣaṇaḥ/
saṃpūjya pārthivaṃ liṅgaṃ tataḥ kātyāyanīṃ yajet//9//
atha prasannā sā devī jaganmātā jaganmayī/
āvir āsīt svayaṃ devī kṛṣṇasya hitakāriṇī//10//

kātyāyany uvāca—
śṛṇu kṛṣṇa mahābāho varaṃ varaya re suta/
varaṃ dadāmi te bhadraṃ bhaviṣyati suniścitam//11//

kṛṣṇa uvāca—
varaṃ dehi mahāmāye namas te śaṅkarapriye/
manaḥsiddhiṃ dehi devi kāli brahmamayi sadā//12//

kātyāyany uvāca—
evam eva bhavet kṛṣṇa rādhāsaṅgam avāpnuhi/
bahuyatnena bho kṛṣṇa rādhāvākyaṃ samācara//13//
rādhāsaṅgena bho kṛṣṇa puṣpam utpādaya dhruvam/
puṣpañ ca trividhaṃ kṛṣṇa kuṇḍagolaṃ parātparam/
svayambhuñ ca tathāramyaṃ nānāsukhavivardhanam//14//
dharmadaṃ kāmadañ caiva arthadaṃ mokṣadaṃ tathā/
caturvargapradaṃ puṣpaṃ rādhāsaṅgena jāyate//15//
tena puṣpeṇa he kṛṣṇa japapūjāṃ samācara/
iṣṭadevyāḥ suraśreṣṭha satataṃ rādhayā saha//16//
etad rahasyaṃ paramaṃ brahmādinām agocaram/
yadyad anyan mahābāho śṛṇo tu padminī mukhāt//17//
kulavrataṃ vinā caitan nahi siddhiḥ prajāyate/

ity uktā sā mahāmāyā tatraivāntaradhīyate//18//

iti vāsudevarahasye rādhātantre ṣaḍviṃśa paṭalaḥ//26//

Twenty-seventh Paṭala

padminy uvāca—
gopaveśadharaḥ kṛṣṇa śṛṇu vākyaṃ mahatpadam/
idaṃ śyāmaśarīraṃ hi sarvābharaṇasaṃyutam/
kuto labdhaṃ mahābāho vada satyaṃ hi keśava//1//
kṛṣṇa uvāca—
śṛṇu rādhe kuraṅgākṣi vākyaṃ paramakāraṇam/
śarīraṃ mama carvāṅgi sarvaveśavibhūṣitam/
dalitāñjanapuñjābhaṃ ṣadetad dhi bhamaṃ mama/
etat sarvaṃ kurāṅgākṣi tripurāpadapūjanāt//2//
eṣa me vigrahaḥ sākṣāt kālīśabdasvarūpiṇī/
śarīraṃ hi vinā bhadre paraṃ brahmaśavākṛti//3//
tripurāpūjanād bhaktyā śarīraṃ prāpnuyām idam/
asādhyaṃ nāsti kiñcin me tripurāpadapūjanāt//4//
śarīrasthaṃ yad etac ca dhvajavajrāṅkuśādikam/
etat sarvaṃ varārohe mahāmāyāsvarūpakam//5//
cūḍā ca kuṇḍalañ caiva nāsāgram aṣṭamauktikam/
keyūram aṅgadaṃ hāraṃ muralī veṇum eva ca//6//
etat sarvaṃ kuraṅgākṣi mahāmāyā jaganmayī/
aham eva kuraṅgākṣi sadā indriyavarjitaḥ//7//
etadrūpaṃ kuraṅgākṣi prakṛtiḥ parameśvarī/
āliṅganaṃ dehi bhadre manmathenākulas tv aham//8//

rādhikovāca—
śṛṇu kṛṣṇa mahābāho gopāla nararūpadhṛk/
nararūpeṇa me saṅgo nahi yāti kadācana//9//

īśvara uvāca—
rahasyaṃ paramaṃ guhyaṃ kṛṣṇāya yad uvāca sā/
tat śṛṇuṣva mahābhoge sāvadhānavadhāraya//10//

rādhikovāca—
amṛtaṃ ratnapātrasthaṃ pānaṃ kuru mahāmate/
amṛtaṃ hi vinā kṛṣṇa yo japet kālikāṃ parām/
tasya sarvāthahāniḥ syāt tadante kupito manuḥ//11//
paśya kṛṣṇa mahābāho dānīśatvaṃ gato ’dhunā/
mama muktā prabhāvañ ca paśya he kamalekṣaṇe//12//

etasmin samaye rādhā padminī padmagandhinī/


praṇamya śirasā kālīṃ sundarīṃ brahmamātṛkām/
japtvā stutvā mokṣadātrīṃ sundarīṃ kṛṣṇamātaram//13//

paśya paśya mahābāho muktāyāḥ paramaṃ padam/

tasmin ḍimbe maheśāni koṭiśaḥ kṛṣṇarāśayaḥ/


taṃ dṛṣṭvā parameśāni kṛṣṇo vismayam āgataḥ//14//
padminī tu tato devī taṃ ḍimbaṃ tatkṣaṇaṃ priye/
saṃhārya viśvaṃ sā rādhā muktāyāñ ca vilīyate//15//
evam eva prakāreṇa koṭiḍimbaṃ varānane/
darśayām āsa kṛṣṇāya tripurāpadapūjanāt//16//
apaśyad anyad āścaryaṃ muktāyāṃ tatkṣaṇaṃ hariḥ/
koṭimuktāphalaṃ tatra jāyate tatkṣaṇāt priye//17//
dṛṣṭvāścaryaṃ mahādbhutaṃ kṛṣṇas tu varavarṇini/
ātmānaṃ darśayām āsa hariḥ padmadalekṣaṇaḥ//18//
dṛṣṭvāścaryaṃ ayaṃ devi kṛṣṇa udvignatām iyāt/
ātmānaṃ garhayām āsa dṛṣṭvāścaryam anuttamam//19//
prajapet paramāṃ vidyāṃ mahākālīṃ manoharām/
nirīkṣya rādhikāvaktraṃ prajapet kālikātanum//20//

iti vāsudevarahasye rādhātantre saptaviṃśa paṭalaḥ//27//

Twenty-eighth Paṭala

īśvara uvāca—
anenaiva vidhānena kṛṣṇasya kulasādhanam/
kuṇḍagolakapuṣpasya sādhanāya śucismite/
yad uktvā padminī rādhā kṛṣṇāya nigadāmi te//1//

rādhikovāca—
śṛṇu kṛṣṇa mahābāho vacanaṃ hitakāraṇam/
vāsudeva paraṃ brahma mama jñānena yujyate//2//
vāsudevaśarīraṃ tvaṃ śaknoṣi yadi ced dhare/
mahatī ca tadā kṛṣṇa mama prītir hi jāyate//3//
tadaiva sahasā kṛṣṇa śṛṅgāraṃ pradadāmy aham/
anyathā puṇḍarīkākṣa manuṣya tvaṃ hi me matiḥ//4//
manuṣyeṣu varākeṣu nāsti saṅgaḥ kadācana/
yadi me puṇḍarīkākṣa manuṣye saṅgatā bhavet//5//
tadaiva sahasā kruddhā tripurā mātṛkā tava/
bhasmasāt tatkṣaṇāt kṛṣṇa māṃ kariṣyati nānyathā//6//

etac chrutvā vacas tasyāḥ kṛṣṇaḥ padmadalekṣaṇaḥ/


mano niveśya deveśi kālikāpadapaṅkaje/
prajapya paramaṃ vidyāṃ nijarūpam avāpnuyāt//7//

vāsudeva uvāca—
śṛṇu padmini madvākyaṃ tava yat kathayāmy aham/
yaḥ kṛṣṇo vāsudevo ’haṃ mahāviṣṇur ahaṃ priye//8//
saṅgopanārtaṃ cārvaṅgi dvibhujo ’haṃ na cānyathā/
tvad arthaṃ hi maheśāni tapas taptaṃ sudāruṇam//9//
tena satyena dharmeṇa padminī saṅgam eva ca/
tava saṅgaṃ vinā rādhe vidyāsiddhiḥ kathaṃ bhavet/
ājñāṃ dehi punar bhadre naradehaṃ vrajāmy aham//10//

padminy uvāca—
vāsudeva mahābāho manuṣyatvaṃ vrajādhunā/
prasannāhaṃ tava vibho paśyāmi tapasaḥ phalam/
tasyās tad vacanaṃ śrutvā manuṣyatvaṃ gato hariḥ//11//

