Saundaryalahiri
1
śaundarya-laharīkartrē sarvaṁaṇgala-dāyinē |
śaṇkarācārya-varyāya yati-rājāya tē namaḥ ||
śivaḥ śaktyā yukto yadi bhavati śaktaḥ prabhavituṃ
na cedevaṃ devo na khalu kuśalaḥ spanditumapi ।
atastvāmārādhyāṃ hariharaviriñcādibhirapi
praṇantuṃ stotuṃ vā kathamakṛtapuṇyaḥ prabhavati ॥ 1॥
tanīyāṃsaṃ pāṃsuṃ tava caraṇapaṅkeruhabhavaṃ
viriñcissañcinvan viracayati lokānavikalam ।
vahatyenaṃ śauriḥi kathamapi sahasreṇa śirasāṃ
harassaṃkṣubhyainaṃ bhajati bhasitoddhūlanavidhim ॥ 2॥
avidyānāmanta-stimira-m.ihiradvīpanagarī
jaḍānāṃ caitanya-stabaka-makaranda-srutijharī ।
daridrāṇāṃ cintāmaṇiguṇanikā janmajaladhau
nimagnānāṃ daṃṣṭrā muraripu-varāhasya bhavati ॥ 3॥
tvadanyaḥ pāṇibhyām abhayavarado daivatagaṇaḥa
tvamekā naivāsi prakaṭitavarābhītyabhinayā ।
bhayāt trātuṃ dātuṃ phalamapi ca vāñchāsamadhikaṃ
śaraṇye lokānāṃ tava hi caraṇāveva nipuṇau ॥ 4॥
haristvāmārādhya praṇatajanasaubhāgyajananīṃ
purā nārī bhūtvā puraripumapi kṣobhamanayat ।
smaro'pi tvāṃ natvā ratinayanalehyena vapuṣā
munīnāmapyantaḥa prabhavati hi mohāya mahatām ॥ 5॥
dhanuḥ pauṣpaṃ maurvī madhukaramayī pañca viśikhāḥa
vasantaḥ sāmanto malayamarudāyodhanarathaḥa ।
tathāpyekaḥ sarvaṃ himagirisute kāmapi kṛpām
apāṅgātte labdhvā jagadida-manaṅgo vijayate ॥ 6॥
2
kvaṇatkāñcīdāmā karikalabhakumbhastananatā
parikṣīṇā madhye pariṇataśaraccandravadanā ।
dhanurbāṇān pāśaṃ sṛṇimapi dadhānā karatalaiḥi
purastādāstāṃ naḥa puramathiturāhopuruṣikā ॥ 7॥
sudhāsindhormadhye suraviṭapivāṭīparivṛte
maṇidvīpe nīpopavanavati cintāmaṇigṛhe ।
śivākāre mañce paramaśivaparyaṅkanilayāṃ
bhajanti tvāṃ dhanyāḥa katicana cidānandalaharīm ॥ 8॥
mahīṃ mūlādhāre kamapi maṇipūre hutavahaṃ
sthitaṃ svādhiṣṭhāne hṛdi marutamākāśamupari ।
mano'pi bhrūmadhye sakalamapi bhitvā kulapathaṃ
sahasrāre padme saha rahasi patyā viharase ॥ 9॥
sudhādhārāsāraihi caraṇayugalāntarvigalitaiḥi
prapañcaṃ siñcantī punarapi rasāmnāyamahasaḥa ।
avāpya svāṃ bhūmiṃ bhujaganibhamadhyuṣṭavalayaṃ
svamātmānaṃ kṛtvā svapiṣi kulakuṇḍe kuhariṇi ॥ 10॥
caturbhiḥ śrīkaṇṭhaiḥi śivayuvatibhiḥ pañcabhirapi
prabhinnābhiḥ śambhoho navabhirapi mūlaprakṛtibhiḥi ।
catuścatvāriṃśat vasudalakalāśratrivalaya-
trirekhābhiḥ sārdhaṃ tava śaraṇakoṇāḥ pariṇatāḥa ॥ 11॥
tvadīyaṃ saundaryaṃ tuhinagirikanye tulayituṃ
kavīndrāḥ kalpante kathamapi viriñciprabhṛtayaḥa ।
yadālokautsukyāt amaralalanā yānti manasā
tapobhirduṣprāpām api giriśasāyujyapadavīm ॥ 12॥
