0% found this document useful (0 votes)
95 views3 pages

Durga Suktam

The document contains verses from a Hindu prayer dedicated to the sun god Surya/Aditya. It lists many names and attributes of Surya, describing him as the source of light and warmth who pervades and sustains all worlds. It requests protection from difficulties and praises Surya for destroying sins and bringing prosperity.
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as DOC, PDF, TXT or read online on Scribd
0% found this document useful (0 votes)
95 views3 pages

Durga Suktam

The document contains verses from a Hindu prayer dedicated to the sun god Surya/Aditya. It lists many names and attributes of Surya, describing him as the source of light and warmth who pervades and sustains all worlds. It requests protection from difficulties and praises Surya for destroying sins and bringing prosperity.
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as DOC, PDF, TXT or read online on Scribd
You are on page 1/ 3

ōṃ ॥ jā̠tavē̍dasē sunavāma̠ sōma̍ marātīya̠tō nida̍hāti̠ vēda̍ḥ ।

sa na̍ḥ par-ṣa̠dati̍ du̠ rgāṇi ̠ viśvā̍ nā̠vēva̠ sindhu̍ ṃ duri ̠tātya̠gniḥ ॥

tāma̠gniva̍rṇāṃ tapa̍sā jvala̠ntīṃ vai ̍rōcha̠nīṃ ka̍rmapha̠lēṣu̠ juṣṭā̎m ।


du̠ rgāṃ dē̠vīgṃ śara̍ṇama̠haṃ prapa̍dyē su̠ tara̍si tarasē̍ nama̍ḥ ॥

agnē̠ tvaṃ pā̍rayā̠ navyō̍ a̠smānth-sva̠stibhi ̠rati̍ du̠ rgāṇi ̠ viśvā̎ ।


pūścha̍ pṛ̠thvī ba̍hu̠ lā na̍ u̠ rvī bhavā̍ tō̠ kāya̠ tana̍yāya̠ śaṃyōḥ ॥

viśvā̍ni nō du̠ rgahā̍ jātavēda̠ḥ sindhu̠nna nā̠vā du̍ ri ̠tāti̍par-ṣi ।


agnē̍ atri ̠vanmana̍sā gṛṇā̠nō̎smāka̍ṃ bōdhyavi ̠tā ta̠nūnā̎m ॥

pṛ̠ta̠nā̠ jita̠gṃ̠ saha̍mānamu̠grama̠gnigṃ hu̍vēma para̠māth-sa̠dhasthā̎t ।


sa na̍ḥ par-ṣa̠dati̍ du̠ rgāṇi ̠ viśvā̠ kṣāma̍ddē̠vō ati̍ duri ̠tātya̠gniḥ ॥

pra̠tnōṣi ̍ ka̠mīḍyō̍ adhva̠rēṣu̍ sa̠nāccha̠ hōtā̠ navya̍ścha satsi ̍ ।


svāñchā̎gnē ta̠nuva̍ṃ pi ̠praya̍svā̠smabhya̍ṃ cha̠ saubha̍ga̠māya̍jasva ॥

gōbhi ̠rjuṣṭa̍mayujō̠ niṣi ̍kta̠ṃ tavē̎mdra viṣṇō̠ ranu̠ sañcha̍rēma ।


nāka̍sya pṛ̠ṣṭhama̠bhi sa̠ṃvasā̍nō̠ vaiṣṇa̍vīṃ lō̠ ka i ̠ha mā̍dayantām ॥

ōṃ kā̠tyā̠ya̠nāya̍ vi ̠dmahē̍ kanyaku̠ māri ̍ dhīmahi । tannō̍ durgiḥ prachō̠ dayā̎t ॥

ōṃ śānti̠ḥ śānti̠ḥ śānti̍ḥ ॥

ādityahṛdayam ..
ततो यु द्धपरिश्रान्तं समरे चिन्तया स्थितम् । tato yuddhapariśrāntaṃ samare cintayā sthitam .
रावणं चाग्रतो दृष्ट् वा यु द्धाय समु पस्थितम् ॥ १ ॥ rāvaṇaṃ cāgrato dṛṣṭvā yuddhāya samupasthitam .. 1 ..

