0% found this document useful (0 votes)
113 views27 pages

Yonisomanasikāra

This document contains multiple passages from Buddhist scriptures that discuss the importance of wise reflection or "yoniso manasikara". Some key points: - The Buddha teaches his disciples to practice wise reflection to gain supreme liberation. - Wise reflection on doctrines leads one to right understanding, while unwise reflection strengthens defilements. - Wise reflection on dependent origination leads to letting go of clinging and liberation from suffering. - Wise reflection is one of the four factors for stream-entry and leads to joy, peace and insight. - Unwise reflection involves excessive thinking about the past, future and self while wise reflection focuses on the nature of suffering.

Uploaded by

SElpunkt
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
0% found this document useful (0 votes)
113 views27 pages

Yonisomanasikāra

This document contains multiple passages from Buddhist scriptures that discuss the importance of wise reflection or "yoniso manasikara". Some key points: - The Buddha teaches his disciples to practice wise reflection to gain supreme liberation. - Wise reflection on doctrines leads one to right understanding, while unwise reflection strengthens defilements. - Wise reflection on dependent origination leads to letting go of clinging and liberation from suffering. - Wise reflection is one of the four factors for stream-entry and leads to joy, peace and insight. - Unwise reflection involves excessive thinking about the past, future and self while wise reflection focuses on the nature of suffering.

Uploaded by

SElpunkt
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
You are on page 1/ 27

Vinaya Piṭaka, mahāvaggapāḷi 1. mahākhandhaka 10. dutiyamārakathā = SN 4.

atha kho bhagavā vassaṃvuṭṭho {vassaṃvuttho (sī.)} bhikkhū āmantesi — “mayhaṃ kho,

bhikkhave, yoniso manasikārā yoniso sammappadhānā anuttarā vimutti anuppattā, anuttarā

vimutti sacchikatā. tumhepi, bhikkhave, yoniso manasikārā yoniso sammappadhānā anuttaraṃ

vimuttiṃ anupāpuṇātha, anuttaraṃ vimuttiṃ sacchikarothā”ti.

DN 18.7 janavasabhasuttaṃ

puna caparaṃ, bho, idhekacco ‘idaṃ kusalan’ti yathābhūtaṃ nappajānāti, ‘idaṃ akusalan’ti

yathābhūtaṃ nappajānāti. ‘idaṃ sāvajjaṃ idaṃ anavajjaṃ, idaṃ sevitabbaṃ idaṃ na

sevitabbaṃ, idaṃ hīnaṃ idaṃ paṇītaṃ, idaṃ kaṇhasukkasappaṭibhāgan’ti yathābhūtaṃ

nappajānāti. so aparena samayena ariyadhammaṃ suṇāti, yoniso manasi karoti,

dhammānudhammaṃ paṭipajjati. so ariyadhammassavanaṃ āgamma yonisomanasikāraṃ

dhammānudhammappaṭipattiṃ, ‘idaṃ kusalan’ti yathābhūtaṃ pajānāti, ‘idaṃ akusalan’ti

yathābhūtaṃ pajānāti. idaṃ sāvajjaṃ idaṃ anavajjaṃ, idaṃ sevitabbaṃ idaṃ na sevitabbaṃ,

idaṃ hīnaṃ idaṃ paṇītaṃ, idaṃ kaṇhasukkasappaṭibhāgan’ti yathābhūtaṃ pajānāti. tassa evaṃ

jānato evaṃ passato avijjā pahīyati, vijjā uppajjati. tassa avijjāvirāgā vijjuppādā uppajjati

sukhaṃ, sukhā bhiyyo somanassaṃ. seyyathāpi, bho, pamudā pāmojjaṃ jāyetha, evameva kho,

bho, avijjāvirāgā vijjuppādā uppajjati sukhaṃ, sukhā bhiyyo somanassaṃ.

DN 33.7

“cattāri sotāpattiyaṅgāni — sappurisasaṃsevo, saddhammassavanaṃ, yonisomanasikāro,

dhammānudhammappaṭipatti.

DN 34.2 dasuttarasuttaṃ

“katamo eko dhammo hānabhāgiyo? ayoniso manasikāro. ayaṃ eko dhammo hānabhāgiyo. 

“katamo eko dhammo visesabhāgiyo? yoniso manasikāro. ayaṃ eko dhammo visesabhāgiyo.

“katame nava dhammā bahukārā? nava yonisomanasikāramūlakā dhammā, yonisomanasikaroto

pāmojjaṃ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ

vedeti, sukhino cittaṃ samādhiyati, samāhite citte yathābhūtaṃ jānāti passati, yathābhūtaṃ

jānaṃ passaṃ nibbindati, nibbindaṃ virajjati, virāgā vimuccati. ime nava dhammā bahukārā.

MN 2 sabbāsavasuttaṃ

jānato ahaṃ, bhikkhave, passato āsavānaṃ khayaṃ vadāmi, no ajānato no apassato. kiñca,

bhikkhave, jānato kiñca passato āsavānaṃ khayaṃ vadāmi? yoniso ca manasikāraṃ ayoniso ca

manasikāraṃ. ayoniso, bhikkhave, manasikaroto anuppannā ceva āsavā uppajjanti, uppannā ca

āsavā pavaḍḍhanti; yoniso ca kho, bhikkhave, manasikaroto anuppannā ceva āsavā na

uppajjanti, uppannā ca āsavā pahīyanti. […]

so evaṃ ayoniso manasi karoti — ‘ahosiṃ nu kho ahaṃ atītamaddhānaṃ? na nu kho ahosiṃ

atītamaddhānaṃ? kiṃ nu kho ahosiṃ atītamaddhānaṃ? kathaṃ nu kho ahosiṃ

atītamaddhānaṃ? kiṃ hutvā kiṃ ahosiṃ nu kho ahaṃ atītamaddhānaṃ? bhavissāmi nu kho

ahaṃ anāgatamaddhānaṃ? na nu kho bhavissāmi anāgatamaddhānaṃ? kiṃ nu kho bhavissāmi

anāgatamaddhānaṃ? kathaṃ nu kho bhavissāmi anāgatamaddhānaṃ? kiṃ hutvā kiṃ

bhavissāmi nu kho ahaṃ anāgatamaddhānan’ti? etarahi vā paccuppannamaddhānaṃ

{paccuppannamaddhānaṃ ārabbha (syā.)} ajjhattaṃ kathaṃkathī hoti — ‘ahaṃ nu khosmi? no

nu khosmi? kiṃ nu khosmi? kathaṃ nu khosmi? ayaṃ nu kho satto kuto āgato? so kuhiṃ gāmī

bhavissatī’ti? […]

“so ‘idaṃ dukkhan’ti yoniso manasi karoti, ‘ayaṃ dukkhasamudayo’ti yoniso manasi karoti, ‘

ayaṃ dukkhanirodho’ti yoniso manasi karoti, ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yoniso


manasi karoti. tassa evaṃ yoniso manasikaroto tīṇi saṃyojanāni pahīyanti — sakkāyadiṭṭhi,

vicikicchā, sīlabbataparāmāso. ime vuccanti, bhikkhave, āsavā dassanā pahātabbā.

MN 43 mahāvedallasuttaṃ

dve kho, āvuso, paccayā sammādiṭṭhiyā uppādāya — parato ca ghoso, yoniso ca manasikāro.

ime kho, āvuso, dve paccayā sammādiṭṭhiyā uppādāyā”ti.

SN 9.11

ekaṃ samayaṃ aññataro bhikkhu kosalesu viharati aññatarasmiṃ vanasaṇḍe. tena kho pana

samayena so bhikkhu divāvihāragato pāpake akusale vitakke vitakketi, seyyathidaṃ —

kāmavitakkaṃ, byāpādavitakkaṃ, vihiṃsāvitakkaṃ. atha kho yā tasmiṃ vanasaṇḍe adhivatthā

devatā tassa bhikkhuno anukampikā atthakāmā taṃ bhikkhuṃ saṃvejetukāmā yena so bhikkhu

tenupasaṅkami; upasaṅkamitvā taṃ bhikkhuṃ gāthāhi ajjhabhāsi —

“ayoniso manasikārā, so vitakkehi khajjasi.

ayoniso paṭinissajja, yoniso anucintaya.

“satthāraṃ dhammamārabbha, saṅghaṃ sīlāni attano.

adhigacchasi pāmojjaṃ, pītisukhamasaṃsayaṃ.

tato pāmojjabahulo, dukkhassantaṃ karissasī””ti.

atha kho so bhikkhu tāya devatāya saṃvejito saṃvegamāpādīti.

SN 12.10

“pubbeva me, bhikkhave, sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi — ‘

kicchaṃ vatāyaṃ loko āpanno jāyati ca jīyati ca mīyati ca cavati ca upapajjati ca. atha ca

panimassa dukkhassa nissaraṇaṃ nappajānāti jarāmaraṇassa. kudāssu nāma imassa dukkhassa

nissaraṇaṃ paññāyissati jarāmaraṇassā’”ti? “tassa mayhaṃ, bhikkhave, etadahosi — ‘kimhi nu

kho sati jarāmaraṇaṃ hoti, kiṃpaccayā jarāmaraṇan’ti? tassa mayhaṃ, bhikkhave, yoniso

manasikārā ahu paññāya abhisamayo — ‘jātiyā kho sati jarāmaraṇaṃ hoti, jātipaccayā

jarāmaraṇan’”ti.

SN 12.37

sāvatthiyaṃ viharati … pe … “nāyaṃ, bhikkhave, kāyo tumhākaṃ napi aññesaṃ.

purāṇamidaṃ, bhikkhave, kammaṃ abhisaṅkhataṃ abhisañcetayitaṃ vedaniyaṃ

daṭṭhabbaṃ”.  “tatra kho, bhikkhave, sutavā ariyasāvako paṭiccasamuppādaññeva sādhukaṃ

yoniso manasi karoti — ‘iti imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjati; imasmiṃ

asati idaṃ na hoti, imassa nirodhā idaṃ nirujjhati, yadidaṃ — avijjāpaccayā saṅkhārā;

saṅkhārapaccayā viññāṇaṃ … pe … evametassa kevalassa dukkhakkhandhassa samudayo hoti.

avijjāya tveva asesavirāganirodhā saṅkhāranirodho; saṅkhāranirodhā viññāṇanirodho … pe …

evametassa kevalassa dukkhakkhandhassa nirodho hotī’”ti. sattamaṃ.