3
naraṃ varṣīyāṃsaṃ nayanavirasaṃ narmasu jaḍaṃ
tavāpāṅgāloke patitamanudhāvanti śataśaḥa ।
galadveṇībandhāḥa kucakalaśavisrastasicayāha
haṭhāt truṭyatkāñcyo vigalitadukūlā yuvatayaḥa ॥ 13॥
kṣitau ṣaṭpañcāśat dvisamadhikapañcāśadudake
hutāśe dvāṣaṣṭihi caturadhikapañcāśadanile ।
divi dviṣṣaṭtriṃśat manasi ca catuṣṣaṣṭiriti ye
mayūkhāsteṣāmapyupari tava pādāmbujayugam ॥ 14॥
śarajjyotsnāśuddhāṃ śaśiyutajaṭājūṭamakuṭāṃ
varatrāsatrāṇasphaṭikaghaṭikāpustakakarām ।
sakṛnna tvā natvā kathamiva satāṃ saṃnnidadhate
madhukṣīradrākṣāmadhurimadhurīṇāḥ phaṇitayaḥa ॥ 15॥
kavīndrāṇāṃ cetaḥkamalavanabālātaparuciṃ
bhajante ye santaḥa katicidaruṇāmeva bhavatīm ।
viriñcipreyasyāha taruṇataraśṛṅgāralaharī-
gabhīrābhirvāgbhirhi vidadhati satāṃ rañjanamamī ॥ 16॥
savitrībhirvācāṃ śaśimaṇiśilābhaṅgarucibhiḥi
vaśinyādyābhistvāṃ saha janani saṃcintayati yaḥa ।
sa kartā kāvyānāṃ bhavati mahatāṃ bhaṅgirucibhiḥi
vacobhirvāgdevīvadanakamalāmodamadhuraiḥi ॥ 17॥
tanucchāyābhiste taruṇataraṇiśrīsaraṇibhiḥi
divaṃ sarvāmurvīm aruṇimani magnāṃ smarati yaḥa ।
bhavantyasya trasyadvanahariṇaśālīnanayanāḥa
sahorvaśyā vaśyāḥa kati kati na gīrvāṇagaṇikāḥa ॥ 18॥
4
mukhaṃ binduṃ kṛtvā kucayugamadhastasya tadadho
harārdhaṃ dhyāyedyo haramahiṣi te manmathakalām ।
sa sadyaḥ saṃkṣobhaṃ nayati vanitā ityatilaghu
trilokīmapyāśu bhramayati ravīndustanayugām ॥ 19॥
kirantīmaṅgebhyaḥa kiraṇanikurambāmṛtarasaṃ
hṛdi tvāmādhatte himakaraśilāmūrtimiva yaḥa ।
sa sarpāṇāṃ darpaṃ śamayati śakuntādhipa iva
jvarapluṣṭān dṛṣṭyā sukhayati sudhādhārasirayā ॥ 20॥
taṭillekhātanvīṃ tapanaśaśivaiśvānaramayīṃ
niṣaṇṇāṃ ṣaṇṇāmapyupari kamalānāṃ tava kalām ।
mahāpadmāṭavyāṃ mṛditamalamāyena manasā
mahāntaḥ paśyanto dadhati paramāhlādalaharīm ॥ 21॥
bhavāni tvaṃ dāse mayi vitara dṛṣṭiṃ sakaruṇām
iti stotuṃ vāñchan kathayati bhavāni tvamiti yaḥa ।
tadaiva tvaṃ tasmai diśasi nijasāyujyapadavīṃ
mukundabrahmendrasphuṭamakuṭanīrājitapadām ॥ 22॥
tvayā hṛtvā vāmaṃ vapuraparitṛptena manasā
śarīrārdhaṃ śambhoho aparamapi śaṅke hṛtamabhūt ।
yadetattvadrūpaṃ sakalamaruṇābhaṃ trinayanaṃ
kucābhyāmānamraṃ kuṭilaśaśicūḍālamakuṭam ॥ 23॥
jagatsūte dhātā hariravati rudraḥ kṣapayate
tiraskurvannetat svamapi vapurīśastirayati ।
sadāpūrvaḥ sarvaṃ tadidamanugṛhṇāti ca śivah
tavājñāmālambya kṣaṇacalitayorbhrūlatikayoḥo ॥ 24॥
5
trayāṇāṃ devānāṃ triguṇajanitānāṃ tava śive
bhavet pūjā pūjā tava caraṇayoryā viracitā ।
