0% found this document useful (0 votes)
30 views6 pages

Sri Suktam

Uploaded by

Jval Singh
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as DOCX, PDF, TXT or read online on Scribd
0% found this document useful (0 votes)
30 views6 pages

Sri Suktam

Uploaded by

Jval Singh
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as DOCX, PDF, TXT or read online on Scribd
You are on page 1/ 6

SRI SUKTAM

ōm ॥ hira̍ ṇyavarṇā̠ ṃ hari̍ ṇīṃ su̠ varṇa̍ raja̠ tasra̍ jām ।

cha̠ ndrāṃ hi̠ raṇma̍ yīṃ la̠ kṣmīṃ jāta̍ vēdō ma̠ āva̍ ha ॥

tāṃ ma̠ āva̍ ha̠ jāta̍ vēdō la̠ kṣmīmana̍ pagā̠ minī̎ m ।

yasyā̠ ṃ hira̍ ṇyaṃ vi̠ ndēya̠ ṃ gāmaśva̠ ṃ puru̍ ṣāna̠ ham ॥

a̠ śva̠ pū̠ rvāṃ ra̍ thama̠ dhyāṃ ha̠ stinā̍ da-pra̠ bōdhi̍ nīm ।

śriya̍ ṃ dē̠ vīmupa̍ hvayē̠ śrīrmā̍ dē̠ vīrju̍ ṣatām ॥

kā̠ ṃsō̎ smi̠ tāṃ hira̍ ṇyaprā̠ kārā̍ mā̠ rdrāṃ jvala̍ ntīṃ tṛ̠ ptāṃ

ta̠ rpaya̍ ntīm ।

pa̠ dmē̠ sthi̠ tāṃ pa̠ dmava̍ rṇā̠ ṃ tāmi̠ hōpa̍ hvayē̠ śriyam ॥

cha̠ ndrāṃ pra̍ bhā̠ sāṃ ya̠ śasā̠ jvala̍ ntī̠ ṃ śriya̍ ṃ lō̠ kē

dē̠ vaju̍ ṣṭāmudā̠ rām ।

tāṃ pa̠ dminī̍ mī̠ ṃ śara̍ ṇama̠ haṃ prapa̍ dyē'la̠ kṣmīrmē̍

naśyatā̠ ṃ tvāṃ vṛ̍ ṇē ॥

ā̠ di̠ tyava̍ rṇē̠ tapa̠ sō'dhi̍ jā̠ tō vana̠ spati̠ stava̍ vṛ̠ kṣō'tha̍ bi̠ lvaḥ ।

tasya̠ phalā̍ ni̠ tapa̠ sānu̍ dantu mā̠ yānta̍ rā̠ yāścha̍ bā̠ hyā

a̍ la̠ kṣmīḥ ॥
upai̍ tu̠ māṃ dē̍ vasa̠ khaḥ kī̠ rtiścha̠ maṇi̍ nā sa̠ ha ।

prā̠ du̠ rbhū̠ tō'smi̍ rāṣṭrē̠ 'smin kī̠ rti̠ mṛ̍ ddhiṃ da̠ dātu̍ mē ॥

kṣu̠ tpi̠ pā̠ sāma̍ lāṃ jyē̠ ṣṭhāma̠ la̠ kṣīṃ nā̍ śayā̠ myaham ।

abhū̍ ti̠ masa̍ mṛddhi̠ ṃ cha sa̠ rvā̠ ṃ nirṇu̍ da mē̠ gṛhāt ॥

ga̠ ndha̠ dvā̠ rāṃ du̍ rādha̠ rṣā̠ ṃ ni̠ tyapu̍ ṣṭāṃ karī̠ ṣiṇī̎ m ।
ī̠ śvarīg̍ ṃ sarva̍ bhūtā̠ nā̠ ṃ tāmi̠ hōpa̍ hvayē̠ śriyam ॥

śrī̎ rmē bha̠ jatu । ala̠ kṣī̎ rmē na̠ śyatu ।

mana̍ sa̠ ḥ kāma̠ mākū̍ tiṃ vā̠ chaḥ sa̠ tyama̍ śīmahi ।

pa̠ śū̠ nāgṃ rū̠ pamanya̍ sya̠ mayi̠ śrīḥ śra̍ yatā̠ ṃ yaśa̍ ḥ ॥

ka̠ rdamē̍ na pra̍ jābhū̠ tā̠ ma̠ yi̠ sambha̍ va ka̠ rdama ।

śriya̍ ṃ vā̠ saya̍ mē ku̠ lē̠ mā̠ tara̍ ṃ padma̠ māli̍ nīm ॥

āpa̍ ḥ sṛ̠ jantu̍ sni̠ gdhā̠ ni̠ chi̠ klī̠ ta va̍ sa mē̠ gṛhē ।

ni cha̍ dē̠ vīṃ mā̠ tara̠ ṃ śriya̍ ṃ vā̠ saya̍ mē ku̠ lē ॥

ā̠ rdrāṃ pu̠ ṣkari̍ ṇīṃ pu̠ ṣṭiṃ̠ pi̠ ṅga̠ ḻāṃ pa̍ dmamā̠ linīm ।

cha̠ ndrāṃ hi̠ raṇma̍ yīṃ la̠ kṣmīṃ jāta̍ vēdō ma̠ āva̍ ha ॥
ā̠ rdrāṃ ya̠ ḥ kari̍ ṇīṃ ya̠ ṣṭiṃ̠ su̠ va̠ rṇāṃ hē̍ mamā̠ linīm ।