SN 12.41 pañcaverabhayasuttaṃ

katamo cassa ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho? idha, gahapati, ariyasāvako

paṭiccasamuppādaññeva sādhukaṃ yoniso manasi karoti — ‘iti imasmiṃ sati idaṃ hoti,

imasmiṃ asati idaṃ na hoti; imassuppādā idaṃ uppajjati, imassa nirodhā idaṃ nirujjhati.

yadidaṃ avijjāpaccayā saṅkhārā; saṅkhārapaccayā viññāṇaṃ … pe … evametassa kevalassa

dukkhakkhandhassa samudayo hoti. avijjāya tveva asesavirāganirodhā saṅkhāranirodho;

saṅkhāranirodhā viññāṇanirodho … pe … evametassa kevalassa dukkhakkhandhassa nirodho

hotī’”ti. ayamassa ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho.

SN 12.62 2. dutiyāssutavāsuttaṃ

s ā v a t t h i ya ṃ v i h a r a t i … p e … “a s s u t a v ā , b h i k k h a v e, p u t h u j j a n o i m a s m i ṃ

cātumahābhūtikasmiṃ kāyasmiṃ nibbindeyyapi virajjeyyapi vimucceyyapi. taṃ kissa hetu?

dissati, bhikkhave, imassa cātumahābhūtikassa kāyassa ācayopi apacayopi ādānampi

nikkhepanampi. tasmā tatrāssutavā puthujjano nibbindeyyapi virajjeyyapi vimucceyyapi. yañca

kho etaṃ, bhikkhave, vuccati cittaṃ itipi, mano itipi, viññāṇaṃ itipi, tatrāssutavā puthujjano

nālaṃ nibbindituṃ nālaṃ virajjituṃ nālaṃ vimuccituṃ. taṃ kissa hetu? dīgharattañhetaṃ,

bhikkhave, assutavato puthujjanassa ajjhositaṃ mamāyitaṃ parāmaṭṭhaṃ — ‘etaṃ mama,

esohamasmi, eso me attā’ti. tasmā tatrāssutavā puthujjano nālaṃ nibbindituṃ nālaṃ virajjituṃ

nālaṃ vimuccituṃ”. “varaṃ, bhikkhave, assutavā puthujjano imaṃ cātumahābhūtikaṃ kāyaṃ

attato upagaccheyya, na tveva cittaṃ. taṃ kissa hetu? dissatāyaṃ, bhikkhave, cātumahābhūtiko

kāyo ekampi vassaṃ tiṭṭhamāno dvepi vassāni tiṭṭhamāno tīṇipi vassāni tiṭṭhamāno cattāripi

vassāni tiṭṭhamāno pañcapi vassāni tiṭṭhamāno dasapi vassāni tiṭṭhamāno vīsatipi vassāni

tiṭṭhamāno tiṃsampi vassāni tiṭṭhamāno cattārīsampi vassāni tiṭṭhamāno paññāsampi vassāni

tiṭṭhamāno vassasatampi tiṭṭhamāno, bhiyyopi tiṭṭhamāno. yañca kho etaṃ, bhikkhave, vuccati

cittaṃ itipi, mano itipi, viññāṇaṃ itipi, taṃ rattiyā ca divasassa ca aññadeva uppajjati aññaṃ

nirujjhati.  “tatra, bhikkhave, sutavā ariyasāvako paṭiccasamuppādaṃyeva sādhukaṃ yoniso

manasi karoti — ‘iti imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjati; imasmiṃ asati idaṃ

na hoti, imassa nirodhā idaṃ nirujjhatī’ti. sukhavedaniyaṃ, bhikkhave, phassaṃ paṭicca

uppajjati sukhavedanā. tasseva sukhavedaniyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ

sukhavedaniyaṃ phassaṃ paṭicca uppannā sukhavedanā sā nirujjhati sā vūpasammati.

dukkhavedaniyaṃ, bhikkhave, phassaṃ paṭicca uppajjati dukkhavedanā. tasseva

dukkhavedaniyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ dukkhavedaniyaṃ phassaṃ

paṭicca uppannā dukkhavedanā sā nirujjhati sā vūpasammati. adukkhamasukhavedaniyaṃ,

bhikkhave, phassaṃ paṭicca uppajjati adukkhamasukhavedanā. tasseva

a d u k k h a m a s u k h a v e d a n i ya s s a p h a s s a s s a n i r o d h ā ya ṃ t a j j a ṃ v e d a y i t a ṃ

adukkhamasukhavedaniyaṃ phassaṃ paṭicca uppannā adukkhamasukhavedanā sā nirujjhati sā

vūpasammati. “seyyathāpi, bhikkhave, dvinnaṃ kaṭṭhānaṃ saṅghaṭṭanasamodhānā usmā jāyati

tejo abhinibbattati. tesaṃyeva dvinnaṃ kaṭṭhānaṃ nānākatavinibbhogā {nānābhāvāvinikkhepā

(sī. pī.) ma. ni. 3.357} yā tajjā usmā sā nirujjhati sā vūpasammati; evameva kho, bhikkhave,

sukhavedaniyaṃ phassaṃ paṭicca uppajjati sukhavedanā. tasseva sukhavedaniyassa phassassa

nirodhā yaṃ tajjaṃ vedayitaṃ sukhavedaniyaṃ phassaṃ paṭicca uppannā sukhavedanā sā

nirujjhati sā vūpasammati … pe … adukkhamasukhavedaniyaṃ phassaṃ paṭicca uppajjati

adukkhamasukhavedanā. tasseva adukkhamasukhavedaniyassa phassassa nirodhā yaṃ tajjaṃ


vedayitaṃ adukkhamasukhavedaniyaṃ phassaṃ paṭicca uppannā adukkhamasukhavedanā sā

nirujjhati sā vūpasammati. “evaṃ passaṃ, bhikkhave, sutavā ariyasāvako phassepi nibbindati,

vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi

nibbindati; nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘khīṇā

jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānātī”ti. dutiyaṃ.

SN 22.52 dutiyanandikkhayasuttaṃ

sāvatthinidānaṃ. “rūpaṃ, bhikkhave, yoniso manasi karotha, rūpāniccatañca yathābhūtaṃ

samanupassatha. rūpaṃ, bhikkhave, bhikkhu yoniso manasi karonto, rūpāniccatañca

yathābhūtaṃ samanupassanto rūpasmiṃ nibbindati. nandikkhayā rāgakkhayo, rāgakkhayā

nandikkhayo. nandirāgakkhayā cittaṃ vimuttaṃ suvimuttanti vuccati. vedanaṃ, bhikkhave,

yoniso manasi karotha, vedanāniccatañca yathābhūtaṃ samanupassatha. vedanaṃ, bhikkhave,

bhikkhu yoniso manasi karonto, vedanāniccatañca yathābhūtaṃ samanupassanto vedanāya

nibbindati. nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo. nandirāgakkhayā cittaṃ

vimuttaṃ suvimuttanti vuccati. saññaṃ bhikkhave. saṅkhāre, bhikkhave, yoniso manasi

karotha, saṅkhārāniccatañca yathābhūtaṃ samanupassatha. saṅkhāre, bhikkhave, bhikkhu

yoniso manasi karonto, saṅkhārāniccataṃ yathābhūtaṃ samanupassanto saṅkhāresu nibbindati.

nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo. nandirāgakkhayā cittaṃ vimuttaṃ

suvimuttanti vuccati. viññāṇaṃ, bhikkhave, yoniso manasi karotha, viññāṇāniccatañca

yathābhūtaṃ samanupassatha. viññāṇaṃ, bhikkhave, bhikkhu yoniso manasi karonto,

viññāṇāniccatañca yathābhūtaṃ samanupassanto viññāṇasmiṃ nibbindati. nandikkhayā

rāgakkhayo, rāgakkhayā nandikkhayo. nandirāgakkhayā cittaṃ vimuttaṃ suvimuttanti vuccatī”

ti. dasamaṃ.

SN 12.122 sīlavantasuttaṃ

ekaṃ samayaṃ āyasmā ca sāriputto āyasmā ca mahākoṭṭhiko {mahākoṭṭhito (sī. syā. kaṃ. pī.)}

bārāṇasiyaṃ viharanti isipatane migadāye. atha kho āyasmā mahākoṭṭhiko sāyanhasamayaṃ

paṭisallānā vuṭṭhito yenāyasmā sāriputto tenupasaṅkami … pe … etadavoca — “sīlavatāvuso,


sāriputta, bhikkhunā katame dhammā yoniso manasikātabbā”ti? “sīlavatāvuso, koṭṭhika,

bhikkhunā pañcupādānakkhandhā aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato

parato palokato suññato anattato yoniso manasi kātabbā. katame pañca? seyyathidaṃ —

rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho,

saṅkhārupādānakkhandho, viññāṇupādānakkhandho. sīlavatāvuso, koṭṭhika, bhikkhunā ime

pañcupādānakkhandhā aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato

palokato suññato anattato yoniso manasi kātabbā. ṭhānaṃ kho panetaṃ, āvuso, vijjati yaṃ

sīlavā bhikkhu ime pañcupādānakkhandhe aniccato … pe … anattato yoniso manasi karonto

sotāpattiphalaṃ sacchikareyyā”ti.  “sotāpannena panāvuso sāriputta, bhikkhunā katame

dhammā yoniso manasi kātabbā”ti? “sotāpannenapi kho, āvuso koṭṭhika, bhikkhunā ime

pañcupādānakkhandhā aniccato … pe … anattato yoniso manasi kātabbā. ṭhānaṃ kho panetaṃ,

āvuso, vijjati yaṃ sotāpanno bhikkhu ime pañcupādānakkhandhe aniccato … pe … anattato

yoniso manasi karonto sakadāgāmiphalaṃ sacchikareyyā”ti.  “sakadāgāminā panāvuso

sāriputta, bhikkhunā katame dhammā yoniso manasi kātabbā”ti? “sakadāgāmināpi kho, āvuso

koṭṭhika, bhikkhunā ime pañcupādānakkhandhā aniccato … pe … anattato yoniso manasi

kātabbā. ṭhānaṃ kho panetaṃ, āvuso, vijjati yaṃ sakadāgāmī bhikkhu ime

pañcupādānakkhandhe aniccato … pe … anattato yoniso manasi karonto anāgāmiphalaṃ

sacchikareyyā”ti.  “anāgāminā panāvuso sāriputta, bhikkhunā katame dhammā yoniso manasi

kātabbā”ti? “anāgāmināpi kho, āvuso koṭṭhika, bhikkhunā ime pañcupādānakkhandhā aniccato

… pe … anattato yoniso manasi kātabbā. ṭhānaṃ kho panetaṃ, āvuso, vijjati yaṃ anāgāmī

bhikkhu ime pañcupādānakkhandhe aniccato … pe … anattato yoniso manasi karonto

arahattaṃ sacchikareyyā”ti.  “arahatā panāvuso sāriputta, katame dhammā yoniso manasi

kātabbā”ti? “arahatāpi kho, āvuso koṭṭhika, ime pañcupādānakkhandhe aniccato dukkhato

rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato yoniso manasi

kātabbā. natthi, khvāvuso, arahato uttari karaṇīyaṃ katassa vā paticayo; api ca ime dhammā

bhāvitā bahulīkatā diṭṭhadhammasukhavihārā ceva saṃvattanti satisampajaññā cā”ti. dasamaṃ.


