ōṃ ॥ jā̠tavē̍dasē sunavāma̠ sōma̍ marātīya̠tō nida̍hāti̠ vēda̍ḥ ।
sa na̍ḥ par-ṣa̠dati̍ du̠ rgāṇi ̠ viśvā̍ nā̠vēva̠ sindhu̍ ṃ duri ̠tātya̠gniḥ ॥
tāma̠gniva̍rṇāṃ tapa̍sā jvala̠ntīṃ vai ̍rōcha̠nīṃ ka̍rmapha̠lēṣu̠ juṣṭā̎m ।
du̠ rgāṃ dē̠vīgṃ śara̍ṇama̠haṃ prapa̍dyē su̠ tara̍si tarasē̍ nama̍ḥ ॥
agnē̠ tvaṃ pā̍rayā̠ navyō̍ a̠smānth-sva̠stibhi ̠rati̍ du̠ rgāṇi ̠ viśvā̎ ।
pūścha̍ pṛ̠thvī ba̍hu̠ lā na̍ u̠ rvī bhavā̍ tō̠ kāya̠ tana̍yāya̠ śaṃyōḥ ॥
viśvā̍ni nō du̠ rgahā̍ jātavēda̠ḥ sindhu̠nna nā̠vā du̍ ri ̠tāti̍par-ṣi ।
agnē̍ atri ̠vanmana̍sā gṛṇā̠nō̎smāka̍ṃ bōdhyavi ̠tā ta̠nūnā̎m ॥
pṛ̠ta̠nā̠ jita̠gṃ̠ saha̍mānamu̠grama̠gnigṃ hu̍vēma para̠māth-sa̠dhasthā̎t ।
sa na̍ḥ par-ṣa̠dati̍ du̠ rgāṇi ̠ viśvā̠ kṣāma̍ddē̠vō ati̍ duri ̠tātya̠gniḥ ॥
pra̠tnōṣi ̍ ka̠mīḍyō̍ adhva̠rēṣu̍ sa̠nāccha̠ hōtā̠ navya̍ścha satsi ̍ ।
svāñchā̎gnē ta̠nuva̍ṃ pi ̠praya̍svā̠smabhya̍ṃ cha̠ saubha̍ga̠māya̍jasva ॥
gōbhi ̠rjuṣṭa̍mayujō̠ niṣi ̍kta̠ṃ tavē̎mdra viṣṇō̠ ranu̠ sañcha̍rēma ।
nāka̍sya pṛ̠ṣṭhama̠bhi sa̠ṃvasā̍nō̠ vaiṣṇa̍vīṃ lō̠ ka i ̠ha mā̍dayantām ॥
ōṃ kā̠tyā̠ya̠nāya̍ vi ̠dmahē̍ kanyaku̠ māri ̍ dhīmahi । tannō̍ durgiḥ prachō̠ dayā̎t ॥
ōṃ śānti̠ḥ śānti̠ḥ śānti̍ḥ ॥
ādityahṛdayam ..
ततो यु द्धपरिश्रान्तं समरे चिन्तया स्थितम् । tato yuddhapariśrāntaṃ samare cintayā sthitam .
रावणं चाग्रतो दृष्ट् वा यु द्धाय समु पस्थितम् ॥ १ ॥ rāvaṇaṃ cāgrato dṛṣṭvā yuddhāya samupasthitam .. 1 ..
दै वतै श्च समागम्य द्रष्टु मभ्यागतो रणम् । daivataiśca samāgamya draṣṭumabhyāgato raṇam .
उपागम्याब्रवीद्राममगस्त्यो भगवान् ऋषिः ॥ २ ॥ upāgamyābravīdrāmamagastyo bhagavān ṛṣiḥ .. 2 ..
राम राम महाबाहो शृ णु गु ह्यं सनातनम् । rāma rāma mahābāho śṛṇu guhyaṃ sanātanam .
ये न सर्वानरीन् वत्स समरे विजयिष्यसि ॥ ३ ॥ yena sarvānarīn vatsa samare vijayiṣyasi .. 3 ..
आदित्यहृदयं पु ण्यं सर्वशत्रुविनाशनम् । ādityahṛdayaṃ puṇyaṃ sarvaśatruvināśanam .
जयावहं जपे न्नित्यम् अक्षय्यं परमं शिवम् ॥ ४ ॥ jayāvahaṃ japennityam akṣayyaṃ paramaṃ śivam .. 4 ..
सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम् । sarvamaṅgalamāṅgalyaṃ sarvapāpapraṇāśanam .
चिन्ताशोकप्रशमनम् आयु र्वर्धनमु त्तमम् ॥ ५ ॥ cintāśokapraśamanam āyurvardhanamuttamam .. 5 ..
रश्मिमं तं समु द्यन्तं दे वासु रनमस्कृतम् । raśmimaṃtaṃ samudyantaṃ devāsuranamaskṛtam .