दै वतै श्च समागम्य द्रष्टु मभ्यागतो रणम् । daivataiśca samāgamya draṣṭumabhyāgato raṇam .
उपागम्याब्रवीद्राममगस्त्यो भगवान् ऋषिः ॥ २ ॥ upāgamyābravīdrāmamagastyo bhagavān ṛṣiḥ .. 2 ..

राम राम महाबाहो शृ णु गु ह्यं सनातनम् । rāma rāma mahābāho śṛṇu guhyaṃ sanātanam .
ये न सर्वानरीन् वत्स समरे विजयिष्यसि ॥ ३ ॥ yena sarvānarīn vatsa samare vijayiṣyasi .. 3 ..

आदित्यहृदयं पु ण्यं सर्वशत्रुविनाशनम् । ādityahṛdayaṃ puṇyaṃ sarvaśatruvināśanam .


जयावहं जपे न्नित्यम् अक्षय्यं परमं शिवम् ॥ ४ ॥ jayāvahaṃ japennityam akṣayyaṃ paramaṃ śivam .. 4 ..

सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम् । sarvamaṅgalamāṅgalyaṃ sarvapāpapraṇāśanam .


चिन्ताशोकप्रशमनम् आयु र्वर्धनमु त्तमम् ॥ ५ ॥ cintāśokapraśamanam āyurvardhanamuttamam .. 5 ..

रश्मिमं तं समु द्यन्तं दे वासु रनमस्कृतम् । raśmimaṃtaṃ samudyantaṃ devāsuranamaskṛtam .


पूजयस्व विवस्वन्तं भास्करं भु वने श्वरम् ॥ ६ ॥ pūjayasva vivasvantaṃ bhāskaraṃ bhuvaneśvaram ..
6 ..
सर्वदे वात्मको ह्ये ष ते जस्वी रश्मिभावनः । sarvadevātmako hyeṣa tejasvī raśmibhāvanaḥ .
एष दे वासु रगणाँ ल्लोकान् पाति गभस्तिभिः ॥ ७ ॥ eṣa devāsuragaṇām̐ llokān pāti gabhastibhiḥ .. 7 ..

एष ब्रह्मा च विष्णु श्च शिवः स्कन्दः प्रजापतिः । eṣa brahmā ca viṣṇuśca śivaḥ skandaḥ prajāpatiḥ .
महे न्द्रो धनदः कालो यमः सोमो ह्यपां पतिः ॥ ८ ॥ mahendro dhanadaḥ kālo yamaḥ somo hyapāṃ patiḥ ..
8 ..

पितरो वसवः साध्या ह्यश्विनौ मरुतो मनु ः । pitaro vasavaḥ sādhyā hyaśvinau maruto manuḥ .
वायु र्वह्निः प्रजाप्राण ऋतु कर्ता प्रभाकरः ॥ ९ ॥ vāyurvahniḥ prajāprāṇa ṛtukartā prabhākaraḥ .. 9 ..

आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान् । ādityaḥ savitā sūryaḥ khagaḥ pūṣā gabhastimān .
सु वर्णसदृशो भानु र्हिरण्यरे ता दिवाकरः ॥ १० ॥ suvarṇasadṛśo bhānurhiraṇyaretā divākaraḥ .. 10 ..

हरिदश्वः सहस्रार्चिः सप्तसप्तिर्मरीचिमान् ।haridaśvaḥ sahasrārciḥ saptasaptirmarīcimān .


तिमिरोन्मथनः शम्भु स्त्वष्टा मार्ताण्ड अं शुमान् ॥ ११ ॥ timironmathanaḥ śambhustvaṣṭā mārtāṇḍa
aṃśumān .. 11 ..