SN 22.123 sutavantasuttaṃ

ekaṃ samayaṃ āyasmā ca sāriputto āyasmā ca mahākoṭṭhiko bārāṇasiyaṃ viharanti isipatane

migadāye. atha kho āyasmā mahākoṭṭhiko sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā

sāriputto tenupasaṅkami; upasaṅkamitvā … pe … etadavoca —  “sutavatāvuso sāriputta,

bhikkhunā katame dhammā yoniso manasi kātabbā”ti? “sutavatāvuso koṭṭhika, bhikkhunā

pañcupādānakkhandhā aniccato … pe … anattato yoniso manasi kātabbā. katame pañca?

seyyathidaṃ — rūpupādānakkhandho … pe … viññāṇupādānakkhandho. sutavatāvuso

koṭṭhika, bhikkhunā ime pañcupādānakkhandhā aniccato … pe … anattato yoniso manasi

kātabbā. ṭhānaṃ kho panetaṃ, āvuso, vijjati — yaṃ sutavā bhikkhu ime pañcupādānakkhandhe

aniccato … pe … anattato yoniso manasi karonto sotāpattiphalaṃ sacchikareyyā”ti.

SN 35.158 ajjhattāniccanandikkhayasuttaṃ

“cakkhuṃ, bhikkhave, yoniso manasi karotha; cakkhāniccatañca yathābhūtaṃ samanupassatha.

cakkhuṃ, bhikkhave, bhikkhu yoniso manasikaronto, cakkhāniccatañca yathābhūtaṃ

samanupassanto cakkhusmimpi nibbindati. nandikkhayā rāgakkhayo; rāgakkhayā nandikkhayo.

nandirāgakkhayā cittaṃ suvimuttanti vuccati. sotaṃ, bhikkhave, yoniso manasi karotha.

ghānaṃ. jivhaṃ, bhikkhave, yoniso manasi karotha; jivhāniccatañca yathābhūtaṃ

samanupassatha. jivhaṃ, bhikkhave, bhikkhu yoniso manasikaronto, jivhāniccatañca

yathābhūtaṃ samanupassanto jivhāyapi nibbindati. nandikkhayā rāgakkhayo; rāgakkhayā

nandikkhayo. nandirāgakkhayā cittaṃ suvimuttanti vuccati. kāyaṃ. manaṃ, bhikkhave, yoniso

manasi karotha; manāniccatañca yathābhūtaṃ samanupassatha. manaṃ, bhikkhave, bhikkhu

yoniso manasikaronto, manāniccatañca yathābhūtaṃ samanupassanto manasmimpi nibbindati.

nandikkhayā rāgakkhayo; rāgakkhayā nandikkhayo. nandirāgakkhayā cittaṃ suvimuttanti

vuccatī”ti. tatiyaṃ.

SN 35.1159 bāhirāniccanandikkhayasuttaṃ

“rūpe, bhikkhave, yoniso manasi karotha; rūpāniccatañca yathābhūtaṃ samanupassatha. rūpe,

bhikkhave, bhikkhu yoniso manasikaronto, rūpāniccatañca yathābhūtaṃ samanupassanto

rūpesupi nibbindati. nandikkhayā rāgakkhayo; rāgakkhayā nandikkhayo. nandirāgakkhayā

cittaṃ suvimuttanti vuccati. sadde. gandhe. rase. phoṭṭhabbe. dhamme, bhikkhave, yoniso

manasi karotha; dhammāniccatañca yathābhūtaṃ samanupassatha. dhamme, bhikkhave,

bhikkhu yoniso manasikaronto, dhammāniccatañca yathābhūtaṃ samanupassanto dhammesupi

nibbindati. nandikkhayā rāgakkhayo; rāgakkhayā nandikkhayo. nandirāgakkhayā cittaṃ

suvimuttanti vuccatī”ti. catutthaṃ.

SN 45.55 yonisomanasikārasampadāsuttaṃ

“sūriyassa, bhikkhave, udayato etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ, yadidaṃ —

aruṇuggaṃ; evameva kho, bhikkhave, bhikkhuno ariyassa aṭṭhaṅgikassa maggassa uppādāya

etaṃ pubbaṅgamaṃ etaṃ pubbanimmittaṃ, yadidaṃ — yonisomanasikārasampadā.

yonisomanasikārasampannassetaṃ, bhikkhave, bhikkhuno pāṭikaṅkhaṃ — ariyaṃ aṭṭhaṅgikaṃ

maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissati. kathañca, bhikkhave,

bhikkhu yonisomanasikārasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ

maggaṃ bahulīkaroti? idha, bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ

virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ … pe … sammāsamādhiṃ bhāveti

vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. evaṃ kho, bhikkhave,

bhikkhu yonisomanasikārasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ

maggaṃ bahulīkarotī”ti. sattamaṃ.

SN 46.2 kāyasuttaṃ 

sāvatthinidānaṃ. “seyyathāpi, bhikkhave, ayaṃ kāyo āhāraṭṭhitiko, āhāraṃ paṭicca tiṭṭhati,

anāhāro no tiṭṭhati; evameva kho, bhikkhave, pañca nīvaraṇā āhāraṭṭhitikā, āhāraṃ paṭicca

tiṭṭhanti, anāhārā no tiṭṭhanti.  “ko ca, bhikkhave, āhāro anuppannassa vā kāmacchandassa


uppādāya, uppannassa vā kāmacchandassa bhiyyobhāvāya vepullāya? atthi, bhikkhave,

subhanimittaṃ. tattha ayonisomanasikārabahulīkāro — ayamāhāro anuppannassa vā

kāmacchandassa uppādāya, uppannassa vā kāmacchandassa bhiyyobhāvāya vepullāya. “ko ca,

bhikkhave, āhāro anuppannassa vā byāpādassa uppādāya, uppannassa vā byāpādassa

b h i y y o b h ā v ā y a v e p u l l ā y a? a t t h i , b h i k k h a v e , p a ṭ i g h a n i m i t t a ṃ . t a t t h a

ayonisomanasikārabahulīkāro — ayamāhāro anuppannassa vā byāpādassa uppādāya,

uppannassa vā byāpādassa bhiyyobhāvāya vepullāya.  “ko ca, bhikkhave, āhāro anuppannassa

vā thinamiddhassa uppādāya, uppannassa vā thinamiddhassa bhiyyobhāvāya vepullāya? atthi,

bhikkhave, arati tandi vijambhitā bhattasammado cetaso ca līnattaṃ. tattha

ayonisomanasikārabahulīkāro — ayamāhāro anuppannassa vā thinamiddhassa uppādāya,

uppannassa vā thinamiddhassa bhiyyobhāvāya vepullāya.  “ko ca, bhikkhave, āhāro

anuppannassa vā uddhaccakukkuccassa uppādāya, uppannassa vā uddhaccakukkuccassa

b h i y yo b h ā v ā y a v e p u l l ā y a? a t t h i , b h i k k h a v e , c e t a s o a v ū p a s a m o . t a t t h a

ayonisomanasikārabahulīkāro — ayamāhāro anuppannassa vā uddhaccakukkuccassa uppādāya,

uppannassa vā uddhaccakukkuccassa bhiyyobhāvāya vepullāya.  “ko ca, bhikkhave, āhāro

anuppannāya vā vicikicchāya uppādāya, uppannāya vā vicikicchāya bhiyyobhāvāya vepullāya?

atthi, bhikkhave, vicikicchāṭṭhānīyā dhammā. tattha ayonisomanasikārabahulīkāro —

ayamāhāro anuppannāya vā vicikicchāya uppādāya, uppannāya vā vicikicchāya bhiyyobhāvāya

vepullāya. “seyyathāpi, bhikkhave, ayaṃ kāyo āhāraṭṭhitiko, āhāraṃ paṭicca tiṭṭhati, anāhāro no

tiṭṭhati; evameva kho, bhikkhave, ime pañca nīvaraṇā āhāraṭṭhitikā, āhāraṃ paṭicca tiṭṭhanti,

anāhārā no tiṭṭhanti.  “seyyathāpi, bhikkhave, ayaṃ kāyo āhāraṭṭhitiko, āhāraṃ paṭicca tiṭṭhati,

anāhāro no tiṭṭhati; evameva kho, bhikkhave, satta bojjhaṅgā āhāraṭṭhitikā, āhāraṃ paṭicca

tiṭṭhanti, anāhārā no tiṭṭhanti.  “ko ca, bhikkhave, āhāro anuppannassa vā satisambojjhaṅgassa

uppādāya, uppannassa vā satisambojjhaṅgassa bhāvanāya pāripūriyā? atthi, bhikkhave,

satisambojjhaṅgaṭṭhānīyā dhammā. tattha yonisomanasikārabahulīkāro — ayamāhāro

anuppannassa vā satisambojjhaṅgassa uppādāya, uppannassa vā satisambojjhaṅgassa

b h ā v a n ā y a p ā r i p ū r i y ā .  “ k o c a , b h i k k h a v e , ā h ā r o a n u p p a n n a s s a v ā

dhammavicayasambojjhaṅgassa uppādāya, uppannassa vā dhammavicayasambojjhaṅgassa

bhāvanāya pāripūriyā? atthi, bhikkhave, kusalākusalā dhammā, sāvajjānavajjā dhammā,

hīnapaṇītā dhammā, kaṇhasukkasappaṭibhāgā dhammā. tattha yonisomanasikārabahulīkāro —


ayamāhāro anuppannassa vā dhammavicayasambojjhaṅgassa uppādāya, uppannassa vā

dhammavicayasambojjhaṅgassa bhāvanāya pāripūriyā. “ko ca, bhikkhave, āhāro anuppannassa

vā vīriyasambojjhaṅgassa uppādāya, uppannassa vā vīriyasambojjhaṅgassa bhāvanāya

pāripūriyā? atthi, bhikkhave, ārambhadhātu {ārabbhadhātu (syā. ka.)} nikkamadhātu

parakkamadhātu. tattha yonisomanasikārabahulīkāro — ayamāhāro anuppannassa vā

vīriyasambojjhaṅgassa uppādāya, uppannassa vā vīriyasambojjhaṅgassa bhāvanāya

pāripūriyā.  “ko ca, bhikkhave, āhāro anuppannassa vā pītisambojjhaṅgassa uppādāya,