tathā hi tvatpādodvahanamaṇipīṭhasya nikaṭe
sthitā hyete śaśvat mukulitakarottaṃsamakuṭāḥa ॥ 25॥
viriñciḥ pañcatvaṃ vrajati harirāpnoti viratiṃ
vināśaṃ kīnāśo bhajati dhanado yāti nidhanam ।
vitandrī māhendrī vitatirapi saṃmīlitadṛśā
mahāsaṃhāre'smin viharati sati tvatpatirasau ॥ 26॥
japo jalpaḥ śilpaṃ sakalamapi mudrāviracanā
gatiḥ prādakṣiṇyakramaṇamaśanādyāhutividhiḥi ।
praṇāmassaṃveśaha sukhamakhilamātmārpaṇadṛśā
saparyāparyāyaha tava bhavatu yanme vilasitam ॥ 27॥
sudhāmapyāsvādya pratibhayajarāmṛtyuhariṇīṃ
vipadyante viśve vidhiśatamakhādyā diviṣadaḥa ।
karālaṃ yatkṣvelaṃ kabalitavataḥ kālakalanā
na śambhostanmūlaṃ tava janani tāṭaṅkamahimā ॥ 28॥
kirīṭaṃ vairiñcaṃ parihara puraḥ kaiṭabhabhidaḥa
kaṭhore koṭīre skhalasi jahi jambhārimukuṭam ।
praṇamreṣveteṣu prasabhamupayātasya bhavanaṃ
bhavasyābhyutthāne tava parijanoktirvijayate ॥ 29॥
svadehodbhūtābhihi ghṛṇibhiraṇimādyābhirabhito
niṣevye nitye tvām ahamiti sadā bhāvayati yaḥa ।
kimāścaryaṃ tasya trinayanasamṛddhiṃ tṛṇayato
mahāsaṃvartāgnihi viracayati nirājanavidhim ॥ 30॥
6
catuṣṣaṣṭyā tantraiḥi sakalamatisaṃdhāya bhuvanaṃ
sthitastattatsiddhiprasavaparatantraiḥ paśupatiḥi ।
punastvannirbandhāt akhilapuruṣārthaikaghaṭanā-
svatantraṃ te tantraṃ kṣititalamavātītaradidam ॥ 31॥
śivaḥ śaktiḥ kāmaḥa kṣitiratha raviḥ śītakiraṇaḥa
smaro haṃsaḥ śakraha tadanu ca parāmāraharayaḥa ।
amī hṛllekhābhihi tisṛbhiravasāneṣu ghaṭitāha
bhajante varṇāste tava janani nāmāvayavatām ॥ 32॥
smaraṃ yoniṃ lakṣmīṃ tritayamidamādau tava manoho
nidhāyaike nitye niravadhimahābhogarasikāḥa ।
bhajanti tvāṃ cintāmaṇigunanibaddhākṣavalayāḥa
śivāgnau juhvantaḥa surabhighṛtadhārāhutiśataiḥi ॥ 33॥
śarīraṃ tvaṃ śambhoḥo śaśimihiravakṣoruhayugaṃ
tavātmānaṃ manye bhagavati navātmānamanagham ।
ataśśeṣaśśeṣītyayamubhayasādhāraṇatayā
sthitaḥ saṃbandho vāṃ samarasaparānandaparayoḥo ॥ 34॥
manastvaṃ vyoma tvaṃ marudasi marutsārathirasi
tvamāpastvaṃ bhūmihi tvayi pariṇatāyāṃ na hi param ।
tvameva svātmānaṃ pariṇamayituṃ viśvavapuṣā
cidānandākāraṃ śivayuvati bhāvena bibhṛṣe ॥ 35॥
tavājñācakrasthaṃ tapanaśaśikoṭidyutidharaṃ
paraṃ śambhuṃ vande parimilitapārśvaṃ paracitā ।
yamārādhyan bhaktyā raviśaśiśucīnāmaviṣaye
nirāloke'loke nivasati hi bhālokabhuvane ॥ 36॥
7
viśuddhau te śuddhasphaṭikaviśadaṃ vyomajanakaṃ
śivaṃ seve devīm api śivasamānavyavasitām ।
yayoḥ kāntyā yāntyāḥa śaśikiraṇasārūpyasaraṇehe
vidhūtāntardhvāntā vilasati cakorīva jagatī ॥ 37॥