śṛṇu kṛṣṇa mahābāho vāsudeva tvam eva ca/


śivas te niścayaṃ deva śyāmasundara dehabhāk//12//
yas te śyāmaladehas tu tad eva kālikātanuḥ/
śṛṇu kṛṣṇa mahābāho rahasyam atigopanam//13//
tripurāyāḥ sadā dūtī padminī paramā kalā/
sadā me puṇḍarīkākṣa yoniś cākṣatarūpiṇī//14//
mama yonau mahābāho retuḥ pātaṃ na cācareḥ/

tasyās tu vacanaṃ śrutvā tuṣṭā sā padminī parā//15//


kṛṣṇasya vāmapārśvasthā paurṇamāsyāniśāsu ca//16//
kārtikyāṃ yamunākūle padminī padmagandhinī/
nānāśṛṅgāraveśāḍyā ratirūpā manoharā//17//
rādhā paramavaivagdhā śṛgāraraṇapaṇḍitā/
kandarpasadṛśaḥ kṛṣṇo vāsudevaś ca pārvati/
ubhayor milanaṃ devi śṛṅgo saudāminī yathā//18//
ubhayor milanaṃ devi ghanasaudāminī samam/
kṛṣṇo marakataḥ śailo rādhā sthirataḍitprabhā//19//
paurṇamāsyā niśāmadhye kārtikyāṃ tarimadhyataḥ/
saṃpūjya vividhair bhogaiḥ kālīṃ bhavavimocanīm//20//
prajapya manasā vidyāṃ śṛṅgārarasapūritām/
āliṅganādikaṃ sarvaṃ tantroktaṃ kamalekṣaṇe//21//
saṃpūjya madanāgāraṃ gandhapuṣpādibhiḥ priye/
rādhāyā madanāgāraṃ kṛṣṇasaubhāgyavardhanam//22//
samārabhya niśīthe ca rātriśeṣe parityajet/
tatas tu padminī rādhā tatraivāntaradhīyata/
praṇamya manasā kālīṃ svasthānaṃ sahasā gatā//23//
etasmin samaye devī kālī pratyakṣatāṃ gatā/
kṛṣṇāya parameśāni mahāmāyā jaganmayī//24//

kālikovāca—
śṛṇu kṛṣṇa mahābāho siddho ’si bahuyatnataḥ/
padminī paramā dhanyā tripurāpadapūjanāt//25//
kuṇḍasiddhiṃ yonisiddhiṃ svayambhuñ ca tathā suta/
sarvaṃ prāptaṃ sutaśreṣṭha bahuyatnena bhāsmata//26//
śeśaṃ vilāsaṃ re putra gopibhiḥ saha sāmpratam/
kuru tvaṃ vividhālāpaṃ manasvecchāvihāriṇam/

ity uktvā sā mahāmāyā tatraivāntaradhīyata//27//

iti vāsudevarahasye rādhātantre aṣṭaviṃśa paṭalaḥ//28//

Twenty-ninth Paṭala
īśvara uvāca—
tataḥ kṛṣṇo mahābāhur hṛṣṭo gopagṛhaṃ gataḥ/
saṃhṛtya bahukāyāṃś ca svayam eva janārdanaḥ//1//
dine dine maheśāni kaiśorajanitāṃś ca tān/
āliṅganaṃ tathā hāsyaṃ yonitāḍanam eva ca//2//
sarvābhir gopanārībhiḥ saha krīḍāṃ varānane/
divase divase kṛṣṇaḥ kurute svajanaiḥ saha//3//
kālindītīram āsādya kṛṣṇaḥ padmadalekṣaṇaḥ/
śṛgaveṇuṃ tathā vaṃśīṃ vāsudevaḥ svayaṃ hariḥ/
āpūrya dharaṇīṃ kṛṣṇo rādhā rādheti vādayan/

kva gatāsi priye rādhe bhartāhaṃ tava sundari//4//


dṛṣṭiṃ dehi punar bhadre nīrajāyatalocane/
kāmasandīpane vahnau nimajya kva gatā priye//5//
vahnisāgarayor madhye māṃ nikṣipya kuto gatā/

evaṃ bahuvidhālāpaiḥ svajanaiḥ saha keśavaḥ//6//


yamunopavane ’śokanavapallavakhaṇḍite/
kṛṣṇaḥ padmapalāśākṣo vyaharad vrajamaṇḍale//7//
nihatya daityān kaṃsādīn mathurāyāṃ varānane/
tato dvārāvatīṃ devi svayaṃ mahiṣamardinīm//8//
śatayojanavistīrṇāṃ purīṃ kāñcananirmitām/
samudraparikā yatra sākṣāt kuṇḍalinī svayam//9//
navalakṣagrahaṃ yatra svarṇahīrakacitritam/
navaratnaprabhākārā purī sarvasuśobhanā//10//
pracīraśataśo yuktā śuddhahāṭakanirmitā/
apsarobhiḥ samākīrṇā devagandharvasevitā//11//
tatra tiṣṭhati deveśi dvārikāyāṃ śucismite/
sarvaśaktimayī devi purī dvāravatī śubhā//12//
pracīraśatamadhye tu purī gandhavilāsinī/
daśayojanavistīrṇā nānāgandhavilāsinī//13//
tanmadhye parameśāni pañcayojanam uttamam/
tanmadhye tu maheśāni yojanatrayam uttamam//14//
padmarāhamaṇiprakhyaṃ nānācitravicitritam/
tanmadhye parameśāni candracandrātapaḥ priye//15//
candrātapaṃ varārohe muktadāmavibhūṣitam/
śvetacāmarasaṃyuktaṃ caturdikṣu sahasraśaḥ/
candrātapaṃ maheśāni koṭicandrāṃśusaṃyutam//16//
yojanatrayamadhye tu yojanaikaṃ mahatpadam/
nityānandam ayaṃ tat tu śivaśaktiyutaṃ sadā//17//
tatra tiṣṭhasi bho kṛṣṇa nānābharaṇabhūsitaḥ/
kaustubha hi maṇiḥ kṛṣṇa hṛdaye tava śobhate//18//
cūḍā manoharā ramyā nāgarī cittakārṣiṇī/
mahāvidyā mūrtimayī cūḍā yā tava tiṣṭhati//19//
nīlakaṇṭhasya pucchena śobhitaṃ paramādbhutam/
cūḍāyā bandhanaṃ rajjuḥ sthirasaudāminī svayam//20//
nīlakaṇṭhapucchamadhye nāgarī mohinī prabhā/
yonirūpā mahāmāyā prakṛtiḥ paramā kalā//21//
evambhūto mahāviṣṇur dvārikāyām uvāsa ha/
sarvābharaṇaveśāḍyaḥ sarvanārīmayaḥ sadā//22//
etasmin antare devi rādhā rādheti vīṇayā/
gīyamāno muniśreṣṭho nāradaḥ samupāgataḥ//23//

praṇamya śirasā devaṃ papraccha dvijasattamaḥ/


matpraśnaṃ deva deveśa bruhi tvaṃ jagadīśvara//24//
etaccūḍā kuto labdhā viśvasya mohinī sadā/
sarvābhir vrajanārībhiḥ kiśorībhiḥ suśobhitā//25//
kuṇḍalaṃ śravaṇopetuṃ tava yad dṛśyate hare/
etat tu paramāścaryaṃ kuṇḍalīvigrahaṃ prabho//26//
nāsāgrasaṃsthitā muktā taḍitpuñjasamaprabhā/
nāsāgrasaṃsthitā yat te kalā sā vanamohinī//27//
aṅgadaṃ balayaṃ kṛṣṇa nūpuraṃ labdhavān kutaḥ/
veṇuśṛṅge kuto labdhaṃ kastūrītilakaṃ kutaḥ/
raktimaṃ saptadhā kṛṣṇa atyantajanamohanam//28//
eṣā pītadhaṭī kṛṣṇa kuṇḍalī prakṛtiḥ parā/
kaṅkinīvarasaṃyuktā vicitramaṇinimitā//29//
etat śyāmaśarīraṃ hi dhvajavajrādisaṃyutam/
kuto labdhaṃ yaduśreṣṭha sadā vigrahavarjite//30//
dalitāñjanapuñjābhaṃ cikuraṃ viśvamohanam/
yatra sa vigrahaḥ kṛṣṇa svayaṃ kālī yadūdvaha/
yato nirañjanas tvaṃ hi tatkathaṃ strīmayaḥ sadā//31//
jñātuṃ samāgato nātha kulācārañ ca śāśvatam/
kulācāraṃ vinā deva brahmatvaṃ na hi jāyate//32//

kṛṣṇa uvāca—
śṛṇu viprendra vakṣyāmi yad uktaṃ mama sannidhau/
yat tvayā dvijaśārūla dṛṣṭaṃ me vigrahaṃ kila/
sarvaṃ hi prakṛtiṃ viddhi nānyathā dvijanandana//33//

tato bahuvidhaiḥ puṣpair atigandhair manoharaiḥ/


atiprayatnato bhaktyā pūjayām āsa kālikām//34//
tatas tuṣṭā mahāmāyā svayaṃ mahiṣamardinī/

kṛṣṇa kṛṣṇa mahābāho śṛṇu me paramaṃ vacaḥ//35//


na bhayaṃ kutra paśyāmi kulācāraprabhāvataḥ/
gaccha kṛṣṇa mahābāho sattvaraṃ ratnamandiram/
mandirasya prabhāvena sarvaṃ tava bhaviṣyati//36//

praṇamya śirasā devīṃ praviveśa puraṃ tataḥ/


dṛṣṭvā puraṃ mahadramyaṃ samudraparikhāvṛtam/
navaratnasamūhena pūritaṃ sarvato gṛham//37//
tataḥ katidinād ṛddhaṃ rukmiṇyādyāvarastriyaḥ/
vivāham akarot kṛṣṇo rukmiṇīprabhṛtistriyaḥ//38//
atiguhyaṃ śṛṇu prauḍhe hṛdisthaṃ naganandini/
yena kṛṣṇo mahābāhuḥ siddho ’bhūt kamalekṣaṇaḥ//39//

