Vedic References in Skandha I & II
Vedic References in Skandha I & II
SB 1.1.1
Upaniṣad 3.1.1
tene brahma hṛdā ya Cf. yo brahmāṇaṃ vidadhāti pūrvaṃ yovai vedāṃśca prahiṇoti
ŚrīdharaSwāmī
Cf. dyumantaṃ deva dhīmahi – RV. 7.15.7
S.B.1.1.2
vedyaṁ ….śivadaṃ
1
S.B. 1.1.20 Cf. indrasya nu vīryāṇi pravocaṃ yāni cakāra prathamāni vajrī -
rāmeṇa keśavaḥ - for Brahmā, ‘A’ for Viṣṇu, ‘Īśa’ for Śiva and ‘va’ for svarūpa(form).
S.B.1.2.6
Cf. brahmavidāpnoti param. tadeṣā’bhyuktā. satyaṃ jñānaṃ anantaṃ
yayātmā saṃprasīdati –
brahma - Taittiriya Upanishad 2.1.1
S.B.1.2.9
Jñānena cāpavargo viparyyādiṣyate bandhaḥ - Sāṃkhya Kārika- 44
dharmasya hyāpavargyasya
nārtho ’rthāyopakalpate –
S.B. 1.2.21
bhidyatehṛdaya-granthiś Cf. -:-bhidyatehṛdaya-granthiś chidyante sarva-saṃśayāḥ, kṣīyante
chidyante sarva-saṃśayāḥ. cāsya karmāṇi tasmin dṛṣṭeparāvare - Mundaka Upanishad 2.2.9
kṣīyante cāsya karmāṇi
dṛṣṭa evātmanīśvare –
S.B.1.2.24
satvaṃ viprāya dāśuṣe – RV. 8.43.15
pārthivāddāruṇo dhūmas
Cf. na tadasti pṛithivyāṁ vā divi deveṣhu vā punaḥ.sattvaṃ prakṛiti-
-tasmādagnistrayīmayaḥ.
jairmuktaṁ yadebhiḥ syāttribhirguṇaiḥ - B. G. 18.40
tamasastu rajastasmāt
atha ya etadakśaraṃ gārgi viditvā’smāllokātpraiti sa brāhmaṇaḥ - Bṛh.
sattvaṃ yad brahma-darśanam
Up 3.8.10
-
yadā sarve pramucyante kāmā ye’syahṛdiśritāḥ. Atha martyo’mṛto
Kaivalyopanishad 1.4
mahān prabhurvai puruṣaḥ sattvasyaiṣa pravartakaḥ - Svet. Up. 3.12
2
S.B. 1.2.26
nārāyaṇa-kalāḥ śāntā
Cf. idaṃ tu te guhyatamaṃ pravakṣyāmyanasūyave. - Bhagvadgita 9.1
bhajanti hy anasūyavaḥ -
S.B.1.3.28
aṃśaṃ na pratijānate - RV. 3.45.
ete cāṃśa-kalāḥ puṁsaḥ -
S.B. 1.3.40
purāṇaṃ brahma-sammitam
S.B.1.4.25
S.B.1.5.1
atha taṃ sukham āsīna svasti na indro vṛaddhaśravāḥ - RV.1.89.6 ; bṛahacchravā asuro
S.B. 1.5.12
S.B.1.5.17
3
S.B.1.6.4
S.B. 1.6.24
S.B. 1.7.4 Cf. Sa vai ayaṃ puruṣas sarvāsu pūrṣu puriśayas nainena
S.B.1.7.45
S.B.1.10.1
kimakāraṣīt tataḥ - Cf dadhikrāvṇo akāriṣaṃ jiṣṇoraśvasya vājinaḥ - Rg Veda.IV.39.6
S.B.1.10.22
sa eva bhūyo nija-vīrya- sarvabhūtāni Kaunteya prakṛtiṃ yānti māmikam. kalpakṣaye punastāni
coditāṃ kalpādau visṛjāmyaham. Bhagavad Gītā 9.7
sva-jīva-māyāṃ prakṛtiṃ
māyāṃ tu prakṛtiṃ vidyān māyinaṃ tu maheśvaraṃ - Svet. Up. IV-10
sisṛkṣatīm-
4
S.B.1.10.29
pramathya caidya-pramukhān śuṣmebhiḥ śuṣmiṇo naraḥ -.Rigveda 5.10.4
hi śuṣmiṇaḥ -
S.B.1.12.6
kiṃ te kāmāḥ sura-spārhāḥ - spārho yuvā vapuṣyo vibhāvā - RV.4.1.12 ; spārhāṃ vasūni
āviṣkṛṇvanti uṣaso vibhātīḥ RV.1.123.6 ;spārhā yasya śriyo dṛśe - RV.
7.15.5
S.B. 1.13.26
yaḥ svakāt parato veha Cf. Nāvirato duścaritānnāśānto nāsamāhitaḥ. nāśānta-mānaso vā’pi
jāta-nirveda ātmavān. prajñānenainamāpnuyāt.- Kathopanishad. 1.2.24
hṛdi kṛtvā hariṁ gehāt
pravrajetsa narottamaḥ -
S.B.1.15.41
vācaṃ juhāva manasi
Cf.pāyūpasthe'pānaṃ cakśuḥśrotre mukhanāsikābhyāṃ prāṇaḥ
tat prāṇa itare ca tam.
svayaṃ prātiṣṭate madhye tu samānaḥ …praśna up. III.5
mṛtyāvapānaṃ sotsargaṃ
S.B.1.15.42
tritve hutvātha pañcatvaṃ Cf. trivṛttrivṛdekaikā bhavati taduktaṃ purastādeva bhavatyasya somya
taccaikatve ’juhonmuniḥ. puruṣasya prayato vāṅgmanasi sampadyate manaḥ prāṇe praṇastejasi
tejaḥ parasyāṃ devatāyām Chhandogya Up. 6.8.6. tadeṣa śloko
sarvamātmanyajuhavīd
bhavati yadā sarve pramucyante kāmā ye’sya
brahmaṇyātmānamavyaye -
hṛdi śritāḥ. atha martyo’mṛto bhavatyatra brahm samaśnuta iti. Bṛh .
Up. 4.4.7
5
Skandha II
S.B.2.1.6
etāvān sāṅkhya-yogābhyāṃ etāvān asya mahimā RV. 10.90.3 ; nārāyaṇaḥ paraṃ brahma -Taittirīya
sva-dharma-pariniṣṭhayā Āraṇyaka 10.11.1 ; Cf. - prāyaņāttatrāpi hi dŗașṭam - Bra. Sūtra
janma-lābhaḥ paraḥ puṃsāṃ 4.1.12. ; yaṃ yaṃ vāpi smaranbhāvaṃ tyajante kalevaram. tamevaiti
ante nārāyaṇa-smṛtiḥ - … -Bhagavad Gītā 8.6
S.B.2.1.14
upakalpaya tat sarvaṃ na sāmparāyaḥ pratibhāti bālam- Kaṭhopaniṣad 2.6.; yamapyeti
tāvad yat sāmparāyikam- bhuvanaṃ sāmparāye- Nṛsiṃhatāpini Up.
S.B.2.1.19
padaṃ tat paramaṃ viṣṇoḥ - tadviṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayaḥ -RV.1.22.20
S.B. 2.1.28
tapo rarāṭīṁ viduḥ - viṣṇo rarāṭimasi -Taittirīya Saṃhita 1.2.13.10
6
S.B.2.1.38
sandhāryate ’smin vapuṣi Cf.athādhidaivataṃ ya evāsau tapati tamudgīthamupāsītodyanvā eṣa
sthaviṣṭhe manaḥ - prajābhya udgāyati - Chā. Up. 1.3.1 ; Ādityā adimatayaścānga
upapatteḥ - Brahma Sūtra IV.1.6
S.B.2.2.2
śābdasya hi brahmaṇa eṣa
panthā yannāmabhir dhyāyati Cf - mām upetya tu kaunteya, punar janma na vidyate - B.G.8.16
dhīrapārthaiḥ -
S.B.2.2.8
kecit sva-dehāntar-
hṛdayāvakāśe aṅguṣṭhamātraḥ puruṣaḥ - taitt. Up. 10.38.1
prādeśa-mātraṃ puruṣaṃ
vasantam –
S.B.2.2.18
paraṃ padaṃ vaiṣṇavam Cf. adŗśyatvādiguņako dharmokteḥ - Brahma Sūtra 1.2.22
āmananti tad yan neti netīty nityaṃ vibhuṃ sarvagataṃ susūkṣmaṃ tadavyayaṃ yadbhūtayoniṃ
atad utsisṛkṣavaḥ - paripaśyanti dhīrāḥ - Muṇḍ. Up 1.1.6
7
S.B.2.4.12
namaḥ parasmai puruṣāya avyakttāttu paraḥ puruṣo vyāpako’liṅga eva ca. yaṃ jñātvā mucyate
bhūyase – janturamṛtatvaṃ ca gacchati - Kaṭhopaniṣad 2.3.8. ; prakṛtiṃ puruṣaṃ
caiva viddhyānadi ubhavapi - Bhagavad Gita 13.19
S.B.2.4.13
vyavasthitānām anumṛgya- yadaṅga dāśuṣe tvamagne bhadram kariṣyasi - RV 1.1.6
dāśuṣe -
S.B.2.4.16
vindanti hi brahma-gatiṃ gata- Cf. Gatisāmanyāt - Brahma Sutra I.1.10 ; ātmanaḥ karmāṇyātmata
klamās evedaṃ sarvamiti - Chā. Up. 7.23.1
tasmai subhadra-śravase
namo namaḥ -
S.B.2.5.18
guṇās trayaḥ Gaunaśchet na Ātmaśabdāt - Brahma Sūtra 1.1.6 ;
sthiti-sarga-nirodheṣu sa ya eṣo’ṇimaitadātmyamidaṃ sarvaṃ tatsatyaṃ sa ātmā tattvamasi -
gṛhītā māyayā vibhoḥ - - Chā. Up. 6.8.7
8
S.B.2.5.28
tejasas tu vikurvāṇād Cf. Āpaḥ - Brahma Sutra 2.3.11 ; agnerāpaḥ - Tait.Up. 2.1
āsīd ambho rasātmakam -
S.B.2.5.37
puruṣasya mukhaṃ brahma Brāhmaṇo'sya mukhamāsīd, bāhū rājanyaḥkṛtaḥ. Ūrū tadasya
kṣatram etasya bāhavaḥ yadvaiśyaḥ padbhyāṃ śūdro ajāyata - RV.10.90.12 ;
ūrvor vaiśyo bhagavataḥ ahaṁ sarvasya prabhavaḥ B.G. 10.8,
padbhyāṃ śūdro vyajāyata-
S.B.2.6.15
sarvaṃ puruṣa evedaṃ puruṣa evedaṃ sarvaṃ yadbhūtaṃ yacca bhavyam. - RV.10.9.2
bhūtaṃ bhavyaṃ bhavac ca
yat –
S.B.2.6.17
mahimaiṣa tato brahman
etāvānasya mahimā’to jyāyāṃśca pūruṣaḥ - R.V .10.90.3
puruṣasya duratyayaḥ -
S.B.2.6.18
pādeṣu sarva-bhūtāni
pādo’sya viśvā bhūtāni - R.V. 10.90.3
puṃsaḥ -
S.B.2.6.20
sṛtī vicakrame viśvaṅ
sāśanānaśane ubhe – tato viśvaṅ vyakrāmat sāśanāśane abhi - RV. 10.90.4
9
S.B.2.6.27
Cf. Tacchruteḥ - Brahma Sutra 3.4.4.; Sahakāratvena ca - Brahma
iti sambhṛta-sambhāraḥ
Sutra III.4.33. ; yadeva vidyayā karoti śraddhayopaniṣadā tadeva
……tenaivāyajam īśvaram –
vīryavattaraṃ bhavatīti .. - Chā. Up. I.1.10.
S.B.2.6.31
Cf. Antavattvamasarvajñata vā - Brahma Sūtra 2.2.41.; tadādeśita
sṛjāmi tan-niyukto ’haṃ haro
harati tad-vaśaḥ panthānau sṛṣṭisaṃhārakārakau - Mahābhārata Śāntiparva 12.328.15
viśvaṃ puruṣa-rūpeṇa
paripāti tri-śakti-dhṛk –
S.B.2.6.36
S.B.2.6.39
S.B.2.6.40
yadā tad evāsat-tarkais
tirodhīyeta viplutam Cf. . Kamāccha Nānumānapekṣhā - Brahma. Sūtra I.1.18 ;
brahma jyeṣṭhamupāsate,vijñānaṃ brahma cedveda, tasmāccenna
pramādyati, śarīre pāpmano hitvā - Taitt. Up. 5.1
10
S.B. 2.7.5 :
ādau sanāt – Cf. sanādeva dasyuhatyāya jajñiṣe - R.V 1.51.6 ; sanādeva na śīryate
sanābhiḥ - R.V 7.19.6
samyag jagāda munayo yad
acakṣatātman – cf; viśvānyanyo bhuvanābhicaṣṭa ṛtūṃranyo vidadhajjāyate punaḥ -
R.V.. 10.85.18 .
S.B.2.7.11
bhagavān haya-śīraṣātho sarvavedamayācintya sarvaṃ bodhaya bodhaya svāhā svāhā namaḥ -
Agama
S.B.2.7.40
viṣṇor nu vīrya-gaṇanāṃ Cf. oṃ viṣṇor nu vīryāṇi kaṃ prāvocaṃ
katamo... – yaḥ pārthivāni vimame rajāṃsi
yo ‘skambhayad uttaraṃ sadha-sthaṃ
vicakramāṇas tredhorugāyaḥ .RV. 1.154.1
11
S.B.2.9.35
Cf. Tattu Samanvayāt - Brahma Sūtra 1.1.4
etāvad eva jijñāsyaṃ taddhaika āhurasadevedamagra āsīdekamevādvitīyaṃ - Chā. Up
tattva-jijñāsunātmanaḥ - 6.2.1
The three Purāṇas, namely the Padma Purāṇa, Skanda
Purāṇa and Liṅga Purāṇa state as follows:
āloḍya sarva-śāstrāni vicārya ca punaḥ punaḥ idam ekaṃ
suniṣpannaṃ dhyeyo nārāyaṇaḥ sadā.
sarvadharmānparityajya māmekaṃ śaraṇaṃ vraja - B.G. 18.66
SB 2.10.36
Cf Īkṣatikarmavyapadeśāt saḥ - Brahma Sūtra 1.3.12
bhagavān brahma-rūpa-dhṛk sa etasmāj jīvaghanāt parātparaṃ puruśayaṃ puruṣamīkṣate - Praśna
…. sakarmākarmakaḥ paraḥ Up.5.5 Na mām karmāṇi limpanti - B .G. 4.14.
12
Skandha -III
S.B.3.1.34
Cf. Śāstrayonitvāt - Brahma Sūtra 1.1.3 ; taṃ tvaupaniṣadaṃ puruṣaṃ
hi yam āmananti sma śabda- pṛacchāmi - Bṛh. Up. 3.9.26
yoniṃ -
S.B.3.5.5
S.B.3.5.23
Cf. Īkṣatikarmavyapadeśāt saḥ Brahma Sūtra 1.3.13 ;
bhagavān eka āsedam aham evāsam evāgre nānyadyat sad-asat param paścād ahaṁyad etac
agra..... ca yo 'vaśiṣyeta so 'smy aham - Aitareya Āraṇyaka ; Sarvabhūtāni
prakṛtim yānti māmikām - Bhagavad-gītā 9.7
S.B.3.5.24
Cf. Īkṣhatikarma vyapadeśāt saḥ Brahma Sūtra 1.3.13 ; etadvai
... mene ’santam ivātmānaṃ satyakāma paraṃ cāparaṃ ca brahma yadoṅkāraḥ - Praśna Up.5.2
supta-śaktir asupta-dṛk –
13
S.B.3.5.30
ahaṃ-tattvād vikurvāṇān ekādaśaṃ manaś cātra devā vaikārikāḥ smṛtāḥ - Viṣṇu Purāṇa .-1,2.46
mano vaikārikād abhūt …. hīnāḥ sattvena sūkṣmeṇa. tato vaikārikāḥ smṛtāḥ . – Mahabharata
12.336
S.B.3.5.40
S.B. 3.6.40
yato ’prāpya nyavartanta yato ’prāpya nyavartanta vācaś ca manasā saha.... - Tai.Up.2.4.1
vācaś ca manasā saha....- Cf. Darśanācca - BrahmaSūtra 3.3.66 ; mānavo brahmaivaika
ṛtvikkurūnaśvābhirakṣatyevaṃviddha - Chh. Up. 4.17.10
S.B.3.11.1
paramāṇuḥ sa vijñeyo Cf. “paraṃjyotiḥ paraṁdhāma paramāṇuḥ parātparā” - Lalitha
Sahasranama Stotra -153 , Brahmānda Purana
nṛṇām aikya-bhramo yataḥ -
S.B.3.11. 20
yugaṃ taj-jñā Cf. devānām yuge prathama śataḥ sad ajāyata - R.V. 10.72.3 ;
yatra dharmo vidhīyate - Dharmasaṃsthāpanārthāya saṃbhavāmi yuge yuge - B.G.4.8
S.B.3.12.5
mokṣa-dharmāṇo- śāntaye sarva-bhūtānāṃ mokṣa-dharmānubhāṣiṇe.
-Mahabharata 12327.93
14
S.B.3.12.10
yad arodīḥ sura- yasmin va utkrānte śarīraṃ pāpiṣṭhataram iva dṛśyeta sa vaḥ śreṣṭha iti-
śreṣṭha......tatas tvām Chā.Up_5,1.7
abhidhāsyanti tadyadrodayaṃti tasmādrudrā iti. - Brh. Up. 3.9.4 ; viṣṇoreṣasya
nāmnā rudra iti ... .......rudro rudriyaṃ mahitvaṃ yāsiṣṭaṃ vartiraśvināvirāvat - Rig Veda
rudra - 7.40.5
SB 3.12.33
yathāvaśaṃ tanvaṃ kalpayasva yathāvaśaṃ tanvaṃ kalpayasva - Rg.
tanvaṃ Veda10.1.134 ; ghratena tvaṃ tanvaṃ vardayasva - Rg.Veda 10.59.5 ;
tatyāja -.... tanvaṃ svargo bahudhā vicakre - Atharva Veda 12.3.54
S.B.3.12.39
itihāsa-purāṇāni asya mahato bhūtasya niśvāsitam etad yad rg-vedo yajur-vedah
pañcamaṃ vedam īśvaraḥ samavedo’tharvaṇgīrasa itihāsaḥ purāṇaṃ …. niśvāsitāni --
sarvebhya eva vaktrebhyaḥ Brihadaranyaka Upanishad 2.4.10 ; evam ime sarva veda nirmitah sa-
sasṛje sarva-darśanaḥ - kalpah sa-rahasyah sa-brahmaṇah sopaniṣatkah setihāsah
sanvakhyatah sa-purāṇam - Gopatha Brahmana, purva 2.10 ; nāma va
ṛg -vedo yajur-vedah sāma-veda atharvaṇas caturtha itiāsa-puranah
pancamo vedānam vedah - Kauthumiya Chhandogya Upanisad 7.1.4
S.B.3.12.44
15
S.B.3.13.37
dīkshā Samāptīṣhṭim daṃṣṭṛtaḥ kṛato danto juhūmukhaḥ, - brahmanda
dīkṣānujanmopasadaḥ purana-reference to Yajña Varah
śirodharaṃ
tvaṃ prāyaṇīyodayanīya-
daṃṣṭraḥ -
S.B.3.15.8 setah sarva devata ayacamanaya balim haranti,...- Kausitiki up. 2.2 ;
prajāstvimā baliṃ haranti - Prasna Upanishad 2.7 ; sarvā
haranti balim āyattā – diśo balim asmai haranti, sarvam asmīty upāsita, tad vrataṃ, tad vrataṃ
- Chā. Up. 2.21.4 ; Sarve’smai devāḥ balimāvahanti - Tai. Up.1.5.3
S.B.3.15.15
sattvaṃ -
sattvaṃ prakṛiti-jair muktaṁ yadebhiḥ syat tribir guṇaiḥ - Bh.Gita 18.40
S.B.3.15.16
mātram akṣaramavyayam yatra vṛndāvanaṃ nāma vanaṃ kāma-
vanaṃ kāma-dughair - dughair ..- Brahma Samhita.. dvijān kāma-dughair drumaiḥ vrajantam
iva mātaṅgair - in Veda
S.B.3.15.24
16
S.B.3.15.48
sukhamatyantikaṃ yat tad atīndriyam grāhyam - B. G. 6.21
atyantikaṃ -
S.B. 3.16.11
S.B.3.16.13
tārkṣya-
svasti nastārkṣyo ariṣṭanemiḥ - Rg Veda 1.89.6
S.B.3.17.28
bṛhac-chravāḥ - bṛhacchravā asuro barhaṇā kṛtaḥ - Rig Veda 1 .54.3
S.B.3.18.1 avyakto 'kṣara ity uktas tam āhuḥ paramāṃ gatim - B.G. 8.21
harer viditvā gatim –
S.B.3.18.2
jahāsa cāho vana-gocaro mr̥go ná bhīmaḥ kucaro giriṣṭhā́ḥ - Rg. Veda 1.154.2
mṛgaḥ-
S.B.3.18.27
adhunaiṣo ’bhijin nāma abhijinnāma nakṣhatraṃ jayantī nāma sharvarī - Hari vamsa 2.4.17
yogo -
17
S.B.3.19.22 tri-pād-āsyāmṛtaṃ divi - Rg Veda10.90.3 ; trayo’sya pādāh - Tai.
bhagavān Aaranyaka10.10.2
prāyuṅkta dayitaṁ tri-pāt-
S.B.3.20.13
rajaḥ-pradhānān mahatas pary arṇavāt - AVśaunaka.13.1.26 b.
tri-liṅgo –
daiva-coditāt- sādhu khodanam - AVśaunaka.20.136.12b,14b,15d; Ś Ś .12.24.2.8d
S.B.3.21.34
ākarṇayan patra-rabthendra- suparṇo’si gurutmān ….. sāma te tanūrvāmadevyaṃ bṛhadrathantare
pakṣair pakṣau Tai.Samhita 4.1.10.5 ;Ityasyāmṛci utpannaṃ
uccāritaṃ stomam udīrṇa- sāma bṛhat. Abhi svāśūra nonumaḥ.
sāma-
S.B.3.22.3
doḥ-sahasrāt sahasra-pāt – sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt (Rg Veda 10.90.1)
S.B.3.22.16
kāmaḥ sa bhūyān naradeva ghṛbhṇāmi te saubhaghatvāya hastaṃ mayā patyā jaradaṣṭiryathāsaḥ.
te ’syāḥ bhagho aryamā savitā purandhirmahyaṃ tvādurghārhapatyāya devāḥ. -
putryāḥ samāmnāya-vidhau Rg Veda 10.85.36
pratītaḥ-
18
SB 3.23.8
anye punar bhagavato bhruva - urukramasya sa hi bandhu’ritthā - Rg. Veda 1.154.5
udvijṛmbha-
vibhraṃśitārtha-racanāḥ kim
urukramasya-
SB 3.24.4
sa tvayārādhitaḥ śuklo
vitanvan māmakaṁ yaśaḥ cf- yadā sarve prabhidyante hṛdayasyeha granthayaḥ - Kaṭha Up.
chettā te hṛdaya-granthim - 2:3:15
SB 3.24.16
vedāham vedāhaṃ etaṃ puruṣaṃ mahāntam - VS. 3 1.18; TA.3.