samunmīlat saṃvit kamalamakarandaikarasikaṃ
bhaje haṃsadvandvaṃ kimapi mahatāṃ mānasacaram ।
yadālāpādaṣṭādaśaguṇitavidyāpariṇatihi
yadādatte doṣāt guṇamakhilamadbhyaḥ paya iva ॥ 38॥
tava svādhiṣṭhāne hutavahamadhiṣṭhāya nirataṃ
tamīḍe saṃvartaṃ janani mahatīṃ tāṃ ca samayām ।
yadāloke lokān dahati mahati krodhakalite
dayārdrā yā dṛṣṭiḥi śiśiramupacāraṃ racayati ॥ 39॥
taṭittvantaṃ śaktyā timiraparipanthisphuraṇayā
sphurannānāratnābharaṇapariṇaddhendradhanuṣam ।
tava śyāmaṃ meghaṃ kamapi maṇipūraikaśaraṇaṃ
niṣeve varṣantaṃ haramihirataptaṃ tribhuvanam ॥ 40॥
tavādhāre mule saha samayayā lāsyaparayā
navātmānaṃ manye navarasamahātāṇḍavanaṭam ।
ubhābhyāmetābhyām udayavidhimuddiśya dayayā
sanāthābhyāṃ jajñe janakajananīmajjagadidam ॥ 41॥
gatairmāṇikyatvaṃ gaganamaṇibhiḥi sāndraghaṭitaṃ
kirīṭaṃ te haimaṃ himagirisute kīrtayati yaḥa ।
sa nīḍeyacchāyācchuraṇaśabalaṃ candraśakalaṃ
dhanuḥ śaunāsīraṃ kimiti na nibadhnāti dhiṣaṇām ॥ 42॥
8
dhunotu dhvāntaṃ naha tulitadalitendīvaravanaṃ
ghanasnigdhaślakṣṇaṃ cikuranikurumbaṃ tava śive ।
yadīyaṃ saurabhyaṃ sahajamupalabdhuṃ sumanaso
vasantyasmin manye valamathanavāṭīviṭapinām ॥ 43॥
tanotu kṣemaṃ naha tava vadanasaundaryalaharī-
parīvāhasrotaḥsaraṇiriva sīmantasaraṇiḥi ।
vahantī sindūraṃ prabalakabarībhāratimira-
dviṣāṃ bṛndairbandīkṛtamiva navīnārkakiraṇam ॥ 44॥
arālaiḥ svābhāvyāt alikalabhasaśrībhiralakaiḥi
parītaṃ te vaktraṃ parihasati paṅkeruharucim ।
darasmere Yasmin daśanarucikiñjalkarucire
sugandhau mādyanti smaradahanacakṣurmadhulihaḥa ॥ 45॥
lalāṭaṃ lāvaṇyadyutivimalamābhāti tava yat
dvitīyaṃ tanmanye makuṭaghaṭitaṃ candraśakalam ।
viparyāsanyāsāt ubhayamapi saṃbhūya ca mithaḥa
sudhālepasyūtiḥi pariṇamati rākāhimakaraḥ ॥ 46॥
bhruvau bhugne kiṃcit bhuvanabhayabhaṅgavyasanini
tvadīye netrābhyāṃ madhukararucibhyāṃ dhṛtaguṇam ।
dhanurmanye savyetarakaragṛhītaṃ ratipateḥe
prakoṣṭhe muṣṭau ca sthagayati nigūḍhāntaramume ॥ 47॥
ahaḥ sūte savyaṃ tava nayanamarkātmakatayā
triyāmāṃ vāmaṃ te sṛjati rajanīnāyakatayā ।
tṛtīyā te dṛṣṭihi daradalitahemāmbujaruciḥi
samādhatte saṃdhyāṃ divasaniśayorantaracarīm ॥ 48॥
9
viśālā kalyāṇī sphuṭarucirayodhyā kuvalayaiḥi
kṛpādhārādhārā kimapi madhurābhogavatikā ।
avantī dṛṣṭiste bahunagaravistāravijayā
dhruvaṃ tattannāmavyavaharaṇayogyā vijayate ॥ 49॥
kavīnāṃ saṃdarbhastabakamakarandaikarasikaṃ
kaṭākṣavyākṣepabhramarakalabhau karṇayugalam ।
amuñcantau dṛṣṭvā tava navarasāsvādataralāu