पूजयस्व विवस्वन्तं भास्करं भु वने श्वरम् ॥ ६ ॥ pūjayasva vivasvantaṃ bhāskaraṃ bhuvaneśvaram ..
6 ..
सर्वदे वात्मको ह्ये ष ते जस्वी रश्मिभावनः । sarvadevātmako hyeṣa tejasvī raśmibhāvanaḥ .
एष दे वासु रगणाँ ल्लोकान् पाति गभस्तिभिः ॥ ७ ॥ eṣa devāsuragaṇām̐ llokān pāti gabhastibhiḥ .. 7 ..
एष ब्रह्मा च विष्णु श्च शिवः स्कन्दः प्रजापतिः । eṣa brahmā ca viṣṇuśca śivaḥ skandaḥ prajāpatiḥ .
महे न्द्रो धनदः कालो यमः सोमो ह्यपां पतिः ॥ ८ ॥ mahendro dhanadaḥ kālo yamaḥ somo hyapāṃ patiḥ ..
8 ..
पितरो वसवः साध्या ह्यश्विनौ मरुतो मनु ः । pitaro vasavaḥ sādhyā hyaśvinau maruto manuḥ .
वायु र्वह्निः प्रजाप्राण ऋतु कर्ता प्रभाकरः ॥ ९ ॥ vāyurvahniḥ prajāprāṇa ṛtukartā prabhākaraḥ .. 9 ..
आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान् । ādityaḥ savitā sūryaḥ khagaḥ pūṣā gabhastimān .
सु वर्णसदृशो भानु र्हिरण्यरे ता दिवाकरः ॥ १० ॥ suvarṇasadṛśo bhānurhiraṇyaretā divākaraḥ .. 10 ..
हरिदश्वः सहस्रार्चिः सप्तसप्तिर्मरीचिमान् ।haridaśvaḥ sahasrārciḥ saptasaptirmarīcimān .
तिमिरोन्मथनः शम्भु स्त्वष्टा मार्ताण्ड अं शुमान् ॥ ११ ॥ timironmathanaḥ śambhustvaṣṭā mārtāṇḍa
aṃśumān .. 11 ..
हिरण्यगर्भः शिशिरस्तपनो भास्करो रविः । hiraṇyagarbhaḥ śiśirastapano bhāskaro raviḥ .
अग्निगर्भोऽदिते ः पु तर् ः शङ्खः शिशिरनाशनः ॥ १२ ॥ agnigarbho'diteḥ putraḥ śaṅkhaḥ
śiśiranāśanaḥ .. 12 ..
व्योमनाथस्तमोभे दी ऋग्यजु ःसामपारगः । vyomanāthastamobhedī ṛgyajuḥsāmapāragaḥ .
घनवृ ष्टिरपां मित्रो विन्ध्यवीथीप्लवङ्गमः ॥ १३ ॥ ghanavṛṣṭirapāṃ mitro vindhyavīthīplavaṅgamaḥ .. 13 ..
आतपी मण्डली मृ त्यु ः पिङ्गलः सर्वतापनः । ātapī maṇḍalī mṛtyuḥ piṅgalaḥ sarvatāpanaḥ .
कविर्विश्वो महाते जाः रक्तः सर्वभवोद्भवः ॥ १४ ॥ kavirviśvo mahātejāḥ raktaḥ sarvabhavodbhavaḥ .. 14 ..
नक्षत्रग्रहताराणामधिपो विश्वभावनः । nakṣatragrahatārāṇāmadhipo viśvabhāvanaḥ .
ते जसामपि ते जस्वी द्वादशात्मन् नमोऽस्तु ते ॥ १५ ॥ tejasāmapi tejasvī dvādaśātman namo'stu te .. 15 ..
नमः पूर्वाय गिरये पश्चिमायाद्रये नमः । namaḥ pūrvāya giraye paścimāyādraye namaḥ .
ज्योतिर्गणानां पतये दिनाधिपतये नमः ॥ १६ ॥ jyotirgaṇānāṃ pataye dinādhipataye namaḥ .. 16 ..
जयाय जयभद्राय हर्यश्वाय नमो नमः । jayāya jayabhadrāya haryaśvāya namo namaḥ .
नमो नमः सहस्रां शो आदित्याय नमो नमः ॥ १७ ॥ namo namaḥ sahasrāṃśo ādityāya namo namaḥ .. 17 ..
नम उग्राय वीराय सारङ्गाय नमो नमः । nama ugrāya vīrāya sāraṅgāya namo namaḥ .
नमः पद्मप्रबोधाय मार्ताण्डाय नमो नमः ॥ १८ ॥ namaḥ padmaprabodhāya mārtāṇḍāya namo namaḥ ..
18 ..
ब्रह्मे शानाच्यु तेशाय सूर्यायादित्यवर्चसे । brahmeśānācyuteśāya sūryāyādityavarcase .
