Arthur Avalon Series—
TANTRIK TEXTS
VOL. XX
CIDGAGANA-CANDRIKA
WITH ENGLISH INTRODUCTION BY
ARNOLD AVALON
EDITED BY
SVAMI TRIVIKRAMA TIRTHA
PUBLISHED BY THE
AGA MANUSANDHANA SAMITI
7-4, Chalddbdgan, Calcutta,
CALCUTTA, LONDON
SANSKRIT BOOK DEPOT, Luzac & Co.
28-t, Cornwallis Street, 46, Great Russel Street, w. c. ].
957
Nearly ready ;—
i, Anandalahari ( दगमन्दूलहरी ) with com-
mentary, Enl.rged and Revised 3rd Ed.
2. Tárávaktisudharnava ( ताराभकिलज्लुधाणेक )
In preparation :—
i, Matsyasükta ( मत्स्यसूकम् )
2. Laksmi Tantra ( ZESTENN )
Printed by-——Chandra Sekhar Pathak.
Maharastra Press,
5, Simla Street, Calcutta,
INTRODUCTION
CHAPTER I
Authorship and Date of the Cidgagane-candriké
The publication of the manuscript containing the text of the
Cidgagana-candriki—a book dealing with Saiva Tantrikism in a
masterly but somewhat abstruse style, demands first of all a few
words about its author and date. The book has been declared by
an expert Sanskrit Pandit like Svàmi Sri Trivikrama Tirtha to be
the work of the great poet Kalidasa and his opinion is shared by
others.
That Cidgagana-candrika is the work of Kālidāsa is clearly
stated by the author himself in many places of the text. In the
benedictory verse the author says :—
इह कालिदासचन्द्रप्रसूतिरानन्दिनी स्तुतिव्याजात्।” ३
The coneluding stanzas of the book also make further notes to
the same effect :—
“सिद्धनाथकृतततक्रमस्तुते: कालिदाखरचिताञ्च पञ्चिकाम्।” ३०५
“कालिदासपद्वी तचाशित्स्ततः सादकृलबाग्दिजुर्भणः ॥” ३०६
In his * Parimala’ commentary on his own work ‘‘Mahartha-
mafjari" Goraksanatha (Maheévaranütha) has quoted several
passages from the (Cidgagana-eandrika to substantiate his own
statement. While quoting passages from the Cidgagana-candrika
the great scholar-mystic Bhásuránandanàtha (Bhiskara Raya) in
his commentary, named ‘Saubhagya-bhaskara, on the ‘Lalita-
sahasrandma, acknowledged them as Kālidāsas assertions. In
some places he even mentioned the name of Cidgagana-candrik&.
Amrtinandanatha, too, in his ‘Dipika’ commentary on the
‘Yoginihrdaya,’ has referred to this celebrated work. Again,
Cidgagana-candrik3 by Kalidasa is referred to by Kaivalyasrama,
a pupil of Govindasrama, in his Saubhagyabodhini Tika on Ananda-
lahati.* This clearly shows that the name of the author of
Cidgagana-candrika is Kalidasa.
* Of, Catalogus Codicum Sanscriticorum ( Oxf. ), p. 308,
2 INTRODUCTION
Is the author of the Cidgagana-c andrika’ then the same person
as the great poet Kalidasa, the brightest gem of the court of
Vikramaditya f f, after going through Khandana-khanda-
khádya, we can recognise a philosopher in Sri Harsa, the author
of the Naisadhiys, there is nothing to be surprised at if the
great poet Kilidisa be found to be the author of a book on
Tantra. Tradition says that for his supreme devotion to Goddess
Kali, he obtained from herthe gift of his unparalleled poetic
genius, Now the author of the Cidgagana-candrika is also known
to be a worshipper of Kili, In many places of this book, while
speaking of the glory of devotion, he addressed the Devi as Kali
and introduced himself as Kalidasa, the servant of Kali, He
Says i—
“केवलं तद्नुवणनेऽप्युमे त्वन्सुदे तदपि रासजल्पितम ROR
Again the last ine “सन्मार्गालोकनाय व्यपनयत स बस्तामसी ataa:
of the second verse of the Cidgagana-candrika is identical with the
last line of the opening (Nandi) verse of the Málavik&gnimitra
which may also lead to the supposition that the Mahakavi
Kálid&sa and the Tüntrika Kalidasa, the author of the Cidgagana-
candrikaé, are one and the same person.”
Another traditional account records that Kālidāsa was left
&n orphan by the death of his parents in the prime of their lives,
Brought up by a cowherd in his helpless condition, the boy
though very handsome, remained illiterate. Bhimasgukla, the
king of Benares, had a daughter named Vasanti, who was the
most accomplished lady of the day. She had taken a solemn
vow not to take anyone as her husband who would not be
well versed in all arts and sciences, The king’s ministers, who
were vanquished by her in learned discussions, cleverly got her
married to this Kalidasa by a stratagem. Soon after, the
princess discovered the trick that had been played on her.
She, however, being a devotee of Kali, the Goddess out-of pity
for her marked upon Kilidasa’s tongue the Ma&ntrika letters
हि uat
It would not be perhaps quise irrelevant to pout out tn this connexi
> " * L] $
on that the concluding
.
line of the Cidgagana-candrika which runs as है
'वाचरार्थमहायुद्य' श्रीवत्सो fed स a
suggests that the anthor was possibly known as Sribaisa,
INTRODUCTION 3
(Vijáksarani) which endowed him with a ready wit in speaking
and versifying. After that he came to be known as a
Mahàkavi and became a devoted worshipper of Kàli.* That
Kalidasa was a worshipper of Kali may be guessed from the
celebrated Stotra Syamalidandaka (Kavyamalé, N.S.S.) which
is ascribed to Kalidasa. In this work he has sung the glory of
Mátaügi who is one of the sixteen-Mahavidyas.
Do the dates, however, agree to warrant such identification ?
