व्रतक
प्मोऽध््न्ः
यास उवाच –
एकदा नैमषारये ऋषयः शाैनकादयः
पछुमुनयः सवे सूतं पाैराणकं खल १
ऋषय ऊचुः –
तेन तपसा वाऽप ायते वाञ्छतं फलम्
तसव ाेतं इछामः कथयव महामुने २
ीसूत उवाच –
नारदेनैव संपृाे भगवान् कमलापितः
सरषये यथा ाह तणुवं समाहताः ३
Vyāsa narrated: Once upon a time, śaunaka and other ṛṣi-s
approached sage sūta in the forests of naimiṣāraṇya. The
ṛṣi-s asked him “O muni! By what vrata or tapas can we
fulfill our desires?” Sūta replied “Once nārada asked viṣṇu
the same question. Listen carefully.”
एकदा नारदाे याेगी परानुहकाया
पयटन् ववधााेकान् मयलाेकं उपागतः ४
तताे ा जनान् सवान् नाना-ेश-समवतान्
नाना-याेिन-समुपाान् यमानान् वकमभः ५
तकथा 59 थमाेऽयायः
केनाेपायेन चैतेषां दुःख-नाशाे भवेद् वम्
इित संचय मनसा वणु-लाेकं गततदा ६
Once, while visiting various worlds, nārada approached the
land of mortals. There, he saw beings, born of various
wombs, troubled by their prior karma. Thinking about how
the suffering could be destroyed, he went to viṣṇu-loka.
त नारायणं देवं शवण चतभुजम्
श-च-गदा-प-वनमाला-वभूषतम् ७
ा तं देव-देवेशं ताेतं समुपचमे
There, he saw the white-coloured, four-armed nārāyaṇa,
adorned with śañkha (conch), cakra (discus), gadā (mace),
padma (lotus) and vanamāla (garland). He prayed . . .
नारद उवाच –
नमाे वानसातीत-पायाऽनतशये
अाद-मयात-हीनाय िनगुणाय गुणाने ८
सवेषां अादभूताय भानां अाित-नाशने
ुवा ताें तताे वणुनारदं यभाषत ९
Salutations to you who is all-powerful; who is beyond
speech and thought; who has neither beginning nor end;
who is beyond form, and is endowed with all good
qualities. Salutations to you who is the source of all
creation; who destoys the afflictions of all his bhakta-s.
तकथा 60 थमाेऽयायः
ीभगवानुवाच –
कमथ अागताेऽस वं कं ते मनस वतते
कथयव महाभाग! तसव कथयाम ते १०
Viṣṇu replied – “O ṇarada! Please tell me why you’ve
come.”
नारद उवाच –
मय-लाेके जनाः सवे नाना-ेश-समवताः
नाना-याेिन-समुपाः पयते पाप-कमभः ११
तत् कथं शमयेाथ! लघूपायेन तद् वद्
ाेतं इछाम तसव कृपाऽत यद ते मय १२
Nārada replied – “In the land of mortals, beings born of
various wombs are afflicted by the results of their karmas.
Please tell me a simple remedy for these problems.”
ीभगवानुवाच –
साधु पृं वया वस! लाेकानुह-काया
यत् कृवा मुयते माेहात् तणुव वदाम ते १३
तं अत महपुयं वगे मये च दुलभम्
तव ेहाया वस काशः यतेऽधुना १४
सयनारायणयेदं तं सयवधानतः
कृवा सः सखं भुा पर माें अायात् १५
तकथा 61 थमाेऽयायः
Bhavagān replied – “Dear child, you are appropriately
asking this question out of a desire to help others. There is
a rare satyanārāyaṇa vrata which confers puṇya. It gives all
comforts immediately, and mokṣa thereafter.”
तछ्वा भगवां नारदाे मुिनरवीत्
नारद उवाच –
कं फलं कं वधानं च कृतं केनैव ततम् १६
तसव वतराद् ूह कदा काय ह ततम्
Nārada asked – “How and when should the vrata be
performed, and what are the results?”
ीभगवानुवाच –
दुःख-शाेकाद-शमनं धन-धाय-वधनम् १७
साैभाय-सतितकरं सव वजय-दम्
यन् कन् दने मयाे भ-ा-समवतः १८
Bhagavān said – “The vrata supresses unhappiness and
misery. It increases wealth and prosperity, and provides
children. It gives success in every venture. With bhakti, it
can be performed on any day.”
सयनारायणं देवं यजेत् ताे िनशा-मुखे
ाणैबाधवैैव सहताे धम-तपरः १९
नैवें भताे दात् सादं भयं उमम्
रा-फलं घृतं ीरं गाेधूमय च चूणकम् २०
तकथा 62 थमाेऽयायः
अभावे शाल-चूण वा शकरा वा गुडतथा
सपादं सव-भयाण चैककृय िनवेदयेत् २१
“Pray to satyanārāyaṇa during the evening twilight, along
with brāhmaṇa-s and relatives. Prasādam made out of
equal parts of bananas, ghee, milk and wheat flour should
be offered to him.”
