समुचित कारकम् उपपद विभक्तिं वा चित्वा लिखत
(i) बालः पठति। वाक्ये कर्तृ कारकम् किम् ?
(क) बालः (ख) पठति (ग) बालः पठति (घ) नास्ति
(ii) वानरेण सह कः अस्ति ? वाक्ये उपपद विभक्तिपदं किम् ?
(क) वानरेण (ख) सह (ग) कः (घ) अस्ति
(iii) चिकित्सिका उपचाराय गच्छति । वाक्ये रेखाङ्कित पदे कः कारकः अस्ति ?
(क) कर्तृ कारकः (ख) कर्मकारकः (ग) कारण कारकः (घ) सम्प्रदान कारकः
(iv) नमः इति उपपदस्य योगे कः विभक्तिः प्रयुज्यते ?
(क) सप्तमी (ख) प्रथमा (ग) तृतीया (घ) चतुर्थी
(v) आकाशे चन्द्रः उदेति । वाक्ये अधिकरण कारकं पदं किम् ?
(क) आकाशे (ख) चन्द्रः (ग) उदेति (घ) नास्ति
प्रदत्त कारक – उपपद विभक्तेः प्रश्नानाम् समुचित उत्तरं चित्वा लिखत
(i) अद्य बालाः मित्रेषु विश्वसन्ति । वाक्ये उपपदविभक्ति पदं किम् ?
(क) अद्य (ख) बालाः (ग) मित्रेषु (घ) विश्वसन्ति
(ii) बालः गृहात् बहिः आगच्छति ।अस्मिन् वाक्ये उपपदं किम् ?
(क) बालः (ख) गृहात् (ग) बहिः (घ) आगच्छति
(iii) जनाः कार्यालयाय गच्छन्ति । वाक्ये रेखाङ्कित पदे कः कारकः अस्ति ?
(क) कर्तृ कारकम् (ख) कर्मकारकम् (ग) सम्प्रदान कारकम् (घ) अधिकरण कारकम्
(iv) रङ्गशालायाः शोभा उत्सवैः भवति । वाक्ये करणकारक पदं किम् ?
(क) रङ्गशालायाः (ख) शोभा (ग) भवति (घ) उत्सवैः
(v) रमा तत्र त्रीणि पात्राणि स्थापयति । वाक्ये रेखाङ्कित पदे कः कारकः अस्सि ।
(क) कर्मकारकम् (ख) करणकारकम् (ग) सम्प्रदान कारकम् (घ) अपादान कारकम्
प्रदत्त कारक – उपपद विभक्तेः प्रश्नानाम् समुचित उत्तरं चित्वा लिखत
(i) पुष्पाणि उद्याने विकसन्ति । वाक्ये रेखाङ्कित पदस्य कारकः कः ?
(क) सम्प्रदान कारकम् (ख) करण कारकम् (ग) कर्म कारकम् (घ) कर्तृ कारकम्
(ii) बालाः खेलनाय क्रीडाक्षेत्रं गच्छन्ति । वाक्ये सम्प्रदान कारक पदं किम् ?
(क) बालाः (ख) खेलनाय (ग) क्रीडाक्षेत्रम् (घ) गच्छन्ति
(iii) नमः इति उपपदस्य योगे कः विभक्तिः प्रयोग्तव्यः ?
(क) प्रथमा विभक्तिः (ख) द्वितीया विभक्तिः (ग) तृतीया विभक्तिः (घ) चतुर्थी
विभक्तिः
(iv) बालकः गृहात् बहिः आगच्छति । वाक्ये उपपदं किम् ?
(क) बहिः (ख) गृहात् (ग) बालकः (घ) आगच्छति
(v) नदीषु अवकरं मा क्षिप । वाक्ये रेकाङ्कित पदे कः कारकः अस्ति ?
(क) अपादान कारकम् (ख) कर्तृ कारकम् (ग) अधिकरण कारकम् (घ) करण कारकम्
कारक उपपदविभक्तेः समुचित उत्त्तरं चित्वा लिखत
(i) अध्यापकः बालान् कथयति । वाक्ये कर्मकारक पदं किम् ?
(क) अध्यापकः (ख) बालान् (ग) कथयति (घ) नास्ति
(ii) मार्गम् उभयतः हरिताः वृक्षाः स्नति । वाक्ये उपपदम् किम् ?