ādyaṃ 12.7, 13. 1; Śvet. U.3.8 ; vedāhaṃ sutraṃ vitatam -
puruṣam- AV.10.8.38
bibhrāṇaṃ
kapilaṃ mune – bibhrāṇaṃ sṛk-kapālaṃ - Satyanarayana Puja- Sri
Matham
19
SB 3.25.19
Na tam eva viditvātimṛtyum eti nānyaḥ panthā vidyate
yujyamānayā 'yanāya - SvetUp_3.8 ; Yajurveda 31.8. ... ;
bhaktyā sarva-vyāpī sa bhagavāṃs tasmāt sarva-gataḥ śivaḥ - SvetUp_3.11
bhagavaty
akhilātmani
sadṛśo ’sti śivaḥ
panthā-
SB 3.25.42
mad-bhayād bhīṣāsmad vātaḥ pavate bhīṣodeti suryaḥ. bhīṣāsmad
vāti vāto ’yaṃ agniś candraś ca mṛtyur dhāvati pañcamaḥ. - Tai. Up.
sūryas tapati 2.8.1
mad-bhayāt
varṣatīndro
dahaty agnir
mṛtyuś carati
mad-bhayāt
SB 3.25.44
etāvān eva etāvān asya mahimā - RV.10.90.3; VS.31.3'; TA.3.12.1'..
loke ’smin – etāvān ātmā paramaḥ prajāpateḥ - GB. 1.5. 23; JB.2.73
SB 3.26.3 -
20
SB 3.26.5
guṇair vicitrāḥ Cf. guṇairvicitrāḥ sṛjatīṃ sarūpāḥ prakṝtiṃ prajāḥ - Śvet.
sṛjatīṃ Upa. 4.5
sa-rūpāḥ
prakṛtiṁ prajāḥ-
SB 3.26.10
yat tat tri-guṇam
avyaktaṃ nitya puṣṭāṃ karīṣiṇīm - 11th Pariśiṣṭa of Rig Veda-9th verse
nityaṃ sad-
asad-ātmakam-
SB 3.27.11
sato bandhum sato bandhumasati niravindan hṛdi pratīvya kavayo manīṣā - Rg veda
asac-cakṣuḥ- 10.129.4
SB 3.27.26
ātmārāmasya ātmārāmasya tasyāsti prakṛtyā - Rg veda 1.154.6
karhicit -
SB 3.28.37
daivād upetam daivaṃ samāha vṛṣṇyam - Ath. Veda 5.4.10 .; daivam
atha daiva- māuṣā yujā - Maitr. Samh. 2.7.14
vaśād apetaṃ-
SB 3.28.41
bhagavān brahmadviṣaḥa śarave hanta vā u - RV 10.182.3
brahma-
saṃjñitaḥ -
21
SB 3.29.30
rūpa-bheda- tasmādaśvā ajāyanta ye ke chobhayādataḥ - RV
vidas tatra 10.90.10
tataś
cobhayato-
dataḥ -
SB 3.29.40
yadbhayādvāti
vāto ’yaṃ Cf. - bhāsmādvātaḥ pavate ; bhīṣodeti sūryaḥ …. Tai.
sūryas tapati Up. 2.8.1
yad-bhayāt
yad-bhayād
varṣate devo
bha-gaṇo bhāti
yad-bhayāt –
SB 3.30.4
yāṃ yāṃ yoniṃ Cf. - yoniṃ yo antar āreḍhi - RV 10.162.4
anuvrajet ….
nirvṛtiṃ -
SB 3.30.17
kāla-pāśa- kālāya namaḥ - TA 10.44.1
vaśaṁ gataḥ -
22
Skandha IV
S.B.4.1.2
S.B.4.1.56
S.B.4.2.13
23
S.B. 4.2.19
giritrāya – Śivāṃ Giritra tāṃ kuru mā hiṃsīḥ puruṣaṃ jagat - Śvet. Up. 3.6
vivṛddha- manyur akārṣīn namo namaḥ - Taittiriya Aranyaka (Andhra recension)
manyur- 10.62
S.B. 4.2.22
grāmya- grāmyāḥ paśavo’sṛjyanta - VS.14.29
sukhecchayā-
S.B 4.2.25
giraḥ śrutāyāḥ Cf. yāmimāṃ puṣpitāṃ vācam - B.G. 2.42
puṣpiṇyāḥ-
S.B. 4.2.31
śivaḥ panthāḥ śivaḥ śivābhir ūtibhiḥ - RV. 1.187.3
sanātanaḥ -
S.B. 4.3.3
vājapeyena vājapeyo’tirātraśca ca - Gop. Brāh 1.5.23
brahmiṣṭhān
abhibhūya –
bṛhaspati-
savaṃ nāma bṛhaspatiḥ sāmabhir ṛkvo arcatu - RV.10.36.5 ; vājapeyeneṣṭvā
samārebhe bṛhaspatisavena yajeta - videTai. Br 2.7.1
kratūttamam-
24
S.B. 4.3.22
guhā śayāyaiva guhāśayā nihitāḥ sapta-sapta - TA.10.10.1
na deha mānine
–
S.B. 4.4.1
etāvad uktvā hṛdayaṃ śaṅkaraḥ pātu jaṭharaṃ girijāpatiḥ-
virarāma Mahanarayana Upanishad I.24
śaṅkaraḥ-
nirviśatī
dvidhāsa sā – kimāga āsa varuṇa jyeṣṭham - RV. 7.86.4
S.B. 4.4.2
apratipūruṣaṃ ato jyayāṃsca pūruṣaḥ - RV. 10.90.3
ruṣā –
S.B. 4.4.10
dhūma-patha- dhūmam udyantam āsyataḥ - AV. 6.76.2
śrama-smayam
-
sva-tejasā
bhūta-gaṇān tejasā tviṣyā saha - AV. 10.6.27
samutthitān –
S.B. 4.4.11
katamaḥ katama ūtī abhyāvavartati - RV. 10.64.1
pratīpayet-
25
S.B. 4.4.17
chindyāt ruśadvatsā ruśatī śvetyāgāt - RV.1.113.2 ; ruśatī pāpayāmuyā -
prasahya RV.10.85.30
ruśatīm asatīṃ
prabhuś cej
jihvām -
S.B. 4.4.20
karma pravṛttaṃ pravṛttaṃ ca nivṛttaṃ ca dvividhaṃkarma vaidikam Manu 12.89
ca nivṛttam apy
-
S.B. 4.4.21
yā yajña-śālāsu yajñena yajñamayajanta devāḥ - RV. 1.164.50
na dhūma-
vartmabhiḥ -
avyakta-liṅgā – avyaktabhāvair ahaṃkāraiḥ - TAA. 10.66
S.B. 4.4.32
yajuṣā yajuṣā mathite agnāu - Kauś.Up.68.37 ;yajuṣāṃ prāṇa ucyate
dakṣiṇāgnau -GB. 1.5.25
juhāva ha –
S.B. 4.4.33
ṛbhavo nāma ṛbhavo devāḥ somasya matsan - ŚŚ. 8.20.1 ; saudhanvanā ṛbhavaḥ
tapasā sūracakṣasaḥ - RV. 50.110.4
somaṃ prāptāḥ
sahasraśaḥ-
26
S.B. 4.4.34
diśo ruśadvasānaḥ sudṛaśīkarūpaḥ - RV. 4.5.15 ; brahma tejo me pinvasva
bhejuruśadbhir - KS. 5.2
brahma-tejasā-
S.B. 4.5.3
tanuvā spṛśan tayānastanuvā giriśantābhicākaśīhi - Śve. Up. 3.5
divaṃ -
S.B. 4.5.4
dakṣaṃ sa- dakṣasya svena manyunā - RV. 1.139.2
yajñaṃ jahi –
S.B. 4.5.9
anāgām - utānāgā īṣate vṛṣṇyāvataḥ - RV. 5.83.2 ;anāgaso aditaye syama -RV.
1.24.15
S.B. 4.6.1
śūla-paṭṭiśa-nistriṃmśa .. śūlapāṇaye svāhā -ŚB. 5.11
S.B. 4.6.5
ye barhiṣo bhāga-bhājaṃ brahmaṃ taṃ parādāt yo’nyatrātmano brahma veda
parāduḥ - -Bṛ. Up.2.4.6
S.B.4.6.22
paryastaṃ nandayā satyāḥ – nandāyai svāhā - MG.2.13.6
S.B.4.6.31
vāpya utpala-mālinīḥ vāpīkūpataḍāgānāṃ samudraṃ gacha svāhā - RVKh. 5.49.2
27
S.B.4.6.53
eṣa te rudra bhāgo 'stu uccheṣaṇa te rudra bhāgo’stu yaducchaṣṭ o’dhvarasya vai - Tai. Bra.
yad-ucchiṣṭo 'dhvarasya vai – 1.7.8.5
S.B.4.7.4
ye ma uccheṣaṇaṃ daduḥ – uccheṣaṇabhāgo vai rudraḥ -TB. 1.7.8.5
S.B.4.7.5
bāhubhyām aśvinoḥ pūṣṇo tvā savituḥ prasave’śvinorbāhubhyāṃ pūṣṇo hastābhyāmādade -
hastābhyāṃ kṛta-bāhavaḥ – TB.3.2.9.1
S.B.4.7.6
śrutvā mīḍhuṣṭ amoditam- yā te hetirmīḍhuṣṭhama haste babhūva te dhanuḥ -Vāj. Saṃhitā 16.11
S.B.4.7.24
Yasya mahi tv ātmabhuv- mahi jyotistamaso nir ajānan -RV. 3.31.4
ādayaḥ –
S.B.4.7.41
sviṣṭaṃ yajurbhiḥ- sviṣṭaṃ adya karotu naḥ -VS. 28.22
S.B.4.7.50
ahaṃ brahmā ca śarvaś ca ahaṃ bhūpatir ahaṃ bhuvanapatir ahaṃ mahato bhūtasya patiḥ -
jagataḥ kāraṇaṃ param – TB.3.7.6.1
28
S.B.4.7.56
sasnāv avabhṛ thaṃ tataḥ – avabhṛthaśca me svagākāraśca me -VS. 18.21
S.B.4.8.15
yad gaditaṃ sapatnyā – sapatnebhyaḥ parābhuve -AV. 1.29.4
S.B.4.8.17
vṛjinasya – vṛjinānām aviṣyavaḥ -RV. 8.67.9
S.B.4.8.18
voḍhum iḍaspatir mām – īḍe ca tvā yajamānohavirbhiḥ -RV. 3.1.15
S.B.4.8.26
samātur asad-vacaḥ – samātror abhavat putra īḍyaḥ -RV.3.2.2
S.B.4.8.31
munayaḥ padavīḿ yasya – munayo vātaraśanāḥ -RV. 10.136.2
S.B.4.8.78
brahma dhārayamāṇasya – brahmadviṣaḥ śarave hanta vā u -RV. 10.182.3
S.B.4.9.1
tri-viṣṭapam – tri-viṣṭapaṃ tridivaṃ nākam uttamam -GB. 1.5.25
S.B.4.9.6
yo 'ntaḥ praviśya – antaḥ śubhrāvatā pathā (RV. 9.15.3)
29
S.B.4.9.17
satyāśiṣo hi bhagavaṃs tava – āśiṣo yajamānasya -TS. 1.6.1.3
S.B.4.9.21
yad bhrājiṣṇu dhruva-kṣiti – bhrājiṣ ṭho’haṃ manuṣyeṣu bhūyāsam -VS. 8.40
S.B.4.10.5
guhyaka-sa ṅkulām – guhyakebhyaḥ (namaḥ) -MG.2.12.17
S.B.4.10.6
dadhmau śaṅkhaṃ- śaṅkhena hatvā rakāṃsi -AV.4.10.2
S.B.4.10.29
munayaḥ śam āśaṃsan śam no maharṣayo devāḥ -AV. 19.9.11
samāgatāḥ –
S.B.4.10.30
yan-nāmadheyam abhidhāya – nāma dadhānā kavir asya yonau (RV. 9.92.2)
S.B.4.11.3
prayuñjataḥ suvarṇa-puṅkhāḥ prayuñjate prayujas te suvṛkti -RV. 1.186.9
–
S.B.4.11.5
yam ūrdhva-retasaḥ – ūrdhva-retaṃ virūpākṣam -TA. 10.12.1
S.B.4.11.8
ārabdhas te 'kṛtainasām – akṛttaruk tvayā yujā vayam -RV. 10.84.4
S.B.4.11.10
parāg gṛ hya – parāk te jyotir apathāṃ te arvāk -AV.10.1.16
S.B.4.11.11
sarva-bhūtātma – sarvabhuteṣu cātmānam -VS. 40.6
30
S.B.4.11.23
na vai cikīrṣitaṃ … veda – Cf.ko addhā veda ka iha pra vocatkuta ājātā kuta iyaṃ visṛaṣṭiḥ - RV.
10.129.6
S.B.4.11.27
yasmai baliṃ viśva-sṛjo haranti Cf. sarve asmai devā balimāvahanti -Tai. Up. 1.5.3
–
S.B.4.12.5
sarva-bhūtātma-vigraham sarvabhuteṣu cātmānam -VS.40.6
S.B.4.12.21
vijñāya tāv uttamagāya – urugāyam adhi dhehi śravo naḥ (RV. 6.28.4)
S.B.4.12.38
kṛṣṇa-parāyaṇaḥ – kṛṣṇasya stuvato narā -RV. 8.85.4
S.B.4.12.51
jñānam ajñāta-tattvāya – ajñātaṃ yad anājñātaṃ -SB. 1.6.19
S.B.4.13.21
brahmaṇyasya mahātmanaḥ – brahmaṇyato vīra kārudhāyaḥ -RV. 6.21.8
S.B.4.13.25
aśvamedhaṃ rājarṣir ājahāra aśvamedhe suvīryam -RV. 5.27.6
mahā-kratum –
S.B.4.13.35
śipi-viṣṭāya viṣṇave – yajño vai viṣnuḥ paśavaḥ śipiryajña eva paśuṣu pratitiṣṭhatīti -TB.
1.3.8.5 ;
yajño vai viṣnuḥ śipi-viṣṭaḥ -Tai. Br.9.7.10
S.B.4.13.39
adharmāṃśodbhavaṃ mṛtyuṃ mṛtyunā prajāḥ -KS. 35.15
31
-
S.B.4.13.45
prajāpadeśaṃ - prajā asṛjyanta -VS. 14.31 ; apadeśo me janakāt -Rāmāyaṇa 6.116.15
S.B. 4.13.46
kad-apatyaṃ - apatyaṃ vṛjinaṃ ripum -RV. 6.51.13
S.B.4.14.19
bhagavān bhūta-bhāvanaḥ – bhūtakṛt bhūtabhṛt bhāvo bhūtātmā bhūta-bhāvanaḥ Viṣṇu
Sahasranāma -1
S.B.4.14.24.
nṛpa-rūpiṇam īśvaram- nṛpātāro janānām -RV. 7.74.6
S.B.4.14.27
sarva-devamayo nṛ paḥ – nṛpeśaso vidhateṣupra jatāḥ -RV. 3.4.5
S.B.4.14.32
adhiyajña-patim – adhiyajñam iti trayam -ŚG. 1.2.5
S.B.4.14.36
sarasvat-salilāplutāḥ sarasvatīṃ devayanto havante -RV. 10.17.7
hutvāgnīn -
S.B.4.15.6
eṣa (pṛthu) sākṣād dharer pṛthuṃ yoniṃ asuratvā sasāda -RV. 10.99.2
aṃśo jāto loka-rirakṣayā –
32
S.B.4.15.15 vāyum āroha dharmaṇā -RV. 9.63.22 ; vāyum indraṃ prajāpatim -MG.