Of documentary evidences relating ta the date of the Cidgagana-
ecandrik we have nothing more than the few following
references,
The Sloka 305 of the work, as quoted above, states that it
is more or less a continuation of Kramastuti by Siddhanütba
who is also known as Sambhunitha. This has also been said by
Prthvidharicérya in his Bhuvanesvari Stotra.f So there can
be no doubt that the Cidgagana-candrik& of Kālidāsa was
composed after the Kramastuti, But Abhinavaguptapida also
composed another work named Kramastotra. This work is not
the same as that of Sambhunatha’s, Kramastotra by Abhinava-
guptapüda was composed in the 66th year of Kashmir. The
concluding lines of Kramastotra clearly state this,
Again, it is known that Sambhunátha and Abhinava-
guptapüda lived and wrote in the same age. To be a little
more precise, it should be made clear that from Sambhun&tha
Abhinavaguptapada gathered a complete knowledge of the
purport and mystery of the Tantras, and then began writing
Tantra-Nibandhas, Abhinavagupta did not feel ashamed to
admit this in many’ places of his numerous works] Now
» Religion and Philosophy o! Kaudasa by Narasimha lengar, B. A, M. R, A, S.,—Vide
indian Antiquary, Vol. XXXIX, 97०
T श्रीसिद्धवाथ इति कोऽपि युगे चतुर्थ
प्रादुरषेसूच करुणावरणाळ्येस्मिर |
शीशस्थुरित्यभिघया समयी प्रसन्तं
चेतश्चकार सकलागम-चक्रवत्तों ॥ --मुवनेश्वरीस्तोत्रमू--३७
I श्रीशम्पुनाथात् करुणारखेन स्वयं प्रसन्नादनपेक्षवृत्त्या |
काएमीरिको SATA: श्रीतन््त्रसारमक रोटूजुना क्रमेण ।
HUS
" INTRODUCTION
Abhinavagupta composed Brhat-pratyabhijia-vimarsini in l0l4
A. D. The last two lines of the work throw much light on
this problem.—
“डति नवतितमेऽस्मिन् वतूसरे set शुगांशे
विथि-शशि-जलविश्ये मार्ग शीषावसाने y
Probably the Cidgagana-candrika was composed a little earlier
than Abhinavaguptapáda's Tantraloka. The date of the com-
position of the Cidgagana-candrikà may, therefore, be fixed
near the beginning of the Lith century A.D. Can its author be
identified with the great poet Kalidasa of immortal fame, who can
by no means be placed later than the sixth century A, D. ? The
answer is plain enough.
It will not be out of place here to make a passing reference
to M&trgupta who is regarded as the Kālidāsa of Kashmir.
Mátrgupta lived during the time of Emperor Harsa-Vikramaditya
of Ujjayini, and later on was made the king of Kashmir by the
great Emperor. He belonged to the ‘Trika’ School of Kashmir
and finally renounced the world after the death of his patron
Vikramaditya. A detailed account of his life may be obtained
from Kalbana/'s Rajatarangini.* Again, in the Prabandha-Kosa
by ikajasekhara it is stated that there were three poets of the
name of Kalidasa, Abhinava-Kalidása, and Nava-Kálidása. (9th-
toth century A.D.)T
Poet Kalidisa’s name has been almost a household word of
India, so much so that different types of works belonging to
न ey enne ——. a रुप... m
इत्यागमं सकलशास्त्रमहानिधयानाच्छोशम्मुनाधचवनादधिगस्थ सम्यक् ।
शास्त्रे रहस्यरससन्ततिखुन्द्रे5स्मिन् गम्सीरवाचि रचिता विशवतिमयेयम् ।
-"ईश्वरप्रत्यभिज्ञाबिमर्शिणीचिवु
R:
परमेश्वरप्रसनम्रोदरणकूपापयुक्त-ददय: ।
श्रीमान् देवः शब्सुर्मा मियति नियुकतत्रांस्तरचे y
--परात्रिंशिका |
a CL " Matrgupta was, according to Kalhana, 2 predecessor of Pravarasena (the
celebrated amthor of the Setubandha}, and his personality has suffexed a confusion with
Kalidasa by unwise conjecture "Keth, A Hist of Sans. Lit, P. :3a Cr :—Wintesnitz, GEL.
lil; Lévi, TI. », 783 f,
Swim fixes the dares vl Mutrgupta aud Pravarasena to be the latter part of the sixth
cenimy A. D» —Stein, Rajtar , Ell ५, 2५-30.
t Aafrecht ; Cut: Cat, P I, p, gg,
INTRODUCTION 5
different ages composed by different unknown authors have
been wrongly ascribed to him. There 3s a work on
astronomy named Jyotirvidibharana that also passes in his
name. But eminent authorities like Dr. Bhau Daiji and others
are of opinion that this work was written by some later author.
The attempt to ascribe this Cidgagana-candrik& also to Poet
Kalidasa, seems to have been inspired by some iater scribe or
scholar who did not think of the ehronological discrepancies
involved in the matter.
CHAPTER H
Critical Estimate of the Work
In the Cidgagana-candriká the eulogy of Devi as Ady Sakti is full
of abstruse prineiples. Of course, the known principles of worship
have been given in a very luculent way. The text of the Cidgagana-
candrika is divided into four discourses or chapters. The first of
the four chapters gives the central idea in a succinct manner,
The other three chapters are more or less in the form of amplifica-
Lions, actually serving as commentaries on the first, The principles
given aphoristically in the first, have been fully expanded and
thoroughly commented upon in the last three chapters.
In chapter I, the author deals mainly with Sivatattva, Prakaéa-
vimarsatattva, I$varatattva, Brahmasvarüpa, Pratyabhijis, Šakti-
tativa, Bhedakarana, Gunatraya, iívara$akti, Jüüna, Dhyana,
Ekágratà, Srsti and Samhára, ete.
Vimarga-laksana, VAama&sakti, Pari-pasyantyadi-vakcatustaya,
Dhàma, Anahatasvara, Kala, Mütrkà, Nádabindu, Adyaspanda,
Khecaricatustaya, Paficaviha, Unmani, Prakasa, Citta, Vāsanā,
Paratattva, Samarasya, godasakala, Upisani-sidhana, etc.,—are
the subjects chiefly discussed in the second chapter,
In the third chapter there is a description of-—Upasana, Pithot-
patti, Pithacakra, Pijaprakara, Paficavabacakra, Kala, Kundali-
tritaya, Sivamürti, Pankti, Divyaugha, Paiicavytti, Guruvruda,
Anandacakra, Prakisacakra, Vrndaeakra, Mantrasakti, Mudra,
Sivaripa, Sünyapada, Srsti, Antacakra, Vrndacakravyipti, Nada,
Paficayoni, Pürnapratha, Khandacakra, Vyomatattva, etc.
er INTRODUCTION
The fourth chapter deals with gadadhva, Candika, Püjadravya,
Pijarahasya, Vimarsasvarüpa, Srutipramáüna, the sthüla (gross)
form of the Devi, Mautraiakti, the different forms of Kali, Nada,
Sudhüsindhu, Samvitpadma, Miyákarnika, Prakrtimayapatra,
Pithe, Pretasana, Pijadhikarin, Kàlisvarüpa, Pancavahakrama,
Mürticakra, Turiyapada, Jü&na-sidhana, Caranavidya, Samhára-
krama, Mantrapitha, Vyomarüpa, Yantra, Navaeakra, Guruparam-
para, Gurupiduka, Jiánanisthà, etc.