uppannassa vā pītisambojjhaṅgassa bhāvanāya pāripūriyā? atthi, bhikkhave,

pītisambojjhaṅgaṭṭhānīyā dhammā. tattha yonisomanasikārabahulīkāro — ayamāhāro

anuppannassa vā pītisambojjhaṅgassa uppādāya, uppannassa vā pītisambojjhaṅgassa bhāvanāya

pāripūriyā.  “ko ca, bhikkhave, āhāro anuppannassa vā passaddhisambojjhaṅgassa uppādāya,

uppannassa vā passaddhisambojjhaṅgassa bhāvanāya pāripūriyā? atthi, bhikkhave,

kāyapassaddhi, cittapassaddhi. tattha yonisomanasikārabahulīkāro — ayamāhāro anuppannassa

vā passaddhisambojjhaṅgassa uppādāya, uppannassa vā passaddhisambojjhaṅgassa bhāvanāya

pāripūriyā.  “ko ca, bhikkhave, āhāro anuppannassa vā samādhisambojjhaṅgassa uppādāya,

uppannassa vā samādhisambojjhaṅgassa bhāvanāya pāripūriyā? atthi, bhikkhave,

s a m a t h a n i m i t t a ṃ { s a m ā d h i n i m i t t a ṃ ( s y ā . ) } a b ya g ga n i m i t t a ṃ . t a t t h a

yonisomanasikārabahulīkāro — ayamāhāro anuppannassa vā samādhisambojjhaṅgassa

uppādāya, uppannassa vā samādhisambojjhaṅgassa bhāvanāya pāripūriyā.  “ko ca, bhikkhave,

āhāro anuppannassa vā upekkhāsambojjhaṅgassa uppādāya, uppannassa vā

upekkhāsambojjhaṅgassa bhāvanāya pāripūriyā? atthi, bhikkhave,

upekkhāsambojjhaṅgaṭṭhānīyā dhammā. tattha yonisomanasikārabahulīkāro — ayamāhāro

anuppannassa vā upekkhāsambojjhaṅgassa uppādāya, uppannassa vā upekkhāsambojjhaṅgassa

bhāvanāya pāripūriyā. “seyyathāpi, bhikkhave, ayaṃ kāyo āhāraṭṭhitiko, āhāraṃ paṭicca tiṭṭhati,

anāhāro no tiṭṭhati; evameva kho, bhikkhave, ime satta bojjhaṅgā āhāraṭṭhitikā, āhāraṃ paṭicca

tiṭṭhanti, anāhārā no tiṭṭhantī”ti. dutiyaṃ.


SN 46.8 upavānasuttaṃ

ekaṃ samayaṃ āyasmā ca upavāno āyasmā ca sāriputto kosambiyaṃ viharanti ghositārāme.

atha kho āyasmā sāriputto sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā upavāno

tenupasaṅkami; upasaṅkamitvā āyasmatā upavānena saddhiṃ sammodi. sammodanīyaṃ

kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. ekamantaṃ nisinno kho āyasmā sāriputto

āyasmantaṃ upavānaṃ etadavoca —  “jāneyya nu kho, āvuso upavāna, bhikkhu ‘paccattaṃ

yonisomanasikārā evaṃ susamāraddhā me satta bojjhaṅgā phāsuvihārāya saṃvattantī’”ti?

“jāneyya kho, āvuso sāriputta, bhikkhu ‘paccattaṃ yonisomanasikārā evaṃ susamāraddhā me

satta bojjhaṅgā phāsuvihārāya saṃvattantī’”ti.  “satisambojjhaṅgaṃ kho, āvuso, bhikkhu

ārabbhamāno pajānāti ‘cittañca me suvimuttaṃ, thinamiddhañca me susamūhataṃ,

uddhaccakukkuccañca me suppaṭivinītaṃ, āraddhañca me vīriyaṃ, aṭṭhiṃkatvā manasi karomi,

no ca līnan’ti … pe … upekkhāsambojjhaṅgaṃ āvuso, bhikkhu ārabbhamāno pajānāti ‘cittañca

me suvimuttaṃ, thinamiddhañca me susamūhataṃ, uddhaccakukkuccañca me suppaṭivinītaṃ,

āraddhañca me vīriyaṃ, aṭṭhiṃkatvā manasi karomi, no ca līnan’ti. evaṃ kho, āvuso sāriputta,

bhikkhu jāneyya ‘paccattaṃ yonisomanasikārā evaṃ susamāraddhā me satta bojjhaṅgā

phāsuvihārāya saṃvattantī”ti. aṭṭhamaṃ.

SN 46.13 dutiyasūriyūpamasuttaṃ

“sūriyassa, bhikkhave, udayato etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ, yadidaṃ —

aruṇuggaṃ; evameva kho, bhikkhave, bhikkhuno sattannaṃ bojjhaṅgānaṃ uppādāya etaṃ

p u b b a ṅ g a m a ṃ e t a ṃ p u b b a n i m i t t a ṃ , ya d i d a ṃ — yo n i s o m a n a s i k ā r o .

yonisomanasikārasampannassetaṃ, bhikkhave, bhikkhuno pāṭikaṅkhaṃ — satta bojjhaṅge

bhāvessati, satta bojjhaṅge bahulīkarissati.  “kathañca, bhikkhave, bhikkhu

yonisomanasikārasampanno satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti? idha,

b h i k k h a v e, b h i k k h u s a t i s a m b o j j h a ṅ ga ṃ b h ā v e t i v i v e k a n i s s i t a ṃ … p e …

upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ

vossaggapariṇāmiṃ. evaṃ kho, bhikkhave, bhikkhu yonisomanasikārasampanno satta

bojjhaṅge bhāveti, satta bojjhaṅge bahulīkarotī”ti. tatiyaṃ.


SN 46.24 ayonisomanasikārasuttaṃ

“ayoniso, bhikkhave, manasikaroto anuppanno ceva kāmacchando uppajjati, uppanno ca

kāmacchando bhiyyobhāvāya vepullāya saṃvattati; anuppanno ceva byāpādo uppajjati,

uppanno ca byāpādo bhiyyobhāvāya vepullāya saṃvattati; anuppannañceva thinamiddhaṃ

uppajjati, uppannañca thinamiddhaṃ bhiyyobhāvāya vepullāya saṃvattati; anuppannañceva

uddhaccakukkuccaṃ uppajjati, uppannañca uddhaccakukkuccaṃ bhiyyobhāvāya vepullāya

saṃvattati; anuppannā ceva vicikicchā uppajjati, uppannā ca vicikicchā bhiyyobhāvāya

vepullāya saṃvattati; anuppanno ceva satisambojjhaṅgo nuppajjati, uppanno ca

satisambojjhaṅgo nirujjhati … pe … anuppanno ceva upekkhāsambojjhaṅgo nuppajjati,

uppanno ca upekkhāsambojjhaṅgo nirujjhati.  yoniso ca kho, bhikkhave, manasikaroto

anuppanno ceva kāmacchando nuppajjati, uppanno ca kāmacchando pahīyati; anuppanno ceva

byāpādo nuppajjati, uppanno ca byāpādo pahīyati; anuppannañceva thinamiddhaṃ nuppajjati,

uppannañca thinamiddhaṃ pahīyati; anuppannañceva uddhaccakukkuccaṃ nuppajjati,

uppannañca uddhaccakukkuccaṃ pahīyati; anuppannā ceva vicikicchā nuppajjati, uppannā ca

vicikicchā pahīyati. “anuppanno ceva satisambojjhaṅgo uppajjati, uppanno ca satisambojjhaṅgo

bhāvanāpāripūriṃ gacchati … pe … anuppanno ceva upekkhāsambojjhaṅgo uppajjati, uppanno

ca upekkhāsambojjhaṅgo bhāvanāpāripūriṃ gacchatī”ti. catutthaṃ.

SN 46.32 dutiyakusalasuttaṃ

“ye keci, bhikkhave, dhammā kusalā kusalabhāgiyā kusalapakkhikā, sabbe te

yonisomanasikāramūlakā yonisomanasikārasamosaraṇā; yonisomanasikāro tesaṃ dhammānaṃ

aggamakkhāyati. yonisomanasikārasampannassetaṃ, bhikkhave, bhikkhuno pāṭikaṅkhaṃ —

satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissati.  “kathañca, bhikkhave, bhikkhu

yonisomanasikārasampanno satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti? idha,

b h i k k h a v e, b h i k k h u s a t i s a m b o j j h a ṅ ga ṃ b h ā v e t i v i v e k a n i s s i t a ṃ … p e …

upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ

vossaggapariṇāmiṃ. evaṃ kho, bhikkhave, bhikkhu yonisomanasikārasampanno satta

bojjhaṅge bhāveti, satta bojjhaṅge bahulīkarotī”ti. dutiyaṃ.


SN 46.49 ajjhattikaṅgasuttaṃ 

“ajjhattikaṃ, bhikkhave, aṅganti karitvā nāññaṃ ekaṅgampi samanupassāmi sattannaṃ

b o j j h a ṅ g ā n a ṃ u p p ā d ā ya , ya t h a y i d a ṃ — b h i k k h a v e , yo n i s o m a n a s i k ā r o .

yonisomanasikārasampannassetaṃ, bhikkhave, bhikkhuno pāṭikaṅkhaṃ — satta bojjhaṅge

bhāvessati, satta bojjhaṅge bahulīkarissati.