vāyuś ca …. – 2.1.6
S.B.4.15.18
agniḥ – agniḥ pṛthur dharmaṇas patir juṣāṇo agniḥ pṛthur dharmaṇas patir
ājyasya vetu svāhā -VS. 10.29
S.B.4.15.21
megha-nirhrādayā vācā – vācā viprās tarata vācam aryaḥ -RV. 10.42.1
S.B.4.16.2
vācas-patīnām api babhramur vācas-patir makhasyate -RV.9.101.5
dhiyaḥ –
S.B.4.16.3
munibhiḥ pracoditāḥ – munayo vātaraśanāḥ -RV. 10.136.2
S.B.4.16.16
dṛḍha-vrataḥ satya-sandho- dṛḍhaṃ naro vacasā daivyena -RV. 4.1.1
S.B.4.16.21
baliṃ hariṣyanti saloka-pālāḥ – baliṃ śīrṣāṇi jabhrur aśvyāni -RV. 7.18.19
S.B.4.17.20
dīna-vatsalāḥ – dīnā dakṣā vi duhanti pra vāṇam -RV. 4.24.9
S.B.4.17.22 āsāṃ sa strīṇāṃ sukṛtaṃ vṛṅkte -Bṛ Up.6.4.3 ;etad vṛ ṅkte
bhāgaṃ …vṛ ṅkte – puruṣasyālpamedhasaḥ -Kaṭha UP. 2.1.8
S.B.4.17.29
nirdhuta…..-vibhramormaye – ūrmiṃ na bibhrad arṣasi -RV. 9.44.1
33
S.B.4.17.35 apām upasthe mahiṣo vavardha -RV. 10.8.1
apām upasthe –
S.B.4.18.2
yathā madhu-karo budhaḥ – madhu kariṣyāmi madhu janayiṣyāmi madhu bhaviṣyati bhadraṃ
bhadram iṣam ūrjam -JB.1.88
S.B.4.18.3
Samyag upāyān pūrva- saṃyaj janān kratubhiḥ śūra īkṣayat -RV. 1.132.5
darśitān avaraḥ śraddhayopeta
upeyān vindate 'ñjasā –
S.B.4.18.6
purā sṛ ṣṭ ā hy oṣadhayo oṣadhayo dīkṣā tayā somo rājā dīkṣayā dīkṣitāḥ -TB. 3.7.7.6
brahmaṇā –
S.B.4.18.12
vatsaṃ kṛtvā …aduhat idaṃ dhenuraduhajjāyamānā -RV. 10.61.19
sakalauṣadhīḥ –
S.B.4.18.14
ṛṣayo vatsaṃ bṛhaspatiṃ kṛtvā bṛhaspatiṃ yaḥ subhṛtaṃ bibharti -RV. 4.50.7
–
S.B.4.19.1
athādīkṣata – athādīkṣitāyaṃ brāhmaṇaḥ -TS. 6.1.4.3
S.B.4.19.3
sarvātmā sarva-loka-guruḥ sarvātmā sarvāḥ prajā yatraikaṃ bhavanti -TA. 3.11.2
prabhuḥ-
34
S.B.4.19.6
kapilo – kapilo munir āstīkaḥ -RVKh. 1.191.9
S.B.4.19.32
ekona-śata-kratuḥ – ekona-śatāya svāhā -KSA. 2.1.2.4
S.B.4.19.33
mahendrāya roṣam āhartum mahendra idaṃ havir ajuṣata -TB. 3.5.10.3
arhasi ubhāv api hi bhadraṃ te
–
S.B.4.19.38
sańkalpanaṃ viśva-sṛjāṃ pipṛhi mā -TS. 1.3, 3.1 ; piprīhi devāṃ uśato yaviṣṭha -RV.10.2.1
pipīpṛ hi –
S.B.4.20.1
yajñair yajña-patis tuṣṭ o – yajñapatiṃ ṛṣaya enasāhuḥ - AV. 2.35.2
S.B.4.20.2
eṣa te 'kārṣīd – dadhikrāvṇo akāriṣam -RV. 4.39.6
S.B.4.20.4
tvādṛ śā deva-māyayā deva-mahimnaḥ param antam āpa -RV.7.99.23
S.B.4.20.7
śuddhaḥ – śuddhaḥ śuddhābhir ūtibhi ḥ -RV. 8.95.8
35
S.B.4.20.14
sāmparāye – na sāmparāyaḥ pratibhāti bālaṃ vittamohena pramādyatam -Kāṭhaka
Up. 2.6
S.B.4.20.15
dvijāgryānumatānuvṛ tta- dvijā aha prathamajā ṛtasya -RV. 10.61.1
dharma-pradhāno –
S.B.4.20.23
nārakāṇām – nārakāya vīrahaṇam -VS. 30.5
S.B.4.20.26
suśrava ārya-saṅgame – suśravaḥ suśravaṃ mā kuru -Kauś.56.3
S.B.4.20.30
vācā nu tantyā yadi te jano vācā śalyā aśanibhir dihānaḥ -RV. 10.87.4
'sitaḥ –
S.B.4.21.18
kṛṣṇājina-dharaḥ- kṛṣṇājine tilān kṛtvā -ViDh. 87.10
S.B.4.21.20
mṛṣṭaṃ gūḍham- mṛṣṭo’si havyasūdanaḥ -VS. 5.32
S.B.4.21.22
rakṣitā vṛttidaḥ- rakṣitā pāyur adabdhaḥ svastaye -RV. 1.89.5
S.B.4.21.23
tuṣyati diṣṭa-dṛk- diṣṭaḥ puruṣa jajñiṣe -AV. 5.30.1
36
S.B.4.21.24
bhagaṃ ca svaṃ jahāti saḥ – bhagaṃ no atra vasumantaṃ vitāt -RV. 10.11.8
S.B.4.21.26
pitṛ-devarṣayo 'malāḥ – pitṛṇāṃ śaktir anuyachamānāḥ -RV. 1.109.3
S.B.4.21.34
arthāśaya-liṅga-nāmabhir – liṅgaṃ mano yatra niṣaktam asya -ŚB. 14.7.2.8
S.B.4.21.36
yajña-bhujām - yajñaṃ deveṣu yachatām -RV. 2.41.20
S.B.4.21.37
ajita-devatānāṃ - ajitāḥ syāma śaradaḥ śatam -TA. 4.42.5
S.B.4.21.38
brahmaṇya-devaḥ puruṣaḥ – brahmaṇyato vīra kārudhāyaḥ -RV.6.21.8
S.B.4.21.39
guhāśayaḥ sva-rāḍ - guhāyāṃ viśvamūrtiṣu -TA. 10.31.1
S.B.4.21.41
anantaḥ khalu tattva-kovidaiḥ – anantam artham anivartsyamānāḥ -TB. 2.5.6
37
S.B.4.22.3
indriyeśo guṇān iva – indriyāṇi śatakrato -RV. 3.37.9
S.B.4.22.22
puṇya-śravaḥ-kathayā puṇyaṃ ślokaṃ yajamānāya kṛṇvatī -TB. 3.1.2.)
puṇyayā ca -
S.B.4.22.25
tatpara- tatparamātmāya vidmahe -MS. 2.9.1
S.B.4.22.27
parātmanor yad – parāt paraṃ yan mahato mahāntam -TA. 10.1.1
S.B.4.22.40
harer bhagavato bhajanīyam harer haṅsasya patataḥ svargam -AV. 10.8.18
aṅghriṃ –
S.B.4.22.46
svam eva brāhmaṇo bhuṅkte- brāhmaṇo’sya mukham āsīt -RV. 10.90.12
S.B 4.22.58
parjanya iva tarpayan – parjanya iva tatanaḥ -RV. 1.38.14
S.B.4.22.60
mātariśveva sarvātmā – mātariśvā yad amimīta mātari -RV. 3.29.11
S.B.4.23.1-2
prajāpatiḥ jagatas tasthuṣa – prajāpatiścarati garbhe antaḥ -AV. 10.8.13
S.B.4.23.6
grīṣme pañca-tapā – grīṣma idmaḥ śarad dhaviḥ -RV. 10.90.6
38
S.B.4.23.7
ūrdhva-retā jitānilaḥ – ūrdhva-retaṃ virūpākṣam -TA. 10.12.1
S.B.4.23.12
vayunena – Cf. viśvāni deva vayunāni vidvān -RV. 1.189.1
S.B 4.23.13
ātmānam ātmani brahma- ātmānaṃ tava pūruṣa -RV.10.97.4 ; AV. 4.9.7
bhūto
S.B.4.23.22
dattvodakaṃ - udakaṃ kariṣyāmahe -PG. 3.10.13
S.B.4.24.1
pṛthu-śravāḥāḥ- pṛthu-śravo dāśuṣe martyāya -RV. 7.5.8
S.B.4.24.4
pavamānaḥ - pavamānasya marutaḥ -RV. 9.51.3, 9.64.24,; SV. 2.428, 2.576
S.B.4.24.13
pracetasaḥ – pracetase prasummatiṃ kṛṇudhvam -RV. 7.31.10,; AV. 20.73.3,; SV.
1.328, 2.1143
S.B.4.24.33
svastaye svastir astu me – svastir mānuṣebhyaḥ -RVKh.10.191.5,; MS. 4.13.10, ; TA. 1.9.7)
39
S.B.4.24.37
śuci-ṣade namaḥ – haṃsaḥ suciṣad vasur antarikṣasat -RV. 4.40.5,; VS. 10 24,; TS.
1.8.15.2
hirahiraṇya-vīryāya agne reto hiraṇyam -ŚB. 2.2.3.28
S.B.4.24.43
namo vāco vibhūtaye – namo vāce namo vācaspataye -TA. 2.12.1
S.B.4.24.52
śarat-padma-palāśa-rociṣā – śarad dhemantaḥ suvite dadhāta -KS 13.15
S.B.4.24.60
brahma paraṃ jyotir ākāśam brahma viśvamidaṃ jagat -TB. 2.8.8.9
iva vistṛtam –
S.B.4.24.66
tvam apramattaḥ – apramattā anapāyinaḥ -PG.2.17.13
S.B.4.25.10
bṛhac-chravāḥ- bṛhac-chravā asuro barhaṇā kṛataḥ -RV. 1.54.3
S.B.4.25 12
na tasya kaścit tapasā vidyayā na tasya rāyaḥ paryetasti -RV. 7.40.3
vā –
S.B.4.25.48
avadhūta-sakha – avadhūtaṃ rakṣaḥ ; avadhūtā arātayaḥ -VS. 1.14.19
S.B.4.25.54
akṣaṇvatām adhipati – akṣaṇvantaḥ karṇavantaḥ sakhāyo manojaveṣvasamābabhūvuḥ -
RV.10.71.7
40
S.B.4.25.62
krīḍā-mṛgaḥ – krīḍā ca me modaśca me -VS. 18.5
S.B.4.26.4
mṛga-vyasana-lālasaḥ – mṛgaṃ na vrā mṛ gayante -RV. 8.2.6
S.B.4.26.15
vyańge ratha iva prājñaḥ ko vyańgebhir didyutānaḥ sadhasthe -RV. 3.7.4
nāmāsīt –
S.B.4.26.26
kā devaraṃ – vidhavevadevaram -RV.10.40.2
S.B.4.27.1
sadhryak – indra dveṣāṃsi sadhryak -RV. 10.29.4
S.B.4.27.3
na kāla-raṃho bubudhe duratyetū ripave martyāya -RV. 7.65.3
duratyayaṃ -
S.B.4.28.16
jāmi-jāmātṛ -pārṣadān – yatra jāmaya kṛṇvannajāmi -RV.10.10.10
S.B.4.28.26
smaranto 'mīvam asya tat – Cf. yaste garbhamamīvā durṇāmā yonimāśaye -RV. 10.162.2
S.B.4.28.28
pramadottamā – pramadā martyān pra yunakṣi dhīraḥh -AV. 19.56.1
S.B.4.28.32
agastyaḥ – agastye brahmaṇā vāvṛdhānā -RV.1.117.11
41
S.B.4.28.65
yat parokṣa-priyo devo parokṣa-priyā iva hi devāḥ pratyakṣadviṣaḥ -Bṛ. Up. 4.2.2
bhagavān viśva-bhāvanaḥ -
S.B.4.29.2
eka-dvi-tri-catuṣ-pādaṃ - ekapādaṃ dvipādaṃ catuṣ-pādaṃ bhuvanā prathantām -KS. 1.3.9
S.B.4.29.3
avijñātāhṛ taḥ – avijñātābhyo devatābhyaḥ (ŚG. 2.14.17)
S.B.4.29.37
sadhrīcīnena vairāgyaṃ - sadhrīcīnena manasāvivenan -RV.4.24.6
S.B.4.29.38
adhīyataḥ – adhīyata devarātaḥ -AB. 7.18.9
S.B.4.29.49
darbhaiḥ prāg-agraiḥ – darbhāsaḥ sairyā uta -RV. 1.191.3
S.B.4.29.53
vṛkān asu-tṛpo – vṛko na tṛṣṇajaṃ mṛgam -RV. 1.105.7
S.B.4.29.76
yathā tṛ ṇa-jalūkeyaṃ nāpayāty yathā tṛ ṇa-jalāyukātṛ ṇasyāntaṃ gatvā -Bṛ. Up. 4.4.3
apayāti ca –
S.B.4.29.85
chinno 'mutra ca saṃśayaḥ – amutra sann iha vettha -AV. 13.1.39
S.B.4.30.11
uśatī kīrtir – uśatīr dvāro mahinā mahadbhiḥ -RV.10.70.5
S.B.4.30.26
sarva-bhūta-nivāsāya – sarvabhūtaniveśanīm -RVKh. 10.127.3
42
S.B.4.30.29
kṣullakānām apīhatām – kṣullakāḥ śipiviṣtakāḥ -TB.3.10.1.4
S.B.4.30.32
sāraṅgo 'nyan na sevate – sārańgās trayo graiṣmāḥ -TS.5.6.23; KSA. 10.3
S.B.4.30.41
manuḥ svayambhūr - manurhitaṃ sadam id rāya īmahe -RV. 3.2.`15
S.B.4.30.45
saṃvartaka ivātyaye - saṃvartayanto vi ca vartayann ahā -RV. 5.48.3
S.B.4.31.9
harir īśvaraḥ – harir opaśaṃ kṛṇute nabhas payaḥ -RV. 9.71.1
S.B.4.31.10
janmabhis tribhir – janmabhir janmānyavaraiḥ parā ṇi -TB. 2.5.6.5
S.B.4.31.31
hary-arpitātmanām – arpitāḥ ṣaṣṭir na calācalāsaḥ -RV. 1.164.48
43
Skandha V
S.B.5.1.14
sarve vahāmo balim īśvarāya tathaiva viśvedevebhyobalim ākāśato haret .- (MBh, 13, 100, 13.1)
S.B.5.1.15
cakṣuṣmatāndhā iva dandramyamānāḥ pariyanti m ūḍhā andhenaiva nīyamānāḥ yathāndhāḥ
nīyamānāḥ – (kaṭhopaniṣad 2.5)
S.B.5.1.16
ārabdham aśnan – tayoranyaḥ pippalaṃ svādvattyanaśnan (RV. 1.164.20)
S.B.5.1.19
nirjita-ṣaṭ-sapatnaḥ sa eso'sapatnaḥ: dvitīyo vai sapatnaḥ: nāsya sapatno bhavati, ya evaṁ
veda.-(Bṛh. Up. 1.5.12)
S.B.5.3.2
pravargyeṣu pracaratsu - pravargyo yājamānāni (Vait.4.23)
S.B. 5.3.4
anupathānām – āpāthayo vipathayo’ntsthā anupathāḥ (RV. 5.52.10)
S.B.5.3.20
vāta-raśanānāṃ vātarañhaso divyāso atyāḥ (RV.1.181.2). vāta-raśanā ha vai ṛṣayaḥ
(TĀ. 2.7.1)
S.B.5.4.3
bhagavān ṛ ṣabhadevo – ṛṣabho’si svargo lokaḥ (TB. 3.10.4.2)
44
S.B.5.5.2
mahat-sevāṃ - praṇipātena paripraśnena sevayā (BG.4.34)
S.B.5.5.4
nūnaṃ pramattaḥ kurute papāta prakāmī pralobhī pramattaḥ (bhavānyaṣṭakam -2 of
vikarma – Śaṅkarācārya)
S.B.5.5.9
mano-hṛdaya-granthir asya pāpmānaṃ guhā-granthibhyo vimukto’mṛto bhavati
karmānubaddho- ( Muṇḍaka Upaniṣad 3.2.9)
S.B.5.5.17 -
avidyāyām antare vartamānam avidyāyām antare vartamānāḥ (Kāṭh. Up. 2.5; Muṇḍaka 1.28)
S.B.5.5.21
bhūteṣu vīrudbhya uduttamā - uduttamaṃ varuṇa pāśam asmat (RV. 1.24.15) ; uduttamaṃ
ye – mumugdhi naḥ (RV. 1.25.21)
S.B.5.5.28
āhavanīyaḥ - āhavanīyaḥ, sāma suvargo loko bṛhat (TA.10.63.1)
S.B.5.6.1
nūnaṃ bhagava so 'haṃ bhagavaḥ satyenātivadāni (Chā. Up 7.16.1)
ātmārāmāṇāṃ-
S.B.5.6.4
kāmasyacchidraṃ tam anu ye kāmasya brahmacaryasāsau (ŚG. 2.4.2)
'rayaḥ –
45
.
S.B.5.6.7
purvam.eva.bhagavata.loka.hitam.anutiṣṭhata Mah. Bh.12.184008;
mukta-lińgasya bhagavata –
nimiamo.nirahamkaro.ninho.mukta.bandhanah; 012215029
te.lińgasya.asya.vicestitam; 012308055
S.B.5.6.10
adharma-bahulena upahata- adharmāya badhiram (VS.30.10 ; TB.3.4.1.6)
dhiyaḥ –
S.B.5.6.18
muktiṃ dadāti karhicit sma na - sa tu karma-jnana-yogebhyo 'py adhikatara (Narada Bhakti sūtra 25 )
bhakti-yogam –
S.B.5.7.5
cāturmāsya - cāturmāsyāni nīvidaḥ (AV.11.7.19)
S.B.5.7.7
S.B.5.7.13
ujjihāne sūrya-maṇḍale – yahvā iva pra vayāmujjihānāḥ (RV. 5.1.1)
S.B.5.7.14
paro-rajaḥ – eva vāva sa paro-rajā (TB.3.10.9.4)
S.B.5.8.1
brahma-akṣaram - aksaraṃ brahma paramam (BG. 8.3)
46
S.B.5.8.7
kṛpaṇaṃ - kṛpaṇāḥ phalahetavāḥ (BG. 2.49)
S.B.5.8.9
anasūyunānuṣṭ heyaṃ idaṃ tu te pravakṣyāmyanasūyuve (BG. 9.1)
S.B.5.8.12
sālā-vṛka – sālā-vṛkāṇāṃ hṛadayānyetā (RV. 10.95.15)
S.B.5.8.14
tarhi vāva – aham vāva sṛṣṭis asmi ; tad dha idam tarhi avyākṛtam āsīt ( Br. Up.
5.1.4.5 ; 7.1.4.7)
S.B.5.8.15
kaśmala ṃ mahad
abhirambhita- kutastvā kaśmalamidam (BG. 2.2)
S.B.5.8.23
dvijānāṃ svargāpavarga- yajanaṃ karoti – dvijā aha prathamajā ṛtasya (RV. 10.61.19)
kāmānāṃ deva-
S.B.5.8.25
amṛta-maya – ānandamaya brahma aham asmi ; amṛta avināśi brahma aham
(Brahmānubhava Up. Mantra6;10)
S.B.5.8.26
S.B.5.8.29
bhagavati vāsudeve tad- anuśravaṇa manana vāsudevāya dhīmahi (TA. 10.1.6)
47
S.B.5.9.1
śama-dama-tapaḥ – damastapaḥ śamastapo (mahānārāyaṇopaniṣat daśamo'nuvākaḥ1)
S.B.5.9.5
S.B.5.9.20
vimukta-dehādy-ātma-bhāva – nāśhayāmyātma-bhāva-stho (BG. 10.11)
S.B.5.10.16
katamo 'vadhūtaḥ kasyāsi – avadhūtaṃ rakṣaḥ (VS. 1.14.19 ; TS.1.1.5.1)
S.B.5.10.21
kleśa-mūlaḥ karmāśayo ( Pātanjala-YogaSūtra 2.12)
sa-mūlaḥ –
S.B.5.10.25
vīta-rāga-bhaya-krodhāḥ :(B.G. 4.10):
vīta-abhimateḥ -
S.B.5.11.2
gārha-patyāya devāḥ ( RV.10,85.36) ; medha-sātā vājinam ahvaye
uru-gārha-medha - dhane (RV.10,147.3)
S.B.5.11.7
kṣetrajña-sākṣyo – kṣetravid dhī diśa āhā vipṛachate (RV.9.70.9)
S.B.5.11.15
vayunodayena – viśvāni deva vayunāni vidvān (RV. 1.189.1)
48
S.B.5.11.17
bhrātṛ vyam enaṃ …jahi - bhrātṛ vyakṣayaṇamasi bhrātṛ vyacātanaṃ me dāḥ svāhā bhrātṛ vya ut
pipīte (TS. 3.2.10.2)
S.B.5.12.4
S.B.5.12.10
ajayāvehi kṛ taṃ dvitīyam – ajāmekām lohitaśuklakṛṣṇām (Śve. Up. 4.5)
S.B.5.12.12
rahūgaṇaitat tapasā na yāti nāyamātmā pravacanena labhyo na medhayā na bahunā śrutena
(Muṇda. Up. 3.2.4 ;Kaṭha Up.1.2.23)
na cejyayā nirvapaṇād gṛ hād
vā
vinā mahat-pāda-rajo-
'bhiṣekam -
S.B.5.12.13
grāmya-kathā-vighātaḥ - grāmyāḥ paśavo’sṛjyanta (VS. 14.29 ; MS.2.8.6)
S.B.5.13.7
sa niścayena yoktavyo yogo 'nirviṇṇa cetasā (BG.6.23)
nirviṇṇa-cetāḥ –
S.B.5.13.23
namo mahadbhyo 'stu namaḥ namo mahadbhyo namo arbhakebhyaḥ (RV. 1.27.13)
śiśubhyo -
49
S.B.5.13.25
paramātma-satattva – paramātmā me śudhyantām (TAA. 10.66)
S.B.5.14.9 - praticī dik kalā | dakṣiṇā dik kalā … | ..... yathā nu khalu somyemās
dik-devatāḥ – tisro devatāḥ puruṣaṃ ( Chā Up. 6,4.7)
S.B.5.14.20
nānyat-kiñcana veda – nānyat-kiñcan miṣat (Aita.Up. 1.1)
S B.5.14.46
svasti-ayanam – kṛtaḥ svastyayayamanam mātrā pitrā …(Valmīki Rāmāyaṇa 1.22.2)
S.B.5.15.4
S.B.5.15.7
S.B.5.16.1
S.B.5.16.3
50
S.B.5.16.4
S.B.5.16.24
śatavalśo nāma vaṭ aḥ – vanaspate śatavalśo viroha (RV. 3.8.11) ; śatavalśā virohatāt (VS.