asūyāsaṃsargāt alikanayanaṃ kiṃcidaruṇam ॥ 50॥
śive śṛṅgārārdrā taditarajane kutsanaparā
saroṣā gaṅgāyāṃ giriśacarite vismayavatī ।
harāhibhyo bhītā sarasiruhasaubhāgyajayinī
sakhīṣu smerā te mayi jananī dṛṣṭiḥ sakaruṇā ॥ 51॥
gate karṇābhyarṇaṃ garuta iva pakṣmāṇi dadhatī
purāṃ bhettuścittapraśamarasavidrāvaṇaphale ।
ime netre gotrādharapatikulottaṃsakalike
tavākarṇākṛṣṭasmaraśaravilāsaṃ kalayataḥa ॥ 52॥
vibhaktatraivarṇyaṃ vyatikaritalīlāñjanatayā
vibhāti tvannetratritayamidamīśānadayite ।
punaḥ sraṣṭuṃ devān druhiṇaharirudrānuparatān
rajaḥ sattvaṃ bibhrat tama iti guṇānāṃ trayamiva ॥ 53॥
pavitrīkartuṃ naḥa paśupatiparādhīnahṛdaye
dayāmitrairnetraihi aruṇadhavalaśyāmarucibhiḥi ।
nadaḥ śoṇo gaṅgā tapanatanayeti dhruvamamuṃ
trayāṇāṃ tīrthānām upanayasi saṃbhedamanagham ॥ 54॥
nimeṣonmeṣābhyāṃ pralayamudayaṃ yāti jagatī
tavetyāhuḥ santo dharaṇidhararājanyatanaye ।
tvadunmeṣājjātaṃ jagadidamaśeṣaṃ pralayataḥa
paritrātuṃ śaṅke parihṛtanimeṣāstava dṛśaḥa ॥ 55॥
10
tavāparṇe karṇejapanayanapaiśunyacakitā
nilīyante toye niyatamanimeṣāḥ śapharikāḥa ।
iyaṃ ca śrīrbaddhacchadapuṭakavāṭaṃ kuvalayam
jahāti pratyūṣe niśi ca vighaṭayya praviśati ॥ 56॥
dṛśā drāghīyasyā daradalitanīlotpalarucā
davīyāṃsaṃ dīnaṃ snapaya kṛpayā māmapi śive ।
anenāyaṃ dhanyo bhavati na ca te hāniriyatā
vane vā harmye vā samakaranipāto himakaraḥa ॥ 57॥
arālaṃ te pālīyugalamagarājanyatanaye
na keṣāmādhatte kusumaśarakodaṇḍakutukam ।
tiraścīno yatra śravaṇapathamullaṅghya vilasan
apāṅgavyāsaṅgo diśati śarasaṃdhānadhiṣaṇām ॥ 58॥
sphuradgaṇḍābhogapratiphalitatāṭaṅkayugalaṃ
catuścakraṃ manye tava mukhamidaṃ manmatharatham ।
yamāruhya druhyatyavanirathamarkenducaraṇaṃ
mahāvīro māraḥa pramathapataye sajjitavate ॥ 59॥
sarasvatyāḥ sūktīhi amṛtalaharīkauśalaharīḥi
pibantyāḥ śarvāṇi śravaṇaculukābhyāmaviralam ।
camatkāraślāghācalitaśirasaḥ kuṇḍalagaṇo
jhaṇatkāraistāraiḥi prativacanamācaṣṭa iva te ॥ 60॥
asau nāsāvaṃśaha tuhinagirivaṃśadhvajapaṭi
tvadīyo nedīyaḥa phalatu phalamasmākamucitam ।
vahannantarmuktāḥa śiśirataraniśvāsagalitaṃ
samṛddhyā yattāsāṃ bahirapi ca muktāmaṇidharaḥ ॥ 61॥
prakṛtyā raktāyāha tava sudati dantacchadaruceḥe
pravakṣye sādṛśyaṃ janayatu phalaṃ vidrumalatā ।
na bimbaṃ tadbimbapratiphalanarāgādaruṇitaṃ
tulāmadhyāroḍhuṃ kathamiva vilajjeta kalayā ॥ 62॥
11
smitajyotsnājālaṃ tava vadanacandrasya pibatāṃ
cakorāṇāmāsīt atirasatayā cañcujaḍimā ।