SN 46.51 āhārasuttaṃ

sāvatthinidānaṃ. “pañcannañca, bhikkhave, nīvaraṇānaṃ sattannañca bojjhaṅgānaṃ āhārañca

anāhārañca desessāmi; taṃ suṇātha. ko ca, bhikkhave, āhāro anuppannassa vā kāmacchandassa

uppādāya, uppannassa vā kāmacchandassa bhiyyobhāvāya vepullāya? atthi, bhikkhave,

subhanimittaṃ. tattha ayonisomanasikārabahulīkāro — ayamāhāro anuppannassa vā

kāmacchandassa uppādāya, uppannassa vā kāmacchandassa bhiyyobhāvāya vepullāya. “ko ca,

bhikkhave, āhāro anuppannassa vā byāpādassa uppādāya, uppannassa vā byāpādassa

b h i y y o b h ā v ā y a v e p u l l ā y a? a t t h i , b h i k k h a v e , p a ṭ i g h a n i m i t t a ṃ . t a t t h a

ayonisomanasikārabahulīkāro — ayamāhāro anuppannassa vā byāpādassa uppādāya,

uppannassa vā byāpādassa bhiyyobhāvāya vepullāya.  “ko ca, bhikkhave, āhāro anuppannassa

vā thinamiddhassa uppādāya, uppannassa vā thinamiddhassa bhiyyobhāvāya vepullāya? atthi,

bhikkhave, arati tandi vijambhitā bhattasammado cetaso ca līnattaṃ. tattha

ayonisomanasikārabahulīkāro — ayamāhāro anuppannassa vā thinamiddhassa uppādāya,

uppannassa vā thinamiddhassa bhiyyobhāvāya vepullāya.  “ko ca, bhikkhave, āhāro

anuppannassa vā uddhaccakukkuccassa uppādāya, uppannassa vā uddhaccakukkuccassa

b h i y yo b h ā v ā y a v e p u l l ā y a? a t t h i , b h i k k h a v e , c e t a s o a v ū p a s a m o . t a t t h a

ayonisomanasikārabahulīkāro — ayamāhāro anuppannassa vā uddhaccakukkuccassa uppādāya,

uppannassa vā uddhaccakukkuccassa bhiyyobhāvāya vepullāya.  “ko ca, bhikkhave, āhāro

anuppannāya vā vicikicchāya uppādāya, uppannāya vā vicikicchāya bhiyyobhāvāya vepullāya?

atthi, bhikkhave, vicikicchāṭṭhānīyā dhammā. tattha ayonisomanasikārabahulīkāro —

ayamāhāro anuppannāya vā vicikicchāya uppādāya, uppannāya vā vicikicchāya bhiyyobhāvāya

vepullāya.  “ko ca, bhikkhave, āhāro anuppannassa vā satisambojjhaṅgassa uppādāya,


uppannassa vā satisambojjhaṅgassa bhāvanāya pāripūriyā? atthi, bhikkhave,

satisambojjhaṅgaṭṭhānīyā dhammā. tattha yonisomanasikārabahulīkāro — ayamāhāro

anuppannassa vā satisambojjhaṅgassa uppādāya, uppannassa vā satisambojjhaṅgassa

b h ā v a n ā y a p ā r i p ū r i y ā .  “ k o c a , b h i k k h a v e , ā h ā r o a n u p p a n n a s s a v ā

dhammavicayasambojjhaṅgassa uppādāya, uppannassa vā dhammavicayasambojjhaṅgassa

bhāvanāya pāripūriyā? atthi, bhikkhave, kusalākusalā dhammā sāvajjānavajjā dhammā

hīnapaṇītā dhammā kaṇhasukkasappaṭibhāgā dhammā. tattha yonisomanasikārabahulīkāro —

ayamāhāro anuppannassa vā dhammavicayasambojjhaṅgassa uppādāya, uppannassa vā

dhammavicayasambojjhaṅgassa bhāvanāya pāripūriyā. “ko ca, bhikkhave, āhāro anuppannassa

vā vīriyasambojjhaṅgassa uppādāya, uppannassa vā vīriyasambojjhaṅgassa bhāvanāya

pāripūriyā? atthi, bhikkhave, ārambhadhātu nikkamadhātu parakkamadhātu. tattha

yonisomanasikārabahulīkāro — ayamāhāro anuppannassa vā vīriyasambojjhaṅgassa uppādāya,

uppannassa vā vīriyasambojjhaṅgassa bhāvanāya pāripūriyā.  “ko ca, bhikkhave, āhāro

anuppannassa vā pītisambojjhaṅgassa uppādāya, uppannassa vā pītisambojjhaṅgassa bhāvanāya

pāripūriyā? atthi, bhikkhave, pītisambojjhaṅgaṭṭhānīyā dhammā. tattha

yonisomanasikārabahulīkāro — ayamāhāro anuppannassa vā pītisambojjhaṅgassa uppādāya,

uppannassa vā pītisambojjhaṅgassa bhāvanāya pāripūriyā.  “ko ca, bhikkhave, āhāro

a nu p p a n n a s s a v ā p a s s a d d h i s a m b o j j h a ṅ ga s s a u p p ā d ā ya , u p p a n n a s s a v ā

passaddhisambojjhaṅgassa bhāvanāya pāripūriyā? atthi, bhikkhave, kāyappassaddhi

cittappassaddhi. tattha yonisomanasikārabahulīkāro — ayamāhāro anuppannassa vā

passaddhisambojjhaṅgassa uppādāya, uppannassa vā passaddhisambojjhaṅgassa bhāvanāya

pāripūriyā.  “ko ca, bhikkhave, āhāro anuppannassa vā samādhisambojjhaṅgassa uppādāya,

uppannassa vā samādhisambojjhaṅgassa bhāvanāya pāripūriyā? atthi, bhikkhave,

samathanimittaṃ abyagganimittaṃ. tattha yonisomanasikārabahulīkāro — ayamāhāro

anuppannassa vā samādhisambojjhaṅgassa uppādāya, uppannassa vā samādhisambojjhaṅgassa

bhāvanāya pāripūriyā.  “ko ca, bhikkhave, āhāro anuppannassa vā upekkhāsambojjhaṅgassa

uppādāya, uppannassa vā upekkhāsambojjhaṅgassa bhāvanāya pāripūriyā? atthi, bhikkhave,

upekkhāsambojjhaṅgaṭṭhānīyā dhammā. tattha yonisomanasikārabahulīkāro — ayamāhāro

anuppannassa vā upekkhāsambojjhaṅgassa uppādāya, uppannassa vā upekkhāsambojjhaṅgassa

bhāvanāya pāripūriyā. “ko ca, bhikkhave, anāhāro anuppannassa vā kāmacchandassa uppādāya,


uppannassa vā kāmacchandassa bhiyyobhāvāya vepullāya? atthi, bhikkhave, asubhanimittaṃ.

tattha yonisomanasikārabahulīkāro — ayamanāhāro anuppannassa vā kāmacchandassa

uppādāya, uppannassa vā kāmacchandassa bhiyyobhāvāya vepullāya.  “ko ca, bhikkhave,

anāhāro anuppannassa vā byāpādassa uppādāya, uppannassa vā byāpādassa bhiyyobhāvāya

vepullāya? atthi, bhikkhave, mettācetovimutti. tattha yonisomanasikārabahulīkāro —

ayamanāhāro anuppannassa vā byāpādassa uppādāya, uppannassa vā byāpādassa

bhiyyobhāvāya vepullāya.  “ko ca, bhikkhave, anāhāro anuppannassa vā thinamiddhassa

uppādāya, uppannassa vā thinamiddhassa bhiyyobhāvāya vepullāya? atthi, bhikkhave,

ārambhadhātu nikkamadhātu parakkamadhātu. tattha yonisomanasikārabahulīkāro —

ayamanāhāro anuppannassa vā thinamiddhassa uppādāya, uppannassa vā thinamiddhassa

bhiyyobhāvāya vepullāya.  “ko ca, bhikkhave, anāhāro anuppannassa vā uddhaccakukkuccassa

uppādāya, uppannassa vā uddhaccakukkuccassa bhiyyobhāvāya vepullāya? atthi, bhikkhave,

cetaso vūpasamo. tattha yonisomanasikārabahulīkāro — ayamanāhāro anuppannassa vā

uddhaccakukkuccassa uppādāya, uppannassa vā uddhaccakukkuccassa bhiyyobhāvāya

vepullāya.  “ko ca, bhikkhave, anāhāro anuppannāya vā vicikicchāya uppādāya, uppannāya vā

vicikicchāya bhiyyobhāvāya vepullāya? atthi, bhikkhave, kusalākusalā dhammā sāvajjānavajjā

dhammā hīnapaṇītā dhammā kaṇhasukkasappaṭibhāgā dhammā. tattha

yonisomanasikārabahulīkāro — ayamanāhāro anuppannāya vā vicikicchāya uppādāya,

uppannāya vā vicikicchāya bhiyyobhāvāya vepullāya. “ko ca, bhikkhave, anāhāro anuppannassa

vā satisambojjhaṅgassa uppādāya, uppannassa vā satisambojjhaṅgassa bhāvanāya pāripūriyā?

atthi, bhikkhave, satisambojjhaṅgaṭṭhānīyā dhammā. tattha amanasikārabahulīkāro —

ayamanāhāro anuppannassa vā satisambojjhaṅgassa uppādāya, uppannassa vā

satisambojjhaṅgassa bhāvanāya pāripūriyā.  “ko ca, bhikkhave, anāhāro anuppannassa vā

dhammavicayasambojjhaṅgassa uppādāya, uppannassa vā dhammavicayasambojjhaṅgassa

bhāvanāya pāripūriyā? atthi, bhikkhave, kusalākusalā dhammā sāvajjānavajjā dhammā

hīnapaṇītā dhammā kaṇhasukkasappaṭibhāgā dhammā. tattha amanasikārabahulīkāro —

ayamanāhāro anuppannassa vā dhammavicayasambojjhaṅgassa uppādāya, uppannassa vā

dhammavicayasambojjhaṅgassa bhāvanāya pāripūriyā.  “ko ca, bhikkhave, anāhāro

anuppannassa vā vīriyasambojjhaṅgassa uppādāya, uppannassa vā vīriyasambojjhaṅgassa

bhāvanāya pāripūriyā? atthi, bhikkhave, ārambhadhātu nikkamadhātu parakkamadhātu. tattha


amanasikārabahulīkāro — ayamanāhāro anuppannassa vā vīriyasambojjhaṅgassa uppādāya,

uppannassa vā vīriyasambojjhaṅgassa bhāvanāya pāripūriyā.  “ko ca, bhikkhave, anāhāro

anuppannassa vā pītisambojjhaṅgassa uppādāya, uppannassa vā pītisambojjhaṅgassa bhāvanāya

pāripūriyā? atthi, bhikkhave, pītisambojjhaṅgaṭṭhānīyā dhammā. tattha amanasikārabahulīkāro

— ayamanāhāro anuppannassa vā pītisambojjhaṅgassa uppādāya, uppannassa vā

pītisambojjhaṅgassa bhāvanāya pāripūriyā.  “ko ca, bhikkhave, anāhāro anuppannassa vā

passaddhisambojjhaṅgassa uppādāya, uppannassa vā passaddhisambojjhaṅgassa bhāvanāya

pāripūriyā? atthi, bhikkhave, kāyappassaddhi cittappassaddhi. tattha amanasikārabahulīkāro —

ayamanāhāro anuppannassa vā passaddhisambojjhaṅgassa uppādāya, uppannassa vā

passaddhisambojjhaṅgassa bhāvanāya pāripūriyā. “ko ca, bhikkhave, anāhāro anuppannassa vā

samādhisambojjhaṅgassa uppādāya, uppannassa vā samādhisambojjhaṅgassa bhāvanāya

pāripūriyā? atthi, bhikkhave, samathanimittaṃ abyagganimittaṃ. tattha amanasikārabahulīkāro

— ayamanāhāro anuppannassa vā samādhisambojjhaṅgassa uppādāya, uppannassa vā

samādhisambojjhaṅgassa bhāvanāya pāripūriyā.  “ko ca, bhikkhave, anāhāro anuppannassa vā

upekkhāsambojjhaṅgassa uppādāya, uppannassa vā upekkhāsambojjhaṅgassa bhāvanāya

pāripūriyā? atthi, bhikkhave, upekkhāsambojjhaṅgaṭṭhānīyā dhammā. tattha

amanasikārabahulīkāro — ayamanāhāro anuppannassa vā upekkhāsambojjhaṅgassa uppādāya,

uppannassa vā upekkhāsambojjhaṅgassa bhāvanāya pāripūriyā”ti. paṭhamaṃ.