वाय दणां दात् कथां ुवा जनैः सह
ततबधुमः साध वां ितभाेजयेत् २२
सादं भयेद् भा नृय-गीतादकं चरे त्
तत वगृहं गछे त् सयनारायणं रन् २३
एवं कृते मनुयाणां वाञ्छा-सभवेद् वम्
वशेषतः कल-युगे लघूपायाेऽत भूतले २४
“After listening to the satyanārāyaṇa-kathā, offer dakṣiṇa
and bhojanam to the priest. After eating the prasādam,
and after the singing and dancing, return home thinking
about satyanārāyaṇa. This simple remedy will fulfull all
desires, especially in kali-yuga.”
॥ इित ीकदपुराणे रे वाखडे सयनारायणतकथायाः
थमाेऽयायः ॥
तकथा 63 थमाेऽयायः
िदेी्ोऽध््न्ः
भगवान् उवाच –
अथायत् संवयाम कृतं येन पुरा ज
कत् काशीपुरे रये ासीद् वाेऽितिनधनः १
त्-तृां याकुलाे भूवा िनयं बाम भूतले
दुःखतं ाणं ा भगवान् ाण-यः २
वृाण-पतं पछ जं अादरात्
कमथ मसे व! महीं िनयं सदःखतः ३
तसव ाेतं इछाम कयतां जसम
Bhagavān told nārada – “I will now tell you about a dvija
who performed this vrata in the past. There was a very
poor brahmin who lived in kāśī. Severly afflicted by thirst
and hunger, he used to wander the earth. Upon seeing
him, bhagavān disguised himself as a very old brahmin,
and asked him ‘O Brahmin! Why are you wandering
around daily, so full of sadness?’ ”
ाण उवाच –
ाणाेऽितदराेऽहं भाथ वै मे महीम् ४
उपायं यद जानास कृपया कथय भाे
He replied – “I am a very poor brahmin who wanders the
earth for alms. If you know a way out, please tell me what
it is.”
तकथा 64 तीयाेऽयायः
वृाण उवाच –
सयनारायणाे वणुवाञ्छताथफलदः ५
तय वं पूजनं व कुव तं उमम्
यत् कृवा सवदःु खेयाे मुाे भवित मानवः ६
Bhagavān in the form of the eldery brahmin said – “Viṣṇu
in the form of satyanārāyaṇa confers all desires. By
performing his vrata, you will become free of all sorrows.”
ीभगवान् उवाच –
वधानं च तयाप वायाऽऽभाय यतः
सयनारायणाे वृतैवातरधीयत् ७
Bhagavān told nārada – “After telling the poor brahmin
how to perform the vrata, lord satyanārāyana
disappeared.”
तद् तं सरयाम यदुं ाणेन वै
इित संचय वाेऽसाै रााै िनां न लधवान् ८
ततः ातः समुथाय सयनारायणतम्
करय इित सय भाथ अगमत् जः ९
तेव दने वः चुरं यं अावान्
तेनैव बधुभः साध सयय तं अाचरत् १०
The poor brahmin thought of performing the vrata, but
didn’t get any sleep that night. In the morning, he took a
तकथा 65 तीयाेऽयायः
saṅkalpa to perform the satyanārāyaṇa-vrata, and went
begging for alms. That day, he was offered a lot of alms,
with which he performed the vrata.
सवदःु खविनमुः सव-सपत्-समवतः
बभूव स ज-ेाे तयाय भावतः ११
ततः भृित कालं च मास मास तं कृतम्
एवं नारायणयेदं तं कृवा जाेमः १२
सव-पाप-विनमुाे दुलभं माें अावान्
तं अय यदा व! पृथयां सरयित १३
तदैव सव-दुःखं त मनुजय वनयित
Because of the vrata, he was endowed with wealth, and
became free of all sorrow. From then onwards, he
performed the vrata every month. He became free of all
sin, and obtained mokṣa. O nārada! Whenever this vrata is
performed, all of man’s sins are destroyed.
सूत उवाच –
एवं नारायणेनाें नारदाय महाने १४
मया तकथतं वाः कं अयत् कथयाम वः
After telling śaunaka and the other ṛṣi-s what bhagavān
told nārada, sūta asked them if there was anything else
they wanted to know.
तकथा 66 तीयाेऽयायः
ऋषयः ऊचुः –
ताद् वाछ्तं केन पृथयां चरतं मुने
तसव ाेतं इछामः ाऽाकं जायते १५
The ṛṣi-s asked – “Please tell us about those who
performed the vrata, after hearing about it from this
brahmin.”