ataste śītāṃśoho amṛtalaharīmamlarucayaḥa
pibanti svacchandaṃ niśi niśi bhṛśaṃ kāñjikadhiyā ॥ 63॥
aviśrāntaṃ patyuhu guṇagaṇakathāmreḍanajapā
japāpuṣpacchāyā tava janani jihvā jayati sā ।
yadagrāsīnāyāḥa sphaṭikadṛṣadacchacchavimayī
sarasvatyā mūrtiḥi pariṇamati māṇikyavapuṣā ॥ 64॥
raṇe jitvā daityān apahṛtaśirastraiḥ kavacibhihi
nivṛttaiścaṇḍāṃśatripuraharanirmālyavimukhaiḥi ।
viśākhendropendraiḥi śaśiviśadakarpūraśakalā
vilīyante mātaha tava vadanatāmbūlakabalāḥa ॥ 65॥
vipañcyā gāyantī vividhamapadānaṃ paśupateḥe
tvayārabdhe vaktuṃ calitaśirasā sādhuvacane ।
tadīyairmādhuryaihi apalapitatantrīkalaravāṃ
nijāṃ vīṇāṃ vāṇī niculayati colena nibhṛtam ॥ 66॥
karāgreṇa spṛṣṭaṃ tuhinagiriṇā vatsalatayā
girīśenodastaṃ muhuradharapānākulatayā ।
karagrāhyaṃ śambhoho mukhamukuravṛntaṃ girisute
kathaṅkāraṃ brūmaha tava cibukamaupamyarahitam ॥ 67॥
bhujāśleṣān nityaṃ puradamayituḥ kaṇṭakavatī
tava grīvā dhatte mukhakamalanālaśriyamiyam ।
svataḥ śvetā kālāgurubahulajambālamalinā
mṛṇālīlālityam vahati yadadho hāralatikā ॥ 68॥
12
gale rekhāstisro gatigamakagītaikanipuṇe
vivāhavyānaddhapraguṇaguṇasaṃkhyāpratibhuvaḥ ।
virājante nānāvidhamadhurarāgākarabhuvāṃ
trayāṇāṃ grāmāṇāṃ sthitiniyamasīmāna iva te ॥ 69॥
mṛṇālīmṛdvīnāṃ tava bhujalatānāṃ catasṛṇāṃ
caturbhiḥ saundaryaṃ sarasijabhavaḥ stauti vadanaiḥi ।
nakhebhyaḥ santrasyan prathamamathanādandhakaripoho
caturṇāṃ śīrṣāṇāṃ samamabhayahastārpaṇadhiyā ॥ 70॥
nakhānāmuddyotaihi navanalinarāgaṃ vihasatāṃ
karāṇāṃ te kāntiṃ kathaya kathayāmaḥ kathamume ।
kayācidvā sāmyaṃ bhajatu kalayā hanta kamalaṃ
yadi krīḍallakṣmīcaraṇatalalākṣārasachaṇam ॥ 71॥
samaṃ devi skandadvipavadanapītaṃ stanayugaṃ
tavedaṃ naḥ khedaṃ haratu satataṃ prasnutamukham ।
yadālokyāśaṅkākulitahṛdayo hāsajanakaḥa
svakumbhau herambaḥa parimṛśati hastena jhaḍiti ॥ 72॥
amū te vakṣojāv amṛtarasamāṇikyakutupau
na saṃdehaspando nagapatipatāke manasi naḥa ।
pibantau tau yasmāt aviditavadhūsaṅgarasikau
kumārāvadyāpi dviradavadanakrauñcadalanau ॥ 73॥
vahatyamba stamberamadanujakumbhaprakṛtibhiḥi
samārabdhāṃ muktāmaṇibhiramalāṃ hāralatikām ।
kucābhogo bimbādhararucibhirantaḥ śabalitāṃ
pratāpavyāmiśrāṃ puradamayituḥ kīrtimiva te ॥ 74॥
13
tava stanyaṃ manye dharaṇidharakanye hṛdayataḥa
payaḥpārāvāraḥa parivahati sārasvatamiva ।
dayāvatyā dattaṃ draviḍaśiśurāsvādya tava yat
kavīnāṃ prauḍhānām ajani kamanīyaḥ kavayitā ॥ 75॥
harakrodhajvālāvalibhiravalīḍhena vapuṣā