īśvara uvāca—
rukminī satyabhāmā ca saibyā jāmbuvatī tathā/
kālindī lakṣaṇā jñeyā mitravindā ca saptamī/
nāgrajityā maheśāni aṣṭau prakṛtayaḥ smṛtāḥ//40//
tataḥ kṛṣṇo mahābāhur udvāham akarot prabhuḥ/
kṛtvā vivāham etāsāṃ bahuyatnena mādhavaḥ/
anyāni ca maheśāni sahastrāni ca śoḍaśa/
strīṇāṃ śatāni cārvāṅgi nānārūpānvitāni ca//41//
etāḥ kṛṣṇasya deveśi bhāryāḥ sāravilocanāḥ/
pradhānās tā mahiṣyo ’ṣṭau rukmiṇyādyā varānane//42//
pūrvoktañ ca maheśāni kathayām āsa tattvataḥ/
kṛṣṇasya vacanaṃ śrutvā vismayaṃ gatavān dvijaḥ//43//

nārada uvāca—
namaskaromy ahaṃ devīṃ prakṛtiṃ parameśvarīm/
yasyāḥ kaṭākṣamātreṇa nirguṇo ’pi guṇī bhavet//44//
śṛṇu kṛṣṇa mahābāho mathurāṃ gaccha satvaram/
vaikuṇṭhasadṛśākārāṃ ratnamālāvibhūṣitām//45//
dvārakā prakṛtir māyā mahāsiddhipradāyinī/
tava yogya yaduśreṣṭha nānyathā kamalekṣaṇa/
aṣṭabhir nāyikābhiś ca sahitā sarvadā vibho//46//
gaccha gaccha mahābāho sattvaraṃ mathurāpurīm/
tava yogyaṃ na paśyāmi sthānam anyad yadūdvaha//47//
tatra gatvā mahādevīm īśvarīṃ bhavanāśinīm/
saṃpūjya vidhivad bhaktyā upacārair manoharaiḥ/
tad eva sahasā kṛṣṇa niścitāṃ siddhim āpnuyāḥ//48//
drutaṃ gaccha mahābāho dvārakāṃ prakṛtiṃ parām/

ity uktvā prayayau vipraḥ sadā svecchamayo dvijaḥ//49//

īśvara uvāca—
tataḥ kṛṣṇaḥ mahābāhur bahunādāya satvaram/
nihatya asurān kṛṣṇaḥ kaṃsādīn varavarṇini/
dvārakāṃ prayayau śīghraṃ yatrāste parameśvarīm//50//
yatrāste mahatī māyā yoganidrāṃ sanātanīm/
praṇamya śirasā devīṃ stutvā yuktena yoṣitā//51//
bandhubhiḥ saha cārvaṅgi kṛṣṇas tu bhagavān svayam/
pūjayan vividhair bhogaiḥ sarvavrataparāyaṇaḥ//52//
divase divase rātrau niśītha kamalekṣaṇe/
ratnamandiragaḥ kṛṣṇa aṣṭaprakṛtibhiḥ saha//53//
pūjayan vividhair bhogaiḥ paramānnaiḥ suśobhanaiḥ/
aṣṭataṇḍuladurvābhiḥ pūjayan parameśvarīm/
daśākṣarīṃ mahāvidyāṃ prajapet satataṃ hariḥ//54//
evaṃ nityakriyāṃ kṛtvā dvārakāyāṃ yadūdvahaḥ/
animādyaṣṭasiddhināṃ siddho ’bhūd dharir īśvaraḥ//55//
ity etat kathitaṃ tattvaṃ keśavasya varānane/
etat tu keśavaṃ tattvaṃ sarvatattvottamottamaḥ//56//
ajñātvā keśavaṃ tattvaṃ pūjayed yas tu pārvati/
viṣṇuṃ vā pūjayed yas tu rūpaṃ vā parameśvarīm/
sarvaṃ tasya vṛthā devi hāniḥ syād uttarottaram//57//
atiguhyaṃ varārohe śṛṇu tattvaṃ manoharam/
rādhākṛṣṇasya tattvañ ca śrutvā gurumukhāt priye//58//

pārvaty uvāca—
yad uktaṃ mandiraṃ deva vistārya kathaya prabho/
kṛpayā kathayeśāna mṛtuñjaya sanātana//59//

īśvara uvāca—
mandiraṃ parameśāni sarvaratnavinirmitam/
ṣaḍvargasaṃyutaṃ devi nityarūpam akṛtrimam//60//
yatra kuṇḍalinī devī kaulikī nityam uttamā/
jananīṃ kalpavṛkṣasya devamātṛsvarūpiṇī//61//
kadāpi śuklavarṇā sā kadācid raktatāṃ vrajet/
krameṇa dhatte ṣaḍvarṇaṃ bhadre paramasundaram/
sahasrasūryasaṅkāśaṃ maṇinā nirmitaṃ sadā//62//
ṛtavaḥ parameśāni vasantādyāś ca pārvati/
tatra santi varārohe sadā vigrahadhāriṇaḥ//63//
aṣṭadvārasamāyuktam aṇimādisusevitam/
aṅganā yatra vidyānte satataṃ koṭikoṭiśaḥ/
śvetacāmarahastābhir vijyate mandiraṃ sadā//64//
gṛhasya tasya daśasu santi dikṣu varānane/
dikpālāḥ parameśāni stambharūpā iva priye//65//
bahurūpam ivābhāti mandiraṃ naganandini/
sarvagaṃ sarvadaṃ devi caturvargaś ca mūrtimān/
kaivalyaṃ parameśāni sadā brahmasukhāspadam//66//
bahunā kim ihoktena sarvadevāḥ savāsavāḥ/
sahasravaktro brahmā ca yatrāste naganandini//67//
yasmin gehe maheśāni koṭiśo hy aṇḍarāśayaḥ/
tiṣṭhani satataṃ devi tasya kā gaṇanā priye//68//
brahmā viṣṇuś ca rudraś ca yatrāste koṭikoṭiśaḥ/
sarvatīrthamayaṃ devi pañcaśatpīṭhasaṃyutam//69//
tripurāmandiraṃ kṛṣṇo dṛṣṭvā moham avāpnuyāt/
yat tu śrīmandiraṃ bhadre svayaṃ tripurā sundarī//70//
evaṃ muktigrahaṃ prāpya kṛṣṇaḥ padmadalekṣaṇaḥ/
sa sādhayet kiṃ deveśi tripurāpadapūjanāt//71//
kṛṣṇo mokṣagṛhaṃ prāpya ṣodaśastrīsahasrakam/
śatam aṣṭottarakañ caiva reme paramayatnataḥ//72//
kṛṣṇasyaivaṃ maheśāni tripurāpadapūjanāt/
pratikalpe bhaved devi dvārakāmandiraṃ priye//73//

iti vāsudevarahasye rādhātantre ūnatriṃśat paṭalaḥ//29//

Thirtieth Paṭala

devy uvāca—
kiñcid anyan maheśāna pṛcchāmi yadi rocate/
padminyāḥ parameśāna yady asti pūjane vidhiḥ//1//
kṛpayā parameśāna śulapāṇe pinākadhṛk/
yadi no kathyate deva vimuñcāmi tadā tanum//2//