सूत उवाच –
ृणुवं मुनयः सवे तं येन कृतं भुव
एकदा स ज-वराे यथा-वभववतरै ः १६
बधुभः वजनैः साध तं कत समुतः
एततरे काले काेता समागमत् १७
बहः कां च संथाय वय गृहं अाययाै
तृणया पीडताा च ा वं कृत-तम् १८
णपय जं ाह कं इदं यते वया
कृते कं फलं अााेित वतराद् वद मे भाे १९
Sūta said – “O muni-s! Once, when this brahmin was
performing this vrata with his relatives with fanfare, a
wood-seller came near. He left his pile of wood outside,
and entered the brahmin’s house. The wood-seller,
suffering from the thirst saw the brahmin who had
performed the vrata. He bowed to him, and asked – ‘What
is the vrata that you have performed, and what are its
results?’ ”
तकथा 67 तीयाेऽयायः
व उवाच –
सयनारायणयेदं तं सवेसत-दम्
(दुःख-दार-शमनं पु-पाै-ववधनम्)
तय सादाे सव धन-धायादकं महत् २०
The brahmin replied “This is the satyanārāyaṇa-vrata
which confers all desires. It removes sorrow and poverty,
and provides children and grand-children. With its boons,
I’ve obtained all my wealth and prosperity”
ताद् एतद् तं ावा का-ेताऽितहषतः
पपाै जलं सादं च भुा च नगरं ययाै २१
सयनारायणं देवं मनसा इयचतयत्
का-वयताे ामे ायते चा यद् धनम् २२
तेनैव सयदेवय करये तं उमम्
इित सय मनसा कां धृवा त मतके २३
जगाम नगरे रये धिननां य संथितः
तने का-मूयं च गुणं ावान् असाै २४
Having learnt the vrata from him, the happy wood-seller
drank some water, had the prasādam and went to the city,
thinking of satyanāryāyaṇa. He resolved to perform the
vrata with the wealth he earned that day by selling wood.
Placing the wood on his head, he went to the beautiful city
where the rich people lived, and earned twice what his
normal earnings.
तकथा 68 तीयाेऽयायः
ततः स-दयः सपं कदल-फलम्
शकरा-घृत-दुधं च गाेधूमय च चूणकम् २५
कृवैक सपादं च गृहीवा वगृहं ययाै
तताे बधून् समाय चकार वधना तम् २६
ततय भावेण धन-पुावताेऽभवत्
इह-लाेके सखं भुा चाते सयपुरं ययाै २७
With a content heart, he took ripe bananas, sugar, ghee,
milk and wehat flour. He made the prasādam, went home,
called his relatives, and performed the vratam. Because of
it, he gained children and riches. Having enjoyed the fruits
of this world, he went to the the satya-loka.
॥ इित ीकदपुराणे रे वाखडे सयनारायणतकथायाः
तीयाेऽयायः ॥
ेेृ ी्ोऽध््न्ः
सूत उवाच –
पुनरे वयाम ृणुवं मुिनसमाः
पुरा उकामुखाे नाम नृपासीहामितः १
जतेयः सयवाद ययाै देवालयं ित
दने दने धनं दवा जान् सताेषयन् सधीः २
तकथा 69 तृतीयाेऽयायः
भाया तय मुधा च सराेजवदना सती
भशीला नद-तीरे सयय तं अाचरत् ३
Sūta said – “Please continue. There was a king named
ulkāmukha who had conquered his senses, and always
spoke the truth. He went to the temple daily and gave
money to the brahmins. He had a charming, virtuous wife
with a beautiful face. Once, he was performing the vrata
on the banks of a river.”
एततरे त साधुरेकः समागतः
वाणयाथ बधनैरनेकैः परपूरताम् ४
नावं संथाय तीरे जगाम नृपितं ित
ा स ितनं भूपं पछ वनयावतः ५
साधुवाच –
कं इदं कुषे राजन्! भयुेन चेतसा
काशं कु तसव ाेतं इछाम सातम् ६
A trader named sādhu, with a boat full of various riches
approached. He saw the king performing a vrata, and
humbly asked him – “O king! Please tell him what you are
performing with such bhakti.”
राजाेवाच –
पूजनं यते साधाे! वणाेरतलतेजसः
तं च वजनैः साध पुाावािकायया ७
तकथा 70 तृतीयाेऽयायः
The king replied – “Along with my relatives, I am
performing the incomparable vrata of viṣṇu, out of a
desire for children and other riches.”
भूपय वचनं ुवा साधुः ाेवाच सादरम्
सव कथय मे राजन्! करयेऽहं तवाेदतम् ८
ममाऽप सतितनात ेताायते वम्
तताे िनवृय वाणयात् सानदाे गृहमागतः ९
After hearing the king’s words, sādhu said “Please tell me
everything. I will also do what you tell me, since I too have
no children.” Then, after finishing his trading, he went
home happy.
