SRI SUKTAM
ōm ॥ hira̍ ṇyavarṇā̠ ṃ hari̍ ṇīṃ su̠ varṇa̍ raja̠ tasra̍ jām ।
cha̠ ndrāṃ hi̠ raṇma̍ yīṃ la̠ kṣmīṃ jāta̍ vēdō ma̠ āva̍ ha ॥
tāṃ ma̠ āva̍ ha̠ jāta̍ vēdō la̠ kṣmīmana̍ pagā̠ minī̎ m ।
yasyā̠ ṃ hira̍ ṇyaṃ vi̠ ndēya̠ ṃ gāmaśva̠ ṃ puru̍ ṣāna̠ ham ॥
a̠ śva̠ pū̠ rvāṃ ra̍ thama̠ dhyāṃ ha̠ stinā̍ da-pra̠ bōdhi̍ nīm ।
śriya̍ ṃ dē̠ vīmupa̍ hvayē̠ śrīrmā̍ dē̠ vīrju̍ ṣatām ॥
kā̠ ṃsō̎ smi̠ tāṃ hira̍ ṇyaprā̠ kārā̍ mā̠ rdrāṃ jvala̍ ntīṃ tṛ̠ ptāṃ
ta̠ rpaya̍ ntīm ।
pa̠ dmē̠ sthi̠ tāṃ pa̠ dmava̍ rṇā̠ ṃ tāmi̠ hōpa̍ hvayē̠ śriyam ॥
cha̠ ndrāṃ pra̍ bhā̠ sāṃ ya̠ śasā̠ jvala̍ ntī̠ ṃ śriya̍ ṃ lō̠ kē
dē̠ vaju̍ ṣṭāmudā̠ rām ।
tāṃ pa̠ dminī̍ mī̠ ṃ śara̍ ṇama̠ haṃ prapa̍ dyē'la̠ kṣmīrmē̍
naśyatā̠ ṃ tvāṃ vṛ̍ ṇē ॥
ā̠ di̠ tyava̍ rṇē̠ tapa̠ sō'dhi̍ jā̠ tō vana̠ spati̠ stava̍ vṛ̠ kṣō'tha̍ bi̠ lvaḥ ।
tasya̠ phalā̍ ni̠ tapa̠ sānu̍ dantu mā̠ yānta̍ rā̠ yāścha̍ bā̠ hyā
a̍ la̠ kṣmīḥ ॥
upai̍ tu̠ māṃ dē̍ vasa̠ khaḥ kī̠ rtiścha̠ maṇi̍ nā sa̠ ha ।
prā̠ du̠ rbhū̠ tō'smi̍ rāṣṭrē̠ 'smin kī̠ rti̠ mṛ̍ ddhiṃ da̠ dātu̍ mē ॥
kṣu̠ tpi̠ pā̠ sāma̍ lāṃ jyē̠ ṣṭhāma̠ la̠ kṣīṃ nā̍ śayā̠ myaham ।
abhū̍ ti̠ masa̍ mṛddhi̠ ṃ cha sa̠ rvā̠ ṃ nirṇu̍ da mē̠ gṛhāt ॥
ga̠ ndha̠ dvā̠ rāṃ du̍ rādha̠ rṣā̠ ṃ ni̠ tyapu̍ ṣṭāṃ karī̠ ṣiṇī̎ m ।
ī̠ śvarīg̍ ṃ sarva̍ bhūtā̠ nā̠ ṃ tāmi̠ hōpa̍ hvayē̠ śriyam ॥
śrī̎ rmē bha̠ jatu । ala̠ kṣī̎ rmē na̠ śyatu ।
mana̍ sa̠ ḥ kāma̠ mākū̍ tiṃ vā̠ chaḥ sa̠ tyama̍ śīmahi ।
pa̠ śū̠ nāgṃ rū̠ pamanya̍ sya̠ mayi̠ śrīḥ śra̍ yatā̠ ṃ yaśa̍ ḥ ॥
ka̠ rdamē̍ na pra̍ jābhū̠ tā̠ ma̠ yi̠ sambha̍ va ka̠ rdama ।
śriya̍ ṃ vā̠ saya̍ mē ku̠ lē̠ mā̠ tara̍ ṃ padma̠ māli̍ nīm ॥
āpa̍ ḥ sṛ̠ jantu̍ sni̠ gdhā̠ ni̠ chi̠ klī̠ ta va̍ sa mē̠ gṛhē ।
ni cha̍ dē̠ vīṃ mā̠ tara̠ ṃ śriya̍ ṃ vā̠ saya̍ mē ku̠ lē ॥
ā̠ rdrāṃ pu̠ ṣkari̍ ṇīṃ pu̠ ṣṭiṃ̠ pi̠ ṅga̠ ḻāṃ pa̍ dmamā̠ linīm ।
cha̠ ndrāṃ hi̠ raṇma̍ yīṃ la̠ kṣmīṃ jāta̍ vēdō ma̠ āva̍ ha ॥
ā̠ rdrāṃ ya̠ ḥ kari̍ ṇīṃ ya̠ ṣṭiṃ̠ su̠ va̠ rṇāṃ hē̍ mamā̠ linīm ।
sū̠ ryāṃ hi̠ raṇma̍ yīṃ la̠ kṣmī̠ ṃ jāta̍ vēdō ma̠ āva̍ ha ॥
tāṃ ma̠ āva̍ ha̠ jāta̍ vēdō la̠ kṣīmana̍ pagā̠ minī̎ m ।
yasyā̠ ṃ hira̍ ṇya̠ ṃ prabhū̍ ta̠ ṃ gāvō̍ dā̠ syō'śvā̎ n, vi̠ ndēya̠ ṃ
puru̍ ṣāna̠ ham ॥
yaśśuchi̍ ḥ prayatō bhū̠ tvā̠ ju̠ huyā̍ -dājya̠ -manva̍ ham ।
śriya̍ ḥ pa̠ ñchada̍ śarchaṃ cha śrī̠ kāma̍ ssata̠ ta̠ ṃ ja̍ pēt ॥