SN 55.5  dutiyasāriputtasuttaṃ

atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ

abhivādetvā ekamantaṃ nisīdi. ekamantaṃ nisinnaṃ kho āyasmantaṃ sāriputtaṃ bhagavā

etadavoca — “‘sotāpattiyaṅgaṃ, sotāpattiyaṅgan’ti hidaṃ, sāriputta, vuccati. katamaṃ nu kho

sāriputta, sotāpattiyaṅgan”ti? “sappurisasaṃsevo hi, bhante, sotāpattiyaṅgaṃ,

s a d d h a m m a s s a v a n a ṃ s o t ā p a t t i ya ṅ ga ṃ , yo n i s o m a n a s i k ā r o s o t ā p a t t i ya ṅ ga ṃ ,

dhammānudhammappaṭipatti sotāpattiyaṅgan”ti. “sādhu sādhu, sāriputta! sappurisasaṃsevo hi,

sāriputta, sotāpattiyaṅgaṃ, saddhammassavanaṃ sotāpattiyaṅgaṃ, yonisomanasikāro

sotāpattiyaṅgaṃ, dhammānudhammappaṭipatti sotāpattiyaṅgaṃ”.  “‘soto, soto’ti hidaṃ,

sāriputta, vuccati. katamo nu kho, sāriputta, soto”ti? “ayameva hi, bhante, ariyo aṭṭhaṅgiko

maggo soto, seyyathidaṃ — sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto,

sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhī”ti. “sādhu sādhu, sāriputta! ayameva

hi, sāriputta, ariyo aṭṭhaṅgiko maggo soto, seyyathidaṃ — sammādiṭṭhi … pe …

sammāsamādhi”.

SN 55.50 aṅgasuttaṃ 

“cattārimāni, bhikkhave, sotāpattiyaṅgāni. katamāni cattāri? sappurisasaṃsevo,

saddhammassavanaṃ, yonisomanasikāro, dhammānudhammappaṭipatti — imāni kho,

bhikkhave, cattāri sotāpattiyaṅgānī”ti. dasamaṃ.

SN 55.55 sotāpattiphalasuttaṃ

“cattārome, bhikkhave, dhammā bhāvitā bahulīkatā sotāpattiphalasacchikiriyāya saṃvattanti.

katame cattāro? sappurisasaṃsevo, saddhammassavanaṃ, yonisomanasikāro,

dhammānudhammappaṭipatti — ime kho, bhikkhave, cattāro dhammā bhāvitā bahulīkatā

sotāpattiphalasacchikiriyāya saṃvattantī”ti. pañcamaṃ.

AN 1.11-20 nīvaraṇappahānavaggo

“nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppanno vā kāmacchando

uppajjati uppanno vā kāmacchando bhiyyobhāvāya vepullāya saṃvattati yathayidaṃ,

bhikkhave, subhanimittaṃ. subhanimittaṃ, bhikkhave, ayoniso manasi karoto anuppanno ceva

kāmacchando uppajjati uppanno ca kāmacchando bhiyyobhāvāya vepullāya saṃvattatī”ti.

paṭhamaṃ. 12. “nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppanno vā

byāpādo uppajjati uppanno vā byāpādo bhiyyobhāvāya vepullāya saṃvattati yathayidaṃ,

bhikkhave, paṭighanimittaṃ. paṭighanimittaṃ, bhikkhave, ayoniso manasi karoto anuppanno

ceva byāpādo uppajjati uppanno ca byāpādo bhiyyobhāvāya vepullāya saṃvattatī”ti.

dutiyaṃ. 13. “nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannaṃ vā

thinamiddhaṃ {thīnamiddhaṃ (sī. syā. kaṃ. pī.)} uppajjati uppannaṃ vā thinamiddhaṃ


bhiyyobhāvāya vepullāya saṃvattati yathayidaṃ, bhikkhave, arati tandī {tandi (ka.)}

vijambhitā {vijambhikā (sī. syā. kaṃ. pī.)} bhattasammado cetaso ca līnattaṃ. līnacittassa,

bhikkhave, anuppannañceva thinamiddhaṃ uppajjati uppannañca thinamiddhaṃ

bhiyyobhāvāya vepullāya saṃvattatī”ti. tatiyaṃ.  14. “nāhaṃ, bhikkhave, aññaṃ

ekadhammampi samanupassāmi yena anuppannaṃ vā uddhaccakukkuccaṃ uppajjati

uppannaṃ vā uddhaccakukkuccaṃ bhiyyobhāvāya vepullāya saṃvattati yathayidaṃ,

bhikkhave, cetaso avūpasamo. avūpasantacittassa, bhikkhave, anuppannañceva

uddhaccakukkuccaṃ uppajjati uppannañca uddhaccakukkuccaṃ bhiyyobhāvāya vepullāya

saṃvattatī”ti. catutthaṃ. 15. “nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena

anuppannā vā vicikicchā uppajjati uppannā vā vicikicchā bhiyyobhāvāya vepullāya saṃvattati

yathayidaṃ, bhikkhave, ayonisomanasikāro. ayoniso, bhikkhave, manasi karoto anuppannā

ceva vicikicchā uppajjati uppannā ca vicikicchā bhiyyobhāvāya vepullāya saṃvattatī”ti.

pañcamaṃ.  16. “nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppanno

vā kāmacchando nuppajjati uppanno vā kāmacchando pahīyati yathayidaṃ, bhikkhave,

asubhanimittaṃ. asubhanimittaṃ, bhikkhave, yoniso manasi karoto anuppanno ceva

kāmacchando nuppajjati uppanno ca kāmacchando pahīyatī”ti. chaṭṭhaṃ.  17. “nāhaṃ,

bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppanno vā byāpādo nuppajjati

uppanno vā byāpādo pahīyati yathayidaṃ, bhikkhave, mettā cetovimutti. mettaṃ, bhikkhave,

cetovimuttiṃ yoniso manasi karoto anuppanno ceva byāpādo nuppajjati uppanno ca byāpādo

pahīyatī”ti. sattamaṃ.  18. “nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena

anuppannaṃ vā thinamiddhaṃ nuppajjati uppannaṃ vā thinamiddhaṃ pahīyati yathayidaṃ,

bhikkhave, ārambhadhātu nikkamadhātu parakkamadhātu. āraddhavīriyassa, bhikkhave,

anuppannañceva thinamiddhaṃ nuppajjati uppannañca thinamiddhaṃ pahīyatī”ti.

aṭṭhamaṃ.  19. “nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannaṃ

vā uddhaccakukkuccaṃ nuppajjati uppannaṃ vā uddhaccakukkuccaṃ pahīyati yathayidaṃ,

bhikkhave, cetaso vūpasamo. vūpasantacittassa, bhikkhave, anuppannañceva

uddhaccakukkuccaṃ nuppajjati uppannañca uddhaccakukkuccaṃ pahīyatī”ti. navamaṃ.  20.

“nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā vicikicchā

nuppajjati uppannā vā vicikicchā pahīyati yathayidaṃ, bhikkhave, yonisomanasikāro. yoniso,


bhikkhave, manasi karoto anuppannā ceva vicikicchā nuppajjati uppannā ca vicikicchā

pahīyatī”ti. dasamaṃ.

AN 1.66-67

“nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā akusalā

dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yathayidaṃ, bhikkhave,

ayonisomanasikāro. ayoniso, bhikkhave, manasi karoto anuppannā ceva akusalā dhammā

uppajjanti uppannā ca kusalā dhammā parihāyantī”ti. chaṭṭhaṃ. 67. “nāhaṃ, bhikkhave, aññaṃ

ekadhammampi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā

akusalā dhammā parihāyanti yathayidaṃ, bhikkhave, yonisomanasikāro. yoniso, bhikkhave,

manasi karoto anuppannā ceva kusalā dhammā uppajjanti uppannā ca akusalā dhammā

parihāyantī”ti. sattamaṃ.

AN 1.74-75

74 “nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā bojjhaṅgā

nuppajjanti uppannā vā bojjhaṅgā na bhāvanāpāripūriṃ gacchanti yathayidaṃ, bhikkhave,

ayonisomanasikāro. ayoniso, bhikkhave, manasi karoto anuppannā ceva bojjhaṅgā nuppajjanti

uppannā ca bojjhaṅgā na bhāvanāpāripūriṃ gacchantī”ti. catutthaṃ.  75. “nāhaṃ, bhikkhave,

aññaṃ ekadhammampi samanupassāmi yena anuppannā vā bojjhaṅgā uppajjanti uppannā vā

bojjhaṅgā bhāvanāpāripūriṃ gacchanti yathayidaṃ, bhikkhave, yonisomanasikāro. yoniso,

bhikkhave, manasi karoto anuppannā ceva bojjhaṅgā uppajjanti uppannā ca bojjhaṅgā

bhāvanāpāripūriṃ gacchantī”ti. pañcamaṃ.

AN 1.90-91

  90. “nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yo evaṃ mahato anatthāya

saṃvattati yathayidaṃ, bhikkhave, ayoniso manasikāro. ayonisomanasikāro, bhikkhave,

mahato anatthāya saṃvattatī”ti. dasamaṃ.  91. “nāhaṃ, bhikkhave, aññaṃ ekadhammampi

samanupassāmi yo evaṃ mahato atthāya saṃvattati yathayidaṃ, bhikkhave, yoniso manasikāro.

yonisomanasikāro, bhikkhave, mahato atthāya saṃvattatī”ti. ekādasamaṃ.