भायायै कथतं सव तं सतित-दायकम्
तदा तं करयाम यदा मे सतितभवेत् १०
इित ललावतीं ाह पीं साधुः स समः
एकन् दवसे तय भाया ललावती सती ११
भतृ-युाऽऽनदचाऽभवद् धमपरायणा
गभणी साभवत् तय भाया सयसादतः १२
(पूणे गभे तताे जाता बालका चाितसदर)
दशमे मास वै तयाः कया-रं अजायत
दने दने सा ववृधे शपे यथा शशी १३
तकथा 71 तृतीयाेऽयायः
The trader told his wife līlāvatī about the vrata which
confered progreny, and resolved to perform it when he
was blessed with children. Then, one day, līlāvatī became
pregnant due to the blessings of satyanārāyaṇa. After ten
months, she gave birth to a jewel of a daughter. Each day,
she grew like the waxing moon.
(तताे वणक् सताया जातकादन् समाय च)
नाा कलावती चेित तामकरणं कृतम्
तताे ललावती ाह वामनं मधुरं वचः १४
न कराेष कमथ वै पुरा सपत-तम्
साधुवाच –
ववाह-समये वया करयाम तं ये १५
इित भाया समााय जगाम नगरं ित
When they named the daughter kalāvatī, his wife līḻāvatī
asked him, “Why aren’t you performing the
satyanārāyaṇa-vrata which you’ve previously resolved to
perform?” Sādhu told his wife, “I’ll perform the vratam
when she gets married”, and went into the city.
ततः कलावती कया ववृधे पतृ-वेमिन १६
ा कयां ततः साधुनगरे सखभः सह
मयवा तं दूतं ेषयामास धमवत् १७
ववाहाथ च कयायाः वरं ें वचारय
तकथा 72 तृतीयाेऽयायः
तेनाऽऽ दूताेऽसाै कानं नगरं ययाै १८
तादेकं वणपुं समादायागताे ह सः
ा त सदरं बालं वणपुं गुणावतम् १९
ाितभबधुभः साध परतेन चेतसा
दवान् साधु पुाय कयां वधवधानतः २०
Kalāvatī grew into a beautiful girl in her father’s house.
Sādhu sent a messenger to enquire into suitable grooms.
He fount a suitable trader groom, and brought him to
sādhu. After seeing the virtuous, handsome boy, sādhu
along with friends and relatives gave kalāvatī in marriage
to him.
तताेऽभायवशात् तेन वृतं तं उमम्
ववाह-समये तयातेन ाेऽभवभुः २१
ततः काले न कयता िनज-कम-वशारदः
वाणयाय गतः शीं जामातृ-सहताे वणक् २२
रसार-पुरे रये गवा सधु-समीपतः
वाणयं अकराेत् साधुजामाा ीमता सह २३
ताै गताै नगरे रये चकेताेनृपय च
Unfortunately, he forgot about the vratam. At the time of
līlāvatī’s marriage, satyanārāyaṇa became angry. Sādhu
became engrossed in his daily duties, and went about his
business with his son-in-law. They went to the king
Candraketu’s beautiful city of ratna-sāra, near the ocean.
तकथा 73 तृतीयाेऽयायः
एतेव काले त सयनारायणः भुः २४
-ितं अालाे शापं तै दवान्
दाणं कठनं चाय महःु खं भवयित २५
Satyanārāyaṇa looked at sādhu who had repeatedly
broken his promise, and cursed him with great, terrible
sadness.
एकन् दवसे रााे धनं अादाय तकरः
तैव चागताेराे वणजाै य संथताै २६
तपाद् धावकान् दूतान् वा भीतेन चेतसा
धनं संथाय तैव स त शीं अलतः २७
One day, a thief stole Candraketu’s wealth, and went past
the two traders. Looking at the soldiers following them,
they dropped the stolen wealth, and ran away unnoticed.
तताे दूताः समायाता याऽऽते सनाे वणक्
ा नृप-धनं त बाऽऽवेताै वणसताै २८
हषेण धावमाना ाेचुनृप-समीपतः
तकराै ाै समानीताै वलाेाऽऽापय भाे २९
The soldiers arrived near the trader, saw the king’s wealth,
and arrested him and his son-in-law. The soldiers ran back
to the king and told him, “We’ve brought the two theives.
Please tell us what to do.”
तकथा 74 तृतीयाेऽयायः
रााऽऽाततः शीं ढं बा त तावुभाै
थापताै ाै महादुगे कारा-हेऽवचारतः ३०
मायया सयदेवय न ुतं कैतयाेवचः
अततयाेधनं राा गृहीतं चकेतना ३१
तछापा तयाेगेहे भाया चैवाितदुःखता
चाैरेणापतं सव गृहे य थतं धनम् ३२
अाधयाधसमायुा पपासाितदुःखता
अ-चता-परा भूवा बाम च गृहे गृहे ३३
कलावती त कयाऽप बाम ितवासरम्
The king ordered them to jail the theives out-of-sight.
Because of satyanārāyaṇa’s māyā, their wealth was seized
by the king, and no one listened to their side of the story.