īśvara uvāca—
upavidyā maheśāni padminī rādhikā priye/
upavidyā krameṇaiva kathayāmi varānane//3//
yathā ca vijayāmantraṃ jayāmantraṃ tathā priye/
yathāparājitāmantraṃ yathā tāmaparājitām/
rādhātantraṃ tathā devi kavacena yutaṃ sadā//4//
stotraṃ sahasranāmākhyaṃ rādhāyā nigadāmi te/
nyāsādirahitaṃ tantraṃ sāvadhānāvadhāraya//5//
adau chandas tato mantraṃ kavacas tu tataḥ śṛṇu/
śṛṇu mantraṃ pravakṣyāmi rādhikāyā varānane//6//
kāmabījaṃ samuddhṛtya vāgbhavaṃ tadanantaram/
rādhāpadaṃ caturthyantam uddharet varavarṇini/
pūrvabījadvayaṃ bhadre yatnataḥ punar uddharet//7//
idam aṣṭākṣaraṃ proktaṃ rādhāyāḥ kamalekṣaṇe/13
śṛṇu deveśi rādhāyā manum ekākṣaraṃ param//8//
raṅginībījam uddhṛtya vanabījayutaṃ kuru/
bindhvardhasaṃyutaṃ kṛtvā paramekākṣarī priye//9//14
iyam ekākṣarī vidyā rādhāhṛdayasaṃsthitā/
param ekaṃ maheśāni rādhāmantraṃ śṛṇu priye//10//
manmathadvayam uddhṛtya vāgbhavadvayam uddharet/
māyādvayasamuddhṛtya rādhāśabdañ ca ṅeyutam/
pūrvabījāni coddhṛtya kiśorī ṣoḍaśī priye//11//15
praṇavaṃ pūrvam uddhṛtya rādhā ca ṅeyutaṃ sadā/
ante māyāṃ samādāya ṣaḍakṣaram idaṃ priye//12//16
praṇavaṃ pūrvam uddhṛtya kūrcabījadvayaṃ tataḥ/
rādhāśabdaṃ ṅeyutañ ca pūrvabījāni coddharet/
eṣā daśākṣarī vidyā padminyāḥ kamalekṣaṇe//13//17
13
According to the commentator, the eight-syllable mantra is thus klīṃ aiṃ rādhikāyai klīṃ aiṃ
14
According to the commentator, the one syllable mantra is thus klīṃ
15
According to the commentator, this sixteen-syllable mantra is thus klīṃ klīṃ aiṃ aiṃ hrīṃ hrīṃ
rādhikāyai klīṃ klīṃ aiṃ aiṃ hrīṃ hrīṃ
16
According to the commentator, the six-syllable mantra is thus oṃ rādhikāyai hrīṃ
17
According to the commentator, the ten-syllable mantra is thus oṃ huṃ huṃ rādhikāyai oṃ huṃ huṃ
īśvara uvāca—18
śṛṇu pārvati vakṣyāmi jayāmantraṃ varānane/
prasaṅgāt parameśāni kathayāmi tavānaghe//15//
vāgbhavaṃ bījam uddhṛtya māyābījaṃ samuddharet/
jayāśabdaṃ caturthyantaṃ pūrvabījaṃ samuddharet/
eṣā aṣtākṣarī vidyā jayāyāḥ kamalekṣaṇe//16//19
śivabījaṃ samuddhṛtya vanabījayutaṃ kuru/
bindhvardhacandrayuktam ekākṣaram idaṃ smṛtam//17//20
praṇavadvayam uddhṛtya jayaśabdaṃ tataḥ param/
ṅgeyutaṃ kuru yatnena punaḥ praṇavam uddharet/
eṣā ṣaḍakṣarī vidyā jayāyā naganandini//18//21
māyādvayaṃ samuddhṛtya kūrcayugmam ataḥ param/
vāgbhavañ ca tato devi yugalañ coddharet priye/
caturthyantaṃ jayāśabdaṃ kuru yatnena yogini/
pūrvabījāni coddhṛtya ante praṇavam uddharet/
ṣoḍaśī parameśāni kālī bhuvanamohinī/
eṣā tu ṣoḍaśī vidyā kiśorī vayasī tava//19//22
māyādvayaṃ samuddhṛtya jayāśabdaṃ tathā priye/
caturthyantaṃ tataḥ kṛtvā bījadvayam ataḥ param/
iyam aṣṭākṣarī vidyā sarvatanteṣu gopitā//20//23
ādyante praṇavaṃ dattvā daśākṣaram idaṃ smṛtam/
anenaiva vidhānena vijayādiṣu kāmini//21//24
padmāsu parameśani tathā padmāvatīsu ca/
ādyante bījam uddhṛtya nāmāni ṅeyutāni ca//22//
etat te kathitaṃ tattvaṃ dūtītattvaṃ śucismite/
dūtītattvaṃ vinā devi pūjayed yas tu pārvati/
viphalā tasya sā pūjā saphalā na kadācana//23//
padminyādiṣu deveśi nyāsādi naiva kārayet/
upavidyāsu sarvāsu nyāso nāsti varānane//24//
bhūtaśuddhiṃ vidhāyātha mātṛkānyāsapūrvakam/
dhyānaṃ kuryāt tato devi kṛtvā chando varānane//25//
dhyānaṃ vakṣyāmi deveśi rādhāyāḥ śṛṇu sādaram/
upavidyā krameṇaiva nigadāmi varānane//26//
raṅginī kusumākārā padminī paramā kalā/
camarī vālakuṭilā nirmalaśyāmakeśinī//27//
sūryakāntendukāntāḍyā sparśāsyakaṇṭhabhūṣaṇā/
bījapūrasphurad bījadantapaṅktir anuttamā/
18
Emended from devy uvāca
19
According to the commentator, this eight-syllable mantra is thus aiṃ hrīṃ jayadevyai aiṃ hrīṃ
20
According to the commentator, this one-syllable mantra is thus huṃ, but this is difficult to understand.
The Śivabīja is h, and since the rest of the verse echoes 9 above, hlīṃ would seem more logical.
21
According to the commentator, the six-syllable mantra is oṃ jayādevyai oṃ, but oṃ oṃ jayāyai oṃ
would seem to follow the verse more closely.
22
According to the commentator, the sixteen-syllable mantra is thus hrīṃ hrīṃ huṃ huṃ aiṃ aiṃ jayāyai
hrīṃ hrīṃ huṃ huṃ aiṃ aiṃ oṃ
23
According to the commentator, this eight-syllable mantra is thus hrīṃ hrīṃ jayadevyai hrīṃ hrīṃ
24
According to the commentator, this ten-syllable mantra is thus oṃ hrīṃ hrīṃ jayadevyai hrīṃ hrīṃ oṃ
kāmakodaṇḍakā yugmabhrūkaṭākṣapravarṣiṇī//28//
mātaṅgakumbhavakṣojā lasatkokanadekṣaṇā/
manojñasuṣkalī karṇā haṃsī gativiḍambinī//29//
nānāmaṇiparicchinnavastrakāñcanakaṅkaṇā/
nāgendradantanirmāṇavalayāñcitapāṇinī//30//
pītarūpā kadācit sā kadācit kṛṣṇarūpiṇī/
śvetarūpā kadācit sā kadācid raktarūpiṇī//31//
karpūrā gurukastūrī kuṅkumadravalepitā/
bahurūpamayī rādhā prahare prahare priye//32//
evaṃ dhyātvā yajed devīṃ caturvargapradāyinīm/
satataṃ padminī rādhā tripurānikaṭasthitā//33//
etat tu kathitaṃ devi dhyānatattvaṃ manoharam/
aparañ ca pravakṣyāmi kavacaṃ rādhikām ataḥ//34//
yannoktaṃ sarvatantreṣu upavidyāsu pārvati/
idānīṃ parameśāni kavacaṃ nigadāmi te/
trailokyamohanaṃ nāma kavacaṃ manmukhoditam//35//
kavacaṃ parameśāni padminīvaśakārakam/
etat tu kavacaṃ devi upavidyāsu durlabham//36//
yatra yatra vinirdiṣṭā upavidyā varānane/
tās tāḥ sarvā maheśāni kavace na ca varjitāḥ//37//

iti vāsudevarahasye rādhātantre triṃśat paṭalaḥ//30//

Thirty-first Paṭala

devy uvāca—
deva deva mahādeva sṛṣṭisthityantakāraka/
rādhikākavacaṃ deva kathayasva dayānidhe//1//

īśvara uvāca—
śṛṇu devi varārohe kavacaṃ janamohanam/
gopitaṃ sarvatantreṣu idānīṃ prakaṭīkṛtam//2//
yā rādhā tripurādūtī upavidyā sadā tu sā/
upavidyā kramād devi kavacaṃ śṛṇu pārvati//3//
japapūjāvidhānasya phalaṃ sarvasya suddhidam/
yatra tatra na vaktavyaṃ kavacaṃ gopitaṃ mahat//4//
bhaktihīnāya deveśi dvijanindāparāya ca/
na śūdravājiviprāya vaktavyaṃ parameśvari//5//
śiṣyāya bhaktiyuktāya śaktidīkṣāratāya ca/
vaiṣṇavāya viśeṣeṇa gurubhaktiparāya ca/
vaktavyaṃ parameśāni mama vākyaṃ na cānyathā//6//

asya śrīrādhātrailokyamaṅgalakavacasya gopikā ṛṣir anuṣṭup chandaḥ śrīrādhikā devatā