12.100)
S.B.5.17.3
sarva-ātmā sarvāḥ prajā yatraikaṃ bhavanti (TA. 3.11.2)
sarva-ātmani –
S.B.5.17.18
S.B.5.17.19
S.B.5.17.23
S.B.5.18.1
1.7)
51
S.B.5.18.18
S.B.5.18.34
S.B.5.18.38
yuktágrāvṇo yó 'vitā suśipraḥ (Rigveda 2.12.6)
tad-āśrayaṃ grāvṇo –
S.B.5.19.1
S.B.5.19.3
S.B.5.19.18
52
S.B.5.19.20
S.B.5.19.21
yair janma labdhaṃ nṛṣu – janmeva nityaṃ tanayaṃ juṣasva (RV. 3.15.2)
S.B.5.19.27
S.B.5.20.11
somaṃ namasya rājānam (RV. 9.114.2)
somam ātmānaṃ -
S.B.5.20.22
āpomayaḥ prāṇaḥ (Chā. Up.6.5.4)
āpomayaṃ -
S.B.5.20.23
āpo hiṣṭhā mayobhuvaḥ (āpaḥ sūktam RV.10.9)
āpaḥ puruṣa-vīryāḥ –
S.B.5.20.25
praiyavrata evādhipatir nāmnā sthūlākṣaḥ śakalākṣaś ca kaṇvo medhātithiḥ kṛśaḥ (Mah. Bh. 13.27.7)
medhātithiḥ –
S.B.5.20.37
loka-trayānte parita – ta eva hi trayo lokās ta eva traya āśramāḥ (Manusmṛti 2.230a)
53
S.B.5.20.40
S.B.5.20.41
S.B.5.20.44
S.B.5.20.46
sūrya ātmā jagatas tasthuṣaś ca (RV. 1.115.1)
sūrya ātmā dṛ g-īśvaraḥ -
S.B.5.21.2
anaḍvān dādhārorv antarikṣam | (Atharva veda samhita 4.11.1c);
antareṇāntarikṣaṃ tad-
viśvamāprā antarikṣaṃ mahitvā (RV.1.152.13)
ubhaya-sandhitam.
S.B.5.21.3
S.B.5.21.8
sa savyena yamati vrādhataścit ( Iśa upaniṣad1.100.09)
savyenācalaṃ-
54
S.B.5.21.13
dvādaśāraṃ -
S.B.5.21.18
sūrya ātmā jagatas tasthuṣaśca (RV. 1.115.1)
sūryam ātmānaṃ -
S.B.5.22.2
pipīlikāḥ praśādena (TS. 5.7.23.1)
pipīlikādīnāṃ gatiḥ –
S.B.5.22.3
svastaye sarvatātaye bṛhate (RV.9.96.4)
lokānāṃ svastaye -
S.B.5.22.10
S.B.5.22.11
upariṣṭād dvi-lakṣa-yojanato
nakṣatrāṇi – nakṣatrā yantyaktubhiḥ (RV.1.50.2
S.B.5.22.12
graho hiraṇyayo mitaḥ (AV. 7.83.1)
grahopaśamanaḥ –
55
S.B.5.22.13
praśādhi māṁ somasuta yathecchasi tathā kuru ( Uttarakāṇḍa
budhaḥ soma-suta - Rāmāyaṇa: 7080006c); ); tathā bruvati rājendre budhaḥ paramam
adbhutam (Uttarakāṇḍa Rāmāyaṇa: 7080019a)
S.B.5.22.15
S.B.5.22.16
S.B.5.22.17
paramaṃ padaṃ - om tad vishnoḥ paramaṃ padaṃ sadā (RV. 1.22.20)
S.B.5.23.3
vāyu-vaśāḥ – vāyuḥ prāṇaḥ (ŚŚ. 10.17.4)
S.B.5.23.4
S.B.5.23.6
S.B.5.23.9
56
S.B.5.24.1 svarbhānor adha yad indra māyāḥ (RV. 5.40.6)
svarbhānur nakṣatravat -
S.B.5.24.14
bhagavat-tejasaḥ - nidrāṃ bhagavatīṃ viṣṇoratulāṃ tejasaḥ prabhuḥ (Devi Mahātmyam-
84)
S.B.5.24.19
sākṣātkāraḥ – ahaṃ brahmeti cedveda sākṣātkāraḥ sa ucyate (Varāhopaniṣat- 41)
S.B.5.24.23
S.B.5.24.31
śīrṣāṇo dyouḥ samavartata (RV.10.90.14)
sahasra-śīrṣāṇāḿ –
S.B.5.25.1
57
S.B.5.25.2
S.B.5.25.6
nārāyaṇāya paripūrṇa guṇārṇavāya ( Jayateertha Padyamālā –
ananto 'nanta-guṇārṇava
introduction)
S.B.5.26.2
S.B.5.26.5
nāyakendro dig-antarāla-prathita-pratāpaḥ (rasārṇava-sudhākaraḥ 1.16)
antarāla eva tri-jagatyāḥ -
S.B.5.26.13
S.B.5.26.19
S.B.5.26.31
niryat pūrteva svadhitiḥ (RV. 7.3.9)
svadhitināvadāya –
58
S.B.5.26.37
paryāyeṇa ca suptas tvaṃ (Ramāyaṇa 5.65.4)
paryāyeṇa viśanti
59
Skandha VI
S.B.6.1.1
nivṛtti-mārgaḥ - nivṛtaḥ puruṣād dṛtiḥ - AV.20.133.2
S.B.6.1.2
pravṛtti-lakṣaṇa – pravṛtā pravṛte pravṛj jinva - MS.2.SS: 112.14
S.B.6.1.11
prāyaścittaṃ vimarśanaṃ - prāyaścittair anudhyānaiḥ - GB.2.2.5
S.B.6.1.13
tapasā brahmacaryeṇa – tapasā yujā vijahi śatrūn - RV.10.83.3
S.B.6.1.17
S.B.6.1.40
veda-praṇihito dharmo - sarve vedā yatpadam āmananti - Kaṭha Upaniṣad 1.2.15
S.B.6.1.43
karmānurodhena - pūrva-karmānurodhena yat pāpaṃ vaisnavasya ca - Nārada Pañcarātram
19
S.B.6.1.53
na hi kaścit kṣaṇam api na hi kaścit kṣaṇam api: jātu tiṣṭhaty akarma-kṛt: BG.3.5
jātu tiṣṭ haty akarma-kṛt-
S.B.6.2.2
cachedkā hāniḥ samaya-cyutir nipuṇatā kā dharma-tattve ratiḥ | kaḥ śūro
dharma-dṛśām - vijitendriyaḥ priyatamā ... vilāsa-vyāpārāḥ kim api vijayante mṛga-dṛśām -
Bhartrhari: Śatakatraya 2.19
60
S.B.6.2.7
vyājahāra vivaśo – vyājahāra punarbrahmā vitṝnātmavivṛddhaye - BndP_2,9.27 ...... prasahya
dharṣitastatra vivaśo rājayakṣmaṇā - BndP_2,65.46- Brahmanda Purana
nāma svasty-ayanaṃ
hareḥ – nāma tvaṣṭur apīcyam - RV. 1.84.15
S.B.6.2.8
S.B.6.2.15
S.B.6.2.30
vipraṃ na jātavedasam – RV. 1.127.1
vipraṃ mṛtyor amūmucan -
S.B.6.2.33
vaikuṇṭha-nāma-grahaṇaṃ
vaikunṭhaḥ puruṣaḥ prāṇah … Viṣṇu shasranāma verse 44
-
S.B.6.2.48
paramaṃ guhyam -
ya idaṃ paramaṃ guhyaṃ mad-bhakteṣv abhidhāsyati – B.G.18. 18
61
S.B.6.3.3
yāmyāḥ pratihatodyamāḥ -
namo yamāya yāmyebhyaśca- Ś G.2.1.4.7
S.B.6.3.10
nārāyaṇety abhihite -
nārāyaṇety abhihite harir uddadhāra tasmād bhavārṇavajalād api devarājaḥ
- Sātvatatantra _2.22
S.B.6.3.12
S.B.6.3.16
S.B.6.3.25
madhu-puṣpitāyāṃ -
yāmimāṃ puṣpitāṃ vācaṃ … -BG. 2.42
S.B.6.3.26
hanty urugāya-vādaḥ-
atrāḥ tadurugāyayasya vṛṣṇaḥ … RV. 1.154.6i
62
S.B.6.3.34
bhagavan-mahitvaṃ
mahitvam astu vajriṇe – RV. 1.8.5
saṃsmṛtya –
S.B.6.4.4
pracetasaḥ –
pracetasā cetayate anu dyubhiḥ – RV. 9.86.42
S.B.6.4.8
prajāpati-patir -
prajāpati-patir brahmā sraṣṭā viśvasya- Brihadbhagavatamrita 2.2.125
S.B.6.4.18
dakṣo duhitṛ-vatsalaḥ –
dakṣa yā duhitā tava- RV. 10.72.5
S.B.6.4.21
aghamarṣaṇam -
mucyate pātakaiḥ sarvais trir japitvā-aghamarṣaṇam -
Manusmriti11.259c[258Mc] || 259 ||
S.B.6.4.22
63
S.B.6.4.23
S.B.6.4.40
daṇḍavat -
na-apsu ślāghamānaḥ snāyād yadi snāyād daṇḍavat plavet –āpastamba
dharma sūtra 1:1:2:30.
S.B.6.4.46
aṅgāni kratavaḥ –
aṅgāni me tarpayata -TS.3.1.8.1
S.B.6.5.6
S.B.6.5.9
S.B.6.5.12
svāśiṣaṃ bharam ā yāhi sominaḥ - RV. 10.44.5
bhagavān svāśrayaḥ –
S.B.6.5.18
bandha-
bandhān muñāsi baddhakam – AV. 6.121.4
mokṣānudarśanam –
S.B.6.5.19
- kāla-cakraṃ jagac cakraṃ yuga-cakraṃ ca keśavaḥ - Mahābhārata
kāla-cakraḿ bhrami
729.66.12
tīkṣṇaṃ -
64
S.B.6.5.22
svara-brahmaṇi nirbhāta-
svar abhivyakyaṃ jyotir vaiśvānaram – MS. 1.1.5;3.6
hṛṣīkeśa-padāmbuje
S.B.6.5.27
iḍaspatim jaritar nūnama aśyāḥ – RV.5.42.1
abhyasyanta iḍaspatim-
S.B.6.5.28
oṃ namo nārāyaṇāya
- oṃ namo nārāyaṇāya puruṣāya mahātmane – Vāsudeva
puruṣāya mahātmane sahasranāma strotram intro.
-
viśuddha-sattva-dhiṣṇyāya
khaṇḍa 9.27
S.B.6.5.32
anvagaman mārgaṃ
māriṣaṇyo vasavāna vasuḥ san RV. 10.22.15
bhrātṝṇāṃ eva māriṣa -
S.B.6.5.38
matir uditayaḥ kutaḥ – AV. 10.2.10
mati-bhid dhareḥ –
S.B.6.6.27
S.B.6.6.29
aditeḥ putro bhuvanāni viśvā - AV. 1.3.2.9
aditer anupūrvaśaḥ yatra
nārāyaṇo devaḥ –
65
S.B.6.7.8
vācaspatiṃ muni-varaṃ -
vācaspatiṃ viśvakarmāṇam ūtaye - RV. 10.81.7
S.B.6.7.9
āṅgirasāṃ sāmabhi stūyamānaḥ – RV. 1.107.2
kavir āṅgirasaḥ prabhuḥ -
S.B.6.7.10
guru dveṣo araruṣe dahanti - RV. 7.56.19
guru-helanam
S.B.6.7.11
dabhraṃ paśyadbhya urviyā vicakṣe – RV. 1.113.5
kṛtaṃ vai dabhra-buddhinā
-
S.B.6.7.13
niḥsālāṃ dhṛṣṇuṃ dhiṣaṇam ekavādyām jighatsvam – A.V.Samhita
pārameṣṭ hyaṃ dhiṣaṇam -
Ś_2,14.1a
S.B.6.7.15
niśaṭhaḥ kumāraḥ raṇotkaṭau sāraṇa cārudeṣṇau – Mahābhārata 3.120.18
niśaṭ haḥ śīrṣṇā tac-
caraṇaṃ spṛśan -
S.B.6.7.25
viśvaḥ pūrur madati harṣamāṇaḥ - RV. 4.38.3 I
viśvarūpaṃ bhajatāśu
vipraṃ -
S.B.6.7.33
chandobhyo 'nyatra na
chandobhir haṃsaḥ śuciṣat - MS. 3.11.6
brahman vayo jyaiṣṭ hyasya
kāraṇam –
66
S.B.6.8.1
sahasrākṣaḥ sahasrapāt - RV. 10.90.1
guptaḥ sahasrākṣaḥ -
S.B.6.8.4
pavitraṃ te vitataṃ brahmaṇaspate - RV. 9.83.1
sa-pavitraḥ -
S.B.6.8.6
vedyam pavitram oṃkāra – BG.9.17
oṃkārādīni vinyaset -
S.B.6.8.13
matsyapāyi te mahaḥ - RV. 1.175.1
māṃ rakṣatu matsya-
mūrtiḥ –
S.B.6.8.16
dattaṃ pitṛbhir anumataṃ manuṣyaiḥ - AV. 6.71.2
dattaḥ tu ayogāt -
S.B.6.8.35
bhagavaṃstanmamākhyāhi varma nārāyaṇātmakam -- narayana-kavacha 2
varma nārāyaṇātmakam -
S.B.6.9.1
triśīrṣāṇāṃ saptaraśmiṃ jaghanvān - RV. 10.8.8
viśvarūpasya śirāṃsi trīṇi
-
S.B.6.9.7
īriṇe varvṛtānāḥ – RV. 10.34.1
īriṇaṃ -
67
S.B.6.9.11
hata-putras tatas tvaṣṭ ā There was some defect in Tvashta's chanting of the mantra because he
juhāvendrāya śatrave chanted it long instead of short, and therefore the meaning changed.
indraśatro vivardhasva - Tvashta intended to chant the word indra-śatro, meaning, "O enemy of
Indra." In this mantra, the word indra is in the possessive case (shashthi),
and the word indra-satro is called a tat-purusha compound (tatpurusha-
samāsa) i.e, indrasya śatruḥ. Unfortunately, instead of chanting the mantra
short, Tvashta chanted it long, and its meaning changed from "the enemy of
Indra," to "Indra, who is the enemy”, “indraḥ śatruḥ yasya saḥ (bahuvr īhi -
samāsa) ." Consequently there emerged the body of Vritrasura, of whom
Indra was the enemy. Thus instead of Indra’s enemy flourishing, it meant
“let the enemy Indra flourish”
S.B.6.9.12
anvāhārya-pacano yajur antarikṣaṃ vāmadevyam – TA.10.63.1 ; Mahān.
anvāhārya-pacanāt -
Up. 22.1
S.B.6.9.18
vṛtrasya yad bhṛṣṭimatā vadhena – RV. 1.52.15
sa vai vṛ tra iti proktaḥ –
S.B.6.9.22
pari pūrṇāya svāhā - Kauś. 122.2
taṃ paripūrṇa-kāmaṃ -
S.B.6.9.31
vayase vayase namaḥ – PG. 1.12.4
vayase uta te namaḥ –
S.B.6.9.50
bhiṣaktamaṃ tvā bhiṣajāṃ śṛuṇomi – RV. 2.33.4
bhiṣaktamaḥ -
68
S.B.6.9.52
puṇyam aśvaśiraḥ sthānaṃ - Mahābhārata 7.57.28
aśvaśiraḥ -
S.B.6.9.54
viśvakarma-vinirmitaḥ
viśvakarmaṇā viśvadevyāvatā – RV. 10.170.4
….mat-teja-upabṛḿhitaḥ -
S.B.6.10.28
ruṣatī pāpayāmuyā - RV. 10.85.30
ruṣatī rūkṣa-vācaḥ –
S.B.6.10.32
jātasya hi dhruvo mṛtyur dhruvaṁ janma mṛtasya ca – BG.2.27
jātasya mṛ tyur dhruva eva
sarvataḥ -
S.B.6.11.3
indra-śatruṃ randhaya sarvam asmai – AV. 4
indra-śatrur amarṣitaḥ -
S.B.6.11.5
grāmyāḥ paśavo’sṛjyanta – VS.14.29 ; MS. 2.8.6
grāmya-sukhe spṛ hā –
S.B.6.11.17
bhūta-nāthān sagaṇān
bhūtapatī paśupatī namo vām – AV. 11.2.1
niśāta-triśūla-nirbhinna-
galair yajāmi –
S.B.6.11.18
manasvināṃ pāda-rajaḥ
manasvinām na cānyadārasevīnāṃ - Mahābhārata 7.55.28
prapatsye -
69
S.B.6.11.19
na tyāgo na punar yācñā na tapo manujeśvara – Mahābhārata 12.22.7
kṛpaṇārtheva yācñā -
S.B.6.12.3
vajreṇa taṃ tam id dhatam - RV. 1.132.6
vajreṇa vajrī śata-
parvaṇācchinad –
S.B.6.12.7
yuyutsantaṃ tamasi harmye dhāḥ – RV. 5.32.5
yuyutsatām -
S.B.6.12.8
dvijā aha prathamajā ṛtasya – RV. 10.61.19
dvijā iva śicā baddhāḥ
S.B.6.12.10
īśāna indra dadhiṣe gabhastau - RV. 10.73.8
maghavann īśa-tantrāṇi
viddhi –
S.B.6.12.12
īśvarīm sarva bhūtānāṃ - RVKh. 5.87.9 ; TA. 10.1.10
īśvarambhūtaiḥ sṛ jati
bhūtāni
S.B.6.12.14
akīrti-yaśasor
jayāpajayayor api samaḥ sukha-duḥkhe same kṛtvā lābhālābhau jayājayau –
70
S.B.6.12.15
sākṣī cetā kevalo nirguṇaś ca – Śvet. Up. 6.11
sākṣiṇam ātmānaṃ yo
veda -
S.B.6.12.22
amṛtopastaraṇam asi – GB. 1.1.39 ; TA. 10.32.1
vikrīḍato 'mṛtāmbhodhau -
S.B.6.12.27
mahāvīryo mahāprāṇo mārkaṇḍeyarṣivanditaḥ - viṣṇusahasranāmastotram
mahā-prāṇo mahā-vīryo -
garuḍa purāṇa, 34
S.B.6.12.34
vārtrahatyāya śavase - RV. 3.17.1 ; AV. 20.100.2
vārtra-ghna-lińgais tam
abhiṣṭuvānā –
S.B.6.13. 4
Cf.brahmahā ca surāpaśca steyī ca gurutalpagaḥ |
bṛhad-vadhāt -
ete sarve pṛthag jñeyā mahāpātakino narāḥ - Manusmṛti Verse 9.235
S.B.6.13.6
māsma dakṣiṇato vadaḥ TA. 4.32.1
mā sma bhaiḥ –
S.B.6.13.7
puṇyena hayamedhena mām iṣṭvā pākaśāsanaḥ
hayamedhena puruṣaṃ
paramātmānam īśvaram Rāmāyaṇa - 7.76.21
iṣṭvā -
S.B.6.13.8
71
S.B.6.13.15
sāhasraṃ śatadhāram utsam – AV. 9.4.1
varṣāṇi sāhasram alakṣito
–
S.B.6.13.17
ṛtambharat subhṛtaṃ śārva induḥ – RV. 9.97.24
brahma-giropahūta
ṛtambhara –
S.B.6.13.19
S.B.6.13.20
S.B.6.13.21
indro mahāṃ sindhum āśayānam - RV. 2.11.9
indro mahān āsa -
S.B.6.14.5
sarvaṃ yathāvat provāca praśāntātmā punarvasuḥ - Carakasamhita
sudurlabhaḥ praśāntātmā -
4.1.15cd.....sukhahetuḥ samastvekaḥ samayogaḥ sudurlabhaḥ -
Carakasamhita 4.1.129cd
S.B.6.14.17
saptabhiḥ putrair aditiḥ – RV. 10.72.9
guptaḥ pumān rājā ca
saptabhiḥ -
72
S.B.6.14.26 yeṣāṃ tv anta-gataḿ pāpaṃ ..... aham ajñāna-jaṃ tamaḥ. nāśayāmy .....
prakṛtiṃ ca guṇaiḥ saha. sarvathā ...... pūrvaiḥ pūrvataraṃ kṛtam.- BG 7.28
pūrvaiḥ saha gataṃ tamaḥ
; 10. 11; 13.23; 4.15
-
S.B.6.14.55
S.B.6.14.57
S.B.6.15.9
S.B.6.15.16
S.B.6.15.23
S.B.6.15.28
S.B.6.16.9.
eṣa nityo 'vyayaḥ sūkṣma -
nityaḥ sūno sahaso jātavedaḥ - RV. 3.25.5
73
S.B.6.16.11
nādatta ātmā hi guṇaṃ na
nādatte kasyacit pāpaṃ na caiva sukṛtaṃ vibhuḥ - BG. 5.15
doṣaṃ na kriyā-phalam –
S.B.6.16.21
vacasy uparate 'prāpya ya yato vāco nivartante aprāpya manasā saha – Tai. Up. 2.4.1I
eko manasā saha –
S.B.6.16.23
S.B.6.16.31
S.B.6.16.33
S.B.6.16.40
S.B.6.16.44
S.B.6.16.45
āśaya-malāḥ -
āśaye’nnasya no dhehi - Kauś.106.7
74
S.B.6.16.51
bhūtakṛdbhūtabhṛdbhāvō bhūtātmā bhūtabhāvanaḥ - Sri Vishnu
bhūtātmā bhūta-bhāvanaḥ
Sahasaranama Stotram 1
-
S.B.6.16.52
vyāptaṃ -
S.B.6.16.54
māyā-mātrāṇi vijñāya –
māyā ha jajñe māyāyāḥ - AV. 8.9.5
S.B.6.16.57
mad-bhāvaṃ bhinnam
sarva-bhūteṣhu yaḥ paśhyed bhagavad-bhāvam ātmanaḥ-.BG. 4.24
ātmanaḥ -
S.B.6.16.64
jñāna-vijñāna-sampanno
- jñānaṃ te ’haṁ sa-vijñānam idaṃ
dhārayann āśu sidhyasi -
vakṣhyāmyaśeṣataḥ - BG. 7.2
apramattaḥ -
apramattaḥ sadā dakṣaḥ satyavādī jitendriyaḥ - Mahab. 3.165.4
S.B.6.17.8
S.B.6.17.27
S.B.6.17.33
75
S.B.6.17.37
S.B.6.18.4
S.B.6.18.6
S.B.6.18.8
S.B.6.18.41
S.B.6.18.67
sajūr indreṇa pañcāśad sajūr ādityair vasubhiḥ sajūr indreṇa vāyunā - RV. 5.51.10
devās te maruto 'bhavan –
S.B.6.19.26
S.B.6.19.27
76
Skandha VII
S.B.7.1.6
bādhya-bādhakatāṃ gataḥ bādhante viśvam abhimātinam apa – RV. 1.85.3
–
S.B.7.1.7
prakṛter nātmano guṇāḥ - 12,016.011a śītoṣṇe caiva vāyuś ca trayaḥ śārīrajā guṇāḥ
12,016.011c teṣāṃ ...... 12,104.039c na sasyaghāto na ca
saṃkarakriyā; na cāpi bhūyaḥ prakṛter vicāraṇā ...... 12,153.002a
karoti pāpaṃ yo 'jñānān nātmano vetti ca kṣamam - - Mahabharata:
Śāntiparva
S.B.7.1.18
śvitro na jāto –- śvitro rakṣitā AV.3.27.6 ; TS. 5.5.10.2
S.B.7.1.44
rāma-vīryaṃ śroṣyasi tvaṃ rāma-vīryaṃ śroṣyasi jātau .. - Nṛsiṃhākhyāna 1.45
-
S.B.7.2.4
bho bho …. dvimūrdhan - pitaramasya mūrdhan mama yonirapsvantaḥ - RV. 10.125.7
S.B.7.2.6
samenāpy upadhāvanaiḥ - samenaṃ varcasā sṛja – AV. 6.5.1
S.B.7.2.34
vīra pādayoḥ śuśrūṣatīnāṃ śuśrūṣamāṇas tanvā samarye – RV. 4.38.7
-
S.B.7.2.52
mahiṣyaḥ kāla-yantritā - iti sarvā mahiṣyaḥ tā vivatsāiva – Vālmīki Rāmāyaṇa 2.41.7i
77
S.B.7.3.22
kamaṇḍalu-jalenaukṣad - tacchrutvā hanumānāha kamaṇḍalujalena me. na śāmyatyadhikā
tṛṣṇā tato darśaya me jalam - adhyātmarāmāyaṇa yuddha kāṇḍa
7.18
S.B.7.3.23
valmīkāt – valmīkān klomnā – VS. 25.8 ; TS. 5.7.16.1
S.B.7.3.32
anejad ejac ca -
anejadekaṃ manaso javīyaḥ - Īśa. Up. 4
S.B. 7.4.1.