No one knew of their whereabouts. Furthur, līlāvatī was
equally depressed and all of their wealth at home was also
stolen by thieves. Opressed by disease, hunger and thirst,
they went rom house to house begging for alms. Even
their daughter, kalāvatī, wandered each day in search of
food.
एकन् दवसे याता धाता ज-मदरम्
गवाऽपयद् तं त सयनारायणय च ३४
उपवय कथां ुवा वरं ाथतवयप
साद-भणं कृवा ययाै रााै गृहं ित ३५
तकथा 75 तृतीयाेऽयायः
One day, while wandering due to the pangs of hunger, she
went to the house of a dvija, and saw the satyanārāyaṇa-
vratam being performed. She listened to the kathā, prayed
to satyanārāyaṇa, took some prasādam, and returned
home at night.
माता कलावतीं कयां कथयामास ेमतः
पुि! रााै थता कु कं ते मनस वतते ३६
कया कलावती ाह मातरं ित सवरम्
जालये तं मात वाञ्छत-सदम् ३७
Her mother kalāvatī asked her daughter, “Where have you
been tonight?” Līlāvatī told her mother that she had at a
dvija’s house observing a vratam which confers all desires.
तछ्वा कयका-वां तं कत समुता
सा मुदा त वणभाया सयनारायणय च ३८
तं चे सैव सावी बधुभः वजनै सह
भतृजामातराै ं अागछे तां वं अामम् ३९
इित देवं वरं याचे सयदेवं पुनः पुनः
अपराधं च मे भतजामातः तं अहस
Having heard this, she got ready to perform the
satyanārāyaṇa-vrata herself, with her friends and relatives.
Agan and again, she prayed for her husband and son-in-
law to return home quickly, asking satyanārāyaṇa to
pardon their sins.
तकथा 76 तृतीयाेऽयायः
तेनानेन ताेऽसाै सयनारायणः भुः ४०
दशयामास वं ह चकेतं नृपाेमम्
बधनाै माेचय ातवणजाै नृपसम ४१
देयं धनं च तसव गृहीतं यत् वयाऽधुना
नाे चेत् वां नाशययाम सरायं धन-पुकम् ४२
एवं अाभाय राजानं यान-गयाेऽभवत् भुः
Satyanārāyaṇa was pleased with the vrata and appeared in
candraketu’s dream. After telling him to release the
prisoners, and restore their wealth, he went away.
ततः भात-समये राजा च वजनैः सह ४३
उपवय सभा-मये ाह वं जनं ित
बाै महाजनाै शीं माेचय ाै वणक्-सताै ४४
इित रााे वचः ुवा माेचयवा महाजनाै
समानीय नृपयाे ाते वनयावताः ४५
In the morning, the king repeated his dream to his
ministers. The traders were released, and brought in front
of the king.
अानीताै ाै वणपुाै मुाै िनगड-बधनात्
तताे महाजनाै नवा चकेतं नृपाेम् ४६
तकथा 77 तृतीयाेऽयायः
ृवा च पूव-वृातं वयात् भय-वलाै
राजा वणसताै वीय वचः ाेवाच सादरम् ४७
देवात् ां महःु खं इदानीं नात वै भयम्
तदा िनगड-संयागं ाैर-कमाकारयत् ४८
Remembering the past, they traders bowed to Candraketu
out of fear. King Candraketu looked them over and said
respectfully, “Because of fate, you’ve had great sadness,
but don’t worry about it any more.” He then released
them from the chains, and had them shaved and cleaned
up.
वालारकं दवा पारताेय नृप ताै
पुरकृय वणपुाै वचं अाताेषयद् भृशम् ४९
पुराऽऽनीतं त यद् यं गुणी-कृय दवान्
ाेवाज ताै तताे राजा गछ साधाे! िनजामम् ५०
राजानं णपयाह गतयं वसादतः
इयुा ताै महावैयाै जमतः स्वगृहं ित ५१
The king gave them clothes, jewels, and doubled their
previous wealth. He then told them to return to their
house. The two vaiśya-s bowed before him, asked to leave
with his blessings, and returned home.
॥ इित ीकदपुराणे रे वाखडे सयनारायणतकथायाः
तृतीयाेऽयायः ॥
तकथा 78 तृतीयाेऽयायः
्ेु्�ऽध््न्ः
सूत उवाच –
याां त कृतवान् साधुमलाचार-पूवकाम्
ाणेयाे धनं दवा तदा त नगरं ययाै १
Sūta continued, “Having finished his travels, Sādhu gave
money to many brahmins and returned home”
कयद् दूरं गते साधाै सयनारायणः भुः
जासां कृतवान् साधाे कं अत तव नाै थतम् २
Satyanārāyaṇa wanted to know how far Sādhu had come,
and asked him, “O Sādhu, what do you have in your boat?”