AN 1.302-303

302. “nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā

micchādiṭṭhi uppajjati uppannā vā micchādiṭṭhi pavaḍḍhati yathayidaṃ, bhikkhave,

ayonisomanasikāro. ayoniso, bhikkhave, manasi karoto anuppannā ceva micchādiṭṭhi uppajjati

uppannā ca micchādiṭṭhi pavaḍḍhatī”ti.  303. “nāhaṃ, bhikkhave, aññaṃ ekadhammampi

samanupassāmi yena anuppannā vā sammādiṭṭhi uppajjati uppannā vā sammādiṭṭhi pavaḍḍhati

yathayidaṃ, bhikkhave, yonisomanasikāro. yoniso, bhikkhave, manasi karoto anuppannā ceva

sammādiṭṭhi uppajjati uppannā ca sammādiṭṭhi pavaḍḍhatī”ti.

AN 2.124-126

124. “dveme, bhikkhave, paccayā rāgassa uppādāya. katame dve? subhanimittañca ayoniso ca

manasikāro. ime kho, bhikkhave, dve paccayā rāgassa uppādāyā”ti.  125. “dveme, bhikkhave,

paccayā dosassa uppādāya. katame dve? paṭighanimittañca ayoniso ca manasikāro. ime kho,

bhikkhave, dve paccayā dosassa uppādāyā”ti. 126. “dveme, bhikkhave, paccayā micchādiṭṭhiyā

uppādāya. katame dve? parato ca ghoso ayoniso ca manasikāro. ime kho, bhikkhave, dve

paccayā micchādiṭṭhiyā uppādāyā”ti.

AN 3.69 aññatitthiyasuttaṃ

ko panāvuso, hetu ko paccayo yena anuppanno vā rāgo uppajjati uppanno vā rāgo

bhiyyobhāvāya vepullāya saṃvattatī’ti? ‘subhanimittantissa vacanīyaṃ. tassa subhanimittaṃ

ayoniso manasi karoto anuppanno vā rāgo uppajjati uppanno vā rāgo bhiyyobhāvāya vepullāya

saṃvattati. ayaṃ kho, āvuso, hetu ayaṃ paccayo yena anuppanno vā rāgo uppajjati uppanno vā

rāgo bhiyyobhāvāya vepullāya saṃvattatī’”ti. “‘ko panāvuso, hetu ko paccayo yena anuppanno

vā doso uppajjati uppanno vā doso bhiyyobhāvāya vepullāya saṃvattatī’ti? ‘paṭighanimittaṃ


tissa vacanīyaṃ. tassa paṭighanimittaṃ ayoniso manasi karoto anuppanno vā doso uppajjati

uppanno vā doso bhiyyobhāvāya vepullāya saṃvattati. ayaṃ kho, āvuso, hetu ayaṃ paccayo

yena anuppanno vā doso uppajjati uppanno vā doso bhiyyobhāvāya vepullāya saṃvattatī’”ti. “‘

ko panāvuso, hetu ko paccayo yena anuppanno vā moho uppajjati uppanno vā moho

bhiyyobhāvāya vepullāya saṃvattatī’ti? ‘ayoniso manasikāro tissa vacanīyaṃ. tassa ayoniso

manasi karoto anuppanno vā moho uppajjati uppanno vā moho bhiyyobhāvāya vepullāya

saṃvattati. ayaṃ kho, āvuso, hetu ayaṃ paccayo yena anuppanno vā moho uppajjati uppanno

vā moho bhiyyobhāvāya vepullāya saṃvattatī’”ti.  “‘ko panāvuso, hetu ko paccayo yena

anuppanno ceva rāgo nuppajjati uppanno ca rāgo pahīyatī’ti? ‘asubhanimittantissa vacanīyaṃ.

tassa asubhanimittaṃ yoniso manasi karoto anuppanno ceva rāgo nuppajjati uppanno ca rāgo

pahīyati. ayaṃ kho, āvuso, hetu ayaṃ paccayo yena anuppanno ceva rāgo nuppajjati uppanno ca

rāgo pahīyatī’”ti.  “‘ko panāvuso, hetu ko paccayo yena anuppanno ceva doso nuppajjati

uppanno ca doso pahīyatī’ti? ‘mettā cetovimuttī tissa vacanīyaṃ. tassa mettaṃ cetovimuttiṃ

yoniso manasi karoto anuppanno ceva doso nuppajjati uppanno ca doso pahīyati. ayaṃ kho,

āvuso, hetu ayaṃ paccayo yena anuppanno ceva doso nuppajjati uppanno ca doso pahīyatī’”

ti.  “‘ko panāvuso, hetu ko paccayo yena anuppanno ceva moho nuppajjati uppanno ca moho

pahīyatī’ti? ‘yonisomanasikāro tissa vacanīyaṃ. tassa yoniso manasi karoto anuppanno ceva

moho nuppajjati uppanno ca moho pahīyati. ayaṃ kho, āvuso, hetu ayaṃ paccayo yena

anuppanno vā moho nuppajjati uppanno ca moho pahīyatī’”ti. aṭṭhamaṃ.

AN 4.248 paññāvuddhisuttaṃ 

“cattārome, bhikkhave, dhammā paññāvuddhiyā saṃvattanti. katame cattāro?

sappurisasaṃsevo, saddhammasavanaṃ, yonisomanasikāro, dhammānudhammappaṭipatti —

ime kho, bhikkhave, cattāro dhammā paññāvuddhiyā saṃvattantī”ti. chaṭṭhaṃ.


AN 4.249 bahukārasuttaṃ 

“cattārome, bhikkhave, dhammā manussabhūtassa bahukārā honti. katame cattāro?

sappurisasaṃsevo, saddhammasavanaṃ, yonisomanasikāro, dhammānudhammappaṭipatti —

ime kho, bhikkhave, cattāro dhammā manussabhūtassa bahukārā hontī”ti. sattamaṃ.

AN 5.151 paṭhamasammattaniyāmasuttaṃ

“pañcahi, bhikkhave, dhammehi samannāgato suṇantopi saddhammaṃ abhabbo niyāmaṃ

okkamituṃ kusalesu dhammesu sammattaṃ. katamehi pañcahi? kathaṃ paribhoti, kathikaṃ

{kathitaṃ (ka.)} paribhoti, attānaṃ paribhoti, vikkhittacitto dhammaṃ suṇāti, anekaggacitto

ayoniso ca {ayoniso (syā. kaṃ.)} manasi karoti. imehi kho, bhikkhave, pañcahi dhammehi

samannāgato suṇantopi saddhammaṃ abhabbo niyāmaṃ okkamituṃ kusalesu dhammesu

sammattaṃ.  “pañcahi, bhikkhave, dhammehi samannāgato suṇanto saddhammaṃ bhabbo

niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ. katamehi pañcahi? na kathaṃ paribhoti,

na kathikaṃ paribhoti, na attānaṃ paribhoti, avikkhittacitto dhammaṃ suṇāti, ekaggacitto

yoniso ca manasi karoti. imehi kho, bhikkhave, pañcahi dhammehi samannāgato suṇanto

saddhammaṃ bhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattan”ti. paṭhamaṃ.

AN 10.47 mahālisuttaṃ 

ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. atha kho mahāli

licchavi yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ

nisīdi. ekamantaṃ nisinno kho mahāli licchavi bhagavantaṃ etadavoca — “ko nu kho, bhante

hetu, ko paccayo pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā”ti? “lobho kho,

mahāli, hetu, lobho paccayo pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā. doso

kho, mahāli, hetu, doso paccayo pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā.

moho kho, mahāli, hetu, moho paccayo pāpassa kammassa kiriyāya pāpassa kammassa

pavattiyā. ayoniso manasikāro kho, mahāli, hetu, ayoniso manasikāro paccayo pāpassa

kammassa kiriyāya pāpassa kammassa pavattiyā. micchāpaṇihitaṃ kho, mahāli, cittaṃ hetu,

micchāpaṇihitaṃ cittaṃ paccayo pāpassa kammassa kiriyāya pāpassa kammassa pavattiyāti.

ayaṃ kho, mahāli, hetu, ayaṃ paccayo pāpassa kammassa kiriyāya pāpassa kammassa

pavattiyā”ti.  “ko pana, bhante, hetu ko paccayo kalyāṇassa kammassa kiriyāya kalyāṇassa

kammassa pavattiyā”ti? “alobho kho, mahāli, hetu, alobho paccayo kalyāṇassa kammassa

kiriyāya kalyāṇassa kammassa pavattiyā. adoso kho, mahāli, hetu, adoso paccayo kalyāṇassa

kammassa kiriyāya kalyāṇassa kammassa pavattiyā. amoho kho, mahāli, hetu, amoho paccayo

kalyāṇassa kammassa kiriyāya kalyāṇassa kammassa pavattiyā. yoniso manasikāro kho,

mahāli, hetu, yoniso manasikāro paccayo kalyāṇassa kammassa kiriyāya kalyāṇassa kammassa

pavattiyā. sammāpaṇihitaṃ kho, mahāli, cittaṃ hetu, sammāpaṇihitaṃ cittaṃ paccayo

kalyāṇassa kammassa kiriyāya kalyāṇassa kammassa pavattiyā. ayaṃ kho, mahāli, hetu, ayaṃ

paccayo kalyāṇassa kammassa kiriyāya kalyāṇassa kammassa pavattiyā. ime ca, mahāli, dasa

dhammā loke na saṃvijjeyyuṃ, nayidha paññāyetha adhammacariyāvisamacariyāti vā

dhammacariyāsamacariyāti vā. yasmā ca kho, mahāli, ime dasa dhammā loke saṃvijjanti,

tasmā paññāyati adhammacariyāvisamacariyāti vā dhammacariyāsamacariyāti vā”ti. sattamaṃ.