mahāvidyā sādhanagopyarthe viniyogaḥ/ oṃ pūrve ca pātu sā devī rukmiṇī śubhadāyinī/
hrīṃ paścime pātu satyā sarvakāmaprapūriṇī/ vāmyāṃ hrīṃ jāmbuvatī pātu
sarvakāmaphalapradā/ uttare pātu bhadrā hrīṃ bhadraśaktisamanvitā/ ūrdhve pātu
mahādevī klīṃ kṛṣṇapriyā yaśasvinī/ adhaś ca pātu māṃ devī aiṃ pātālatalavāsinī/
adhare rādhikā pātu aiṃ pātu hṛdayaṃ mama/ namaḥ pātu ca sarvāṅgaṃ ṅeyutā ca
punaḥ punaḥ/ sarvatra pātu me devī īśvarī bhuvaneśvarī/ aiṃ hrīṃ rādhikāyai hrīṃ aiṃ
śiraḥ pātu māṃ/klīṃ klīṃ rādhikāyai klīṃ klīṃ dakṣabāhuṃ rakṣatu mama/ hrīṃ hrīṃ
rādhikāyai hrīṃ hrīṃ vāmāṅgaṃ rakṣatu padminī padmagandhinī/ aiṃ hrīṃ rādhikāyai
aiṃ aiṃ dakṣapādaṃ rakṣatu mama/ klīṃ klīṃ aiṃ aiṃ rādhikāyai hrīṃ hrīṃ aiṃ aiṃ
klīṃ klīṃ oṃ sarvāṅgaṃ mama rakṣatu/ hrīṃ rādhikāyai hrīṃ vāmapādaṃ rakṣatu
sadā padminī/ hrīṃ rādhikāyai hrīṃ akṣiyugmaṃ rakṣatu mama/ aiṃ rādhikāyai aiṃ
karṇayugmaṃ sadā rakṣatu mama/ hrīṃ rādhikāyai hrīṃ nāsayugmaṃ sadā rakṣatu
mama/ oṃ hrīṃ rādhikāyai hrīṃ oṃ dantapaṅktiṃ sadā pātu sarasvatī/ hrīṃ
bhuvaneśvarī lalāṭaṃ pātu hrīṃ kālī me mukhamaṇḍalaṃ sadā pātu/ hrīṃ hrīṃ hrīṃ
mahiṣamardinī dvārakāvāsinī sahasrāraṃ rakṣatu sadā mama/ aiṃ hrīṃ aiṃ mātaṅgī
hṛdayaṃ sadā mama rakṣatu/ hrīṃ aiṃ hrīṃ ugratārā nābhipadmaṃ sadā rakṣatu mama/
klīṃ aiṃ klīṃ sundarī klīṃ aiṃ klīṃ svādhiṣṭhānaṃ liṅgamūlaṃ rakṣatu mama/ laṃ
aiṃ laṃ pṛthivī gudamaṇḍalaṃ rakṣatu mama/ aiṃ aiṃ aiṃ vagalā aiṃ aiṃ aiṃ
stanadvayaṃ rakṣatu mama/ he sauḥ bhairavī he sauḥ skandhadvayaṃ rakṣatu mama/
hrīṃ annapūrṇā hrīṃ ghāṭāṃ rakṣatu mama/ aiṃ hrīṃ aiṃ bījatrayaṃ sadā pātu
pṛṣṭhadeśaṃ mama/ oṃ mahādevaḥ pātu sarvāṅgaṃ me oṃ nārāyaṇaḥ pātu sarvāṅgaṃ
sadā mama/ oṃ oṃ kṛṣṇaḥ pātu sadā gotraṃ rukmiṇīnāthaḥ//7//

rukmiṇī satyabhāmā ca saibyā jāmbuvatī tathā/


lakṣmī mitravindā ca bhadrā nāgrajitā tathā//8//
etāḥ sarvā yuvatayaḥ śobhanāśā sulocanāḥ/
rakṣeyur mām astadikṣu satataṃ śubhadarśanāḥ//9//
oṃ nārayaṇaś ca govindaḥ śiraḥ padmadalekṣaṇaḥ/
sarvāṅgaṃ me sadā rakṣet keśavaḥ keśihā hariḥ//10//
itīdaṃ kavacaṃ bhadre trailokyamaṅgalaṃ śubham/
padminyāḥ parameśāni upavidyāsu saṅgatam//11//
yaḥ paṭhet pāthayed vāpi satataṃ bhaktitatparaḥ/
nirāhāro jalatyāgī ayutaṃ vatsare yadā/
tadaiva parameśāni padminīvaśatām iyāt//12//
etat te kathitaṃ devi kavacaṃ bhuvidurlabham/
phalamūlajalatyaktvā paṭhet saṃvatsaraṃ yadi//13//
padminī vaśam āyāti tadaiva naganandini/
anenaiva vidhānena yaḥ paṭhet kavacaṃ param/
viṣṇulokam avāpnoti nānyathā vacanaṃ mama//14//
saṃgopya pūjayed vidyāṃ mahāvidyāṃ varānane/
prakaṭārtham idaṃ devi kavacaṃ prapaṭhet sadā/
mahāvidyāṃ vinā bhadre yaḥ paṭhet kavacaṃ priye/
tadaiva sahasā bhadre kumbhīpāke vrajet priye//15//

iti vāsudevarahasye rādhātantre harapārvatīsaṃvāde trailokyamohanaṃ nāma kavacaṃ


samāptam ekatriṃśat paṭala//31//
Thirty-second Paṭala

īśvara uvāca—
iti te kathitaṃ devi kim anyat kathayāmi te/
śrotrī tvaṃ parameśāni ahaṃ vaktā ca śāśvataḥ//1//

devy uvāca—
kiyad anyan mahādeva pṛcchāmi yadi rocate/
hṛdaye tava deveśa nānātantrāṇi santi vai//2//
nānātantrāṇi mantrāṇi bahulyāni pṛthak pṛthak/
bahūni tava deveśa hṛdaye deva suvrata/
kṛpayā parameśāna kathayasva dayānidhe//3//

īśvara uvāca—
padminyāḥ parameśāni rahasyaṃ nāsti sundari/
tvayi sarvaṃ maheśāni kathitaṃ parameśvari//4//
kiñcid anyan maheśāni nāsti me gocare priye/
yad yad vadanti maheśāni rahasyaṃ kathitaṃ mayā//5//

devy uvāca—
padminyāḥ parameśāna rahasyaṃ kathitaṃ prabho/
yadi no kathyate deva tyajāmi vigrahaṃ tadā//6//

īśvara uvāca—
śṛṇu priye kuraṅgākṣi etat prauḍhaṃ kathaṃ tava/
prauḍhatvaṃ yadi carvāṅgi rahasyaṃ kathayāmi te//7//
rahasyaṃ śṛṇu carvāṅgi stotraṃ paramadurlabham/
stotraṃ sahasranāmākhyam upavidyāsusammatam//8//
upavidyāsu deveśi atiguptaṃ manoharam/
etat stotraṃ maheśāni padminīsammataṃ sadā//9//
etat tu padminī stotram āścaryaṃ paramādbhutam/
yan noktaṃ sarvatantreṣu tava bhaktyā prakāśitam//10//

asya śrīpadminīsahasranāmastotrasya śrīkṛṣṇa ṛṣiḥ mahiṣamardany adhiṣṭātrī devatā


gāyatrī cchando mahāvidyāsiddhyarthe vinoyogaḥ/ oṃ hrīṃ aiṃ padminyai
rādhikāyai//11//