तताे महाजनाै माै हेलया च हय वै
कथं पृछस भाे दडन्! मुां नेतं कं इछस ३
लता-पादकं चैव वतते तरणाै मम
िनु रं च वचः ुवा सयं भवत ते वचः ४
एवं उा गतः शीं दड तय समीपतः
The two of them contemptuously replied, “O daṇḍin, do
you wish to steal our goods? We only have some leaves
and plants.” Satyanārāyaṇa replied, “May your words be
true”, and left.
कयद् दूरं तताे गवा थतः सधु-समीपतः ५
गते दडिन साधु कृत-िनय-यतदा
तकथा 79 चतथाेऽयायः
उथतां तरणं ा वयं परमं ययाै ६
ा लतादकं चैव मूछ ताे यपतद् भुव
लध-संाे वणपुतततावताेऽभवत् ७
Sādhu went some distance away from the river, and
finished his daily duties. He was surprised to see the boat
riding high in the river. Seeing only creepers etc. in the
boat, the fainted on the ground. When he regained
consciousness, he started thinking.
तदा त दुहतः काताे वचनं चेदं अवीत्
कमथ यते शाेकः शापाे द दडना ८
शते तेन सव ह कत चा न संशयः
अततछरणं यामाे वाञ्छताथाे भवयित ९
His son-in-law said, “Why are you sad? The daṇḍī has
cursed us. There’s no doubt that he can do anything. If we
surrender to him, he will fulfill our wishes.”
जामातवचनं ुवा तसकाशं गततदा
ा च दडनं भा नवा ाेवाच सादरम् १०
मव चापराधं मे यदुं तव सधाै
(मया दुराना देव मुधाेऽहं तव मायया)
एवं पुनः पुननवा महा-शाेकाकुलाेऽभवत् ११
After listening to his son-in-law, they went to the daṇḍī,
saluted him, and said “Please forgive our sins and our
तकथा 80 चतथाेऽयायः
words. I have been completely deluded by your māyā.”
They were completely distraught with sorrow.
ाेवाच वचनं दड वलपतं वलाे च
मा राेदः शृणु मां मम पूजा-बहमुखः १२
ममाया च दुब
ु े ! लधं दुःखं मुमुः
तछ्वा भगवां तितं कत समुतः १३
The daṇḍī told the lamenting traders, “Don’t cry, and listen
to me. Because of my wishes, you have repeatedly
experienced sorrow.” Hearing this, they prayed –
साधुवाच –
वाया-माेहताः सवे ाादवाैकसः
न जानत गुणं पं तवाय इदं भाे १४
मूढाेऽहं वां कथं जाने माेहततव मायया
सीद पूजययाम यथा-वभववतरै ः १५
पुरा वं च तसव ाह मां शरणागतम्
Everyone, including is deluded by your māyā including
brahma and the devā-s. They don’t know your wonderful
guṇa-s and forms. Deluded by your māyā, how can I know
you? I have surrendered at your feet. Be pleased by my
worship, and restore my wealth and everything else.
ुवा भ-युतं वां परताे जनादनः १६
वरं च वाञ्छतं दवा तैवातदधे हरः
तकथा 81 चतथाेऽयायः
तताे नावं समा ा व-पूरताम् १७
कृपया सयदेवय सफलं वाञ्छतं मम
इयुा वजनैः साध पूजां कृवा यथावध १८
हषेण चाभवत् पूणः सयदेव-सादतः
नावं संयाेय येन वदेश-गमनं कृतम् १९
Having heard their words, full of bhakti, Janārdana was
pleased. He fulfilled their wishes, and disappeared. They
entered their boat, which was full of their wealth, and
exclaimed, “Because of the mercy of Satyadeva, our
desires have been fulfilled.” Along with their friends, they
performed the pūjā. Delighted with the pradādam of
satyadeva, they returned home.
साधुजामातरं ाह पय रपुरं मम
दूतं च ेषयामास िनज-वय रकम् २०
तताेऽसाै नगरं गवा साधुभाया वलाे च
ाेवाच वाञ्छतं वां नवा बालतदा २१
िनकटे नगरयैव जामाा सहताे वणक्
अागताे बधुवगै वै बभयुतः २२
Sādhu told his son-in-law, “Look at my city, ratna-purī”,
and sent a messenger, who told his family that he had
returned with a lot of wealth.
तकथा 82 चतथाेऽयायः
ुवा दूत-मुखाद् वां महा-हषवती सती
सयपूजां ततः कृवा ाेवाच तनुजां ित २३
जाम शीं अागछ साधु-संदशनाय च
इित मातृ-वचः ुवा तं कृवा समाय च २४
सादं च परयय गता साऽप पितं ित
Having heard the messenger’s words, a delighted Līlāvatī,
performed the satyanārāyaṇa-pūjā and told her daughter,
“I am leaving. Come quickly to see Sādhu.” Kalāvatī
finished the pūjā, but she too left before the prasādam.