(क) मार्गम् (ख) उभयतः (ग) हरिताः (घ) वृक्षाः
(iii) वानरेण सः कः अस्ति ? वाक्यात् उपपदं चिनुत ?
(क) अस्ति (ख) कः (ग) सह (घ) वानरेण
(iv) चिकित्सिका उपचाराय गच्छति । वाक्ये कस्मिन् पदे सम्प्रदान कारकः अस्ति ।
(क) गच्छति (ख) उपचाराय गच्छति (ग) उपचाराय (घ) चिकित्सिका
(v) बालकः गृहात् बहिः आगच्छति । रेखाङ्कित पदे कः कारकः ?
(क) कर्तृकारकम् (ख) कर्मकारकम् (ग) करणकारकम् (घ) अपादानकारकम्
प्रदत्त वाक्यानि घटनाक्रमानुसारं वाक्यानि पुनः लिखत –
(क) कथमस्मिन् जगति प्रत्येकं स्व-स्वकृत्ये निमग्नो भवति ।
(ख) ततः पृभृति सः विद्याव्यसनी भूत्वा महतीं वैदुषीं प्रथां सम्पदं च लेभे ।
(ग) अथ स्वोचितमहमपि करोमि इति विचार्य त्वरितं पाठशालामुपजगाम ।
(घ) भ्रान्तः कश्चन बालः पाठशालागमनवेलायां क्रीडितुं निर्जगाम ।
(ङ) तन्द्रालुर्बालो लज्जया तेषां दृष्टिपथमपि परिहरन्नेकाकी किमप्युद्यानं प्रविवेश
।
(च) किन्तु तेन श केलिभिः कालं क्षेप्तुं तदा कोS पि न वयस्येषु उपलभ्यमान आसीत् ।
(छ) अथ सः पुष्पोद्यानं व्रजन्तं मधुकरं दृष्ट्वा तं क्रीडाहेतोराह्वयत् ।
(ज) ततो भूयो भूयः हठमाचरति बाले सोS गायत् – वयं हि मधुसङ्ग्रहव्यग्रा इति ।
(क) ततः प्रभृति स विद्याव्यसनी भूत्वा महतीं वैदुषीं प्रथां सम्पदं च अलभत ।
(ख) रे मानुषाणां मित्र! किं पर्यटसि अस्मिन् निदाघदिवसे ।
(ग) स तु मया वटदुमस्य शाखायां नीडं कार्यम् इत्युक्त्वा स्वकर्मव्यग्रोः अभवत्।
(घ) भ्रान्तः कश्चन बालः पाठशालागमनवेलायां क्रीडितुम् अगच्छत्।
(ङ) अथ सः पुष्पोद्यानं व्रजन्तं मधुकरं दृष्ट्वा द्वित्रिवारं आह्वयत् ।
(च) तान्द्रालुः बालः लज्जया तेषां दृष्टिपथमपि परिहरन् एकाकी किमपि उद्यानं
प्राविशत्।
(छ) सः अचिन्तयत् - विरमन्तु एते वरकाः पुस्तकदासाः ।
(ज) सः मधुकरः अगायत् - वयं हि मधुसङ्ग्रहव्यग्राः।
प्रदत्त वाक्यानि घटनाक्रमानुसारं वाक्यानि पुनः लिखत
(क) रे मानुषाणां मित्र! किं पर्यटसि अस्मिन् निदाघदिवसे ?