śata-dhṛtir - rathaḥ kṣoṇī yantā śata-dhṛtir - ŚĪVAMAHIMNAH STOTRAM18
S.B.7.4.22
yad gatvā na nivartante - yad gatvā na nivartante taddhāma paramaṃ mama - BG. 15.6
S.B.7.4.34
mahad-guṇā - mahotsavaguṇopetā mahatī ca mahadguṇā -
tārāsahasranāmastotram bṛhannīlatantra 18-161
S.B.7.5.1
ṣaṇḍāmarkau sutau tasya - śaṇḍāmarkā upavīraḥ - PG. 1.16.23
S.B.7.5.5
andha-kūpaṃ - andhaṃ tamaḥ praviśanti - VS. 40.9; Br. Up. 4.4.13
S.B.7.5.9
buddhi-viparyayaḥ – śaktiviparyayāt - Brahma-Sutra 2.3.38
78
S.B.7.5.14
bhidyate cetaś - sthiraṃ hi nūnaṃ hṛdayaṃ mamāyasaṃ; na bhidyate yad bhuvi
nāvadīryate . Mahabharata 2.017.030a..... itaś cetaś ca duḥkhārtāṃ
saṃpatantīṃ yadṛcchayā. Mahabharata 5.012.041c
S.B.7.5.24
sravanam kirtanam guna-mahatmyasakti-rupasakti-pujasakti-smaranasak ti-dasyasakti-
vishnoh smaranam pada- sakhyasakti-vatsalyasakti-kantasakty-a tma-nivedanasakti-tan-
sevanam arcanam mayasakti-parama-virahasakti-rupai kadhapy ekadasadha bhavati –
vandanam dasyam Narada Bhaktisutras 5.82
sakhyam atma-nivedanam
iti pumsarpita vishnau -
S.B.7.5.31
Cf. andhenaiva nīyamānā yathāndhāḥ - Kaṭha. Up. 2.5 ; Muṇḍaka Up.
andhā yathāndhair
1.2.8
upanīyamānāḥ -
S.B.7.6.1
mānuṣāso vicetaso ya eṣām – RV. 7.7.4
mānuṣaṃ janma –
S.B.7.6.12
śraddhāṃ hṛdayayākūtyā śraddhayā vindate vasu – RV. 10.151.4
duhitṝr hṛdayyā -
S.B.7.6.26
S.B.7.7.5
prāṇaṃ jinva – TS. 3.5.2.4
prāṇa-parīpsavaḥ -
S.B.7.7.17
yadyeṣoparatā devī māyā vaiśāradī matiḥ - śrīcaturviṃśatyatstrotram -
vaiśāradī dhīḥ -
2 .34 ..
79
S.B.7.7.23
sūrya ātmā jagataḥ tasthuṣaśca - Ṛ.V. 1.115.1
jagat tasthur iti dvidhā –
S.B.7.7.24
sarga-sthāna-samāmnāyair vimṛśadbhir asatvaraiḥ - Padma-purāṇa
svarga-sthāna-
samāmnāyair - (Svarga-khaṇḍa)
S.B.7.7.30
saṅge samatsu vṛtrahā – RV.10. 133.1
saṅgena sādhu-
bhaktānām –
S.B.7.7.40
saṃ yajjanān kratubhiḥ śūra īkṣayad dhane hite taruṣanta – RV.
evaṃ hi lokāḥ kratubhiḥ
1.132.5
kṛtā amī kṣayiṣṇavaḥ -
S.B.7.8.4
samhrstäste mahā balam prahrādaṃ samare jitvāyatha - I IO9.5
prahrādam atad-arhaṇam -
Mahābhārata
S.B.7.8.8
pare 'vara ubhayā amitrāḥ – RV. 2.12.8 ; AV. 20.34.8
pare 'vare 'mī -
S.B.7.8.10
jahi yo no aghāyati – RV. 1.131.7
jahy āsuraṃ bhāvam –
S.B.7.8.25
bhīṣmaḥ śarair abhyahanat tarasvī sa –Mahābhārata 4.61.17
abhyahanat -
80
S.B.7.8.38
S.B.7.8.42
S.B.7.9.12
S.B.7.9.15
āntra-srajaḥ-
āntrebhyas te gudābhyaḥ - RV. 10.163.3 ; AV. 2.33.4
S.B.7.9.18
līlā-kathās tava nṛ siḿha
yogeṣu viriñca iti cāpy uta - 12291018a sāṁkhye ca paṭhyate śāstre
viriñca-gītāḥ -
...... atra gāthāḥ purā gītāḥ śr̥ ṇu rājñā yayātinā - 12313031c -
Mahābhārata Śāntiparvan
S.B.7.9.21
ajayārpita-ṣoḍaśāraṃ -
ṣoḍaśāraṃ ṣoḍaśapatraṃ cakram - Nṛsiṃhapūrvatāpani Up. 5.1
S.B.7.9.41
pāracara pīpṛ hi mūḍham
taṃ pīpṛ hi daśamāsyo’ntarudrudare – Śā. Gṛh. 1.19.12
adya -
S.B.7.9.45
gṛhamedhi-sukhaṃ hi
gṛhamedhī gṛhapatiṃ mā kṛṇu - AV. 19.31.13
tucchaṃ -
81
S.B.7.10.4
karuṇātmanaḥ – karuṇam asi – TS. 1.6.4.4 ; adhṛtau yadiyaṃ hitaiṣitā mayi te syāt
karuṇātmanaḥ sataḥ - Saundaranandaṃ Mahākāvyam 8.10
S.B.7.10.16
S.B.7.11.6
lokānāṃ svastaye 'dhyāste sacasvā naḥ svastaye – RV. 1.1.9
tapo … -
S.B.7.11.35
varṇābhivyañjakam – varṇāyānurudham – VS. 30.9 ; TB. 3.4.1.4
S.B.7.12.9
ghṛta-kumbha-samaḥ… - ghṛtaṃ na pūtam agnaye janāmasi - RV.3.2.1 ; KB. 21.4
S.B.7.12.26
vācam agnau vācam punanti kavayo manīṣinaḥ – RV. 9.73.7
savaktavyām –
S.B.7.13.16
bibharṣi kāyaṃ pīvānaṃ - pīvānaṃ meṣam apacanta vīrāḥ - RV. 10.27.17
S.B.7.13.22
dhunoti dhvāntam arkavat dhvāntaśca dhuniśca - VS. 17.86 ; 39.7
–
S.B.7.14.9
82
S.B.7.14.13
bhasma-niṣṭhāntaṃ bhasmāntaṃ śarīram – ŚB. 14.8.3.1 ; Br. Up. 5.3.1
kvedaṃ tucchaṃ
kalevaram -
S.B.7.14.30
gayāśīrṣe vaṭe śrāddham – ViDh. 85.66
gaya-śiraḥ -
S.B.7.15.10
ataj-jño hy asu-tṛp
asu-tṛpa ukthaśāsaś caranti – RV. 10.82.7
dhruvam -
S.B.7.15.41
S.B.7.15.48
darśaś ca pūrṇamāsaś ca śrīṇītām – KS. 35.11
darśaś ca pūrṇamāsaś ca
-
S.B.7.15.53
samāmnāyaḥ arthasya tat_nimittatvāt - Purva Mimansa Darshana 1.8
varṇa-samāmnāye -
S.B.7.15.55
deva-yānam idaṃ prāhur - deva-yāninām tvā patmann ādhūnomi – MS. 1.3.36 ;42.14 KS. 30.6
83
Skandha VIII
S.B.8.1.10
ātmāvāsyam idaṃ viśvaṃ Īśāvāsyam idam sarvaṃ yat kiñca jagatyāṃ jagat tena tyaktena bhuñjīthā
yat kiñcij jagatyāṃ jagat mā gṛ dhaḥ kasya svid dhanam - Īśopaniṣad 1.1
tena tyaktena bhuñjīthā mā
gṛdhaḥ kasya svid dhanam
–
S.B.8.1.11
yaccakṣuṣā na paśyati yena cakṣūṣī paśyati - kenopaniṣad 6
yaṃ na paśyati paśyantaṃ -
S.B.8.1.22
kaumāra-brahmacāriṇaḥ – kaumāro loko ajaniṣṭa putraḥ - AV. 12.3.4
S.B.8.1.30
hariṇyāṃ harimedhasaḥ - tatrāpi jajñe bhagavān hariṇyāṃ harimedhasaḥ - Gajendramokṣaṇa1
S.B.8.2.26
nācaṣṭ a kṛ cchraṃ - kṛccheśritaḥ śaktivanto gabhīāḥ - RV. 6.75.9 ; VS. 29.46
S.B.8.2.33
yad-bhayān mṛ tyuḥ bhayādasyāgnistapati bhayāttapati sūryaḥ. bhayādindrascāgniśca
pradhāvaty araṇaṃ tam mṛtyurdhāvati pañcamaḥ – Taittirīya Up. 2.8.1
īmahi –
S.B.8.3.2
pareśāyābhidhīmahi - pareṣu yā guhyeṣu vrateṣu- RV. 3.54.5
S.B.8.3.5
tamas tadāsīd gahanaḿ ambhaḥ kimāsīd gahanaḿ gabhīra ṃ - RV. 10.129.1I
gabhīraṃ -
84
S.B.8.3.6
na yasya devā ṛ ṣayaḥ na yasya devā devatā na martaḥ – RV. 1.100.15
padaṃ vidur -
S.B.8.3.24
na strī na ṣaṇḍho na pumān – naiva strī na pumāneṣa naiva napu ṃsakaḥ – Śve. Up, 5.10
na jantuḥ
S.B.8.3.25
jijīviṣec chataṃ samāḥ – VS. 40.2
jijīviṣe –
S.B.8.3.33
harir nikāmo harir gabhastyoḥ – RV. 10.96.3
harir amūmucad
ucchriyāṇām –
S.B.8.4.3
paramāścarya – paramāc cit sadhasthāt - RV. 8.11.7
S.B.8.4.4
praṇamya śirasādhīśam- śirasā dhārayiṣyāmi – Mahān. Up. 4.4
S.B.8.4.14
duḥsvapna-nāśaṃ - duḥsvapnaṃ durjanasparśam - Mahān. Up. 19.1
S.B.8.5.6
bhaumān reṇūn sa vimame viṣṇornu kaṃ vīryāṇi pra vocaṃ yaḥ pārthivāni vimame rajāṃsi – RV.
yo viṣṇor varṇayed guṇān – 1.154.1
S.B.8.5.15
gatāsavo nipatitā –
gatāsum etam upa śeṣa ehi - RV. 10.18.8
85
S.B.8.5.26
S.B.8.5.29
S.B.8.5.36
yac-cakṣur āsīt taraṇir taraṇirviśdarśato jyotiṣkṛdasi sūrya. - Mahān. Up.20.7 ; cakṣoḥ sūryo
deva-yānaṃ - ajāyata – RV. 10.90.13
S.B.8.5.40
dyaur yasya śīrṣṇo –
śīrṣṇo dyauḥ samavartata – RV.10.90.14I
S.B.8.5.41
vipro mukhaṃ brahma –
brahmaṇo’sya mukhamāsīd – RV.10.90.12
S.B.8.5.48
nāvamaḥ karma-kalpo 'pi
Cf.yadindrāgnī avamasyāṃ pṛthivyām – RV.1.108.9
viphalāya –
S.B.8.6.8
aṇor aṇimne –
aṇoraṇīyān - Kaṭha.Up. 2.20
S.B.8.6.16
86
S.B.8.7.17
mathnan mathnā – mathnanto dāśā bhṛgavaḥ - RV. 1.127.7 ; mathnā rajāñsy aśvinā vi
ghoṣaiḥ – RV. 1.181.5
S.B.8.7.19
asahyam aprati –
indro vṛtrāṇyaprati jaghāna – RV. 7.83.4
S.B.8.7.27
somo manaḥ –
candramā manaso jātaḥ – RV. 10.90.13
S.B.8.7.33
nūnam ūtim avidan -
nūnaṃ vidan māparaṃ sahasvaḥ – RV. 1.189.4
S.B.8.7.40
kṛpayataḥ -
kṛpayato nūnam aty atha – RV. 8.46.16
S.B.8.8.2
agni-hotrīm ṛ ṣayo jagṛ hur -
agni-hotrī gṛ hebhyaḥ – ŚB. 11.3.1.5
S.B.8.8.4
S.B.8.8.14
śriyaṃ padma-karāṃ satīm
śriyaṃ vāsaye me kule - RVKh. 5.87.12
–
87
S.B.8.8.45
virajāmbara-saṃvīta – virajaḥ para ākāśāt – ŚB. 14.7.2.23
S.B.8.9.10
sālāvṛ kāṇāṃ - sālāvṛ kāṇāṃ hṛdayāny etā – RV. 10.95.15
S.B.8.10.4
pratisaṃyuyudhuḥ śastrair pratisaṃrāḍ ahṛṇāno gṛbhāya – RV. 10.116..7
nārāyaṇa-padāśrayāḥ -
S.B.8.10.16
kāma-gaṃ maya-nirmitam – maya ivāpo na tṛṣyate babhūtha - RV. 1.175.6
S.B.8.10.27
āhvayanto viśanto 'gre āhvayamānāṅ ava hanmanāhanam - RV. 10.48.6
yuyudhuḥ -
S.B.8.10.55
mahināṃ payo’si – VS.1.20 ; 4.3
mahinā mahīyasaḥ -
S.B.8.11.40
śiro indrodavartayaḥ - RV. 8.14.13 ; na mā śuṣkeṇa nārdreṇa hanaḥ –
na śuṣkeṇa na cārdreṇa
TB. 1.7.1.6
jahāra namuceḥ śiraḥ -
S.B.8.12.4
sarveṣām api bhāvānāṃ - sarveṣām lokānām ādhipatye sīda – TA. 1.31.4
S.B.8.12.32
śuṣmiṇo yūthapasyeva – yasya śuṣmād rodasi abhyasetām – RV. 2.12.1
88
S.B.8.12.44
sa eṣa sākṣāt puruṣaḥ sa eṣa eka ekavṛd eka eva – AV. 13.4.12,20
purāṇo -
S.B.8.13.4
ādityā vasavo rudrā - ādityā rudrā vasavaḥ sudānava – RV. 10.66.12
S.B.8.13.13
viṣṇave yaḥ pada-trayam - idaṃ viṣṇurvicakrame tredhā nidadhade padam – RV. 1.22.17
S.B.8.14.8
yogaṃ yogeśa-rūpa-dhṛk - yogaṃ pra padye kṣemaṃ ca - AV. 19.8.2
S.B.8.15.4
vidhinābhiṣicya tametenaindreṇa mahābhiṣekeṇa kṣatriyaṃ śāpayitvābhiṣiñcet – AB.
mahābhiṣekeṇa 39.1
mahānubhāvāḥ -
S.B.8.15.5
S.B.8.15.10
khaṃ dṛgbhir dahadbhiḥ khaṃ vepasā tuvijāta stavānaḥ – RV.4.11.2
paridhīn iva -
S.B.8.15.23
pṛtanāsu pravantave - RV. 1.131.5 ; AV. 20.75.3
rurudhe pṛ tanyayā ācārya-
dattaṃ -
89
S.B.8.15.26
nainaṃ kaścit kuto vāpi nainaṃ ghnanti paryāyiṇaḥ – AV. 6.76.4
prativyoḍhum -
S.B.8.16.5
gṛha-medhini
gṛha-medhīyaṃ maruto juṣadhvam – RV. 7.56.14
dharmasyārthasya -
S.B.8.16.27
S.B.8.17.2
ekayāstuvata – VS. 14.28 ; TS. 4.3.10 ; MS. 2.8.6 : 110.6
ekayā buddhyā -
S.B.8.17. 8
śaṃ naḥ kṛdhi – śam antarikṣaṃ dṛśaye no astu- RV. 7.35.5 ; AV. 19.10.5
S.B.8.17.24
aditer dhiṣṭ hitaṃ garbhaṃ - aditer garbhaṃ bhuvanasya gopām – MS. 4.13.2 ; 200.3 ; TB. 3.6.2.1
S.B.8.17.26
tri-nābhāya- tri-nābhi cakram ajaram anarvam – RV.1.164.2 ; AV.9.9.2
90
S.B.8.18.2
jhaṣa-rāja – śaśvaddha jhaṣa āsa – ŚB. 5.8.13
S.B.8.18.4
agni-jihvāḥ… sañjahṛ ṣuḥ - agni-jihvā ṛtāvṛdhaḥ – RV. 1.44.14 ; 7.66.10
S.B.8.18.5
śroṇāyāṃ - śroṇā nakṣatram – TS. 4.4.10.2 ; MS. 2.13.20
S.B.8.18.21
taṃ narmadāyās taṭ a- narmadāyai namo niśi – RVKh. 1.191.10
S.B.8.18.23
hayamedha-vāṭ am – haye devā yūyam id āpaya stha- RV. 2.29.4
S.B.8.19.2
sāmparāye – yat sāmparāye mahati brūhi nastat - Kaṭha. Up.1.29
S.B.8.19.19
dvīpa-dāśuṣam – dvīpe rājño varuṇasya – KS. 3.8
S.B.8.19.38
satyam om iti yat proktaṃ - omiti satyaṃ netyaṛtaṃ tadetat – Aita. Āraṇyaka 2.3.6
S.B.8.19.41
parāg riktam apūrṇaṃ - parāgāvo yavasaṃ kaccid āghṛṇe – RV. 8.4.18
S.B.8.19.42
athaitat pūrṇam abhyātmaṃ
- athaitat pūrṇam abhyātmaṃ yanneti - A Ā. 2.3.6
S.B.8.20.14
aśraddhitaṃ - aśraddhā cānu prāviśan – AV. 11.8.22
91
S.B.8.20.17
avanejany-apāṃ bhṛtam- avanenikṣva – Karmap. 1.3.11
S.B.8.21.12
satya-vratasya satataṃ ṛtaṃ vāva dīkṣā , satyaṃ dīkṣā tasmāddīkṣītena satyameva vaditavyam -
dīkṣitasya viśeṣataḥ Aitareya Br. 1.6
nānṛ taṃ bhāṣituṃ śakyaṃ
brahmaṇyasya dayāvataḥ -
S.B.8.22.5
S.B.8.22.11
daivena nītaḥ – daivī svastir astu naḥ – RVKh. 10.191.5
S.B.8.22.14
aśru-vilola-locanaḥ – aśrubhiḥ pṛṣvām – TS. 5.7.2
sa-vrīḍa-nīcīna-mukho
babhūva ha – nīcīnamaghnyā duhe – RV. 10.60.11 ; AV. 6.91.2
S.B.8.22.23
tri-lokīṃ dāśvān - dāśvāṃso dāśuṣaḥ sutam - VS. 7.33 ; TS. 1.4.16.1
S.B.8.22.24
tad-viśo vidhunomy aham – viśo yantrābhyāṃ vidhamāmy enān – TB. 3.7.6.7
S.B.8.23.29
yaḥ pārthivāni vimame sa yaḥ pārthivāni vimame rajāṃsi – AV. 7.26.1
rajāṃsi martyaḥ –
kiṁ jāyamāna uta jāta upaiti na te viṣṇo jāyamāno na jāto deva mahimnaḥ paramantam āpa – RV.
martya - 7.99.2
92
S.B.8.24.11
S.B.8.24.22
nidhehi rakṣā-yogena – nidhehi śatasya nṛṇām – RV.1.43.7
S.B.8.24.30
yathetareṣāṃ - Cf.itarajanebhyaḥ svāhā – AŚ. 2.4.13 ; MŚ. 1.6.1.47
S.B.8.24.32
bhūr-bhuvādikam - bhūr-bhuvaḥ-svaḥ (suvaḥ) – VS. 3.5.37 ; 7.29 ; 8.53 ; 23.8 ; 36.3 ; TS.