The principles, which are already known to the Upasaka, such
as Paficavaha, Dvidasagakti, Khecari, Gurukrama, the diferent
forms of Ady& Sakti that are worshipped, Püjàkrama, gadadhva,
Bhàvauà, the consequence of Bhavani, the Mantra and Mantra-
Sakti, Cara, Rava, Caru, the practical results of Mudra ete. —
have been discussed as matters of importance in many Slokas in
every chapter of the book. In the concluding ten stanzas of
the text, the author has explained the aim of his composing this
book and he did not forget to indicate the effect which if might
produce in near future.
It has already been mentioned before that the author of the
Kramastuti is Sri Siddhanàtha (Sri Sambbunátha). He was one
of the most learned men of the famous Trika school of Kashmir,
As Kalidasa composed Cidgagana-candrika in the form of a com-
mentary on Kramastuti, it may be stated that Cidgagana-candrika
also belongs to the Trika school.
This book does not give descriptions of such forms of Kali as
Guhya-Kali, Hamsa-Kali, Smasana-Kali, Daksina-Kali, Kamakali-
Kali and Gubya-Smaésina-Kali, etc, which are worshipped in
Bengal and Kerala. On the other hand, the forms of Kali like
Srsti-Kali, Sthiti-Kali, Samhdra-h4li, Rakta-Kali, Mrtyu-hali,
Candogra-Kali, Kalasatkarsani-Kali, ete., which are described by
Abhimavaguptapáda and others of Kashmir (but not by the
Bengalee Pandits Krsnünanda Agamavigiga and Raghundtha
Tarkavagisa, the authors of the Tantrasara and the Agamatattva-
vilasa respectively), are dealt with at length in the Cidgagana-
candrika.
In the prologue of Anuttaràmnáya prakarana (section) of
Cidambara Tantra, the name, description and mantra of Kalasan-
kersani Kali alone are given. But most of the forms mentioned
above are unknown in Bengal and southern India,
INTRODUCTION fi
Kalidasa in his Cidgagana-can drikà speaks about the upăsanā
of Paratattva (worship of the Supreme Principle) in the form of
Adya Sakti Kàlikà. Abhinavaguptapada, too, reiterates the same
thing in details in his Tantràloka and Tantrasara, There is no
doubt that Kalidasa was prior to Abhinavaguptapada; but both
of them were descended from the same traditional line of Gurus.
This fact becomes clear if we study the slokas dealing with this
subject matter in the first and fourth Abnika (topical section) of
the Tantràloka.
Gurus, in a subject like Tantra, have to explain to their
students or disciples the secrets and technicalities of their
science, which are passed down from generation to generation in
succession along the chain of followers consisting the particular
school (sampradüya) But in case the links in the chain of
Sisyas break, the secrets known to that school dies with the Guru ;
for no uninitiated person can possibly possess the traditional
knowledge. For this very reason the secrets, current among the
members of one particular school, are not known to the members
of another school. Hence, in order to check the rapid flow of the
Budhistic doctrines, Kumirila Bhatta, the great Mimámsist
advocate of the Vedas, was obliged to get himself initiated into
Buddhism, by which means alone he could master the essence and
spirit of the atheistic religion
In course of time the links in the chain of Gurus and Sisyas of
the Tantrika*schools snapped and in consequence thereof the
secret principles of the Tantras graduaily became unintelligible to
the average person. This fact created greater opportunities for
misrepresentation anf degradation of the Tantrika creed and as a
result the public lost all faith in it.
The position of the Vedas, which also deals with the cult of
worship, has been fully discussed in the Ágama$astras.* and
explained by Raghavabhatta in the very beginning of his illu-
minsting commentary on Sáradátilakae. Without fully knowing
the significance of the mantras, one cannot proceed with the
rituals. To know the meaning of the mantras one must, as a
# तत्र सर्वासु sri काण्डत्रयं कर््मोपासनाव्रहासेदेन---
अत एतदुपासनाकाण्डमेवागमशास्त्रात्मक गरीय इति सिद्धम्
-शारदातिएकटीका २१
8 INTRODUCTION
S
a principle, understand fully the significance of Sabda (sound).
To grasp fully the underlying secret principles of Upāsanā that
are revealed in this text, one should first of all Jearn the secrets
and technicalities, attaching to this particular sehoo! of Tantra,
from one who has obtained his knowledge in an unbroken line of
discipleship from the author. But unfortunately no such commen-
tary on this work has yet been unearthed.
The average reader would, therefore, experience great difficulty
in understanding the meaning of many abstruse passages in the
text, and the uninitiated would feel helpless in determining the
real object of the text. Adopting, however, the method followed
by Svamipada, a summary of the abstruse principles of Tantra as
explained in some of the standard works on the subject is given
in the next chapter,
CHAPTER II
Principles of Worship
The Upásaka should understand two forms of the Upasya
(adorable) one—Sihitla (gross) and Siksma (subtle) The Sadhaka
may not attain Siddhi (perfection) by worshipping the S'thila
form alone. With Sihüla form he shall have to adore the Süksma
form also. By worshipping both the forms, the Sadhaka achieves
bis desired End. The Saguna Updsana of Barabrahman is the
Sthüla Upásanáà, In Saguna Updsand, the Südhaka conceives
the name, form etc., of his adored Diety, according to his own
taste and temperament. As individual tastes of Südhakas are
varied, so there are various forms of the Upasyadevati, The
diversity of the temperament of the Upasaka is the result of his
Karman or Samskara of his previous birth, In consequence of
this, the eternal Spirit of Parabrahman reveals Itself to different
Sadhakas in different forms. The essential truth underlying
the principles of Up&sani has been mentioned in works dealing
with Upasana. The different names and forms, through which the
different Sàdhakas coneeive the Spirit of Parabrahman at the
time of worship, constitute the background of the Sthüla Upasana;
INTRODUCTION 9
and the contemplatión of the identity of the soul of the Sadhaka
with that of the Adored Deity is Süksma Üpásanà. This Realisa-
tion is the Ultimate Goal of all Upasanaé. Ny§&sa, Japa, Püjàá,
Homa, Tarpana etc., are the means of attaining this End, The
identification of the body of the Worshipped Divinity with that
of the worshipper is done through Nyàsa. Japa attributes the
divine spirit of holiness in that abstract body. Püj& strengthens
the divine thought. By Homa the worldly attraction of the
individual soul is destroyed. By Tarpana the oneness of the
worshipper and the Worshipped is finally established. The
Upàsanà, culminating in the unification of the adorer and the
Adored is Süksma Upasani. The different forms of Upásana have
been detailed in works dealing with Up&sanà,*
On studying Cidgagana-candrika it will be found that the
author has composed this work to eulogise the worship of some great
Female Divinity and has named the Divinity by the appellation
of Ady&-Sakti Kali. The Divinity adored by the Sadhaka is Kali.