rādhāramaṇīrūpā nirupamarūpāvatī rūpadhanyā vaśyā vāmā rajoguṇā/


raktāṅgī raktapuṣpābhā rādhyā rāsaparāyaṇā//12//
rambhāvatī rūpaśīlā rajanī rañjanī ratiḥ/
ratipriyā ramaṇīyā rasapuṇḍā rasāyanā//13//
rāsamadhye rāsarūpā rāsaveśā rasotsukā/
rasavatī rasollāsā rasikā rasabhūṣaṇā/
rasamālādharī raṅgī raktapaṭṭaparicchadā//14//
kamalā kalpalatikā kulavrataparāyaṇā/
kāminī kamalā kuntī kalikallolanāśinī//15//
kulinā kulavatī kāmī kāmasandīpanī tathā/
kaumārī kṛṣṇavanitā kāmārtā kāmarūpiṇī//16//
kāmukī kaluṣaghnī ca kulajñā kulapaṇḍitā/
kṛṣṇavarṇā kṛṣṇāṅgī ca kṛṣṇavastraparicchadā//17//
kāntā kāmasvarūpā ca kāmarūpā kṛpāvatī/
kṣemā kṣamāvatī caiva khelaṃkhañjanagāminī//18//
khastā khagā khagasthātrī khagaṇasya vihāriṇī//19//
gariṣṭhā garimā gaṅgā gayā godāvarī gatiḥ/
gāndhārī guṇinī gaurī gaṅgā gokulavāsinī//20//
gandharvī gāṇakuśalī guṇā guptavilāsinī/
ghargharā gharmadā ghanasthā ghanavāsinī/
ghṛṇā ghṛṇāvatī ghorā ghorakarmavivarjitā//21//
candrā candraprabhā caiva candramūrtiparicchadā/
candrarūpā ca candrākhyā cañcalā cārubhūṣaṇā//22//
caturā cāruśīlā ca campā campāvatī tathā/
candrarekhā candrakalā cāraveśāvinodinī//23//
candracandanabhūṣāṅgī cārvaṅgī candrabhūṣaṇā/
citriṇī citrarūpā ca citramūrtidharā sadā//24//
chandarūpā chandaveśī śvetachatravidhāriṇī/
chatratepā ca chatrāṅgī chatraghnī chatrapālinī//25//
churitāmṛtadhāraughā chadmaveśanivāsinī/
chaṭīkṛtāmarālaughā chaṭīkṛtanijāmṛtā//26//
jayantī ca jaganmātā jananī janmadāyinī/
jayā jetrī ca jaratī jīvanī jagadambikā//27//
jīvā jīvasvarūpā ca jāḍyāvidvaṃsakāriṇī/
jagajjonir janaśreṣṭhā jagaddhetur jaganmayī/
jagadānandajananī janayitrī janasampadām//28//
jhaṅkāravāhinī jhañjā jhaṅkāranirjharāvatī//29//
ṭaṅkāraṭaṅkinī ṭaṅkā ṭaṅkitā ṭaṅkarūpaṇī//30//
ḍambaraḍambharā ḍambā ḍamaḍamā ca ḍamburā//31//
ḍhaukitāśeṣanirghoṣā ḍhalaḍhalitalocanā//32//
tapino tripathā tīrthavāsinī tridaseśvarī/
trilokatrayī trailokyatāriṇī taraṇe taruḥ//33//
tāpahantrī tapā tāpā tapanīyā tapāvatī/
tāpinī tripurādevī tripurājñākarī sadā//34//
trilakṣā tāriṇī tārā tārānāyakamohinī/
trailokyagamanā tīrṇā tuṣṭhitā tvaritā tvarā//35//
tṛṣṇā taraṅginī tīrthā trivikramavihāriṇī/
tamomayī tāmasī ca tapasyā tapasaḥ phalā//36//
trailokyavyāpinī tuṣṭā tṛptistutyā tulā tathā/
trailokyamohinī tūrṇā trailokyavibhavapradā//37//
tripadī ca tathā tathyā timiradhvaṃsacandrikā/
tejorūpā tapaḥpārā tripurā tripadasthitā//38//
trayī tannī tāpaharā tapanāṅgajavāginī/
taris taraṇitāruṇyā tapitā taraṇīpriyā/
tīvrapāpaharā tulyā tūnapāpatanū napāt//39//
dāridryanāśinī dātrī dakṣā deyā dayāvatī/
divyā divyasvarūpā ca dīkṣādakṣā dayā dravā//40//
divyarūpā divyamūrtir daityendraprāṇanāśinī/
drutā ca drutarūpā ca dandaśūkavināśinī//41//
durvārā damayādyā ca devakāryakarī sadā/
devapriyā devayājyā daivā daivadhiyā sadā//42//
dikpālapadadātrī ca dīrghādyā dīrghalocanā/
duṣṭadveṣakāmadughā daugdhī dūṣaṇavarjitā//43//
dugdhā dusadṛśābhāṣā divyādivyagatipriyā/
dyunadī dīnaśaraṇā divyādehavihāriṇī//44//
durgamā darimā dāmā dūraghnī dūravāsinī/
durvigādyā dayādhārā durasantāpanāśinī//45//
durāśayā durādhārā drāviṇī druhinaḥstutā/
daityaśuddhikarī devī sadā dānavasiddhidā//46//
durbuddhināśinī devī satataṃ dānadāyinī/
dānadātrī ca deveśī dyāvabhūmivigāhinī//47//
dṛṣṭidā dṛṣṭiphaladā devatā gṛhasaṃsthitā/
dīrghavratakarī dīrghā dīrghadharmā dayāvatī//48//
daṇḍinī daṇḍanītiś ca dīptadaṇḍadharārcitā/
dānārcitā dravadravyā dravyaikaniyamā parā//49//
duṣṭasantāpaśāmyā ca dātrā davasubodhinī/
devā divyabalavatī dāntā dāntajanapriyā/
dārindrādritaṭā durgā durgānadyapracāriṇī//50//
dharmarūpa dharmadhurā dhenurūpā dhṛtiḥ dhruvā//51//
dhenunādā dhruvasparśā dharmakāmārthamokṣadā/
dharmiṇī dharmamātā ca dharmadātrī dhanurdharā//52//
dhātrī dhyeyā dharā dhorī dhāriṇī dhṛtakalmasī/
dhanadā dharmadā dhānyā dhānyadā dhanyadā dhanā//53//
dhanyā dhanyādhirūpā ca dharitrī dhanapūritā/
dhāraṇā dhanarūpā ca dharmādharmapracāriṇī//54//
dharmiṇī dharmatantrāsyā dharminnāmalakeśinī/
dharmapracāraniratā dharmarūpadhurandharī/
dhanurvidyādharī dhātrī dhanurvidyāviśāradā//55//
nirānandā nirāhārā ca nirvāṇadvārasaṃsthitā/
nirvāṇapadavīdātrī nandinī nākanāyikā//56//
nārāyaṇī niśiddhaghnī nijarūpaprakāśinī/
namasyā nirdayā nandanatā nūtanarūpiṇī//57//
nirmalā nirmalābhāṣā nirakhyā nirapatrapā/
nityānandamayī nityā nityanūtanavigrahā//58//
niṣiddhā nītidhairyā ca nirvāṇapadadīpikā/
niḥśaṅkā ca nirātaṅkā nirṇāśitamahāmanāḥ//59//
nirmalānandajananī nimalaśyāmaveśinī/
niravadyakulaśreṣṭhā nityānandasvarūpiṇī//60//
nirṇayā nirṇayarpitā niṣiddhakarmavarjitā/
nityotsavā nityataptā namaskāryā nirañjanā//61//
niṣṭhāvatī nirātaṅkā nirlepā niśvalātmikā/
niravadyā nirīśā ca nirañjanapurasthitā//62//