AN 10.61 avijjāsuttaṃ

“purimā, bhikkhave, koṭi na paññāyati avijjāya — ‘ito pubbe avijjā nāhosi, atha pacchā

samabhavī’ti. evañcetaṃ, bhikkhave, vuccati, atha ca pana paññāyati — ‘idappaccayā

avijjā’ti. “avijjampāhaṃ {avijjampahaṃ (sī. syā.)}, bhikkhave, sāhāraṃ vadāmi, no anāhāraṃ.

ko cāhāro avijjāya? ‘pañca nīvaraṇā’tissa vacanīyaṃ. pañcapāhaṃ, bhikkhave, nīvaraṇe sāhāre

vadāmi, no anāhāre. ko cāhāro pañcannaṃ nīvaraṇānaṃ? ‘tīṇi duccaritānī’tissa vacanīyaṃ.

tīṇipāhaṃ, bhikkhave, duccaritāni sāhārāni vadāmi, no anāhārāni. ko cāhāro tiṇṇaṃ

duccaritānaṃ? ‘indriyāsaṃvaro’tissa vacanīyaṃ. indriyāsaṃvarampāhaṃ, bhikkhave, sāhāraṃ

vadāmi, no anāhāraṃ. ko cāhāro indriyāsaṃvarassa? ‘asatāsampajaññan’tissa vacanīyaṃ.

asatāsampajaññampāhaṃ, bhikkhave, sāhāraṃ vadāmi, no anāhāraṃ. ko cāhāro

asatāsampajaññassa? ‘ayonisomanasikāro’’tissa vacanīyaṃ. ayonisomanasikārampāhaṃ,

bhikkhave, sāhāraṃ vadāmi, no anāhāraṃ. ko cāhāro ayonisomanasikārassa? ‘assaddhiyan’tissa

vacanīyaṃ. assaddhiyampāhaṃ, bhikkhave, sāhāraṃ vadāmi, no anāhāraṃ. ko cāhāro

assaddhiyassa? ‘asaddhammassavanan’tissa vacanīyaṃ. asaddhammassavanampāhaṃ,


bhikkhave, sāhāraṃ vadāmi, no anāhāraṃ. ko cāhāro asaddhammassavanassa? ‘

asappurisasaṃsevo’tissa vacanīyaṃ.  “iti kho, bhikkhave, asappurisasaṃsevo paripūro

asaddhammassavanaṃ paripūreti, asaddhammassavanaṃ paripūraṃ assaddhiyaṃ paripūreti,

assaddhiyaṃ paripūraṃ ayonisomanasikāraṃ paripūreti, ayonisomanasikāro paripūro

asatāsampajaññaṃ paripūreti, asatāsampajaññaṃ paripūraṃ indriyāsaṃvaraṃ paripūreti,

indriyāsaṃvaro paripūro tīṇi duccaritāni paripūreti, tīṇi duccaritāni paripūrāni pañca nīvaraṇe

paripūrenti, pañca nīvaraṇā paripūrā avijjaṃ paripūrenti. evametissā avijjāya āhāro hoti, evañca

pāripūri.  “seyyathāpi, bhikkhave, uparipabbate thullaphusitake deve vassante ( )

{(galagalāyante) (sī.), (gaḷagaḷāyante) (syā.)} taṃ udakaṃ yathāninnaṃ pavattamānaṃ

pabbatakandarapadarasākhā paripūreti, pabbatakandarapadarasākhā paripūrā kusobbhe

{kussubbhe (sī.), kusubbhe (syā.), kusombhe (ka.) a. ni. 3.96} paripūrenti. kusobbhā paripūrā

mahāsobbhe {mahāsombhe (ka.)} paripūrenti, mahāsobbhā paripūrā kunnadiyo paripūrenti,

kunnadiyo paripūrā mahānadiyo paripūrenti, mahānadiyo paripūrā mahāsamuddaṃ sāgaraṃ

paripūrenti; evametassa mahāsamuddassa sāgarassa āhāro hoti, evañca pāripūri.  “evamevaṃ

kho, bhikkhave, asappurisasaṃsevo paripūro asaddhammassavanaṃ paripūreti,

asaddhammassavanaṃ paripūraṃ assaddhiyaṃ paripūreti, assaddhiyaṃ paripūraṃ

ayonisomanasikāraṃ paripūreti, ayonisomanasikāro paripūro asatāsampajaññaṃ paripūreti,

asatāsampajaññaṃ paripūraṃ indriyāsaṃvaraṃ paripūreti, indriyāsaṃvaro paripūro tīṇi

duccaritāni paripūreti, tīṇi duccaritāni paripūrāni pañca nīvaraṇe paripūrenti, pañca nīvaraṇā

p a r i p ū r ā a v i j j a ṃ p a r i p ū r e n t i; e v a m e t i s s ā a v i j j ā ya ā h ā r o ho t i, e v a ñ c a

pāripūri.  “vijjāvimuttimpāhaṃ, bhikkhave, sāhāraṃ vadāmi, no anāhāraṃ. ko cāhāro

vijjāvimuttiyā? ‘satta bojjhaṅgā’tissa vacanīyaṃ. sattapāhaṃ, bhikkhave, bojjhaṅge sāhāre

vadāmi, no anāhāre. ko cāhāro sattannaṃ bojjhaṅgānaṃ? ‘cattāro satipaṭṭhānā’tissa vacanīyaṃ.

cattāropāhaṃ, bhikkhave, satipaṭṭhāne sāhāre vadāmi, no anāhāre. ko cāhāro catunnaṃ

satipaṭṭhānānaṃ? ‘tīṇi sucaritānī’tissa vacanīyaṃ. tīṇipāhaṃ, bhikkhave, sucaritāni sāhārāni

vadāmi, no anāhārāni. ko cāhāro tiṇṇaṃ sucaritānaṃ? ‘indriyasaṃvaro’tissa vacanīyaṃ.

indriyasaṃvarampāhaṃ, bhikkhave, sāhāraṃ vadāmi, no anāhāraṃ. ko cāhāro

indriyasaṃvarassa? ‘satisampajaññan’tissa vacanīyaṃ. satisampajaññampāhaṃ, bhikkhave,

sāhāraṃ vadāmi, no anāhāraṃ. ko cāhāro satisampajaññassa? ‘yonisomanasikāro’’tissa

vacanīyaṃ. yonisomanasikārampāhaṃ, bhikkhave, sāhāraṃ vadāmi, no anāhāraṃ. ko cāhāro


yonisomanasikārassa? ‘saddhā’tissa vacanīyaṃ. saddhampāhaṃ, bhikkhave, sāhāraṃ vadāmi,

n o a n ā h ā r a ṃ . ko c ā h ā ro s a d d h ā ya? ‘s a d d h a m m a s s a v a n a n ’t i s s a v a c a n ī ya ṃ .

saddhammassavanampāhaṃ, bhikkhave, sāhāraṃ vadāmi, no anāhāraṃ. ko cāhāro

saddhammassavanassa? ‘sappurisasaṃsevo’tissa vacanīyaṃ.  “iti kho, bhikkhave,

sappurisasaṃsevo paripūro saddhammassavanaṃ paripūreti, saddhammassavanaṃ paripūraṃ

saddhaṃ paripūreti, saddhā paripūrā yonisomanasikāraṃ paripūreti, yonisomanasikāro

paripūro satisampajaññaṃ paripūreti, satisampajaññaṃ paripūraṃ indriyasaṃvaraṃ paripūreti,

indriyasaṃvaro paripūro tīṇi sucaritāni paripūreti, tīṇi sucaritāni paripūrāni cattāro satipaṭṭhāne

paripūrenti, cattāro satipaṭṭhānā paripūrā satta bojjhaṅge paripūrenti, satta bojjhaṅgā paripūrā

vijjāvimuttiṃ paripūrenti; evametissā vijjāvimuttiyā āhāro hoti, evañca pāripūri.  “seyyathāpi,

bhikkhave, uparipabbate thullaphusitake deve vassante taṃ udakaṃ yathāninnaṃ

pavattamānaṃ pabbatakandarapadarasākhā paripūreti, pabbatakandarapadarasākhā paripūrā

kusobbhe paripūrenti, kusobbhā paripūrā mahāsobbhe paripūrenti, mahāsobbhā paripūrā

kunnadiyo paripūrenti, kunnadiyo paripūrā mahānadiyo paripūrenti, mahānadiyo paripūrā

mahāsamuddaṃ sāgaraṃ paripūrenti; evametassa mahāsamuddassa sāgarassa āhāro hoti,

evañca pāripūri. “evamevaṃ kho, bhikkhave, sappurisasaṃsevo paripūro saddhammassavanaṃ

paripūreti, saddhammassavanaṃ paripūraṃ saddhaṃ paripūreti, saddhā paripūrā

yonisomanasikāraṃ paripūreti, yonisomanasikāro paripūro satisampajaññaṃ paripūreti,

satisampajaññaṃ paripūraṃ indriyasaṃvaraṃ paripūreti, indriyasaṃvaro paripūro tīṇi

sucaritāni paripūreti, tīṇi sucaritāni paripūrāni cattāro satipaṭṭhāne paripūrenti, cattāro

satipaṭṭhānā paripūrā satta bojjhaṅge paripūrenti, satta bojjhaṅgā paripūrā vijjāvimuttiṃ

paripūrenti; evametissā vijjāvimuttiyā āhāro hoti, evañca pāripūrī”ti. paṭhamaṃ.

AN 10.62 bhavataṇhāsuttaṃ

“purimā, bhikkhave, koṭi na paññāyati bhavataṇhāya — ‘ito pubbe bhavataṇhā nāhosi, atha

pacchā samabhavī’ti. evañcetaṃ, bhikkhave, vuccati, atha ca pana paññāyati — ‘idappaccayā

bhavataṇhā’ti. ... pe ...


AN 10.75 tayodhammasuttaṃ

“tayome, bhikkhave, dhamme pahāya bhabbo sakkāyadiṭṭhiṃ pahātuṃ vicikicchaṃ pahātuṃ

sīlabbataparāmāsaṃ pahātuṃ. katame tayo? ayonisomanasikāraṃ pahāya, kummaggasevanaṃ

pahāya, cetaso līnattaṃ pahāya — ime kho, bhikkhave, tayo dhamme pahāya bhabbo

sakkāyadiṭṭhiṃ pahātuṃ vicikicchaṃ pahātuṃ sīlabbataparāmāsaṃ pahātuṃ.  “tayome,

bhikkhave, dhamme pahāya bhabbo ayonisomanasikāraṃ pahātuṃ kummaggasevanaṃ

pahātuṃ cetaso līnattaṃ pahātuṃ. katame tayo? muṭṭhasaccaṃ pahāya, asampajaññaṃ pahāya,

cetaso vikkhepaṃ pahāya — ime kho, bhikkhave, tayo dhamme pahāya bhabbo

ayonisomanasikāraṃ pahātuṃ kummaggasevanaṃ pahātuṃ cetaso līnattaṃ pahātuṃ.

It 16 paṭhamasekhasuttaṃ

vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ —  “sekhassa, bhikkhave, bhikkhuno

appattamānasassa anuttaraṃ yogakkhemaṃ patthayamānassa viharato ajjhattikaṃ aṅganti

karitvā nāññaṃ ekaṅgampi samanupassāmi yaṃ evaṃ bahūpakāraṃ yathayidaṃ, bhikkhave,

yoniso manasikāro. yoniso, bhikkhave, bhikkhu manasi karonto akusalaṃ pajahati M.202,

kusalaṃ bhāvetī”ti T.237. etamatthaṃ bhagavā avoca. tatthetaṃ iti vuccati —  “yoniso P.10

manasikāro, dhammo sekhassa bhikkhuno.  natthañño evaṃ bahukāro, uttamatthassa

pattiyā. yoniso padahaṃ bhikkhu, khayaṃ dukkhassa pāpuṇe”ti. ayampi attho vutto bhagavatā,

iti me sutanti. chaṭṭhaṃ.

***

You might also like