She is none other than Parabrahman (of the Upanisads) ta the
Sadhaka, This very Kali is the Adya Sakti of Parabrahman which
has been described as Maya in Vedanta, Prakrti in Sahkhya and
Adrsta in Ny&ya. This Adya Sakti is known in the Tantra as Sakti.
In the AgamaSistras no great differentiation is made between Sakti
and Saktimat.+ Sakti, as worshipped in the Agamas, is described
to be above all religion, beyond all proofand is described in the
% 'स्थात्मेच' देवता प्रोक्ता मतोक्षा विश्ववित्रहा ।
TATA देवतात्मत्वात् स्वात्मनो देहकल्पना ॥
जञपस्तन्मयतारूपभावने सम्यगीरितम् ।
पूजा तु चश्चलत्वेडपि व्वन्मयत्यापमत्तता ॥
होमी विश्वविकल्पानामात्मन्यस्तमयो मतः |
एषामन्योन्यसम्मैलभावने तर्पण cum ॥
---शारदातिळकरटीका ( १॥४-५ )
† नित्यं नि्दोषगन्थं निरतिशयसुखं त्रहचेतन्यमेक
धर्मों धर्मोति मेदडितयमिति पुथगभूय मायावशेन |
घमेस्तत्राज्चसूतिः सकलबिषयिणी सर्वकार्याचुकूळा
शक्िशेच्छादिरूपा भषति शगुणगणस्याक्रयस्ट्वेक पव ॥
“-+रक्षत्रयपरीक्षा !
३० INTRODUCTION
Upanisads as Parabrahman. The object of dur author’s adoration
is thus Parabrahman Itself appearing in the form of the great Kah.
This has been clearly mentioned by him in sloka 278, chapter IV:—
न त्वमम्ब पुरुषश्च arent चितस्वरूपिणि न षण्डतापि ते ।
नापि भर्तुरपि ते त्रिरूपता त्वां विना तदपि न स्फुरेत् uH ॥
The Svetásvatara Upanisad has described the Supreme Deity
precisely in the same way as Kālidāsa bas described Sakti,
The Svetàfvatara text runs—
त्वं स्त्री eu पुमानसि त्वं कुमार उत था कुमारी--४।३
The aspect of the. Supreme Principle in the female form, as
adored in the Ágamas, has been described in the male form in the
Vedas. This male aspect is called ‘Kila. The worship of
Parabrahman as Kāla is found in the K&la-sikta of the Atharva
Veda.* The same idea is echoed in the Srimad-Bhagavad Gita
also—
कालोऽस्मि छोकक्षयकुस प्रवृद्धः ।-- ११४२
The Kala, as mentioned in the Vedas and the Gita, is the same
as Parabrahman, Upanisad notes :—
कालात् खबन्ति भूतानि काळाद घृदिं प्रयान्ति a |
कारे चास्तं नियच्छन्ति काली मूतिरसूक्तिमान्।-- मेरी ।
So what is described in the Vedas in the shape of a Male under
the epithets of Parabrahman, Paramütman, Purusa, Sat, Cit,
Ananda ete, is mentioned in Agamaéastras in the form of a
Divine Female, as Káli Candi, ete.
ft is believed that the whole universe does not fall to pieces
due to the preserving power of the Great Preserver Parabrahman.
The same Parabrahman is worshipped in the Agamas as Prakàáa,
Vimar$s, Kali, Candi, etc. With all the differences regarding the
* कालो अश्वो agit सप्तरश्मिः सहस्थाक्षी अजरो भूरिरेताः |
तमारोहन्ति कचयो विपश्चितस्तस्य चक्रा भुवनानि विश्वाः ॥
अथर्ववेदः १६।५३।१
अनेन सूत्तद्वयेन सर्वजयत्कारणभूतः काळरूपः परमात्मा स्तूयते--
स्रायणभाष्यम्--१६।५३।१
INTRODUCTION rt
principle of worship, the Agamas and the Vedas agree on this one
point at least. Taking into consideration the derivation of the
word Kali, the same idea is confirmed. The expression ‘Kali’ has
been derived from the word ‘Kāla.’ The word ‘Kāla’ is derived
from the root ‘kala’ of the ‘bhi’ class (bhvadiganiya) which is
often used in the sense—‘“‘to sound and to count."
It is also derived from the root ‘kala’ meaning ‘to throw away,’
‘to move’ and ‘to count’, The root then belongs to the ‘cura’ class
(curadiganiya). In the Tantrasára, Abhinavaguptapada has used the
root ‘kala’ to mean moving, throwing, knowing, counting, acquir-
Img, sounding, and the annihilation of one's own personality. Five
different meanings of the root ‘kala’ have been mentioned in the
Tantraloka only to trace the base of ‘Kala.’ Ksepa (throwing),
Jāna (knowing), samkhyáàna (counting), gati (moving), and nada
(sounding) —these five are the different meanings of the root ‘kala.’
«rq ज्ञानञ्च संख्यानं गतिनांद इति क्रमात”
The outward manifestation of Atman is ksepa. The realisation
of the oneness of the universe thus manifested with one’s own-
self is jfidna. The manifested world consists of categories like the
cognising subject (pramàatr) objects of cognition (prameya)
ete. The regulation or restriction in the form—‘‘This is such, and
not not-such,"—(i. e. a clear-cut connotation of every category
experienced) —is called ‘vikalpa’ (restriction). The attainment
of one's own, real nature expelling the distinction between all
manifested categories, such as the cogniser and the object of
cognition ete., is ‘gati’. It should be noted in this connexion that
there is no subjeck-object relation in this technical type of ‘gati’.