puṇyapradā puṇyakarī puṇyagarbhā purātanī/
puṇyarūpā puṇyadehā puṇyaṅgītā ca pāvanī//63//
pūjāpacitrā paramā parā puṇyavibhūṣaṇā/
puṇyadātrī puṇyadharā puṇyāpuṇyapravāhinī//64//
puṇyadehā puṇyavatī pūrṇimā pūrṇacandramā/
paurṇamāsī parāpadmā pathajñā padmagandhinī//65//
padminī padmavastā ca padmamālādharā sadā/
padmodbhavā parakhyā ca paramānandarūpiṇī//66//
prakāśyā paramāścaryā padmagarbhanivāsinī/
pāvanī ca tathā pūtā pavitrā paramākalā//67//
padmārcitā padmasaṃsthā padmamātā purātanī/
padmāsanagatā nityāpadmāsanaparicchadā//68//
śuklapadmāsanagatā raktapadmāsanā tathā/
pītapadmāsanagatā kṛṣṇapadmasthitā tathā//69//
padmārthadāyinī padmāvanavāsaparāyaṇā/
prakāśinī pragantā ca puṇyaślokā ca pāvanī//70//
phalahastā phalaharā phalinī phalarūpiṇī/
phullendīlocanā phullā phullakorakagandhinī/
phalinī phālinī phenā phullacchāṭitapātakā//71//
viśvamātā viśveśī viśvā viśvavarapriyā/
brahmaṇyā brāhmaṇī brāhmī brahmajñā vimalāmalā//72//
bahulā bāhulā vallī vallarī vanadāyinī/
vikrāntā vikramāmālā bahubhāgyavilocanā//73//
viśvāmitrā viṣṇusakhī vaiṣṇavī viṣṇuvallabhā/
virūpākṣapriyādevī vibhūtir viśvatomukhī//74//
vedyavedaratnavāṇī vedākṣarasamanvitā/
vidyā vidyāvatī vandyā bṛhatī brahmavādinī//75//
varadā viprahṛṣṭā ca variṣṭhā ca viśodhinī/
vidyādharī vasumatī vipravṛddhā viśodhitā//76//
vyomasthānavatī vāmā vidhātrī vibudhapriyā/
buddhir vināśinī vaktā vrajarūpavarānanā//77//
vāsinī vrajajananī brahmahatyāpahāriṇī/
brahmāviṣṇusvarūpā ca sadā vibhavavardhinī//78//
vibhāṣiṇī vyāpinī ca vyāpikāparicārikā/
vipannārtiharādevī vinayavratacāriṇī//79//
viriñcibhayasaṃhantrī vipañcī vādyatatparā/
veṇuvādyaparādevī veṇuśrutiparāyaṇā//80//
varcasvinī valakarī balamūlā vivasvatī/
vipāpnā viśikhā caiva vikalpaparivarjitā//81//
buddhidā bṛhatīdevī vidhivicchinnasaṃśayā/
vicitrāṅgī vicitrābhā vichā vibhavavardhinī//82//
vigayā vinayā vandyā vāmadevī varapradā/
viṣaghnī ca viśālākṣī vijñānavindyamāninī//83//
bhadrā bhogavatī bhavyā bhavānī bhayavāsinī/
bhūtadhātrī bhayaharī bhaktavaśyā bhayāpahā//84//
bhaktidā bhayahā bherī bhaktadurgapradāyinī/
bhāgīrathī bhānumatī bhāgyadā bhaganirhitā//85//
bhavapriyā bhūtatuṣṭī bhūtidā bhūtabhūṣaṇā/
bhogovatī bhūtimatī bhavyarūpā bhramibhramā//86//
bhūridā bhaktisulabhā bhāgyavṛddhikarī sadā/
bhikṣumātā bhikṣuniyā bhavyabhavasvarūpiṇī//87//
mahāmāyā mātṛpriyā mahānandā mahodarī/
matir muktir manojñā ca mahā maṅgaladāyinī//88//
mahāpuṇyā mahādātrī maithunapriyalālasī/
manojñā mālinī mānyā maṇimāṇikyadhāriṇī//89//
munistutā mohakarī mohahantrī madotkaṭā/
madhupānaratā madyā madāghūrṇitalocanā//90//
madhupānapramattā ca madhulabdhā madhuvratī/
māninī mālinī mānyā manorathapathātigāmī//91//
mokṣaiśvaryapradā martyā mahāpadmavanāśritā/
mahāprabhāvamahatī mṛgākṣī mīnalocanī//92//
mahākāṭhinyasampūrṇā mahākṣī mahatīkalā/
muktirūpā mahāmuktā maṇimāṇikyabhūṣaṇā//93//
muktāphalavicitrāṅgī muktārañjitanāsikā/
mahāpātakanāśighnī manonayananandinī//94//
mahāmāṇikyaracitā mahābhūṣaṇabhūṣitā/
māyāvatī mohahantrī mahāvidyāvidhāriṇī//95//
mahā medhā mahābhūtir mahāmāyāpriyatamā/
manodharī mahopāyā mahāmaṇivibhūṣaṇā/
mahāmohapraṇayiṇī mahāmaṅgaladāyinī//96//
yaśasvinī yaśodā ca yamunāvārihāriṇī/
yogasiddhikarī yajñā yajñeśavanditapriyā//97//
yajñeśā yajñaphaladā yajanīyā yaśaskarī/
yogayonī yogasiddhā yoginī yogabuddhidā//98//
yogayuktā yamādyaṣṭasiddhiyajñaikadhāriṇī/
yamunājalasevyā ca yamunājalavihāriṇī/
yāminī yamunā yāmyā yamalokanivāsinī//99//
lolā lokavilāsā ca lolatkallolamālikā/
lolākṣī lokamātā ca lokānandapradāyinī//100//
lokabandhur lokadhātrī lokālokanivāsinī/
lokatrayanivāsā ca lakṣalakṣaṇalakṣitā/
līlā lokā ca lāvaṇyā laghimākamalekṣaṇā//101//
vāsudevapriyā vāmā vasantasamayapriyā/
vāsantī vasudā vajrā veṇuvādaparāyaṇā//102//
vīṇavāsyapramattā ca vīṇānandavibhūṣaṇā/
veṇuvādyaratā caiva vaṃśīnādavibhūṣaṇā//103//
śobhā śubharatiḥ śāntiḥ śaiśavā śāntivigrahā/
śītalā śoṣitā śobhā śubhadā śubhadāyinī/
śivapriyā śivānandā śivapūjāsu tatparā//104//
śivabhṛtyā śivyasatyā śivanityaparāyaṇā/
śrīmatī śrīnivāsā ca śrutirūpā śubhavratā//105//
śuddhavidyājayakarī śubhakartrī śubhāśayā/
śrutānandā śrutiḥ śrotrī śivapremaparāyaṇā/
śoṣaṇī śubhavārtā ca śalinī śivanartakī//106//
ṣaḍguṇā ṣupadātrāstā ṣaḍaṅgaśrutirūpiṇī//107//
sarasā suprabhā siddhā siddhasiddhipradāyinī/
sevyā saṅgā satirmuktirmuktirūpāmadapriyā//108//
sampatpradā stutiḥ stutyā stavanīyā stavapriyā/
sthairydā sthairyagā saukhyā strainasaubhāgyadāyinī//109//
sūkṣmā sūkṣmāsvadā svāhā svadhālepapramodinī/
svargapriyā sasāgarā sarvapātakanāśinī/
saṃsāravāriṇīrādhā saubhāgyavardhinī sadā//110//
harapriyā hiraṇyābhā harilākṣmī hiranmayī/
haṃsarūpā haridrābhā haridvarṇā śucismite/
kṣemā kṣālitā kṣomā kṣudraghaṇṭāvidhāriṇī//111//

