DATTA STAVAM
Sri Ganeśāya namaḥ, Śri saraswatye namaḥ
Śri Pādavallabha ṇrusimha Saraswati, Śri Guru Dattatreyaya
namaḥ
Dattātreyaṃ mahātmānam varadam bhaktavatsalaṃ
Prapannārti haram vande smaṛtrgāmi sano’vatu ǀǀ
Dīnabandhuṃ kṛpāsindhum sarva kāraṇa kāraṇaṃ ǀ
Sarva rakṣākaraṃ vande smaṛtrgāmi sano’vatu ǀǀ
Śaraṇāgata deenārta paritrāṇa parāyaṇaṃ ǀ
Nārāyaṇaṃ vibhuṃ vande smaṛtrgāmi sano’vatu ǀǀ
Sarvānarta haram devaṃ sarva mangala mangalaṃ ǀ
Sarva kleśa haraṃ vande smaṛrṛgāmi sano’vatu ǀǀ
Brahmanyaṃ dharma tattvajnam bhakta keerti vivardhanaṃ ǀ
Bhaktābhiṣṭa pradaṃ vande smaṛtrgāmi sano’vatu ǀǀ
Śoṣaṇaṃ pāpa pankasya deepanaṃ jnāna tejasaḥ
Tāpa-praśamanaṃ vande smaṛtrgāmi sano’vatu
Sarvaroga praśmanaṃ sarva pīḍā nivāraṇaṃ ǀ
Vipaduddharaṇam vande smaṛtrgāmi sano’vatu ǀǀ
Janma samsāra bandhagnaṃ swaroopānanda dāyakaṃ ǀ
Niḥśreyasa padaṃ vande smaṛtrgāmi sano’vatu ǀǀ
Jaya lābha yaśaḥ kāma dātur-dattasya yaḥ stavam ǀ
Bhoga mokṣa pradasyeyam prapaṭet sakṛtī bhavet ǀǀ
Sri Ganeśāya namaḥ, Śri saraswatye namaḥ
Śri Pādavallabha ṇrusimha Saraswati, Śri Guru Dattatreyaya
namaḥ