‘Gati’ usually means ‘prapti’ (attainment). But whenever we
say that one attains something, that something is different from
the person who gets it. Or, in other words, ONE is the subject
and something (Mat) isthe object. This differentiation between
subject and object is absent in the stage of this ultimate ‘gati’, as in
the case of the phenomenon of reflection, When the mirror breaks,
the reflected figure of the face merges into its original prototype
face (bimba). But for that reason nothing new is attained by the
reflection which only gets its own nature. This sort of getting into
one's own true nature is fgati. The acquirement of its own nature
by the reflecting medium with the withdrawal of the reflected
object is fgati’ e. g.—the acquirement of its own nature on the part
t2 INTRODUCTION
F
of the crystal on the withdrawal of the Jabà flower, is the best
instance of getting the Svarüpa (opparational acquirement), Nada
is the attainment of True Consciousness with the disappearance
of the differentiating knowledge of categories, by unchangeable
intuition, Tantraloka notes thus :—
canendi भेदनं क्षेपो भेवितस्थाविकदपनम ।
ज्ञानं विकदपः संल्यानमन्यतो व्यतिभेदनात् ॥
शतिः स्वरूपारोहित्वं प्रतिबविम्बवदेब यत् ।
नादः स्वात्मपरामशशेषता त्वदुविली पनात् ॥”
Sri Bhiitirdja Guru echoed the same voice :—
“पाज MATS काली करूनवशतया |”
By taking into consideration the prakrti (base), pratyaya (suffix)
and signification of the word ‘Kala’, it wil be be found that
Parabrahman is in Itself Adya Sakti. Thus Kalika cannot signify
anything other than Parabrahman, Parasiva or Paraéakti. For
this reason in the Tantraséra the expression Paramesgvare, Pürna-
samvitsvabhava, S&merthys, Urmi, Hrdaya, Sara, Spanda,
Vibbüti, Trisika, Kali, Karsani, Candi, Bani, Bhoga, Drk, Nitya,
ete, have been used to denote Kali, In short, from whichever
point it may be seen, it will be found that Adyi Sakti Kali is
nothing else but Parabrahman. There might be some difference in
name only, but nothing in sense or spirit.
Partly due to the actions of the Upasaka in his previous birth
and partly due to his Sadhana, the form of the Worship ped often
undergoes a striking variation.
All those different forms of the Adya Sakti , Kali mentioned in
the AgamasAstras, particularly those forms prevalent in Kashmir, are
discussed in the Sástras for the moral benefit of the Upasaka. Of
these different forms the most important images and names are
dealt with in the Cidgagana-candrikà. In the Tantriloka twelve,
thirteen, sixteen and seventeen different forms of the Adya Sakti
are
malc enumerated.* The following are their respective names (7)
d c c x uu uu cu
# TANTE महाचक्रं रशमिरूपं प्रकी iau |
Arr
नाम चेव प्रचक्ष्यामि रश्मीनान्तु यदास्थितम् ॥
सृष्टिः स्थितिश्च संहारो रक्तकाली aie च ।
ESI परमाकरन ATIA ततः परः ॥
काछाधिसदकाळी य॑ महाकाल्यसिधा पुनः UU
INTRODUCTION 63
*
Srsti-Ksli, (2) Sthiti-Kali, (8) Sambara-Kali, (4) Rakta-Kali (5)
Sva-Kali, (also known as Su-Kali), (6) Yama-Kali, (7) Urtyu-Kali,
(8) Rudra-Kali (also known as Bhadra-Kali), (9) Paramárka- Kali,
(30) Martanda-Kab, (33) Kalagni-Rudra-Kali, and (i2) Maha-Kati
(also known as Parà-Kàli, Maha-Kala-Kali, Kala-Kali and Kal).
The twelve different forms of Adyi Sakti Kali are dealt with in the
Sri Sardhasatika, If the name of *Mahabhairavaghoraeanda-Kab"'
be added to the list of the twelve different names and “forms
of Adyad Sakti, the thirteenth variation is obtained. This has been
mentioned in the Tantrarijabhattaraka.* The mention of the
sixteenth and seventeenth forms of Kali is obtained in the Tantra-
loka and the Kramasadbhavabhattiraka ; but their names or
dhyanas are hardly to he found.
What has been said above regarding the twelveth and
thirteenth forms of Kali, are discussed in the Kramastuti with
their forms and dhyanas. These dhyánas are also given in the
Tantrüloka. The dhyinas of the fourteen kinds of Kali are given
in the beginning of the Cidgagana-candriké from the Tantraloka,
So these are not again given here in details. The secrets of these
forms have been very clearly discussed by Abhinavaguptapida
in his Tantráloka and in the commentary on Tantrüloka by Mahi-
Mahesvara Jayaratha.
YS ae m cnm nn पका.
# स्तिृष्टिकाली च संहारे aot सा परमेश्वरी |
स्थितिकाली तथा घोरा ततः संहारकालिका ॥
रक्तकाली चचेयन्ती रकीघमविमेदतः |
Chat यमकाळी च सुत्युकाछी भयावहा ॥” इत्यादि
CHAPTER IV
Trika Principles
In the report on the working of the peripatetic party of the
Government Oriental Manuscript Library during the quadriennium
39380, ॥037, १92१8, ४979, an account of the OGdgagana-candrik& is
found. Here Cidgagana-candrika is reckoned as a “tantric work in
praise of Sakti as conceived by the Kashmirian Saivaism.” Kashmir
Saivaism, as distinguished from other forms of Saivaism known
and still practised in some parts of India may be studied from
the Siva-sütras with their commentary on them by Keéavaraja,
called the Vimarsinl, The doctrines and teachings of this form
of worship are known as Trika-Sisana, Trika-Sastra or simply
Trika, and are generally referred to as Rahasya-sampradiyea ;
while the distinctive name of Siva-Sasana or Sivigama is given
to Saivaism. The term applies to the triple principle with which
the system deals viz. *शिव-शक्ति-अणुः or 'पंति- पाशा-पशु', In the
Para Triméika the phrase निर-शक्ति-शिवात्मक तरिक” occurs, (Vide,
introductory verse B).