ānandaḥ karda̍ maśchai̠ va chiklī̠ ta i̍ ti vi̠ śrutāḥ ।
ṛṣa̍ ya̠ stē tra̍ yaḥ putrāḥ sva̠ ya̠ ṃ śrīrē̍ va dē̠ vatā ॥
padmānanē pa̍ dma ū̠ rū̠ pa̠ dmākṣī pa̍ dmasa̠ mbhavē ।
tvaṃ mā̎ ṃ bha̠ jasva̍ padmā̠ kṣī yē̠ na saukhya̍ ṃ
labhā̠ myaham ॥
a̠ śvadā̍ yī cha gōdā̠ yī̠ dha̠ nadā̍ yī ma̠ hādha̍ nē ।
dhana̍ ṃ mē̠ juṣa̍ tāṃ dē̠ vīṃ sa̠ rvakā̍ mārtha̠ siddha̍ yē ॥
putrapautra dhanaṃ dhānyaṃ hastyaśvājāvigō ratham ।
prajānāṃ bhavasi mātā āyuṣmantaṃ karōtu mām ॥
chandrābhāṃ lakṣmīmīśānāṃ sūryābhā̎ ṃ śriyamīśvarīm ।
chandra sūryāgni sarvābhāṃ śrī mahālakṣmī-mupāsmahē ॥
dhana-magni-rdhanaṃ vāyu-rdhanaṃ sūryō̍ dhanaṃ vasuḥ
।
dhanamindrō bṛhaspati-rvaru̍ ṇaṃ dhanama̍ śnutē ॥
vainatēya sōmaṃ piba sōma̍ ṃ pibatu vṛtrahā ।
sōma̠ ṃ dhanasya sōminō̠ mahya̍ ṃ dadātu sōminī̍ ॥
na krōdhō na cha mātsa̠ ryaṃ na lōbhō̍ nāśubhā matiḥ ।
bhavanti kṛta puṇyānāṃ bha̠ ktānāṃ śrī sū̎ ktaṃ japētsadā ॥
varṣa̎ mtu̠ tē vi̍ bhāva̠ ri̠ di̠ vō abhrasya vidyu̍ taḥ ।
rōha̎ mtu sarva̍ bījānyava brahma dvi̠ ṣō̎ ja̍ hi ॥
padmapriyē padmini padmahastē padmālayē padma-
daḻāyatākṣī ।
viśvapriyē viṣṇu manōnukūlē tvatpādapadmaṃ mayi
sannidhatsva ॥
yā sā padmāsanasthā vipulakaṭitaṭī padmapatrāyatākṣī ।
gambhīrā vartanābhiḥ stanabharanamitā śubhra
vastōttarīyā ॥
lakṣmī-rdivyai-rgajēndrai-rmaṇigaṇa khachitai-ssnāpitā
hēmakumbhaiḥ ।
nityaṃ sā padmahastā mama vasatu gṛhē sarva
māṅgaḻyayuktā ॥
lakṣmīṃ kṣīra samudra rājatanayāṃ śrīraṅga dhāmēśvarīm
।
dāsībhūta samasta dēva vanitāṃ lōkaika dīpāṅkurām ।
śrīmanmanda kaṭākṣa labdha vibhava brahmēndra
gaṅgādharām ।
tvāṃ trailōkya kuṭumbinīṃ sarasijāṃ vandē
mukundapriyām ॥
siddhalakṣmī-rmōkṣalakṣmī-rjayalakṣmī-ssarasvatī ।
śrīlakṣmī-rvaralakṣmīścha prasannā mama sarvadā ॥
varāṅkuśau pāśamabhīti mudrām ।
karairvahantīṃ kamalāsanasthām ।
bālarkakōṭi pratibhāṃ trinētrām ।
bhajē'hamambāṃ jagadīśvarīṃ tām ॥
sarvamaṅgaḻa māṅgaḻyē śivē sarvārtha sādhikē ।
śaraṇyē tyrambakē dēvī nārāyaṇi namōstutē ॥
ōṃ ma̠ hā̠ dē̠ vyai cha̍ vi̠ dmahē̍ viṣṇupa̠ tnī cha̍ dhīmahi ।
tannō̍ lakṣmīḥ prachō̠ dayā̎ t ॥
śrī-rvarcha̍ sva̠ -māyu̍ ṣya̠ -mārō̎ gya̠ -māvī̍ dhā̠ t pava̍ mānaṃ
mahī̠ yatē̎ ।
dhā̠ nyaṃ dha̠ naṃ pa̠ śuṃ ba̠ hupu̍ tralā̠ bhaṃ
śa̠ tasa̎ mvatsa̠ raṃ dī̠ rghamāyu̍ ḥ ॥
ōṃ śānti̠ ḥ śānti̠ ḥ śānti̍ ḥ ॥