1.6.2.2 ; 5.5.5.3 ; 7.4.20.1, etc.
S.B.8.24.34
S.B.8.24.36
S.B.8.24.45
varatrāyāṃ dārv ānahyamānaḥ – RV. 10.102.8
varatreṇāhinā -
S.B.8.24.48
yadarodīt tad rudrasya rudratvaṃ - TS.1.5.11
rudra-rodanaṃ -
S.B.8.24.53
granthiṃ na viṣya grathitaṃ punānaḥ – RV. 9.97.18
granthīn hṛ dayyān –
vivṛṇu svam okaḥ – tat tvaṃ pūṣannapāvṛ ṇu satyadharmāya dṛṣṭaye – Īśa. Up. 15
93
Skandha IX
S.B.9.1.8
anyan na kiñcana – nānyat kiñcanamiṣat – Aita. Āra. 2.4.1
S.B.9.1.13
aprajasya manoḥ pūrvaṃ aprajāḥ santv atriṇaḥ – RV. 1.21.5
-
S.B.9.1.15
vaṣaṭ-kāraṃ gṛṇan dvijaḥ vaṣaṭ-kāreṇa yajñaṃ vardhayantau – AV. 5.26.12
-
S.B.9.1.37
sudyumnasyāśayan sudyumno dyumnaṃ yajamānāya dhehi – MS. 1.22.;.11.9
puṃstvam –
S.B.9.1.41
dakṣiṇā-patha-rājāno dakṣiṇāṃ diśam abhi nakṣamāṇau – AV. 12.3.8i
babhūvuḥ -
S.B.9.2.6
babhro duduhre akṣitam – RV. 9.31.5
babhroḥ –
S.B.9.2.26
S.B.9.2.28
marutaḥ pariveṣṭāro maruttasyāvasan – Ait.Br.39.7.21
marutaḥ pariveṣṭāro –
94
S.B.9.3.13
S.B.9.3.16
S.B.9.3.20
S.B.9.4.3
kave muhyanti karmaṇi – muhyantv anye abhito janāsaḥ - RV. 10.81.6 ; SV.2.939
S.B.9.4.8
S.B.9.4.10
S.B.9.4.16
S.B.9.4.40
95
S.B.9.5.4
viprāya svasti bhūyā iḍaspatir maghavā dasmavarcāḥ - RV. 6.58.4 ; MS. 4.14.16
iḍaspate -
S.B.9.6.19
S.B.9.6.37
yāvat sūrya udeti sma - yāvat sūryo asad divi – AV. 6.75.3 ; TB. 3.3.11.3
S.B.9.6.55
S.B.9.7.8
S.B.9.8.13
S.B.9.8.20
S.B.9.10.2.
prārthitaḥ suraiḥ rāma – rāme kṛṣṇe asikini ca – AV. 1.23.1 ; TB. 2.4.4.1
96
S.B.9.13.6
S.B.9.14.34
aho jāye tiṣṭha tiṣṭha haye jāye manasā tiṣṭha ghore – RV. 10.95.1 ; ŚB.11.5.1.6
ghore –
vacāṃsi kṛṇavāvahai -
vacāṃsi miśrā kṛṇavāvahai nu - RV. 10.95.1 ;ŚB. 11.5.1.6I
S.B.9.14.35
S.B.9.14.36
mā mṛthāḥ puruṣo 'si tva purūravo mā mṛthā mā pra papto mā tvā vṛkāso aśivāsa ukṣan –
ṃ mā sma tvādyur vṛkā RV. 10.95.15 ; ŚB. 10.5.1.9
ime –
S.B.9.14.39
S.B.9.14.44
97
S.B.9.15.13
S.B.9.16.8
S.B.9.16.16
pragṛhya paraśuṃ rāmaḥ paraśuṃ cid vi tapati - RV. 3.53.22 ; paraśur na dhruhaṃtaraḥ - RV.
- 1.127. 3 ; SV. 2.1165
S.B.9.16.22
S.B.9.16.29
S.B.9.16.30
S.B.9.16.35
98
S.B.9.20.25
S.B.9.20.29
S.B.9.22.12
99
Skandha X
S.B.10.1.3
kṛtavān yāni viśvātmā - viśvātmānamanaṃ parāyaṇam – TA. 10.11.1 ; Mahān. Up. 11.3
S.B.10.1.7
prayacchato mṛtyum yasya chāyāmṛtaṃ yasya mṛtyuḥ - RV. 10.121.2 ; AV. 4.2.2 VS.
utāmṛtaṃ ca – 25.13 . amṛtaṃ caiva mṛtyuśca sadasaccāhamarjuna – B.G.9.19
S.B.10.1.40
yathā tṛṇa-jalaukaivaṃ - yathā tṛṇa-jalāyukā tṛṇasyāntaṃ - Brh.Up.4.4.3
S.B.10.11.59
jahatur vraje – vraje gāvo na saṃyuje – RV. 8.41.6
S.B.10.13.11
yajña-bhug - yajna-bhug yajna-sadhanah –Mahānyāsam -105
S.B.10.13.55
yasya bhāsā sarvam tasya bhāsā sarvam idaṃ vibhāti - Kaṭha. 5.15
idaṃ vibhāti –
S.B.10.14.54
jagad etac carācaram - carācarebhyaḥ svāhā – VS. 22.29 ; TS. 1.8.13.3
S.B.10.20.9
parjanya-ninadaṃ parjanyaścitrāṃ vadati tviṣīmatīm – RV. 5.63.6 ; MS. 4.14.12 ; 234.7.
maṇḍukāḥ sasṛjur giraḥ - vācaṃ parjanyjinvitāṃ pra maṇḍukā – RV.7.103.1 ; AV. 4.15.13
S.B.10.21.18
pānīya-sūyavasa-kandara sūyavasād bhagavatī hi bhūyāḥ - RV. 1.164.40
–
100
S.B.10.23.8
sautrāmaṇyāḥ - sautrāmaṇyā dadhṛṣanta devāḥ - AV. 3.3.2
S.B.10.25.4
yathādṛḍhaiḥ karma- plavā hyete adṛḍhā yajñarūpāḥ - Munḍa. Up. 1.2.7
mayaiḥ -
S.B.10.28.7
mūḍhenākārya-vedinā - Cf.akāryakāryavakīrṇī stenaḥ - TA.10.1.15
S.B.10.29.33
tvayi ratiṃ - ratiṃ tarpayāmi – ŚG. 4.9.3
S.B.10.29.39
śriyaika-ramaṇaṃ - śriyai brahmaṇe tejase balāya – TB.6.1.3 iI
S.B.10.30.28
anayārādhito nūnaṃ- samprahṛṣṭo dadau rājā varam ārādhitaḥ prabhuḥ - Vālmīki
Rāmāyaṇa - 2-107-4
S.B.10.31.9
tava kathāmṛtaṃ tapta- taptā gharmā aśnuvate visargam - RV. 7.103.9
jīvanaṃ -
S.B.10.32.22
niravadya-saṃyujāṃ - saṁyujyāva sanibhya ā – RV. 8.62.11
S.B.10.33.39
'nuśṛṇuyād –
101
S.B.10.39.22
sauhṛdaḥ samīkṣate naḥ - sauhārdyāya me śriyai – AB.7.17.7
S.B.10.40.5
yajante vitatair yajñair nānānaṃ vā u no dhiyaḥ - RV. 9.112.1
nānā-rūpāmarākhyayā -
S.B.10.43.17
paraṃ -
S.B.10.44.14
asamordhvam ananya- asamaṃ kṣatram asamā manīṣā – RV. 1.54.8
siddham -
S.B.10.44.16
bhūri-puṇyāḥ paśyanti - bhūrikarmaṇe vṛṣabhāya vṛṣṇe – RV. 1.103.6
S.B.10.46.43
bhūta-bhavad-bhaviṣyat - bhūtaṃ bhaviṣyad bhuvanā duhānaḥ - AV. 4.11.2
S.B.10.47.47
svairiṇy apy āha piṅgalā - piṅgalā kuraraḥ sarpaḥ - Mahābh. Śānti Parvan 178.7
S.B.4.47.60
nāyaṁ śriyo 'ṅga u – nāyam achā vidathānīva satpatiḥ - RV. 1.130.1 ; SV. 1.459
S.B.10.47.61
caraṇa-reṇu-juṣām – caraṇaṃ pavitraṃ vitataṃ purāṇaṃ - TB. 3.12.3.4 ; TA. 10.1.11
S.B.10.60.37
yasmai baliṃ bali-bhujo sarvāṇi bhūtāni baliṃ haranti - Chā. Up. 2.21.4
'pi haranty ajādyāḥ -
102
S.B.10.60.45
tvak-śmaśru-roma-nakha-
keśa-pinaddham antar tvakcarmamāṃsarudhiramedomajjāsnāyavo’sthīni me śudhyantām –
māṃsāsthi-rakta-kṛmi-viṭ- TA.10.54.1 ; TAA. 10.65 ; Mahān. Up. 20.18
kapha-pitta-vātam jīvac-
chavaṃ -
S.B.10.67.11
cakre kilakilā-śabdam - tataḥ kilakilā-śabdam śuśrāvāsannamambare - Rāmāyaṇa. 5.64.37
S.B.10.74.21
aitad-ātmyam idaṃ jagat - aitad-ātmyamidaṃ sarvam – Chā. Up. 6.8.7
S.B.10.78.36
ātmā vai putra utpanna ātmā vai putranāmasi – Ś.B. 14.9.4.8,26 ; Bṛh.Up.6.4.26
iti -
S.B.10.79.17
dakṣiṇaṃ tatra
kanyākhyāṃ durgāṃ kātyāyanāya vidmahe kanyākumārī dhīmahi tanno durgiḥ
devīṃ dadarśa saḥ - pracodayāt – TĀ . 10.1.7
S.B.10.80.29
te cittam akāma-vihitaṃ - śrotriyo’vṛjino’kāmahataḥ - Bṛh. Up. 4.8.33
S.B.10.81.16
brahma-bandhuḥ - brahmaṇyate suśvaye varivo dhāt - RV. 4.24.2
S.B.10.82.39
nitya-yujāṃ durāpam - nityapuṣṭāṃ karīṣiṇīm - RVKh. 5.87.9 ; TA. 10.1.10
103
S.B.10.83.41
na vayaṃ sādhvi
sāmrājyaṃsvārājyaṃ om svasti | sāmrājyam bhaujyam svārājyam vairājyam
bhaujyam apy uta vairājyaṃ pārameṣṭhyam rājyam – AB. Pañcikā VIII, Khaṇḍa 21.
pārameṣṭhyaṃ ca ānantyaṃ
vā hareḥ padam -
S.B.10.84.12
nāgnir na sūryo na ca nāgniḥ sūryo nota candramāḥ - AV. 9.2.24
candra-tārakā -
S.B.10.84.13
S.B.10.84.33
taṃ kleśa-karma-paripāka-
guṇa- kleśa-karma-vipākāśayairaparāmṛṣṭaḥ puruṣaviṣeśeṣa īśvaraḥ -
pravāhairavyāhatānubhavam Pāt. Yoga Sūtra 1.24
īśvaram advitīyam -
S.B.10.84.38
vittaiṣaṇāṃ yajña-dānair - vittaiṣaṇvittaiṣaṇāyāśca …. vyutthāya - Bṛh. Up. 3.5.1
S.B.10.84.39
ṛṇais tribhir dvijo jāto ṛṇaṃ ha vai jāyate yo’sti. sa jāyamāna eva devebhya rṣibhaḥ
devarṣi-pitṝṇāṃ prabho - pitṝbhyo manuṣyebhyaḥ - Ś.B.1.7.2.1
S.B.10.84.47
tam abhyaṣiñcan - adbhirabhiṣiñcanti – AB. 1.3
S.B.10.85.7
kāntis tejaḥ prabhā sattā
candrāgny-arkarkṣa- yad āditya-gataṃ tejo jagad bhāsayate ’khilam yac candramasi yac
vidyutām yat sthairyaṃ bhū- cāgnau tat tejo viddhi māmakam – B.G. 15.12
bhṛtāṃ bhūmer vṛttir gandho
'rthato bhavān -
104
S.B.10.87.2
mātrārthaṃ ca bhavārthaṃ mātra pūṣann āghṛṇa irasyaḥ - RV. 7.40.6
ca –
S.B.10.87.18.
udaram upāsate - udaraṃ brahmeti śārkarākṣyā upāsate - A Ā. 2.1.4
S.B.10.87.50
suptaḥ kulāyaṃ yathā - bahiḥ kulāyādamṛtaścaritvā - Bṛh. Up.4.3.1.2
105
Skandha XI
S.B.11.2.2
indriyavān – indriyāvanto vanāmahe – TS. 3.2.7.2
S.B.11.2.20
munayo hy artha- munayo vāta-raśanāḥ - RV.10.136.2
śaṃsinaḥ śramaṇā vāta-
raśanā –
S.B.11.2.35
yān āsthāya – āsthāyā yāhi no balim – TA. 1.31.1
S.B.11.3.20
evaṃ lokaṃ param vidyān tad yatheha karma-cito lokaḥ kṣīyate, evam evāmutra puṇya-cito
naśvaraṃ karma-nirmitam lokaḥ kṣīyate. – Chā. Up. 8.1.6
S.B.11.3.36
naitan mano viśati – naitad bhūyo bhavati no kanīyaḥ - TB. 2.8.8.2
S.B.11.3.45
mṛtyor mṛtyum upaiti saḥ - mṛtyor mṛtyumāpnoti - Nṛsiṃha uttara Up. 8
S.B.11.5.2
mukha-bāhūru-pādebhyaḥ brāhmaṇo ’sya mukham āsīd bāhū rājanyaḥ kṛtaḥ ūrū tad asya yad
puruṣasyāśramaiḥ saha vaiśyaḥ padbhyāṁ śūdro ’jāyata –RV. 10.90.12 ; AV. 19.6.6 ; VS.
catvāro jajñire varṇā 31.11
guṇair viprādayaḥ pṛthak -
S.B.11.5.17
eta ātma-hano 'śāntā - ye ke cātma-hano janāḥ - Īśa.Up. 3
106
S.B.11.6.47
vātaraśanā ya ṛṣayaḥ - vātaraṃhaso divyāso atyāḥ - RV. 1.181.2
S.B.11.7.21
puruṣatve ca māṃ dhīrāḥ eṣā tebhihitā sāṅkhye buddhir yoge tv imāṃ śṛṇu
sāṅkhya-yoga-viśāradāḥ - buddhyā yukto yayā pārtha karmabandhaṃ prahāsyasi – B.G. 2.39
S.B.11.8.37
viṣṇuḥ kenāpi karmaṇā viṣṇuṃ stomāsaḥ purudasmam arkāḥ- RV. 3.54.14 I
nirvedaḥ -
S.B.11.9.13
na dadarśa pārśve - hrīśca te lakṣmīśca patnyau ; ahorātre pārśve - Puruṣa Sūktam. 24
S.B.11.9.28
atuṣṭa-hṛdayaḥ puruṣaṃ puruṣaṃ jātam agrataḥ - RV.10.90.7 ; AV. 19.6.11
vidhāya -
S.B.11.10.12
ācāryo 'raṇir ādyaḥ - cachedcira samniyataṃ bāṣpaṃ mumoca agnim iva araṇiḥ - Vālmīki
Rā. 2-30-23. 23
S.B.11.10.30
lokānāṃ loka-pālānāṃ - M1.31a/ lokānāṃ tu vivṛddhi.arthaṃ mukha.bāhu.ūru.pādataḥ |.
M1.31c/ brāhmaṇaṃ ...... M5.96c[95Mc]/ aṣṭānāṃ lokapālānāṃ
vapur dhārayate nṛpaḥ || 96 ||.ManusmṛtiII
S.B.11.11.6
suparṇāv etau sadṛśau
sakhāyau yadṛcchayaitau dvā suparṇā sayujā sakhāyā samānaṃ vṛkṣaṃ pariṣasvajāte .
kṛta-nīḍau ca vṛkṣe ekas tayoranyaḥ pippalaṃ svādvatti .. RV.1.164.20
tayoḥ khādati pippalānnam
anyo niranno 'pi balena
bhūyān –
107
S.B.11.11.18
śabda-brahmaṇi niṣṇāto - śabdabrahmaṇi niṣṇāto snāyātsa parame yadi - Sāṃkhya
Paribhāṣā 38
S.B.11.21.27
kāminaḥ kṛpaṇā lubdhāḥ - kāminā saṃ ca vakṣathaḥ - AV. 2.30.2
S.B.11.21.28
jalapyā cāsutṛpa uktha-śāsaścaranti – RV.10.82.7 ; VS. 17.31 ; TS. 4.2.2
uktha-śastrā hy asu-tṛpo
yathā nīhāra-cakṣuṣaḥ -
S.B.11.21.36
śabda-brahma su- brahma śabdatattvarp yadakṣaram - vakyapadiya 3
durbodhaṃ -
S.B.11.23.48
bhīṣmo hi devaḥ sahasaḥ bhīṣmo hi devaḥ sahasaḥ sahīyān – TB. 3.12.3.3
sahīyān -
S.B.11.26.5
vrajantīṃ tāṃ nagna nagnahur dhīras tasaraṃ na vema – VS.19.83 ; MS. 3.11.9, 153.8
unmatta-van nṛpaḥ -
108
Skandha XII
S.B.12.2.1
kālena balinā – kālena vātaḥ pavate – AV. 19.54.2
S.B.12.2.41
bhasma-saṁjñānte – bhasmāntaṃ śarīram – ŚB. 14.8.3.1 ; Bṛh. Up.5.3.1
S.B.12.3.51
mukta-saṅgaḥ paraṁ paramaṃ padam ava bhāti bhūri- RV. 1.154.6 ; VS. 6.3 ; TS.
vrajet - 1.3.6.2
S.B.12.12.63
ṛco yajūṁṣi sāmāni dvijo yadṛco’dhīte payasaḥ kulyā asya pitṝn svadhābhivahanti. Yad
'dhītyānuvindatemadhu- yajūṁṣi ghṛtasya kulayāḥ, yat sāmāni soma ebhyaḥ pavate,
kulyā ghṛta-kulyāḥ payaḥ- yadayarvāṅgiraso madhoḥ kulayāḥ - TĀ. 2.10
kulyāś ca tat phalam -
109
S.B.9.3.13
S.B.9.3.16
S.B.9.3.20
S.B.9.4.3
kave muhyanti karmaṇi – muhyantv anye abhito janāsaḥ - RV. 10.81.6 ; SV.2.939
S.B.9.4.8
S.B.9.4.10
110
pitāvadad dharmaṃ - pitāvatsānāṃ patir aghnyānāṃ - AV. 9.4.2,4
S.B.9.4.16
S.B.9.4.40
S.B.9.5.4
viprāya svasti bhūyā iḍaspatir maghavā dasmavarcāḥ - RV. 6.58.4 ; MS. 4.14.16
iḍaspate -
S.B.9.6.19
S.B.9.6.37
yāvat sūrya udeti sma - yāvat sūryo asad divi – AV. 6.75.3 ; TB. 3.3.11.3
S.B.9.6.55
S.B.9.7.8
111
varuṇaṃ śaraṇaṃ yātaḥ varuṇaṃ putram adityā iṣiram- AV. 5.1.9
putro me jāyatāṃ -
S.B.9.8.13
S.B.9.8.20
S.B.9.10.2.
prārthitaḥ suraiḥ rāma – rāme kṛṣṇe asikini ca – AV. 1.23.1 ; TB. 2.4.4.1
S.B.9.13.6
S.B.9.14.34
aho jāye tiṣṭha tiṣṭha haye jāye manasā tiṣṭha ghore – RV. 10.95.1 ; ŚB.11.5.1.6
ghore –
vacāṃsi kṛṇavāvahai -
vacāṃsi miśrā kṛṇavāvahai nu - RV. 10.95.1 ;ŚB. 11.5.1.6I
S.B.9.14.35
S.B.9.14.36
mā mṛthāḥ puruṣo 'si tva purūravo mā mṛthā mā pra papto mā tvā vṛkāso aśivāsa ukṣan –
ṃ mā sma tvādyur vṛkā RV. 10.95.15 ; ŚB. 10.5.1.9
ime –
112
kvāpi sakhyaṁ na vai na vai straiṇāni sakhyāni santi sālāvṛkā hṛdayānyetā - RV. 10.95.15 ;
strīṇāṃ vṛkāṇāṃ hṛdayaṃ ŚB. 10.5.1.9
yathā –
S.B.9.14.39
S.B.9.14.44
S.B.9.15.13
rāmeṇa reṇukāyāṃ mānasikavyabhicāradarśinaḥ - Mahabh.3.117
yavīyāñ jajña eteṣāṁ
rāma ity abhiviśrutaḥ -
S.B.9.16.8
S.B.9.16.16
pragṛhya paraśuṃ rāmaḥ paraśuṃ cid vi tapati - RV. 3.53.22 ; paraśur na dhruhaṃtaraḥ - RV.