gabhīre te nābhīsarasi kṛtasaṅgo manasijaḥa ।
samuttasthau tasmāt acalatanaye dhūmalatikā
janastāṃ jānīte tava janani romāvaliriti ॥ 76॥
yadetat kālindītanutarataraṅgākṛti śive
kṛśe madhye kiṃcit janani tava yadbhāti sudhiyām ।
vimardādanyo'nyaṃ kucakalaśayorantaragataṃ
tanūbhūtaṃ vyoma praviśadiva nābhiṃ kuhariṇīm ॥ 77॥
sthiro gaṅgāvartaḥa stanamukularomāvalilatā
kalāvālaṃ kuṇḍaṃ kusumaśaratejohutabhujaḥ ।
raterlīlāgāraṃ kimapi tava nābhirgirisute
biladvāraṃ siddhehe giriśanayanānāṃ vijayate ॥ 78॥
nisargakṣīṇasya stanataṭabhareṇa klamajuṣo
namanmūrternārītilaka śanakaistruṭyata iva ।
ciraṃ te madhyasya truṭitataṭinītīrataruṇā
samāvasthāsthemno bhavatu kuśalaṃ śailatanaye ॥ 79॥
kucau sadyaḥsvidyattaṭaghaṭitakūrpāsabhidurau
kaṣantau dormūle kanakakalaśābhau kalayatā ।
tava trātuṃ bhaṅgāt alamiti valagnaṃ tanubhuvā
tridhā naddhaṃ devi trivali lavalīvallibhiriva ॥ 80॥
gurutvaṃ vistāraṃ kṣitidharapatiḥ pārvati nijāt
nitambādācchidya tvayi haraṇarūpeṇa nidadhe ।
ataste vistīrṇo gururayamaśeṣāṃ vasumatīṃ
nitambaprāgbhāraḥa sthagayati laghutvaṃ nayati ca ॥ 81॥
14
karīndrāṇāṃ śuṇḍān kanakakadalīkāṇḍapaṭalīm
ubhābhyāmūrubhyām ubhayamapi nirjitya bhavatī ।
suvṛttābhyāṃ patyuḥu praṇatikaṭhinābhyāṃ girisute
vidhijñye jānubhyāṃ vibudhakarikumbhadvayamasi ॥ 82॥
parājetuṃ rudraṃ dviguṇaśaragarbhau girisute
niṣaṅgau jaṅghe te viṣamaviśikho bāḍhamakṛta ।
yadagre dṛśyante daśaśaraphalāḥ pādayugalī-
nakhāgracchadmānaḥa suramakuṭaśāṇaikaniśitāḥa ॥ 83॥
śrutīnāṃ mūrdhāno dadhati tava yau śekharatayā
mamāpyetau mātaḥa śirasi dayayā dhehi caraṇau ।
yayoḥ pādyaṃ pāthaḥa paśupatijaṭājūṭataṭinī
yayorlākṣālakṣmīhi aruṇaharicūḍāmaṇiruciḥi ॥ 84॥
namovākaṃ brūmo nayanaramaṇīyāya padayoho
tavāsmai dvandvāya sphuṭarucirasālaktakavate ।
asūyatyatyantaṃ yadabhihananāya spṛhayate
paśūnāmīśānaḥa pramadavanakaṅkelitarave ॥ 85॥
mṛṣā kṛtvā gotraskhalanamatha vailakṣyanamitaṃ
lalāṭe bhartāraṃ caraṇakamale tāḍayati te ।
cirādantaḥśalyaṃ dahanakṛtamunmūlitavatā
tulākoṭikvāṇaiḥi kilikilitamīśānaripuṇā ॥ 86॥
himānīhantavyaṃ himagirinivāsaikacaturau
niśāyāṃ nidrāṇaṃ niśi caramabhāge ca viśadau ।
varaṃ lakṣmīpātraṃ śriyamatisṛjantau samayināṃ
sarojaṃ tvatpādau janani jayataścitramiha kim ॥ 87॥
15
padaṃ te kīrtīnāṃ prapadamapadaṃ devi vipadāṃ
kathaṃ nītaṃ sadbhiḥi kaṭhinakamaṭhīkarparatulām ।
kathaṃ vā bāhubhyām upayamanakāle purabhidā
yadādāya nyastaṃ dṛṣadi dayamānena manasā ॥ 88॥