तेन ः सयदेवाे भतारं तरणं तथा २५
संय च धनैः साध जले तयावमयत्
ततः कलावती कया न वलाे िनजं पितम् २६
शाेकेन महता त दती चापतद् भुव
ा तथा वधां नावं कया च ब-दुःखताम् २७
भीतेन मनसा साधुः कमाय इदं भवेत्
चयमाना ते सवे बभूवुतर-वाहकाः २८
Satyanārāyaṇa became angry, and took away the wealth,
and sunk the boat. Kalāvatī, who was unable to find her
husband, became depressed, and fell on the ground.
Everyone became frightened, and wondered about what
was happening.
तकथा 83 चतथाेऽयायः
तताे ललावती कयां ा सा वलाऽभवत्
वललापाितदुःखेन भतारं चेदं अवीत २९
इदानीं नाैकया साध कथं साेऽभूद् अलतः
न जाने कय देवय हेलया चैव सा ता ३०
सयदेवय माहायं ातं वा केन शते
इयुा वललापैव तत वजनैः सह ३१
Līlāvatī saw her daughter lamenting, and spoke to Sādhu,
“How did our son-in-law suddenly disappear along with
the boat? I don’t know why he has angrily taken him away.
Who can understand the greatness of Satyanārāyaṇa?”
Along with her relatives, she also lamented.
तताे ललावती कयां ाैडे कृवा राेद ह
ततः कलावती कया ने वामिन दुःखता ३२
गृहीवा पादुके तयानुगतं च मनाेदधे
कयायारतं ा सभायः सनाे वणक् ३३
अितशाेकेन सततयामास धमवत्
तं वा सयदेवेन ाताेऽहं सयमायया ३४
सयपूजां करयाम यथा-वभववतरै ः
इित सवान् समाय कथयवा मनाेरथम् ३५
Līlāvatī placed Kalāvatī’s head in her lap and cried. Sādhu
looked at the condition of his daughter and wondered if
तकथा 84 चतथाेऽयायः
this was another delusion created by Satyanārāyaṇa’s
māyā. He resolved to perform the Satyanārāyaṇa-pūjā,
and informed everyone of his decision.
नवा च दडवद् भूमाै सयदेवं पुनः पुनः
तततः सयदेवाे दनानां परपालकः ३६
जगाद वचनं चैनं कृपया भवसलः
या सादं ते कया पितं ु ं समागता ३७
अताेऽाेऽभवत् तयाः कयकायाः पितवम्
गृहं गवा सादं च भुा साऽऽयाित चेत् पुनः ३८
लध-भी सता साधाे! भवयित न संशयः
He prostrated on the ground repeatedly, by which
Satyanārāyaṇa, the saviour of the weak and destitute was
pleased. Satyadeva, out of compassion, told them that the
disappearance occurred since his daughter had forsaken
the prasādam. If she went home and consumed it, she
would regain her husband.
कयका ताशं वां ुवा गगनमडलात् ३९
ं तदा गृहं गवा सादं च बुभाेज सा
सा पात् पुनरागय ददश सजनं पितम् ४०
ततः कलावती कया जगाद पतरं ित
तकथा 85 चतथाेऽयायः
इदानीं च गृहं याह वलबं कुषे कथम् ४१
तछ्वा कयका-वां सताेऽभूद् वणसतः
पूजनं सयदेवय कृवा वध-वधानतः ४२
Kalāvatī heard the voice from the sky, and quickly went
home to have the prasādam. When she returned, she saw
her husband, and asked her father, “Why are you delaying
now? Come home.” Hearing this, her husband became
happy, and performed the pūjā of satya-deva.
धनैबधुगणैः साध जगाम िनज-मदरम्
पाैणमायां च साताै कृतवान् सयपूजनम् ४३
इह-लाेके सखं भुा चाते सयपुरं ययाै
(अवैणवानां अायं गुणयववजतम्) ४४
He went home, and performed the Satyanārāyaṇa-pūjā
during every paurṇimā and saṅkrānti. After enjoying the
comforts of this world, he went to the world of Satya.
॥ इित ीकदपुराणे रे वाखडे सयनारायणतकथायाः
चतथाेऽयायः ॥
णञ्मोऽध््न्ः
सूत उवाच –
अथाय वयाम ुणुवं मुिन-समाः
अासीत तङ्ग-वजाे राजा जा-पालन-तपरः १
तकथा 86 पमाेऽयायः
सादं सयदेवय या दुःखं अवाप सः
एकदा स वनं गवा हवा ब-वधान् पशून् २
अागय वट-मूलं च ा सयय पूजनम्
गाेपाः कुवत सता भयुाः सबाधवाः ३
Sūta continued, “I’m going to tell you another story. Please
listen. There was a king named Tuṅga-dhvaja who cared
for his subjects. He went through sorrow because he
rejected the prasādam of Satyadeva. Once, he went
hunting in the forest, and say the pūjā being performed
under a Banyan tree by the cow-herds, with great bhakti
along with their families.”