(ख) अथ स्वोचितम् अहमपि करोमि इति विचार्य त्वरितं पाठशालाम् अगच्छत् ।
(ग) किन्तु तेन सह केलिभिः कालं क्षेप्तुं तदा कोपि न वयस्येषु उपलभ्यमान आसीत् ।
(घ) अथ सः पुष्पोद्याने व्रजन्तं मधुकरं दृष्ट्वा तं क्रीडितुं द्वित्रिवारम् आह्वयत्
।
(ङ) भ्रान्तः कश्चन बालः पाठशालागमनवेलायां क्रीडितुम् अगच्छत् ।
(च) सः अचिन्तयत् –“विरमन्तु एते वराकाः पुस्तकदासाः।
(छ) ततो भूयो भूयः हठमाचरति बाले सः मधुकरः अगायत् –“ वयम् हि मधुसङ्ग्रहव्यग्रा “ इति ।
(ज) सर्वैः निषिद्धः स बालो भग्नमनोरथः सन् – ’कथमस्मिन् जगति स्व-स्वकार्ये निमग्नो
भवति ।
घटनाक्रमानुसारं वाक्यानि लिखत -
क. ततः प्रभृति सः विद्याव्यसनी भूत्वा महतीं वैदुषीं प्रथां सम्पदं च अलभत ।
ख. तदा खिन्नो बालकः एते पक्षिणो मानुषेषु नोपगच्छन्ति ।
ग. न कोपि मामिव वृथा कालक्षेपं सहते ।
घ. भ्रान्तः कश्चन बालः पाठशालागमनवेलायां क्रीडितुम् अगच्छत् ।
ङ. तन्द्रालुः बालः लज्जया तेषां दॄष्टिपथमपि परिहरन् एकाकि किमपि उद्यानं प्राविशत् ।
च. एतत् शुष्कतॄणं त्यज स्वादूनि भक्ष्य्कवलानि ते दास्यामि ।
छ. अथ सः पुष्पोद्यानं व्रजन्तं मधुकरं दृष्ट्वा तं क्रीडितुम् द्वित्रिवारं आह्वयत् ।
ज. " वयं हि मधुसंग्रहव्यग्राः" इति ।
घटनाक्रमानुसारं वाक्यानि लिखत –
(क) तन्द्रालुः बालः लज्जया तेषां दृष्टिपथमपि परिहरन् एकाकी किमपि उद्यानम् प्राविशत्
।
(ख) अथ स पुष्पोद्यानं वृजन्तं मधुकरम् दृष्ट्वा तं क्रीडितुं द्वित्रिवारं आह्वयत् ।
(ग) तद् अन्वेषयामि अपरं मानुषोछितम् विनोदयितारं ।
(घ) भ्रान्तः कश्चन बालः पाठशालागमनवेलायां क्रीडितुं अगच्छत् ।
(ङ) ततः प्रभृति स विद्याव्यसनी भूत्वा महतीं वैदुषीं प्रथां सम्पदं च अलभत ।
(च) सर्वैः एवं निषिद्धः स बालः चिन्तयति - कथमस्मिन् जगग्ति स्व स्वकर्मणि निमग्नोभवति
भवति ।
(छ) "वयं हि मधुसंग्रहव्यग्रा " इति ।
(ज) रे मानुषाणां मित्र! किं पर्यटसि अस्मिन् निदाघदिवसे ।
प्रसङ्गानुकूलं रेखाङ्कित पदस्य अर्थम् लिखत
(i) वसन्ते लसन्तीह सरसा रसालाः ।
(ii) तस्या अपि एका पुत्री आसीत् ।
(iii) द्वावेव धेनोः सेवायां निरतौ भवतः ।
(iv) नादन्ति सस्यं खलु वारिवाहाः ।
(v) तन्द्रालुः बालः लज्जया तेषां दृष्टिपथं परिहरन् एकाकी किमपि उद्यानम् प्राविशत् ।
रेखाङ्कित पदानां प्रसङ्गानुकूलम् उचितार्थं लिखत
(i) तपोदत्तः सर्वैः कुटुम्बिभिः गर्हितः अभवत् ।
(ii) जटायुः रावणस्य महद्धनुः बभञ्ज ।
(iii) सरसा रसालाः वसन्ते लसन्ति ।
(iv) तन्द्रालुः बालः उद्यानं प्रविवेश ।
(v) पिबन्ति नद्यः स्वयमेव नाम्भः ।
(i) वसन्ते लसन्तीह सरसा रसालाः ।
(ii) तस्याः च दुहिता विनम्रा मनोहरा चासीत्।
(iii) त्रिशत - सेटकमितं दुग्धम् अपेक्षते ।
(iv) येषां मरलैः सह विप्रयोगः।
(v) पलायमानं कमपि श्वानम् अपश्यत्।
रेखाङ्कित पदानां प्रसङ्गानुकूलम् उचितार्थं लिखत
(i) प्रकृतिः समेषां संरक्षणाय यतते ।
(ii) निवर्तय मतिं नीचां परदाराभिमर्षनात् ।
(iii) रामो बबन्ध यं सेतुं शिलाभिः मकरालये ।
(iv) तन्द्रालुः बालः तेषां दृष्टिपथमपि परिहरन् उद्यानं प्राविशत् ।
(v) किन्तु एतावन्मात्रं दुग्धं कुतः प्राप्स्यामः ।