- 1.127. 3 ; SV. 2.1165
S.B.9.16.22
S.B.9.16.29
113
S.B.9.16.30
S.B.9.16.35
S.B.9.20.25
S.B.9.20.29
S.B.9.22.12
114
Skandha VII
S.B.7.1.6
bādhya-bādhakatāḿ gataḥ bādhante viśvam abhimātinam apa – RV. 1.85.3
–
S.B.7.1.7
prakṛter nātmano guṇāḥ - 12,016.011a śītoṣṇe caiva vāyuś ca trayaḥ śārīrajā guṇāḥ
12,016.011c teṣāṃ ...... 12,104.039c na sasyaghāto na ca
saṃkarakriyā; na cāpi bhūyaḥ prakṛter vicāraṇā ...... 12,153.002a
karoti pāpaṃ yo 'jñānān nātmano vetti ca kṣamam - - Mahabharata:
Śāntiparva
S.B.7.1.18
śvitro na jāto –- śvitro rakṣitā AV.3.27.6 ; TS. 5.5.10.2
S.B.7.1.44
rāma-vīryaḿ śroṣyasi tvaṃ rāma-vīryaḿ śroṣyasi jātau .. - Nṛsiṃhākhyāna 1.45
-
S.B.7.2.4
bho bho …. dvimūrdhan - pitaramasya mūrdhan mama yonirapsvantaḥ - RV. 10.125.7
S.B.7.2.6
samenāpy upadhāvanaiḥ - samenaṃ varcasā sṛja – AV. 6.5.1
S.B.7.2.34
vīra pādayoḥ śuśrūṣatīnāṃ śuśrūṣamāṇas tanvā samarye – RV. 4.38.7
-
S.B.7.3.22
115
kamaṇḍalu-jalenaukṣad - tacchrutvā hanumānāha kamaṇḍalujalena me. na śāmyatyadhikā
tṛṣṇā tato darśaya me jalam - adhyātmarāmāyaṇa yuddha kāṇḍa
7.18
S.B.7.3.23
valmīkāt – valmīkān klomnā – VS. 25.8 ; TS. 5.7.16.1
S.B.7.3.32
anejad ejac ca -
anejadekaṃ manaso javīyaḥ - Īśa. Up. 4
S.B. 7.4.1.
śata-dhṛtir - rathaḥ kṣoṇī yantā śata-dhṛtir - ŚĪVAMAHIMNAH STOTRAM18
S.B.7.4.22
yad gatvā na nivartante - yad gatvā na nivartante taddhāma paramaṃ mama - BG. 15.6
S.B.7.4.34
mahad-guṇā - mahotsavaguṇopetā mahatī ca mahadguṇā -
tārāsahasranāmastotram bṛhannīlatantra 18-161
S.B.7.5.1
ṣaṇḍāmarkau sutau tasya - śaṇḍāmarkā upavīraḥ - PG. 1.16.23
S.B.7.5.5
andha-kūpaṃ - andhaṃ tamaḥ praviśanti - VS. 40.9; Br. Up. 4.4.13
S.B.7.5.9
buddhi-viparyayaḥ – śaktiviparyayāt - Brahma-Sutra 2.3.38
116
S.B.7.5.14
bhidyate cetaś - sthiraṃ hi nūnaṃ hṛdayaṃ mamāyasaṃ; na bhidyate yad bhuvi
nāvadīryate . Mahabharata 2.017.030a..... itaś cetaś ca duḥkhārtāṃ
saṃpatantīṃ yadṛcchayā. Mahabharata 5.012.041c
S.B.7.5.24
sravanam kirtanam guna-mahatmyasakti-rupasakti-pujasakti-smaranasak ti-dasyasakti-
vishnoh smaranam pada- sakhyasakti-vatsalyasakti-kantasakty-a tma-nivedanasakti-tan-
sevanam arcanam mayasakti-parama-virahasakti-rupai kadhapy ekadasadha bhavati –
vandanam dasyam Narada Bhaktisutras 5.82
sakhyam atma-nivedanam
iti pumsarpita vishnau -
S.B.7.5.31
Cf. andhenaiva nīyamānā yathāndhāḥ - Kaṭha. Up. 2.5 ; Muṇḍaka Up.
andhā yathāndhair
1.2.8
upanīyamānāḥ -
S.B.7.6.1
mānuṣāso vicetaso ya eṣām – RV. 7.7.4
mānuṣaṃ janma –
S.B.7.6.12
śraddhāṃ hṛdayayākūtyā śraddhayā vindate vasu – RV. 10.151.4
duhitṝr hṛdayyā -
S.B.7.6.26
S.B.7.7.5
prāṇaṃ jinva – TS. 3.5.2.4
prāṇa-parīpsavaḥ -
S.B.7.7.17
117
S.B.7.7.23
sūrya ātmā jagataḥ tasthuṣaśca - Ṛ.V. 1.115.1
jagat tasthur iti dvidhā –
S.B.7.7.24
sarga-sthāna-samāmnāyair vimṛśadbhir asatvaraiḥ - Padma-purāṇa
svarga-sthāna-
samāmnāyair - (Svarga-khaṇḍa)
S.B.7.7.30
saṅge samatsu vṛtrahā – RV.10. 133.1
saṅgena sādhu-
bhaktānām –
S.B.7.7.40
saṃ yajjanān kratubhiḥ śūra īkṣayad dhane hite taruṣanta – RV.
evaṃ hi lokāḥ kratubhiḥ
1.132.5
kṛtā amī kṣayiṣṇavaḥ -
S.B.7.8.4
samhrstäste mahā balam prahrādam samare jitvāyatha - I IO9.5
prahrādam atad-arhaṇam -
Mahābhārata
S.B.7.8.8
pare 'vara ubhayā amitrāḥ – RV. 2.12.8 ; AV. 20.34.8
pare 'vare 'mī -
S.B.7.8.10
jahi yo no aghāyati – RV. 1.131.7
jahy āsuraḿ bhāvam –
S.B.7.8.25
bhīṣmaḥ śarair abhyahanat tarasvī sa –Mahābhārata 4.61.17
abhyahanat -
118
S.B.7.8.38
S.B.7.8.42
S.B.7.9.12
12177034e evaṁ dvādaśavistāro vāyavyo guṇa ucyate ;12221044c
guṇa-visargam -
indriyasya visargaṃ te 'rocayanta kadā cana ...- Mahābhārata
Śāntiparvan
S.B.7.9.15
āntra-srajaḥ-
āntrebhyas te gudābhyaḥ - RV. 10.163.3 ; AV. 2.33.4
S.B.7.9.18
līlā-kathās tava nṛ siḿha
yogeṣu viriñca iti cāpy uta - 12291018a sāṁkhye ca paṭhyate śāstre
viriñca-gītāḥ -
...... atra gāthāḥ purā gītāḥ śr̥ ṇu rājñā yayātinā - 12313031c -
Mahābhārata Śāntiparvan
S.B.7.9.21
ajayārpita-ṣoḍaśāraṃ -
ṣoḍaśāraṃ ṣoḍaśapatraṃ cakram - Nṛsiṃhapūrvatāpani Up. 5.1
S.B.7.9.41
pāracara pīpṛ hi mūḍham
taṃ pīpṛ hi daśamāsyo’ntarudrudare – Śā. Gṛh. 1.19.12
adya -
119
S.B.7.9.45
gṛhamedhi-sukhaḿ hi
gṛhamedhī gṛhapatiṃ mā kṛṇu - AV. 19.31.13
tucchaṃ -
S.B.7.10.4
karuṇātmanaḥ – karuṇam asi – TS. 1.6.4.4 ; adhṛtau yadiyaṃ hitaiṣitā mayi te syāt
karuṇātmanaḥ sataḥ - Saundaranandaṃ Mahākāvyam 8.10
S.B.7.10.16
S.B.7.11.6
lokānāṃ svastaye 'dhyāste sacasvā naḥ svastaye – RV. 1.1.9
tapo … -
S.B.7.11.35
varṇābhivyañjakam – varṇāyānurudham – VS. 30.9 ; TB. 3.4.1.4
S.B.7.12.9
ghṛta-kumbha-samaḥ… - ghṛtaṃ na pūtam agnaye janāmasi - RV.3.2.1 ; KB. 21.4
S.B.7.12.26
vācam agnau vācam punanti kavayo manīṣinaḥ – RV. 9.73.7
savaktavyām –
S.B.7.13.16
bibharṣi kāyaṃ pīvānaṃ - pīvānaṃ meṣam apacanta vīrāḥ - RV. 10.27.17
S.B.7.13.22
dhunoti dhvāntam arkavat dhvāntaśca dhuniśca - VS. 17.86 ; 39.7
–
120
S.B.7.14.9
S.B.7.14.13
bhasma-niṣṭhāntaṃ bhasmāntaṃ śarīram – ŚB. 14.8.3.1 ; Br. Up. 5.3.1
kvedaṃ tucchaṃ
kalevaram -
S.B.7.14.30
gayāśīrṣe vaṭe śrāddham – ViDh. 85.66
gaya-śiraḥ -
S.B.7.15.10
ataj-jño hy asu-tṛp
asu-tṛpa ukthaśāsaś caranti – RV. 10.82.7
dhruvam -
S.B.7.15.41
S.B.7.15.42
dhanuḥ śarīramomityetccharaḥ – maîtrī up. 6.24 ; praṇavo dhanuḥ
dhanur hi tasya praṇavaṃ
śaro hyātmā - Muṇḍaka Up. 2.2.4
paṭhanti –
121
S.B.7.15.48
darśaś ca pūrṇamāsaś ca śrīṇītām – KS. 35.11
darśaś ca pūrṇamāsaś ca
-
S.B.7.15.53
samāmnāyaḥ arthasya tat_nimittatvāt - Purva Mimansa Darshana 1.8
varṇa-samāmnāye -
S.B.7.15.55
deva-yānam idaṃ prāhur - deva-yāninām tvā patmann ādhūnomi – MS. 1.3.36 ;42.14 KS. 30.6
Skandha VIII
S.B.8.1.10
ātmāvāsyam idaṃ viśvaṃ Īśāvāsyam idam sarvaṃ yat kiñca jagatyāṃ jagat tena tyaktena bhuñjīthā
yat kiñcij jagatyāṃ jagat mā gṛ dhaḥ kasya svid dhanam - Īśopaniṣad 1.1
tena tyaktena bhuñjīthā mā
gṛdhaḥ kasya svid dhanam
–
S.B.8.1.11
yaccakṣuṣā na paśyati yena cakṣūṣī paśyati - kenopaniṣad 6
yaṃ na paśyati paśyantaṃ -
S.B.8.1.22
kaumāra-brahmacāriṇaḥ – kaumāro loko ajaniṣṭa putraḥ - AV. 12.3.4
S.B.8.1.30
hariṇyāṃ harimedhasaḥ - tatrāpi jajñe bhagavān hariṇyāṃ harimedhasaḥ - Gajendramokṣaṇa1
S.B.8.2.26
122
nācaṣṭ a kṛ cchraṃ - kṛccheśritaḥ śaktivanto gabhīāḥ - RV. 6.75.9 ; VS. 29.46
S.B.8.2.33
yad-bhayān mṛ tyuḥ bhayādasyāgnistapati bhayāttapati sūryaḥ. bhayādindrascāgniśca
pradhāvaty araṇaṃ tam mṛtyurdhāvati pañcamaḥ – Taittirīya Up. 2.8.1
īmahi –
S.B.8.3.2
pareśāyābhidhīmahi - pareṣu yā guhyeṣu vrateṣu- RV. 3.54.5
S.B.8.3.5
tamas tadāsīd gahanaḿ ambhaḥ kimāsīd gahanaḿ gabhīra ṃ - RV. 10.129.1I
gabhīraṃ -
S.B.8.3.6
na yasya devā ṛ ṣayaḥ na yasya devā devatā na martaḥ – RV. 1.100.15
padaṃ vidur -
S.B.8.3.24
na strī na ṣaṇḍho na pumān – naiva strī na pumāneṣa naiva napu ṃsakaḥ – Śve. Up, 5.10
na jantuḥ
S.B.8.3.25
jijīviṣec chataṃ samāḥ – VS. 40.2
jijīviṣe –
S.B.8.3.33
harir nikāmo harir gabhastyoḥ – RV. 10.96.3
harir amūmucad
ucchriyāṇām –
S.B.8.4.3
paramāścarya – paramāc cit sadhasthāt - RV. 8.11.7
S.B.8.4.4
praṇamya śirasādhīśam- śirasā dhārayiṣyāmi – Mahān. Up. 4.4
123
S.B.8.4.14
duḥsvapna-nāśaṃ - duḥsvapnaṃ durjanasparśam - Mahān. Up. 19.1
S.B.8.5.6
bhaumān reṇūn sa vimame viṣṇornu kaṃ vīryāṇi pra vocaṃ yaḥ pārthivāni vimame rajāṃsi – RV.
yo viṣṇor varṇayed guṇān – 1.154.1
S.B.8.5.15
gatāsavo nipatitā –
gatāsum etam upa śeṣa ehi - RV. 10.18.8
S.B.8.5.26
S.B.8.5.29
S.B.8.5.36
yac-cakṣur āsīt taraṇir taraṇirviśdarśato jyotiṣkṛdasi sūrya. - Mahān. Up.20.7 ; cakṣoḥ sūryo
deva-yānaṃ - ajāyata – RV. 10.90.13
S.B.8.5.40
dyaur yasya śīrṣṇo –
śīrṣṇo dyauḥ samavartata – RV.10.90.14I
124
S.B.8.5.41
vipro mukhaṃ brahma –
brahmaṇo’sya mukhamāsīd – RV.10.90.12
S.B.8.5.48
nāvamaḥ karma-kalpo 'pi
yadindāgnī avamasyāṃ pṛthivyām – RV.1.108.9
viphalāya –
S.B.8.6.8
aṇor aṇimne –
aṇoraṇīyān - Kaṭha.Up. 2.20
S.B.8.6.16
S.B.8.7.17
mathnan mathnā – mathnanto dāśā bhṛgavaḥ - RV. 1.127.7 ; mathnā rajāñsy aśvinā vi
ghoṣaiḥ – RV. 1.181.5
S.B.8.7.19
asahyam aprati –
indro vṛtrāṇyaprati jaghāna – RV. 7.83.4
S.B.8.7.27
somo manaḥ –
candramā manaso jātaḥ – RV. 10.90.13
S.B.8.7.33
nūnam ūtim avidan -
nūnaṃ vidan māparaṃ sahasvaḥ – RV. 1.189.4
125
S.B.8.7.40
kṛpayataḥ -
kṛpayato nūnam aty atha – RV. 8.46.16
S.B.8.8.2
agni-hotrīm ṛ ṣayo jagṛ hur -
agni-hotrī gṛ hebhyaḥ – ŚB. 11.3.1.5
S.B.8.8.4
S.B.8.8.14
śriyaṃ padma-karāṃ satīm
śriyaṃ vāsaye me kule - RVKh. 5.87.12
–
S.B.8.8.45
virajāmbara-saṃvīta – virajaḥ para ākāśāt – ŚB. 14.7.2.23
S.B.8.9.10
sālāvṛ kāṇāṃ - sālāvṛ kāṇāṃ hṛdayāny etā – RV. 10.95.15
S.B.8.10.4
pratisaṃyuyudhuḥ śastrair pratisaṃrāḍ ahṛṇāno gṛbhāya – RV. 10.116..7
nārāyaṇa-padāśrayāḥ -
S.B.8.10.16
kāma-gaṃ maya-nirmitam – maya ivāpo na tṛṣyate babhūtha - RV. 1.175.6
S.B.8.10.27
āhvayanto viśanto 'gre āhvayamānāṅ ava hanmanāhanam - RV. 10.48.6
yuyudhuḥ -
126
S.B.8.10.55
mahināṃ payo’si – VS.1.20 ; 4.3
mahinā mahīyasaḥ -
S.B.8.11.40
śiro indrodavartayaḥ - RV. 8.14.13 ; na mā śuṣkeṇa nārdreṇa hanaḥ –
na śuṣkeṇa na cārdreṇa
TB. 1.7.1.6
jahāra namuceḥ śiraḥ -
S.B.8.12.4
sarveṣām api bhāvānāṃ - sarveṣām lokānām ādhipatye sīda – TA. 1.31.4
S.B.8.12.32
śuṣmiṇo yūthapasyeva – yasya śuṣmād rodasi abhyasetām – RV. 2.12.1
S.B.8.12.44
sa eṣa sākṣāt puruṣaḥ sa eṣa eka ekavṛd eka eva – AV. 13.4.12,20
purāṇo -
S.B.8.13.4
ādityā vasavo rudrā - ādityā rudrā vasavaḥ sudānava – RV. 10.66.12
S.B.8.13.13
viṣṇave yaḥ pada-trayam - idaṃ viṣṇurvicakrame tredhā nidadhade padam – RV. 1.22.17
127
S.B.8.14.8
yogaṃ yogeśa-rūpa-dhṛk - yogaṃ pra padye kṣemaṃ ca - AV. 19.8.2
S.B.8.15.4
vidhinābhiṣicya tametenaindreṇa mahābhiṣekeṇa kṣatriyaṃ śāpayitvābhiṣiñcet – AB.
mahābhiṣekeṇa 39.1
mahānubhāvāḥ -
S.B.8.15.5
S.B.8.15.10
khaṃ dṛgbhir dahadbhiḥ khaṃ vepasā tuvijāta stavānaḥ – RV.4.11.2
paridhīn iva -
S.B.8.15.23
pṛtanāsu pravantave - RV. 1.131.5 ; AV. 20.75.3
rurudhe pṛ tanyayā ācārya-
dattaṃ -
S.B.10.15.26
nainaṃ kaścit kuto vāpi nainaṃ ghnanti paryāyiṇaḥ – AV. 6.76.4
prativyoḍhum -
S.B.8.16.5
gṛha-medhini
gṛha-medhīyaṃ maruto juṣadhvam – RV. 7.56.14
dharmasyārthasya -
S.B.8.16.27
128
S.B.8.16.31
S.B.8.17.2
ekayāstuvata – VS. 14.28 ; TS. 4.3.10 ; MS. 2.8.6 : 110.6
ekayā buddhyā -
S.B.8.17. 8
śaṃ naḥ kṛdhi – śam antarikṣaṃ dṛśaye no astu- RV. 7.35.5 ; AV. 19.10.5
S.B.8.17.24
aditer dhiṣṭ hitaṃ garbhaṃ - aditer garbhaṃ bhuvanasya gopām – MS. 4.13.2 ; 200.3 ; TB. 3.6.2.1
S.B.8.17.26
tri-nābhāya- tri-nābhi cakram ajaram anarvam – RV.1.164.2 ; AV.9.9.2
S.B.8.18.2
jhaṣa-rāja – śaśvaddha jhaṣa āsa – ŚB. 5.8.13
S.B.8.18.4
agni-jihvāḥ… sañjahṛ ṣuḥ - agni-jihvā ṛtāvṛdhaḥ – RV. 1.44.14 ; 7.66.10
S.B.8.18.5
śroṇāyāṃ - śroṇā nakṣatram – TS. 4.4.10.2 ; MS. 2.13.20
S.B.8.18.21
taṃ narmadāyās taṭ a- narmadāyai namo niśi – RVKh. 1.191.10
129
S.B.8.18.23
hayamedha-vāṭ am – haye devā yūyam id āpaya stha- RV. 2.29.4
S.B.8.19.2
sāmparāye – yat sāmparāye mahati brūhi nastat - Kaṭha. Up.1.29
S.B.8.19.19
dvīpa-dāśuṣam – dvīpe rājño varuṇasya – KS. 3.8
S.B.8.19.38
satyam om iti yat proktaṃ - omiti satyaṃ netyaṛtaṃ tadetat – Aita. Āraṇyaka 2.3.6
S.B.8.19.41
parāg riktam apūrṇaṃ - parāgāvo yavasaṃ kaccid āghṛṇe – RV. 8.4.18
S.B.8.19.42
athaitat pūrṇam abhyātmaṃ
- athaitat pūrṇam abhyātmaṃ yanneti - A Ā. 2.3.6
S.B.8.20.14
aśraddhitaṃ - aśraddhā cānu prāviśan – AV. 11.8.22
S.B.8.20.17
avanejany-apāṃ bhṛtam- avanenikṣva – Karmap. 1.3.11
S.B.8.21.12
satya-vratasya satataṃ ṛtaṃ vāva dīkṣā , satyaṃ dīkṣā tasmāddīkṣītena satyameva vaditavyam -
dīkṣitasya viśeṣataḥ Aitareya Br. 1.6
nānṛ taṃ bhāṣituṃ śakyaṃ
brahmaṇyasya dayāvataḥ -
130
S.B.8.22.5
S.B.8.22.11
daivena nītaḥ – daivī svastir astu naḥ – RVKh. 10.191.5
S.B.8.22.14
aśru-vilola-locanaḥ – aśrubhiḥ pṛṣvām – TS. 5.7.2
sa-vrīḍa-nīcīna-mukho
babhūva ha – nīcīnamaghnyā duhe – RV. 10.60.11 ; AV. 6.91.2
S.B.8.22.23
tri-lokīṃ dāśvān - dāśvāṃso dāśuṣaḥ sutam - VS. 7.33 ; TS. 1.4.16.1
S.B.8.22.24
tad-viśo vidhunomy aham – viśo yantrābhyāṃ vidhamāmy enān – TB. 3.7.6.7
S.B.8.23.29
yaḥ pārthivāni vimame sa yaḥ pārthivāni vimame rajāṃsi – AV. 7.26.1
rajāṃsi martyaḥ –
kiṁ jāyamāna uta jāta upaiti na te viṣṇo jāyamāno na jāto deva mahimnaḥ paramantam āpa – RV.
martya - 7.99.2
S.B.8.24.11
S.B.8.24.22
nidhehi rakṣā-yogena – nidhehi śatasya nṛṇām – RV.1.43.7
S.B.8.24.30
yathetareṣāṃ - itarajanebhyaḥ svāhā – AŚ. 2.4.13 ; MŚ. 1.6.1.47
131
S.B.8.24.32
bhūr-bhuvādikam - bhūr-bhuvaḥ-svaḥ (suvaḥ) – VS. 3.5.37 ; 7.29 ; 8.53 ; 23.8 ; 36.3 ; TS.