हिरण्यगर्भः शिशिरस्तपनो भास्करो रविः । hiraṇyagarbhaḥ śiśirastapano bhāskaro raviḥ .


अग्निगर्भोऽदिते ः पु तर् ः शङ्खः शिशिरनाशनः ॥ १२ ॥ agnigarbho'diteḥ putraḥ śaṅkhaḥ
śiśiranāśanaḥ .. 12 ..

व्योमनाथस्तमोभे दी ऋग्यजु ःसामपारगः । vyomanāthastamobhedī ṛgyajuḥsāmapāragaḥ .


घनवृ ष्टिरपां मित्रो विन्ध्यवीथीप्लवङ्गमः ॥ १३ ॥ ghanavṛṣṭirapāṃ mitro vindhyavīthīplavaṅgamaḥ .. 13 ..

आतपी मण्डली मृ त्यु ः पिङ्गलः सर्वतापनः । ātapī maṇḍalī mṛtyuḥ piṅgalaḥ sarvatāpanaḥ .
कविर्विश्वो महाते जाः रक्तः सर्वभवोद्भवः ॥ १४ ॥ kavirviśvo mahātejāḥ raktaḥ sarvabhavodbhavaḥ .. 14 ..

नक्षत्रग्रहताराणामधिपो विश्वभावनः । nakṣatragrahatārāṇāmadhipo viśvabhāvanaḥ .


ते जसामपि ते जस्वी द्वादशात्मन् नमोऽस्तु ते ॥ १५ ॥ tejasāmapi tejasvī dvādaśātman namo'stu te .. 15 ..

नमः पूर्वाय गिरये पश्चिमायाद्रये नमः । namaḥ pūrvāya giraye paścimāyādraye namaḥ .
ज्योतिर्गणानां पतये दिनाधिपतये नमः ॥ १६ ॥ jyotirgaṇānāṃ pataye dinādhipataye namaḥ .. 16 ..

जयाय जयभद्राय हर्यश्वाय नमो नमः । jayāya jayabhadrāya haryaśvāya namo namaḥ .
नमो नमः सहस्रां शो आदित्याय नमो नमः ॥ १७ ॥ namo namaḥ sahasrāṃśo ādityāya namo namaḥ .. 17 ..

नम उग्राय वीराय सारङ्गाय नमो नमः । nama ugrāya vīrāya sāraṅgāya namo namaḥ .
नमः पद्मप्रबोधाय मार्ताण्डाय नमो नमः ॥ १८ ॥ namaḥ padmaprabodhāya mārtāṇḍāya namo namaḥ ..
18 ..

ब्रह्मे शानाच्यु तेशाय सूर्यायादित्यवर्चसे । brahmeśānācyuteśāya sūryāyādityavarcase .


भास्वते सर्वभक्षाय रौद्राय वपु षे नमः ॥ १९ ॥ bhāsvate sarvabhakṣāya raudrāya vapuṣe namaḥ .. 19 ..

तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने । tamoghnāya himaghnāya śatrughnāyāmitātmane .


कृतघ्नघ्नाय दे वाय ज्योतिषां पतये नमः ॥ २० ॥ kṛtaghnaghnāya devāya jyotiṣāṃ pataye namaḥ .. 20 ..

तप्तचामीकराभाय वह्नये विश्वकर्मणे । taptacāmīkarābhāya vahnaye viśvakarmaṇe .


नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे ॥ २१ ॥ namastamo'bhinighnāya rucaye lokasākṣiṇe .. 21 ..

नाशयत्ये ष वै भूतं तदे व सृ जति प्रभु ः । nāśayatyeṣa vai bhūtaṃ tadeva sṛjati prabhuḥ .
पायत्ये ष तपत्ये ष वर्षत्ये ष गभस्तिभिः ॥ २२ ॥ pāyatyeṣa tapatyeṣa varṣatyeṣa gabhastibhiḥ .. 22 ..