nakhairnākastrīṇāṃ karakamalasaṃkocaśaśibhihi
tarūṇāṃ divyānāṃ hasata iva te caṇḍi caraṇau ।
phalāni svaḥsthebhyaḥ kisalayakarāgreṇa dadatāṃ
daridrebhyo bhadrāṃ śriyamaniśamahnāya dadatau ॥ 89॥
dadāne dīnebhyaḥ śriyamaniśamāśānusadṛśīm
amandaṃ saundaryaprakaramakarandam vikirati ।
tavāsmin mandārastabakasubhage yātu caraṇe
nimajjanmajjīvaḥa karaṇacaraṇaḥ ṣaṭcaraṇatām ॥ 90॥
padanyāsakrīḍāparicayamivārabdhumanasaḥa
skhalantaste khelaṃ bhavanakalahaṃsā na jahati ।
atasteṣāṃ śikṣāṃ subhagamaṇimañjīraraṇita-
cchalādācakṣāṇaṃ caraṇakamalaṃ cārucarite ॥ 91॥
gatāste mañcatvaṃ druhiṇaharirudreśvarabhṛtaḥa
śivaḥ svacchacchāyāghaṭitakapaṭapracchadapaṭaḥ ।
tvadīyānāṃ bhāsāṃ pratiphalanarāgāruṇatayā
śarīrī śṛṅgāro rasa iva dṛśāṃ dogdhi kutukam ॥ 92॥
arālā keśeṣu prakṛtisaralā mandahasite
śirīṣābhā citte dṛṣadupalaśobhā kucataṭe ।
bhṛśaṃ tanvī madhye pṛthururasijārohaviṣaye
jagattrātuṃ śambhoho jayati karuṇā kācidaruṇā ॥ 93॥
kalaṅkaḥ kastūrī rajanikarabimbaṃ jalamayaṃ
kalābhiḥ karpūraihi marakatakaraṇḍaṃ nibiḍitam ।
atastvadbhogena pratidinamidaṃ riktakuharaṃ
vidhirbhūyo bhūyo nibiḍayati nūnaṃ tava kṛte ॥ 94॥
16
purārāterantaḥpuramasi tatastvaccaraṇayoḥo
saparyāmaryādā taralakaraṇānāmasulabhā ।
tathā hyete nītāḥa śatamakhamukhāḥ siddhimatulāṃ
tava dvāropāntasthitibhiraṇimādyābhiramarāḥ ॥ 95॥
kalatraṃ vaidhātraṃ katikati bhajante na kavayaḥa
śriyo devyāḥ ko vā na bhavati patiḥ kairapi dhanaiḥi ।
mahādevaṃ hitvā tava sati satīnāmacarame
kucābhyāmāsaṅgaḥa kuravakatarorapyasulabhaḥa ॥ 96॥
girāmāhurdevīṃ druhiṇagṛhiṇīmāgamavido
hareḥ patnīṃ padmāṃ harasahacarīmadritanayām ।
turīyā kāpi tvaṃ duradhigamaniḥsīmamahimā
mahāmāyā viśvaṃ bhramayasi parabrahmamahiṣi ॥ 97॥
kadā kāle mātaḥa kathaya kalitālaktakarasaṃ
pibeyaṃ vidyārthī tava caraṇanirṇejanajalam ।
prakṛtyā mūkānām api ca kavitākāraṇatayā
kadā dhatte vāṇīmukhakamalatāmbūlarasatām ॥ 98॥
sarasvatyā lakṣmyā vidhiharisapatno viharate
rateḥ pātivratyaṃ śithilayati ramyeṇa vapuṣā ।
ciraṃ jīvanneva kṣapitapaśupāśavyatikaraḥ
parānandābhikhyam rasayati rasaṃ tvadbhajanavān ॥ 99॥
pradīpajvālābhihi divasakaranīrājanavidhiḥi
sudhāsūteścandropalajalalavairarghyaracanā ।
svakīyairambhobhiḥi salilanidhisauhityakaraṇaṃ
tvadīyābhirvāgbhihi tava janani vācāṃ stutiriyam ॥ 100॥
॥ iti śrīmatparamahaṃsaparivrājakācāryasya
śrīgovindabhagavatpūjyapādaśiṣyasya
śrīmacchaṅkarabhagavataḥ kṛtau saundaryalaharī sampūrṇā
17