1.6.2.2 ; 5.5.5.3 ; 7.4.20.1, etc.
S.B.8.24.34
S.B.8.24.36
S.B.8.24.45
varatrāyāṃ dārv ānahyamānaḥ – RV. 10.102.8
varatreṇāhinā -
S.B.8.24.48
yadarodīt tad rudrasya rudratvaṃ - TS.1.5.11
rudra-rodanaṃ -
S.B.8.24.53
granthiṃ na viṣya grathitaṃ punānaḥ – RV. 9.97.18
granthīn hṛ dayyān –
vivṛṇu svam okaḥ – tat tvaṃ pūṣannapāvṛ ṇu satyadharmāya dṛṣṭaye – Īśa. Up. 15
132
Skandha IX
S.B.9.1.8
anyan na kiñcana – nānyat kiñcanamiṣat – Aita. Āra. 2.4.1
S.B.9.1.13
aprajasya manoḥ pūrvaṃ aprajāḥ santv atriṇaḥ – RV. 1.21.5
-
S.B.9.1.15
vaṣaṭ-kāraṃ gṛṇan dvijaḥ vaṣaṭ-kāreṇa yajñaṃ vardhayantau – AV. 5.26.12
-
S.B.9.1.37
sudyumnasyāśayan sudyumno dyumnaṃ yajamānāya dhehi – MS. 1.22.;.11.9
puṃstvam –
S.B.9.1.41
dakṣiṇāṃ diśam abhi nakṣamāṇau – AV. 12.3.8i
dakṣiṇā-patha-rājāno
babhūvuḥ -
S.B.9.2.6
babhro duduhre akṣitam – RV. 9.31.5
babhroḥ –
S.B.9.2.26
S.B.9.2.28
marutaḥ pariveṣṭāro maruttasyāvasan – Ait.Br.39.7.21
marutaḥ pariveṣṭāro –
133
S.B.9.3.13
S.B.9.3.16
S.B.9.3.20
S.B.9.4.3
kave muhyanti karmaṇi – muhyantv anye abhito janāsaḥ - RV. 10.81.6 ; SV.2.939
S.B.9.4.8
S.B.9.4.10
S.B.9.4.16
S.B.9.4.40
134
hy aśitaṃ nāśitaṃ ca tat – apo’śnāti tannevāśitaṃ nevānaśitam – TS. 1.6.7.13
S.B.9.5.4
viprāya svasti bhūyā iḍaspatir maghavā dasmavarcāḥ - RV. 6.58.4 ; MS. 4.14.16
iḍaspate -
S.B.9.6.19
S.B.9.6.37
yāvat sūrya udeti sma - yāvat sūryo asad divi – AV. 6.75.3 ; TB. 3.3.11.3
S.B.9.6.55
S.B.9.7.8
S.B.9.8.13
S.B.9.8.20
135
bhasmānti dadṛśe - bhasmāntaṃ śarīram – ŚB. 14.8.3.1 ; Bṛ. Up. 5.3.1
S.B.9.10.2.
prārthitaḥ suraiḥ rāma – rāme kṛṣṇe asikini ca – AV. 1.23.1 ; TB. 2.4.4.1
S.B.9.13.6
S.B.9.14.34
aho jāye tiṣṭha tiṣṭha haye jāye manasā tiṣṭha ghore – RV. 10.95.1 ; ŚB.11.5.1.6
ghore –
vacāṃsi kṛṇavāvahai -
vacāṃsi miśrā kṛṇavāvahai nu - RV. 10.95.1 ;ŚB. 11.5.1.6I
S.B.9.14.35
S.B.9.14.36
mā mṛthāḥ puruṣo 'si tva purūravo mā mṛthā mā pra papto mā tvā vṛkāso aśivāsa ukṣan –
ṃ mā sma tvādyur vṛkā RV. 10.95.15 ; ŚB. 10.5.1.9
ime –
S.B.9.14.39
136
S.B.9.14.44
S.B.9.15.13
rāmeṇa reṇukāyāṃ mānasikavyabhicāradarśinaḥ - Mahabh.3.117
yavīyāñ jajña eteṣāṁ
rāma ity abhiviśrutaḥ -
S.B.9.16.8
S.B.9.16.16
pragṛhya paraśuṃ rāmaḥ paraśuṃ cid vi tapati - RV. 3.53.22 ; paraśur na dhruhaṃtaraḥ - RV.
- 1.127. 3 ; SV. 2.1165
S.B.9.16.22
S.B.9.16.29
S.B.9.16.30
137
S.B.9.16.35
S.B.9.20.25
S.B.9.20.29
S.B.9.22.12
138
Skandha X
S.B.10.1.3
kṛtavān yāni viśvātmā - viśvātmānamanaṃ parāyaṇam – TA. 10.11.1 ; Mahān. Up. 11.3
S.B.10.1.7
prayacchato mṛtyum yasya chāyāmṛtaṃ yasya mṛtyuḥ - RV. 10.121.2 ; AV. 4.2.2 VS.
utāmṛtaṃ ca – 25.13 . amṛtaṃ caiva mṛtyuśca sadasaccāhamarjuna – B.G.9.19
S.B.10.1.40
yathā tṛṇa-jalaukaivaṃ - yathā tṛṇa-jalāyukā tṛṇasyāntaṃ - Brh.Up.4.4.3
S.B.10.11.59
jahatur vraje – vraje gāvo na saṃyuje – RV. 8.41.6
S.B.10.13.11
yajña-bhug - yajna-bhug yajna-sadhanah –Mahānyāsam -105
S.B.10.13.55
yasya bhāsā sarvam tasya bhāsā sarvam idaṃ vibhāti - Kaṭha. 5.15
idaṃ vibhāti –
S.B.10.14.54
jagad etac carācaram - carācarebhyaḥ svāhā – VS. 22.29 ; TS. 1.8.13.3
139
S.B.10.20.9
parjanya-ninadaṃ parjanyaścitrāṃ vadati tviṣīmatīm – RV. 5.63.6 ; MS. 4.14.12 ; 234.7.
maṇḍukāḥ sasṛjur giraḥ - vācaṃ parjanyjinvitāṃ pra maṇḍukā – RV.7.103.1 ; AV. 4.15.13
S.B.10.21.18
pānīya-sūyavasa-kandara sūyavasād bhagavatī hi bhūyāḥ - RV. 1.164.40
–
S.B.10.23.8
sautrāmaṇyāḥ - sautrāmaṇyā dadhṛṣanta devāḥ - AV. 3.3.2
S.B.10.25.4
yathādṛḍhaiḥ karma- plavā hyete adṛḍhā yajñarūpāḥ - Munḍa. Up. 1.2.7
mayaiḥ -
S.B.10.28.7
mūḍhenākārya-vedinā - akāryakāryavakīrṇī stenaḥ - TA.10.1.15
S.B.10.29.33
tvayi ratiṃ - ratiṃ tarpayāmi – ŚG. 4.9.3
S.B.10.29.39
śriyaika-ramaṇaṃ - śriyai brahmaṇe tejase balāya – TB.6.1.3 iI
S.B.10.30.28
anayārādhito nūnaṃ- samprahṛṣṭo dadau rājā varam ārādhitaḥ prabhuḥ - Vālmīki
Rāmāyaṇa - 2-107-4
S.B.10.31.9
140
tava kathāmṛtaṃ tapta- taptā gharmā aśnuvate visargam - RV. 7.103.9
jīvanaṃ -
S.B.10.32.22
niravadya-saṁyujāṃ - saṁyujyāva sanibhya ā – RV. 8.62.11
S.B.10.33.39
'nuśṛṇuyād –
S.B.10.39.22
sauhṛdaḥ samīkṣate naḥ - sauhārdyāya me śriyai – AB.7.17.7
S.B.10.40.5
yajante vitatair yajñair nānānaṃ vā u no dhiyaḥ - RV. 9.112.1
nānā-rūpāmarākhyayā -
S.B.10.43.17
paraṃ -
S.B.10.44.14
asamordhvam ananya- asamaṃ kṣatram asamā manīṣā – RV. 1.54.8
siddham -
S.B.10.44.16
bhūri-puṇyāḥ paśyanti - bhūrikarmaṇe vṛṣabhāya vṛṣṇe – RV. 1.103.6
S.B.10.46.43
bhūta-bhavad-bhaviṣyat - bhūtaṃ bhaviṣyad bhuvanā duhānaḥ - AV. 4.11.2
S.B.10.47.47
svairiṇy apy āha piṅgalā - piṅgalā kuraraḥ sarpaḥ - Mahābh. Śānti Parvan 178.7
141
S.B.4.47.60
nāyaṁ śriyo 'ṅga u – nāyam achā vidathānīva satpatiḥ - RV. 1.130.1 ; SV. 1.459
S.B.10.47.61
caraṇa-reṇu-juṣām – caraṇaṃ pavitraṃ vitataṃ purāṇaṃ - TB. 3.12.3.4 ; TA. 10.1.11
S.B.10.60.37
yasmai baliṃ bali-bhujo sarvāṇi bhūtāni baliṃ haranti - Chā. Up. 2.21.4
'pi haranty ajādyāḥ -
S.B.10.60.45
tvak-śmaśru-roma-nakha- tvakcarmamāṃsarudhiramedomajjāsnāyavo’sthīni me śudhyantām –
keśa-pinaddham antar TA.10.54.1 ; TAA. 10.65 ; Mahān. Up. 20.18
māṃsāsthi-rakta-kṛmi-viṭ-
kapha-pitta-vātam jīvac-
chavaṃ -
S.B.10.67.11
cakre kilakilā-śabdam - tataḥ kilakilā-śabdam śuśrāvāsannamambare - Rāmāyaṇa. 5.64.37
S.B.10.74.21
aitad-ātmyam idaṃ jagat - aitad-ātmyamidaṃ sarvam – Chā. Up. 6.8.7
S.B.10.78.36
ātmā vai putra utpanna ātmā vai putranāmasi – Ś.B. 14.9.4.8,26 ; Bṛh.Up.6.4.26
iti -
S.B.10.79.17
dakṣiṇaṃ tatra
kanyākhyāṃ durgāṃ kātyāyanāya vidmahe kanyākumārī dhīmahi tanno durgiḥ
devīṃ dadarśa saḥ - pracodayāt – TĀ . 10.1.7
142
S.B.10.80.29
te cittam akāma-vihitaṃ - śrotriyo’vṛjino’kāmahataḥ - Bṛh. Up. 4.8.33
S.B.10.81.16
brahma-bandhuḥ - brahmaṇyate suśvaye varivo dhāt - RV. 4.24.2
S.B.10.82.39
nitya-yujāṃ durāpam - nityapuṣṭāṃ karīṣiṇīm - RVKh. 5.87.9 ; TA. 10.1.10
S.B.10.83.41
na vayaṃ sādhvi
sāmrājyaṃsvārājyaṃ om svasti | sāmrājyam bhaujyam svārājyam vairājyam
bhaujyam apy uta vairājyaṃ pārameṣṭhyam rājyam – AB. Pañcikā VIII, Khaṇḍa 21.
pārameṣṭhyaṃ ca ānantyaṃ
vā hareḥ padam -
S.B.10.84.12
nāgnir na sūryo na ca nāgniḥ sūryo nota candramāḥ - AV. 9.2.24
candra-tārakā -
S.B.10.84.13
S.B.10.84.33
taṃ kleśa-karma-paripāka-
guṇa- kleśa-karma-vipākāśayairaparāmṛṣṭaḥ puruṣaviṣeśeṣa īśvaraḥ -
pravāhairavyāhatānubhavam Pāt. Yoga Sūtra 1.24
īśvaram advitīyam -
S.B.10.84.38
vittaiṣaṇāṃ yajña-dānair - vittaiṣaṇvittaiṣaṇāyāśca …. vyutthāya - Bṛh. Up. 3.5.1
143
S.B.10.84.39
ṛṇais tribhir dvijo jāto ṛṇaṃ ha vai jāyate yo’sti. sa jāyamāna eva devebhya rṣibhaḥ
devarṣi-pitṝṇāṃ prabho - pitṝbhyo manuṣyebhyaḥ - Ś.B.1.7.2.1
S.B.10.84.47
tam abhyaṣiñcan - adbhirabhiṣiñcanti – AB. 1.3
S.B.10.85.7
kāntis tejaḥ prabhā sattā
candrāgny-arkarkṣa- yad āditya-gataṃ tejo jagad bhāsayate ’khilam yac candramasi yac
vidyutām yat sthairyaṃ bhū- cāgnau tat tejo viddhi māmakam – B.G. 15.12
bhṛtāṃ bhūmer vṛttir gandho
'rthato bhavān -
S.B.10.87.2
mātrārthaṃ ca bhavārthaṃ mātra pūṣann āghṛṇa irasyaḥ - RV. 7.40.6
ca –
S.B.10.87.18.
udaram upāsate - udaraṃ brahmeti śārkarākṣyā upāsate - A Ā. 2.1.4
S.B.10.87.50
suptaḥ kulāyaṃ yathā - bahiḥ kulāyādamṛtaścaritvā - Bṛh. Up.4.3.1.2
144
145
Skandha XI
S.B.11.2.2
indriyavān – indriyāvanto vanāmahe – TS. 3.2.7.2
S.B.11.2.20
munayo hy artha- munayo vāta-raśanāḥ - RV.10.136.2
śaṃsinaḥ śramaṇā vāta-
raśanā –
S.B.11.2.35
yān āsthāya – āsthāyā yāhi no balim – TA. 1.31.1
S.B.11.3.20
evaṁ lokaṃ param vidyān tad yatheha karma-cito lokaḥ kṣīyate, evam evāmutra puṇya-cito
naśvaraṃ karma-nirmitam lokaḥ kṣīyate. – Chā. Up. 8.1.6
S.B.11.3.36
naitan mano viśati – naitad bhūyo bhavati no kanīyaḥ - TB. 2.8.8.2
S.B.11.3.45
mṛtyor mṛtyum upaiti saḥ - mṛtyor mṛtyumāpnoti - Nṛsiṃha uttara Up. 8
S.B.11.5.2
mukha-bāhūru-pādebhyaḥ brāhmaṇo ’sya mukham āsīd bāhū rājanyaḥ kṛtaḥ ūrū tad asya yad
puruṣasyāśramaiḥ saha vaiśyaḥ padbhyāṁ śūdro ’jāyata –RV. 10.90.12 ; AV. 19.6.6 ; VS.
catvāro jajñire varṇā 31.11
guṇair viprādayaḥ pṛthak -
S.B.11.5.17
eta ātma-hano 'śāntā - ye ke cātma-hano janāḥ - Īśa.Up. 3
146
S.B.11.6.47
vātaraśanā ya ṛṣayaḥ - vātaraṃhaso divyāso atyāḥ - RV. 1.181.2
S.B.11.7.21
puruṣatve ca māṃ dhīrāḥ eṣā tebhihitā sāṅkhye buddhir yoge tv imāṃ śṛṇu
sāṅkhya-yoga-viśāradāḥ - buddhyā yukto yayā pārtha karmabandhaṃ prahāsyasi – B.G. 2.39
S.B.11.8.37
viṣṇuḥ kenāpi karmaṇā viṣṇuṃ stomāsaḥ purudasmam arkāḥ- RV. 3.54.14 I
nirvedaḥ -
S.B.11.9.13
na dadarśa pārśve - hrīśca te lakṣmīśca patnyau ; ahorātre pārśve - Puruṣa Sūktam. 24
S.B.11.9.28
atuṣṭa-hṛdayaḥ puruṣaṃ puruṣaṃ jātam agrataḥ - RV.10.90.7 ; AV. 19.6.11
vidhāya -
S.B.11.10.12
ācāryo 'raṇir ādyaḥ - cachedcira samniyataṃ bāṣpaṃ mumoca agnim iva araṇiḥ - Vālmīki
Rā. 2-30-23. 23
S.B.11.10.30
lokānāṃ loka-pālānāṃ - M1.31a/ lokānāṃ tu vivṛddhi.arthaṃ mukha.bāhu.ūru.pādataḥ |.
M1.31c/ brāhmaṇaṃ ...... M5.96c[95Mc]/ aṣṭānāṃ lokapālānāṃ
vapur dhārayate nṛpaḥ || 96 ||.ManusmṛtiII
S.B.11.11.6
suparṇāv etau sadṛśau
sakhāyau yadṛcchayaitau dvā suparṇā sayujā sakhāyā samānaṃ vṛkṣaṃ pariṣasvajāte .
kṛta-nīḍau ca vṛkṣe ekas tayoranyaḥ pippalaṃ svādvatti .. RV.1.164.20
tayoḥ khādati pippalānnam
anyo niranno 'pi balena
bhūyān –
147
S.B.11.11.18
śabda-brahmaṇi niṣṇāto - śabdabrahmaṇi niṣṇāto snāyātsa parame yadi - Sāṃkhya
Paribhāṣā 38
S.B.11.21.27
kāminaḥ kṛpaṇā lubdhāḥ - kāminā saṃ ca vakṣathaḥ - AV. 2.30.2
S.B.11.21.28
jalapyā cāsutṛpa uktha-śāsaścaranti – RV.10.82.7 ; VS. 17.31 ; TS. 4.2.2
uktha-śastrā hy asu-tṛpo
yathā nīhāra-cakṣuṣaḥ -
S.B.11.21.36
śabda-brahma su- brahma śabdatattvarp yadakṣaram - vakyapadiya 3
durbodhaṃ -
S.B.11.23.48
bhīṣmo hi devaḥ sahasaḥ bhīṣmo hi devaḥ sahasaḥ sahīyān – TB. 3.12.3.3
sahīyān -
S.B.11.26.5
vrajantīṃ tāṃ nagna nagnahur dhīras tasaraṃ na vema – VS.19.83 ; MS. 3.11.9, 153.8
unmatta-van nṛpaḥ -
148
Skandha XII
S.B.12.2.1
kālena balinā – kālena vātaḥ pavate – AV. 19.54.2
S.B.12.2.41
bhasma-saṁjñānte – bhasmāntaṃ śarīram – ŚB. 14.8.3.1 ; Bṛh. Up.5.3.1
S.B.12.3.51
mukta-saṅgaḥ paraṁ paramaṃ padam ava bhāti bhūri- RV. 1.154.6 ; VS. 6.3 ; TS.
vrajet - 1.3.6.2
S.B.12.12.63
ṛco yajūṁṣi sāmāni dvijo yadṛco’dhīte payasaḥ kulyā asya pitṝn svadhābhivahanti. Yad
'dhītyānuvindatemadhu- yajūṁṣi ghṛtasya kulayāḥ, yat sāmāni soma ebhyaḥ pavate,
kulyā ghṛta-kulyāḥ payaḥ- yadayarvāṅgiraso madhoḥ kulayāḥ - TĀ. 2.10
kulyāś ca tat phalam -
149