एष सु प्ते षु जागर्ति भूतेषु परिनिष्ठितः । eṣa supteṣu jāgarti bhūteṣu pariniṣṭhitaḥ .


एष एवाग्निहोत्रं च फलं चै वाग्निहोत्रिणाम् ॥ २३ ॥ eṣa evāgnihotraṃ ca phalaṃ caivāgnihotriṇām .. 23 ..

वे दाश्च क् रतवश्चै व क् रतूनां फलमे व च । vedāśca kṛtavaścaiva kṛtūnāṃ phalameva ca .


यानि कृत्यानि लोकेषु सर्व एष रविः प्रभु ः ॥ २४ ॥ yāni kṛtyāni lokeṣu sarva eṣa raviḥ prabhuḥ .. 24 ..

॥ फलश्रुतिः ॥ .. phalaśrutiḥ ..
एनमापत्सु कृच्छ्रेषु कान्तारे षु भये षु च । enamāpatsu kṛcchreṣu kāntāreṣu bhayeṣu ca .
कीर्तयन् पु रुषः कश्चिन्नावसीदति राघव ॥ २५ ॥ kīrtayan puruṣaḥ kaścinnāvasīdati rāghava .. 25 ..

पूजयस्वै नमे काग्रो दे वदे वं जगत्पतिम् । pūjayasvainamekāgro devadevaṃ jagatpatim .


एतत् त्रिगु णितं जप्त्वा यु द्धेषु विजयिष्यसि ॥ २६ ॥ etat triguṇitaṃ japtvā yuddheṣu vijayiṣyasi .. 26 ..

अस्मिन् क्षणे महाबाहो रावणं त्वं वधिष्यसि । asmin kṣaṇe mahābāho rāvaṇaṃ tvaṃ vadhiṣyasi .
एवमु क्त्वा तदागस्त्यो जगाम च यथागतम् ॥ २७ ॥ evamuktvā tadāgastyo jagāma ca yathāgatam .. 27 ..

एतच्छ्रुत्वा महाते जा नष्टशोकोऽभवत्तदा । etacchrutvā mahātejā naṣṭaśoko'bhavattadā .


धारयामास सु पर् ीतो राघवः प्रयतात्मवान् ॥ २८ ॥ dhārayāmāsa suprīto rāghavaḥ prayatātmavān .. 28 ..

आदित्यं प्रेक्ष्य जप्त्वा तु परं हर्षमवाप्तवान् । ādityaṃ prekṣya japtvā tu paraṃ harṣamavāptavān .
त्रिराचम्य शु चिर्भूत्वा धनु रादाय वीर्यवान् ॥ २९ ॥ trirācamya śucirbhūtvā dhanurādāya vīryavān .. 29 ..

रावणं प्रेक्ष्य हृष्टात्मा यु द्धाय समु पागमत् । rāvaṇaṃ prekṣya hṛṣṭātmā yuddhāya samupāgamat .
सर्वयत्ने न महता वधे तस्य धृ तोऽभवत् ॥ ३० ॥ sarvayatnena mahatā vadhe tasya dhṛto'bhavat .. 30 ..

अथ रविरवदन्निरीक्ष्य रामं atha raviravadannirīkṣya rāmaṃ


मु दितमनाः परमं प्रहृष्यमाणः । muditamanāḥ paramaṃ prahṛṣyamāṇaḥ .
निशिचरपतिसं क्षयं विदित्वा niśicarapatisaṃkṣayaṃ viditvā
सु रगणमध्यगतो वचस्त्वरे ति ॥ ३१ ॥ suragaṇamadhyagato vacastvareti .. 31 ..

॥ इति आदित्यहृदयम् मन्त्रस्य ॥ .. iti ādityahṛdayam mantrasya ..

You might also like