राजा ा त दपेण न गवा न ननाम सः
तताे गाेप-गणाः सवे सादं नृपसधाै ४
संथाय पुनरागय भुा सवे यथेसतम्
ततः सादं संयय राजा दुःखं अवाप सः ५
तय पुशतं नं धनधायादकं च यत्
सयदेवेन तसव नाशतं मम िनतम् ६
Because of his pride, Tuṅgadhvaja did not prostrate before
Satyadeva. The cowherds themselves brought some
prasādam to the king, and then ate it to their hearts
content. However, the king self it there, and experienced
sadness. He lost all is sons, and his wealth and prosperity.
He knew that all of this was due to Satyadeva.
तकथा 87 पमाेऽयायः
अततैव गछाम य देवय पूजनम्
मनसा त विनय ययाै गाेपालसधाै ७
तताेऽसाै सयदेवय पूजां गाेपगणैः सह
भ-ावताे भूवा चकार वधना नृपः ८
सयदेव-सादेन धनपुावताेऽभवत्
इह-लाेके सखं भुा चाते सयपुरं ययाै ९
He resolved to go to the place where the pūjā was being
performed, and resolved to go to the cowherds. With
great bhakti and śraddhā, he performed the pūjā with the
cowherds, and went to the abode of Satya after
experiences this world’s happiness.
य इदं कुते सयतं परमदुलभम्
शृणाेित च कथां पुयां भयुः फलदाम् १०
धनधायादकं तय भवेत् सयसादतः
दराे लभते वं ब मुयेत बधनात् ११
भीताे भयात् मुयेत सयं एव न संशयः
ईसतं च फलं भुा चाते सयपुरं जेत् १२
Whoever performes this rare vratam, and listens to the
kathā obtains puṇya and their desires. With his blessings, a
begger gets money; a jailed person is freed; one becomes
free from fear, and gets the fruits of one’s desire, and
finally goes to the abode of Satya.
तकथा 88 पमाेऽयायः
इित वै कथतं वाः! सयनारायणतम्
यत् कृवा सव-दुःखेयाे मुाे भवित मानवः १३
वशेषतः कलयुगे सयपूजा फलदा
(केचत् कालं वदयत सयं ईशं तं एव च) १४
सयनारायणं केचत् सयदेवं तथापरे
नाना-प-धराे भूवा सवेषां ईसत दः १५
O Brahmins. I’ve told you about the Satyanārāyaṇa-vratam
which frees mankind from sorrow. Especially in this kali-
yuga, it conferrs all fruits. Some call him “time”, and others
call him “Lord”. Some call him “Satyanārāyaṇa” and other
call him “Satyadeva”. He has many forms, and bestows
everyone’s wishes.
भवयित कलाै सय-त-पी सनातनः
ीवणुना धृतं पं सवेषां ईसतदम् १६
य इदं पठते िनयं शृणाेित मुिनसमाः
तय नयत पापािन सयदेव-सादतः १७
In the kali-yuga, śri-viṣṇu wears the form of Satya-vrata,
and gives everyone what they desire. The sins of those
who read and listen to this story daily are destroyed by the
blessings of Satyanārāyaṇa.
तकथा 89 जातरािन
ूणमनणेानिय
तं यत् त कृतं पूव सयनारायणय च
तेषां वपरजािन कथयाम मुनीराः १८
Now, I will tell you about the future lives of those who
performed this vratam.
सदानदाे महााः सदामा ाणाे भूत
तन् जिन ीकृणं यावा माें अवाप ह १९
Sadānanda become the brāhmaṇa Sudāmā, who prayed to
Kṛṣṇa and obtained mokṣa.
का-भार-वहाे भाे गुहराजाे बभूव ह
तन् जिन संसेय रामं माें जगाम वै २०
The wood-carrier became the bear Guha-rāja who served
Rāmaand obtained mokṣa.
उकामुखाे महाराजाे नृप दशरथाेऽभवत्
ीरनाथं संपूय ीवैकुठं तदाऽगमत् २१
Ulkāmukha became king Daśaratha, who prayed to śrī-
raṅganātha and went to Vaikuṇṭha.
धामकः सयसध साधुमाेरवजाेऽभवत्
देहाध कचै(?)वा दवा माें अवाप ह २२
Sādhu became Moradhvaja, who gave half of his body to a
(?) and obtained mokṣa.
तकथा 90 जातरािन
तवजाे महाराजः वायंभुरभवकल
सवान् भागवतान् कृवा ीवैकुठं तदाऽगमत् २३
Tuṅgadhvaja become Svāyaṁbhu who made everyone into
devotees of Bhagavān and went to Vaikuṇṭha.
॥ इित ी कदपुराणे रे वाखडे सयनारायणतकथायाः
पमाेऽयायः ॥
तकथा 91 जातरािन