aparaikaṃ śṛṇu prauḍhe svarākṣarasamanvitam/


stotraṃ sahasranāmākhyaṃ svaravyañjanasaṃyutam//112//
aparā atulā antā anantāmṛtadāyinī/
annadārā aśokā ca alakā amṛtaśravā//113//
anāthavallabhā antā ayonisambhavā priye/
avyaktālakṣaṇā kṣuṇṇā vichinnā cāparājitā//114//
anāthānām abhīṣṭhārthasiddhidānandavardhinī/
animādiguṇādhārā agaṇyālikahāriṇī//115//
acintyaśaktivalayādbhutarūpā ca hāriṇī/
adrirājasutādṛtī aṣṭayogasamanvitā//116//
acyutā anavicchinnā akṣuṇṇaśaktidhāriṇī/
anantatīrtharūpā ca anantāmṛtarūpiṇī//117//
anantamahimāpārā anantasukhadāyinī/
arthadā annadā arthā sadā amṛtavarṣinī//118//
avidyājālaśamanī apratarkagatipradā/
aśeṣavighnasaṃhantī aśeṣaguṇagulphitā//119//
ajñānanāśinī devī anatasiddhidāyinī/
aśeṣapāpasaṃhantrī aśeṣadevatāmayī//120//
annadārā amṛtā devī ajñānatimiraprabhā/
anugrahaparā devī abhirāmavinodinī/
anavadyaparicchinnā atyantakalaṅkinī//121//
ārogyadātrī ānandā aparātrivināśinī/
āścaryārūpā ādyasthā āptavidyā sadā priyā/
āpyāyanī ca ālasyā āpadāhāmṛtapradā//122//
iṣṭāratir iṣṭadātrī iṣṭāpannaphalapradā/
itihāsasmṛtiśvetā ihāmutraphalapradā//123//
iṣṭā ca iṣṭarūpā ca ityādiparivanditā/
indirāracitākṣī ca ilaṅkāravidhāriṇī/
indrāṇīsevitapadā indriyaprītidāyinī//124//
īśvara īśajananī īśaaiśvaryadāyinī//125//
utaṅkaśaktisaṃyuktā upamānavivarjitā/
uttamaślokasaṃsevyā uttamottamarūpiṇī/
ukṣā uṣā udhārādhā urmilā ca śucismite//126//
ūhā ūhavitarkā ca ūrdhvadhārā ca ūrdhvagā/
ūrdhvadhārā ūrdhvayonī upapāpavināśinī//127//
ṛṣivṛndastutā ṛddhikarugaṇatrayanāśinī/
ṛtambhavā ṛddhidhātrī ṛkthā ṛkasvarūpiṇī//128//
ṛtupriyā ṛkṣamātā ṛkṣārci ṛkṣamārgagā/
ṛtulakṣaṇarūpā ca ṛtumārgapradarśinī//129//
eṣitākhilasarvasvā ekaikāyutadāyinī//130//
aiśvaryatarpyarūpā ca aitirendraśiromaṇiḥ//131//
ojasvī oṣadhī ca ojonādau jayāyinī/
oṃkārajananī devī oṃkārapratipāditā//132//
audāryaprakarā bhadre aupendrauvadhivigrahā//133//
aśvavasthā ca amṛtā ambā ambālikā tathā/
ambujākṣī ca andhānā ambusnigdhāmbujānanā//134//
aṃśumālī aṃśumati aṃśīty aṃśāṃśasambhavā/
andhatāmiśrahā bhadre atyantaśobhinasvarā/
artheśā arthadāyinī arthasampadapradāyinī//135//
śṛṇu nāmāntaraṃ bhadre kakārādi varānane/
atyantasundaraṃ śuddhaṃ nirmalotpalagandhinīm//136//
kuṭastā karuṇā kāntā karmajālavināśinī/
kamalā kalpalatikā kalikalmaṣanāśinī//137//
kamanīyakalā karṇā kapardipūjanapriyā/
kadambakusumābhāṣā sadā kokanadekṣaṇā//138//
kālindī kelikalitā kanā kādambamālikā/
kāntā lokatrayā kasthā kastharūpāmanoharā//139//
khaḍginī khaḍgadhārābhā khagā khagendudhāriṇī/
khekhelagāminī khaḍgā khaḍgendutalakāṣṭhitā//140//
khecarī khecarīvidyā kha iti khyātidāyinī/
khaṇḍitāśeṣapāpaughā khalavṛddhivināśinī//141//
khātena vandasandauhā khaḍgakhaṭṭāṅgadhāriṇī/
kharasantāpaśamanī kharamā ca nikṛntanī//142//
guhā gandhagatir gaurī gandharvanagarapriyā/
gūḍharūpā guṇavatī gurvī gauravaraṅginī/
grahapīḍāharā guptāmadasnigdhamanāpriyā//143//
cāmpeyalocanā cāru cārvaṅgī cārurūpiṇī/
candracandanasiktāṅgī carvaṇīyā cirasthitā//144//
cārucampakamālāḍyā calitāśeṣaduṣkṛtā/
cāritāśeṣavṛjilā cārutāśeṣamastulā//145//
raktacandanasiktāṅgī raktāṅgī raktamālikā/
śuklacandanasiktāṅgī śuklāṅgī śuklamālikā//146//
pītacandanasiktāṅgī pītāṅgī pītamālikā/
kṛṣṇacandanasiktāṅgī kṛṣṇāṅgī kṛṣṇamālikā//147//
śuklavastraparidhānā śuklavastraparāyaṇī/
raktavastraparidhānā raktavastrottarāyaṇī//148//
pītavastraparidhānā pītavastrottarāyaṇī/
kṛṣṇapaṭṭaparidhānā kṛṣṇapaṭṭottarāyaṇī//149//
vṛndāvaneśvarī rādhā kṛṣṇakāryaprakāśinī/
padminī nāgarī gopī kālindī avagāminī//150//
gopīśvarapriyā bhṛtyā sadā nagaramohanī/
tripurā tripurādūtī trayī tripurāsundarī//151//
tripurāsannikarṣasthā tripurā anucārikā/
tripurā purasaṃsthā tu yā rādhā padminī parā//152//
nānāsaubhāgyasampannā nānābharaṇabhūṣitā/
stotraṃ sahasranāmākhyaṃ kathitaṃ tava bhaktitaḥ//153//
etat stotrañ ca mantrañ ca kavacañ ca varānane/
kalpe kalpe ca deveśi prapaṭhed yadi mānavaḥ//154//
upāsya rādhikāṃ divyāṃ kevalaṃ kamalekṣaṇe/
bahukālena deveśi upavidyāpi siddhati//155//
padminī rādhikā vvidyā upavidyāsu niścitā/
mahāvidyāṃ maheśāni upāsya yatnataḥ svayam//156//
prakaṭaṃ parameśāni rādhāmantreṇa sundari/
śṛṇu nāmasahasrāṇi prakaṭe yat tu śaśyate//157//
kṛṣṇas tu kālikā sākṣāt rādhā prakṛti padminī/
kṛṣṇa rādhe govinda idam uccārya yatnataḥ//158//
sadāsau vaiṣṇavo devī sarvatraiva prakāśate/
govindo yas tu deveśi svayaṃ tripurarsundarī//159//
vinā mantraṃ vinā homaṃ vinā pūjāṃ vinā balim/
vinā gandhaṃ vinā puṣpaṃ vinā nityāditāṃ kriyām//160//
prāṇāyāmaṃ vinā dhyānaṃ vinā bhūtaviśodhanam/
vinā jāpaṃ vinā dānaṃ yena rādhā prasīdati//161//
rādhā sahasranāmākhyastotramārgeṇa pārvati/
yo japed vaiṣṇavaṃ mantraṃ rādhikāmantram eva ca//162//
sa paten narake ghore yāvad indrāścaturdaśa/
śrutvā gurumukhān mantraṃ vaiṣṇavaṃ bhaktitatparaḥ//163//
tataḥ puraścarīṃ kuryād ekaviṃśatisaṃkhyakam/
pūrṇābhiṣekasiktasya tato gurupadārcanam//164//
vinā pūrṇābhiṣekañ ca bhavābdheḥ pārami icchati/
ajñasya tasya durbuder niraye patanaṃ bhavet//165//
satyaṃ satyaṃ maheśāni satyaṃ satyaṃ vadāmy ahaṃ/
bhavābdhitaraṇaṃ nāsti vinā pūrṇābhiṣekena//166//
nānāgamapurāṇadivedavedāṅgaśāstrataḥ/
mayoddhṛtaṃ maheśāni sāraṃ pūrṇābhiṣekanam//167//
tasmāt sarvaprayatnena kuryāt pūrṇābhiṣecanam/
kṛtvā pūrṇābhiṣekañ ca paṭhet rādhāstavaṃ priye//168//
stavapāṭhān maheśāni sā bhaved bhavavardhanaḥ/
stotraṃ sahasranāmākhyaṃ na yasya japato manuḥ//169//
rādhākṛṣṇasya deveśi tasya pāpaphalaṃ śṛṇu/
kumbhīpāke sa pacyate yāvad vai brahmaṇaḥ śatam//170//
vimagnānāṃ yathā śreṣṭhā bhaved bhāgīrathī priye/
vaiṣṇavāṇāṃ yathā śambhuḥ prakṛtīnāṃ yathā satī//171//
puruṣāṇāṃ yathā viṣṇur nakṣatrāṇāṃ yathā śāśī/
stavānāñ ca tathā śreṣṭhaṃ rādhātantram idaṃ priye//172//
japapūjādikaṃ yad yad balihomāntikaṃ tathā/
śrīrādhāstotrapāṭhasya kalāṃ nārhati ṣoḍaśāṃ//173//

iti vāsudevarahaste rādhātantre sahasranāmastotra dvātriṃśat paṭalaḥ//32//

Thirty-third Paṭala

devy uvāca—
bhūya eva mahābāho śṛṇu me paramaṃ vacaḥ/
harināma mahādeva viśeṣeṇa vada prabho//1//
yada yaṃ sūcitaṃ deva harināma sadāśiva/
tatsarvaṃ parameśāna vistārād vada śaṅkara//2//

īśvara uvāca—
harināma dvidhā devi bṛhatsāmānum eva ca/
sāmānyaṃ bhārate sastaṃ bṛhannāma varānane/
svarge martte ca pātāle sarvatraiva praśasyate//3//
yaduktaṃ vāsudevāya tripurā jagadīśvarī/
sāmānyaṃ bhārate sastaṃ tenaiva sucyate naraḥ/
bṛhannāma maheśāni sarvaśaktisamanvitam//4//
oṃ namaḥ śivarāmaḥ śivarāmaḥ śivaḥ śivaḥ/
aiṃ klīṃ hrīṃ śivaḥ śivaḥ kṛṣṇa kṛṣṇa śivo rāma hariḥ/
dvātriṃśadakṣaraṃ mantraṃ harināmaprakīrtitam//5//
brāhmaṇe kṣatriye vaiśye sarvadeśe susaṅgatam/
etan nāma maheśāni prathamaṃ karṇaśuddhidam//6//
brahmāṇḍavyāpakaṃ nāma harināma manoharam/
dvātriṃśadakṣaraṃ naiva pāṣaṇḍ***25 praśasyate//7//
ādyante praṇavaṃ dattvā brāhmaṇaditraye śubhe/
na śūdras tu maheśāni mantram etad udīrayet//8//
harināma japed devī daśadhā daśadhā sadā/
karṇasya ca viśuddhyarthaṃ nāmānyaṃ ṣoḍaśāśrayam//9//

devy uvāca—
sāmānyaṃ parameśāna doṣadaṃ harināma cet/
tatkathaṃ tripurā devī vāsudevāya śūnabhṛt/
idam uktaṃ mahabāho kṛpayā vada śaṅkara//10//

īśvara uvāca—
harināma hare kṛṣṇa sarvaśaktiyutaṃ sadā/
tripurā vāsudevāya bṛhannāma varānane//11//
praṇave tu trayo devā brahmāviṣṇupitāmahāḥ/
śivas tu kālikā sākṣāt rāmas tripurabhairavī//12//
mahākālī mahāmāyā dvayaṃ kṛṣṇasvarūpiṇī/
25
Illegible in ed.
vijñeyā daśanāmās te devāya trividhāḥ parāḥ//13//
bhairavī ca tathā kālī mahākālī varānane/
sarvaśaktimayaṃ nāma harer mahiṣamardinī//14//
yan nāma parameśāni sāmānyaṃ ṣoḍaśāśraya/
sūtakadvayasaṃyuktaṃ śūdravarge praśasyate/
adhameṣu ca śūdreṣu sāmānyaṃ śaśyate sadā//15//
rāmanāma maheśāni dhanuḥśaktiyutaṃ sadā/
kṛṣṇanāma maheśāni sarvaśaktiyutaṃ priye//16//
aparaikaṃ bṛhannāma sāvadhānāvadhāraya/
oṃ hare kṛṣṇa govinda oṃ hrīṃ janārdana hṛṣīkeśa hṛīṃ oṃ//17//
etat te kathitaṃ devi harināma suśobhanam/
etan nāma varārohe sadā vibhavavardhanam//18//
aṣṭoṭṭaravidhānena guhyaṃ yaḥ kārayet sadā/
tasya tasya ca deveśi mahāvidyā hi sidhyati//19//

iti vāsudevarahasye rādhātantre trayotriṃśat paṭalaḥ//33//

samāptaḥ//

You might also like