A striking peculiarity to notice about the system of Trika
Philosophy is its idealistic monism (Advaitavada), and it differs in
fundamental principles from other forms of Saivaism.
It is admitted on all hands that the Trika form of Saivaism
first came into prominence in Kashmir at the beginning of the
ninth or perhaps at the end of the eighth century A, D. Still the
original Siva-Sasana or Sivagama is far older than this date,
Indeed, we may have to trace its beginning in the early Vedic
Revelations. Even the orthodox followers of the Sivàgama in
Kashmir admit that the Trika-Sisans first made its appearance
(or, as they put it, reappearance) about the beginning of the ninth
century A.D. A brief account of the Trika School is given below.
In the beginning all the Sdstras existed in the yet unlettered
thought and experience of the Supreme Deity in the form of
the Pari Vak (that is beyond all thought and speech).
Next, as the Universe derives a more tangible manifestation
the Para Vik* appears in that thought and experience which is
~ Para Vik, ‘the ‘All-transcending Word’ that is beyond all abjective thought and speech
in all thei forms, not excluding even the Avyakta, the most germinal of them,”
INTRODUCTION I5
to be and which still cannot be conceived of. The Pará Vàk now
appears in another form viz, Pasyanti (vision) With the progress
of the manifestation of the Universe, the Pasyanti Vik assumes a
third form, viz.,——Madhyama, the Middle one, and could distinguish
one form from another as "this" or “that.” Madhyamà then
takes jts stand on and between the undifferentiated Pagyanti on one
hand and the fully manifested Vaikhari Vak on the other, In the
opinion of the commentator on Alank&Sra-Kaustubha, Vaikari Vak
is nothing but thought and experience expressed through the
vocal organ. “And what are called the Siva Sastras, indeed all
Sástras, are nothing but this Divine Madhyami Vik assuming
these forms and ‘flowing out,’ as the Vaikari or spoken words,
in five ‘streams,’ from what may be regarded as the ‘Five Faces’
of the Deity, the faces which represent the five aspects of His
five-fold power and glory, namely, Cit, Ananda, Tech’, Jü&na and
Kriya’, and which are respectively called isiina, Tatpurusa
Sadyojáta, Aghora and Vàmadeva".* The Saiva Süstras, which
consist of no less than stxty four systems representing many
aspects of thought may be mainly divided into three different
schools.
l. Doctrine of the essential unity and identity of all that seems
to be many (Advaita or Abheda).
2, Doctrine of the diversity or plurality of principles which
may be comprehended by some as the essence of things (Bheda).
8. Doctrime of the unity from one standpoint, and multi-
plicity from another, of these principles in accordance with their
logic. (Bhedàbheda). T
Of these sixtyfowr Saiva-Süstras most disappeared with the
growing influence of Kali age and with the disappearance of Reis,
people began to sink into spiritual darkness. The Tantraloka
notes that Siva took pity on men and appeared on the Kailasa
Mountatain in the guise of Srikantha and asked Durvasas to
broadeast the essence of the Sastras among the people of the
universe. The sage’s three ‘mind-born’ sons began to teach
anew the Sivigama, Of these sons Tryambeka was to preach
Abheda or Advaya (Monistic Philosophy). It is this philosophy
which is spoken of as the Trika System of thought.
^ Kashmir Shaivaism—ibe Kashmir series of Texts and Studies.
f See Hindu Realism pp. 5-०, by J. ७, Chatterjee. B. A (Caniah}.
I6 INTRODUCTION
The literature of the Trika system falls into three board
divisions.
A, THE AGAMA-SASTRA,—which is regarded as of divine
authorship. and lays down the doctrines (Jfiàna) and the practices
{kriya) of the system as revelations which are considered to be
handed down (ügama) from teacher to pupil (sampradaya).
B. THE SPANDA SASTRA,—This lays down the principal
systems in details and in more expanded forms than the Siva
Sütras without quoting philosophical reasonings in support.
C. THE PRATYABHIJNA SASTRA—,This is considered as
the Manana or Vie&ára-Süstra, i, e., philosophy proper of the Trika
School. It contains an exhaustive treatment of the doctrines
with suitable argument and support and refutes the views of the
opponents.
The Main Deetrine of the Trika Philoshophy
Before one goes through the pages of Cidgagan-candrika, one
must possess at least a little knowledge of the main doctrines of
the Trika or Advaita Saiva Philosophy of Kashmir. The true and
ultimate nature of an experiencing Being, as held by the Trika
school, may be stated as follows :—
Átman, the true and innermost self in all beings, is an
unchangeable veiity of the nature of a cognizing principle.
Never does it assume the form of either the cognized or the
means of cognition.
It is also known as Caitanya or Cit and also Para Samvit, the
Supreme Experience; Paramesvara, the Supreme God: Siva the
Benign One; Parama Siva, the Supremely Benign One.
The Caitanya or Parama Siva is the Reality which underlies
everything in the universe, taking one thing at a time and also
comprehending the universe as a whole, Parama Siva is Eternal
and Infinite, beyond the limits of time, space and form. His nature
manifests itself in a two-fold aspect :—immanent aspect in which
He pervades the universe, and (2) a transcendental aspect in which
He is beyond all universal manifestations. The universe with an
infinite series of variety of objects, and means of experience, is
nothing but different manifestations of the immanent aspect of
Parama Siva Himself. Sakti (Power) is nothing but this imma-
nent aspect of Parama Siva. Saki is known as His Feminme
INTRODUCTION गु
Aspect, and has a large number of modes or forms.* Of these
Icchà Sakti, Jidna Sakti, and Kriya Sakti are the most funda-
mental and primary ones, “With these five principal aspects of
His Sakti, of which there is in reality an infinite number of modes,
Parama Siva manifests Himself or which is the same thing he
manifests His Sakti—as the universe." And he does this of his
own accord {svecchay&) with no other material than his own
Power and in Himself as the basis of the universe (svabhittau).
fn short, the universe may be regarded as only an expansion
of the Power of Parama Siva Himself in His aspect as Sakti, while
He still remains the ever transcendent Caitanaya without being
affected by the process of manifestation.
