याम् कल्पयन्ति नो अरयः क्रूराम् कृत्याम् वधूम् इव ।
ताम् ब्रह्मणा परि निज्मः प्रत्यक् कर्तारम् ऋच्चतु ॥
This version is seen in the R^igveda khila 4.5.1. It may be used for countering
kR^ityAs via the procedure recommended by the vidhAna of shaunaka.
यां कल्पयन्ति नो .अरयः क्रुरां कृत्यां वधुमिव ।
तां ब्रह्मणा .अपनिर्नुद्मः प्रत्यक् कर्तारमृच्छतु ॥
This version is seen in the paippalAda saMhitA of the atharvaveda and is used in
the kR^ityA destroying atharvanic rites and the tantric pratya~NgirA paddhatis.
यां कल्पयन्ति नो .अरयः क्रुरां कृत्यां वधुमिव ।
ब्रह्मणा .अपणिर्णुद्मः प्रत्यक् कर्तारमृच्छतु ॥
This version is from the largely lost jalada saMhitA of the atharvaveda and is
deployed only in certain tantric paddhatis of praty~NgirA.