भास्वते सर्वभक्षाय रौद्राय वपु षे नमः ॥ १९ ॥ bhāsvate sarvabhakṣāya raudrāya vapuṣe namaḥ .. 19 ..
तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने । tamoghnāya himaghnāya śatrughnāyāmitātmane .
कृतघ्नघ्नाय दे वाय ज्योतिषां पतये नमः ॥ २० ॥ kṛtaghnaghnāya devāya jyotiṣāṃ pataye namaḥ .. 20 ..
तप्तचामीकराभाय वह्नये विश्वकर्मणे । taptacāmīkarābhāya vahnaye viśvakarmaṇe .
नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे ॥ २१ ॥ namastamo'bhinighnāya rucaye lokasākṣiṇe .. 21 ..
नाशयत्ये ष वै भूतं तदे व सृ जति प्रभु ः । nāśayatyeṣa vai bhūtaṃ tadeva sṛjati prabhuḥ .
पायत्ये ष तपत्ये ष वर्षत्ये ष गभस्तिभिः ॥ २२ ॥ pāyatyeṣa tapatyeṣa varṣatyeṣa gabhastibhiḥ .. 22 ..
एष सु प्ते षु जागर्ति भूतेषु परिनिष्ठितः । eṣa supteṣu jāgarti bhūteṣu pariniṣṭhitaḥ .
एष एवाग्निहोत्रं च फलं चै वाग्निहोत्रिणाम् ॥ २३ ॥ eṣa evāgnihotraṃ ca phalaṃ caivāgnihotriṇām .. 23 ..
वे दाश्च क् रतवश्चै व क् रतूनां फलमे व च । vedāśca kṛtavaścaiva kṛtūnāṃ phalameva ca .
यानि कृत्यानि लोकेषु सर्व एष रविः प्रभु ः ॥ २४ ॥ yāni kṛtyāni lokeṣu sarva eṣa raviḥ prabhuḥ .. 24 ..
॥ फलश्रुतिः ॥ .. phalaśrutiḥ ..
एनमापत्सु कृच्छ्रेषु कान्तारे षु भये षु च । enamāpatsu kṛcchreṣu kāntāreṣu bhayeṣu ca .
कीर्तयन् पु रुषः कश्चिन्नावसीदति राघव ॥ २५ ॥ kīrtayan puruṣaḥ kaścinnāvasīdati rāghava .. 25 ..
पूजयस्वै नमे काग्रो दे वदे वं जगत्पतिम् । pūjayasvainamekāgro devadevaṃ jagatpatim .
एतत् त्रिगु णितं जप्त्वा यु द्धेषु विजयिष्यसि ॥ २६ ॥ etat triguṇitaṃ japtvā yuddheṣu vijayiṣyasi .. 26 ..
अस्मिन् क्षणे महाबाहो रावणं त्वं वधिष्यसि । asmin kṣaṇe mahābāho rāvaṇaṃ tvaṃ vadhiṣyasi .
एवमु क्त्वा तदागस्त्यो जगाम च यथागतम् ॥ २७ ॥ evamuktvā tadāgastyo jagāma ca yathāgatam .. 27 ..
एतच्छ्रुत्वा महाते जा नष्टशोकोऽभवत्तदा । etacchrutvā mahātejā naṣṭaśoko'bhavattadā .
धारयामास सु पर् ीतो राघवः प्रयतात्मवान् ॥ २८ ॥ dhārayāmāsa suprīto rāghavaḥ prayatātmavān .. 28 ..
आदित्यं प्रेक्ष्य जप्त्वा तु परं हर्षमवाप्तवान् । ādityaṃ prekṣya japtvā tu paraṃ harṣamavāptavān .
त्रिराचम्य शु चिर्भूत्वा धनु रादाय वीर्यवान् ॥ २९ ॥ trirācamya śucirbhūtvā dhanurādāya vīryavān .. 29 ..
रावणं प्रेक्ष्य हृष्टात्मा यु द्धाय समु पागमत् । rāvaṇaṃ prekṣya hṛṣṭātmā yuddhāya samupāgamat .
सर्वयत्ने न महता वधे तस्य धृ तोऽभवत् ॥ ३० ॥ sarvayatnena mahatā vadhe tasya dhṛto'bhavat .. 30 ..
अथ रविरवदन्निरीक्ष्य रामं atha raviravadannirīkṣya rāmaṃ
मु दितमनाः परमं प्रहृष्यमाणः । muditamanāḥ paramaṃ prahṛṣyamāṇaḥ .
निशिचरपतिसं क्षयं विदित्वा niśicarapatisaṃkṣayaṃ viditvā
सु रगणमध्यगतो वचस्त्वरे ति ॥ ३१ ॥ suragaṇamadhyagato vacastvareti .. 31 ..
॥ इति आदित्यहृदयम् मन्त्रस्य ॥ .. iti ādityahṛdayam mantrasya ..