sū̠ ryāṃ hi̠ raṇma̍ yīṃ la̠ kṣmī̠ ṃ jāta̍ vēdō ma̠ āva̍ ha ॥

tāṃ ma̠ āva̍ ha̠ jāta̍ vēdō la̠ kṣīmana̍ pagā̠ minī̎ m ।

yasyā̠ ṃ hira̍ ṇya̠ ṃ prabhū̍ ta̠ ṃ gāvō̍ dā̠ syō'śvā̎ n, vi̠ ndēya̠ ṃ

puru̍ ṣāna̠ ham ॥

yaśśuchi̍ ḥ prayatō bhū̠ tvā̠ ju̠ huyā̍ -dājya̠ -manva̍ ham ।

śriya̍ ḥ pa̠ ñchada̍ śarchaṃ cha śrī̠ kāma̍ ssata̠ ta̠ ṃ ja̍ pēt ॥

ānandaḥ karda̍ maśchai̠ va chiklī̠ ta i̍ ti vi̠ śrutāḥ ।

ṛṣa̍ ya̠ stē tra̍ yaḥ putrāḥ sva̠ ya̠ ṃ śrīrē̍ va dē̠ vatā ॥

padmānanē pa̍ dma ū̠ rū̠ pa̠ dmākṣī pa̍ dmasa̠ mbhavē ।

tvaṃ mā̎ ṃ bha̠ jasva̍ padmā̠ kṣī yē̠ na saukhya̍ ṃ

labhā̠ myaham ॥

a̠ śvadā̍ yī cha gōdā̠ yī̠ dha̠ nadā̍ yī ma̠ hādha̍ nē ।

dhana̍ ṃ mē̠ juṣa̍ tāṃ dē̠ vīṃ sa̠ rvakā̍ mārtha̠ siddha̍ yē ॥

putrapautra dhanaṃ dhānyaṃ hastyaśvājāvigō ratham ।

prajānāṃ bhavasi mātā āyuṣmantaṃ karōtu mām ॥


chandrābhāṃ lakṣmīmīśānāṃ sūryābhā̎ ṃ śriyamīśvarīm ।

chandra sūryāgni sarvābhāṃ śrī mahālakṣmī-mupāsmahē ॥

dhana-magni-rdhanaṃ vāyu-rdhanaṃ sūryō̍ dhanaṃ vasuḥ


dhanamindrō bṛhaspati-rvaru̍ ṇaṃ dhanama̍ śnutē ॥

vainatēya sōmaṃ piba sōma̍ ṃ pibatu vṛtrahā ।

sōma̠ ṃ dhanasya sōminō̠ mahya̍ ṃ dadātu sōminī̍ ॥

na krōdhō na cha mātsa̠ ryaṃ na lōbhō̍ nāśubhā matiḥ ।

bhavanti kṛta puṇyānāṃ bha̠ ktānāṃ śrī sū̎ ktaṃ japētsadā ॥

varṣa̎ mtu̠ tē vi̍ bhāva̠ ri̠ di̠ vō abhrasya vidyu̍ taḥ ।

rōha̎ mtu sarva̍ bījānyava brahma dvi̠ ṣō̎ ja̍ hi ॥

padmapriyē padmini padmahastē padmālayē padma-

daḻāyatākṣī ।

viśvapriyē viṣṇu manōnukūlē tvatpādapadmaṃ mayi

sannidhatsva ॥
yā sā padmāsanasthā vipulakaṭitaṭī padmapatrāyatākṣī ।

gambhīrā vartanābhiḥ stanabharanamitā śubhra

vastōttarīyā ॥

lakṣmī-rdivyai-rgajēndrai-rmaṇigaṇa khachitai-ssnāpitā

hēmakumbhaiḥ ।

nityaṃ sā padmahastā mama vasatu gṛhē sarva


māṅgaḻyayuktā ॥

lakṣmīṃ kṣīra samudra rājatanayāṃ śrīraṅga dhāmēśvarīm


dāsībhūta samasta dēva vanitāṃ lōkaika dīpāṅkurām ।

śrīmanmanda kaṭākṣa labdha vibhava brahmēndra

gaṅgādharām ।

tvāṃ trailōkya kuṭumbinīṃ sarasijāṃ vandē

mukundapriyām ॥

siddhalakṣmī-rmōkṣalakṣmī-rjayalakṣmī-ssarasvatī ।

śrīlakṣmī-rvaralakṣmīścha prasannā mama sarvadā ॥

varāṅkuśau pāśamabhīti mudrām ।

karairvahantīṃ kamalāsanasthām ।
bālarkakōṭi pratibhāṃ trinētrām ।

bhajē'hamambāṃ jagadīśvarīṃ tām ॥

sarvamaṅgaḻa māṅgaḻyē śivē sarvārtha sādhikē ।

śaraṇyē tyrambakē dēvī nārāyaṇi namōstutē ॥

ōṃ ma̠ hā̠ dē̠ vyai cha̍ vi̠ dmahē̍ viṣṇupa̠ tnī cha̍ dhīmahi ।
tannō̍ lakṣmīḥ prachō̠ dayā̎ t ॥

śrī-rvarcha̍ sva̠ -māyu̍ ṣya̠ -mārō̎ gya̠ -māvī̍ dhā̠ t pava̍ mānaṃ

mahī̠ yatē̎ ।

dhā̠ nyaṃ dha̠ naṃ pa̠ śuṃ ba̠ hupu̍ tralā̠ bhaṃ

śa̠ tasa̎ mvatsa̠ raṃ dī̠ rghamāyu̍ ḥ ॥

ōṃ śānti̠ ḥ śānti̠ ḥ śānti̍ ḥ ॥

You might also like