When Sakti expands (unmisati), the universe comes to its
existence and when the Energy ( Sakti) closes up (nimisati),
the universe ceasesto be. There were countless universes before
and there will be an equally countless number of them in the
eternal space of time. And the Divine Sakti will go on repeating
the process of opening herself out and closing herself up eternally,
as there is no absolute beginning or a final ending. Such a
phase of manifestation or actuality of the Sakti is called an Udaya,
Unmesa, Abhisana or Srgti (Creation) while a potential phase is
termed as Pralaya (Dissolution) ; and a complete wheel consisting
of Srsti and Pralaya is known as a Kalpa (“magining’, assuming,
or ideation, namely, of a chain of creations, and dissolutions).
“Even thowgh of an infinite variety, the things and being, of
which the Universe, thus produced by the “opening out” of Sakti,
consists, are built up of only a few fundmental and general factors
% ‘gray अँख्वेयाः”—-Tantrasara, Ahn, IV.
* मुख्याभिः ( पञ्चभिः ) शक्तिभियुक्तः” Ibid, Ahn. i,
परमेश्वरः पञ्चभिः शक्तिशिनिर्थरः Ibid., Ahn. ii.
cad झुख्यासिः (gah: शक्तिभियंकतो५पि aega: इच्छा-शानक्रिया-
AERIS Teg” | Tantrasara, Ahn. i.
+ For the use of these terms in the above sense, compare Vedic
passage ^ यथापूर्वं मकह्पयत् ” Reg.,V.X.I90, 8, Also see Hindu
Realism pp. 95-00, 25-i28, by J. C. Chatterjee,
^
9
re INTRODUCTION
technically called the Tattvas, (lit, thatness or whatness,
namely, of everything that exists)".*
These Tattvas may be divided into eight heads and may be
termed as follows :—
}. Five factors consisting what may be called the materiality
of the sensible universe viz. Prthivi or Dhara "Tattva (Earth),
Ap (Water), Agni (Fire), Vayu (Air) and 29589 (Sky).
2. Five principles or Indriyas, indicating powers or capacities
of action or functions of sense-organs of activity. They are
Üpastha {recreative or generative organs), P&yu (the voiding or
discarding organs), Pada (the feet), Hasta (the hand) and the
Vak (vocal organ}.
8. Tanmatras or five subtle primary elements evolving the
objects of sense perception viz, Gandhatanmátra (subtle element of
odour-as-such), Rasa-tanmiatra (subtle element of flavour-as-such),
Ripa-tanmatra (subtle element of colour-as-such), Sparsa-
tanm&tra (subtle element of touch-ss-such) and Sabda-ianmátra
(subtle element of sound-as-such).
4, Five powers of sense perception, Jianendriyas or Buddhi-
ndriyas, viz., Ghranendriya or Nasikd (power of sense of smell),
Rasanendriya or Jihva (sense of taste), Darfanendriya or Caksus
(power of sight), Sparsendriya or Tvak (power of feeling-by-
touch), and Sravanendriya or Karna (power of hearing).
5. Three capacities of mental operation (Antalfgarana i, e. the
the inner organ) viz. the Manas (the faculty of ratiocmation, con-
centration and imagination), the Ahankara (Ego-sense or I-sense)
and the Buddhi (or the capacity of judgmentor determination).
6. Principles of the personal subject-object, viz., Prakrti—the
rest of ali feelings (that is, affection in the widest sense of the
term, or the principle of affection in general) and Purusa, the
individual self.
7. Six principles of subjective limitation, viz. Kala (time or
the determinant of "when", Raga (attachment), Niyati (restriction
% "तस्य भावस्तरवमिति भिन्नानां ante वर्गीकरणनिमित्तं यदेकमविभक्त
साति तत् तत्त्वम्, यथा मिरिवृक्षपुरप्रशुतीयां नदीसरःसागरादीनाञ्च पृथिवी-
रूपत्वमव्रूपत्व चेति” । Pra Vi, प्रा, i, 2.
INTRODUCTION I)
or regulation), Vidya (limited knowledge), Kali (art i.e. the
power or author of limited creation), May, ( the illusive self-
forgetting and differentiating Power}.
8. Five principles of the universal subject-object, viz., Sad-
Vidya or Suddha-Vidys (i. e. the principle of True or Pure
Knowledge), Ai$vara or the isvara Tatta (Lordliness or Might),
the Sadakhya or the principle of Sada-Siva Tattva (that from
which the experience ‘Being’ begins), the Sakti Tattva (the Power-
principle) and the Siva Tattva (the Benign Principle). It may be
said to correspond to Brahman as Pure Cit,
When these Tattvas are made clear, it is easy to know that
the manifested Universe consists, from the Trika point of view,
of the above general priciples or Tattvas. Consisting of these
factors, the Universe is only a manifestation of the Power or
Sakti of Parama Siva,—or more precisely, of Parama Siva Himself
in His aspect as Sakti,
CHAPTER XVI
The Siya-Sakti Tattva
Parama Siva is all complete in Himself and holds the universe
as an *Ámaréah Paranádagarbhah, This lies as the support of all
that is afterwards expressed in categorical terms of discursive
thought and speech. He transcends even this supremely ideal
universe, or in other words, the universal experience. All com-
plete in Himself, He is both the transcending Reality, Bliss and
Consciousness as well as the One All-pervading Supreme Experi-
ence. There is hardly any need of 9 universal manifestation nor is
there any feeling of want. But for the existence of the universe
He exerts His Sakti which manifests itself. This manifestation of
His Sakti follows from the principle of Negation which as the
eommentary on Param&rthasira notes is { ‘ विंषेधव्यापारर्पा !)
‘Nisedhavydpdraripa,’
2 INTRODUCTION
Pratyabhijfignabrdaye speaks of the manifestation of His
Sakti as follows :—
“परमशिवः स्वात्मेक्येन Rad Radoo eaaa R: पूर्वचिदेषया-
ख्यातिमयानाश्रित शिवपर्यायशुन्यातिशन्यात्मतंया प्रकाशाभेदेन प्रकाशभावतया
स्फुरति! ततः विद्रलाश्यानतारूपारोषतत्वसुवनभावतत्तृप्रमात्रायात्मतयापि
ser” |
After the manifestation He allows the universe to vanish, as if
by magic, from His view and then there is a feeling of want of a
universe in Him. Butthere should hardly be any feeling of the
want of a manifested world in Him, as He is all complete in Him-
self, At this stage He is nothing more or less than Parama Siva
in all essentials. But the experience of the ideal Universe is no
more to be found in Him, and consequently His immanent aspect
as pervading the universe is eliminated, and He does no longer
feel ag one and identical with Himseif. When the experience
of the supremely ideal universe is eliminated, the Siva Tattva
becomes the pure selluminous Consciousness (Cinmütra or Cit
only) It then 'प्रकाशासेदेत ग्रकाशाधावतया सुरति shines, not as
something illumined, but as the very essence of illumination and
there is no feeling or notion of a universe in the experience,
Thus it is made clear that in the experience of the Siva-
Tattva there is only the pure “I-sense” in its sublimest aspect
WIOG e EU the conception of "l-am, lest it speaks of an
identity, however, subdued or indistinct, indicating ‘I am this
viz. the mind and the body. "
The Siva-Tattva is counted as the first stage in the universal
manifestation, though Paratyabhijüánahrdaya exoludes it from the
range of the Tattvas which manifest only in Srsti. Abhinavagupta
speaks of it as a state in which the Cit aspect of Sakti is most mani-
fest. No doubt ali the other aspects are present there; but they are
held in suppression. On account of the suppression of these aspects
of the Divine Sakti, and also as the experience of the universe
is nagatived there rises a tremendous need of some Sakti to
make such an act of negation possible, This aspect of the Divine
Sakti is popularly known as the Sakti-Tattva which forms the
second factor in the manifestation of the universe. Jf is coeval
with Siva-Tattva in the manifestation of the universe and so if
INTRODUCTION 2I
cannot be called a second stage, as by virtue of its operation the
manifestation of Siva-Tattva becomes possible; and so in some
cases, the separate mention of Sakti-Tattva from the list of
Tattvas is omitted.*
But if taken separately, it is nothing other thau the manifes-
tation of the Ananda aspect of the Divine Sakti which, as defined
in the Tantrasárs, is :— हि
“स्वावल्यम् आनन्द्शक्ति:---तन्त्रसार:
“आनन्दः ETAST, CICA वि स्तिसत्रसावाहाद्पराधान्यात्/--सब्तसारः
स्वतन्त्रश्च पुनः 'यो हि तथा बुभूषुः न घ्रतिहन्यते सः---Pra. Vi, Vi. fol, 258,
The virtue of Ananda, as supremest Bliss and sclf-satisfaction
is perfect Rest in what is one's own, and cessation of all motions
and agitations or confusions. For perfect Bliss cannot be
expected with the absence of restlessness unless there is a
complete absence of all goings and movings out. A particular
stage in Siva-Tattva is considered here where there is no
moving out yet, but only a feeling of absolute rest and peace
is to be found here. This feeling can be only the realisation of
Ananda aspect of the Divine Sakti.
As they enter into the process of the universal manifestation,
the Siva and the Sakti Tattvas are happily united to each other,—
the former as the sacred light of the Cognizing Principle, as only
the Cit realising Itself as the pure ‘P, devoid even of the experience
of an "am" ; and the latter, as the realisation of the feeling of only
the profeundest Bliss and Peace beyond all understanding—as
that Ananda which lies at the root of all things to come.
It is true that the Siva-Sakti Tattvas owe their origin to
Parama Siva in as much as they develop a knowledge which is
other than Par& Samvit; still they hold their existence for an
eternal space of time. They have no destruction in Pralaya but
abide in the bosom of Parama Siva as the seed of the universe that
would come to be, Lf this view regarding the seed of the universe
28 discussed further, ib will be seen that the Siva-Tattva may be
* Vide Pra, Hrdaya, p. 8,
22 INTRODUCTION
termed as the Life (Prana) in the universal seed, whereas the
Sakti-Tattva abides as the potential energy of the various forms
in which that Life is manifested in the universe.
Further, Siva-Tattva when used to indicate Life or Prana, is
nothing more than Prathama Spanda er first vibrative motion of
Parama Siva, as it is noted—
“पस्पन्दे स gtg: प्रथम; शिवतत्वसुच्यते qup:
Sakti-Tattva is the life and soul of the Principle of Restraint
and so its main task consists in controlling and regulating that
movement of Life,
September, १9837, | ARNOLD AVALON.
PREFACE.
Arthur Avalon, the late editor of the Agam4anusandhina Samiti,
more than six years ago thought of publishing Cidgagana-candrika
which is traditionally ascribed to Kalidasa, His Highness the Late
Mahaérajadhiraja Rameshvara Singh Bahadur of Darbhanga, the
then President of the Agamanusandhana Samiti, whose knowledge
of and reverence for the ancient Hindu Sastras was very great also
desired the publication of this work whieh had hitherto been
unpublished.
At that time Arthur Avalon was busy in editing the
Sáradàtilaketantram and the Prapatcasaratantram with the
commentaries of Raghava Bhatta and Padmapidacirya res-
pectively. inspite of his heavy work he was on the look ont
for original manuscripts and commentaries on the Cidgagana-
Candrika. He succeeded in securing two copies of original manus-
cripts of the Cidgagana-candrika, one from the Government
Sanskrit Manuscript Library, Madras and another from the Adyar
Theosophical Library; but he had to postpone the publication of
the work to a later date, so that the already undertaken might be
published first. But as fate would have it, he passed away in the
beginning of the last year without proceeding further with the
work, Swami Sri Trivikrama Tirtha who was a Yogin, personally
combining im him the the attributes of a Tantrika, S&dhaka,
Philosopher and above all a scholar of a very sound type, took up
the responsibility of editing the present book, But he also passed
away the year before last. However this small book owes it being
largely to the great Swümij's vast erudition and first hand know-
ledge of Tantrik practices.
The text in the Manuscripts from the Government Manuscript
library gives 809 Slokas in full, as mentioned by the author
himself, where as the other Manuscript of the Adyar Library
is Incomplete. For this reason the Text of the Manuscripts
secured from the Government Manuscript Library has been mainly
followed. But still the Adyar Library Manuscript has been of
great value in deciding the precise readings of the Text in several
cases. In places, where beth the variant readings occuring in the
Manuscripts have been found to be equally reasonable, one of them
has heen mentioned in the foot note.
(8)
It wil not be perhaps out of place to mention here that it
was first decided to give a full translation of ali the Slokas of the
text, but this could not be done at present for various reasons,
chiefly because no commentary on the text could be found,
If opportunities be fortheoming, the desired translation may
be appended in the second edition.
The controversy regarding the identification of. Kalidasa,
the author of Cidgagana-candrika has been purposely avoided,
It is difficult to imagine in all seriousness whether the very pen
which produced Saskuntali, Meghaditta and the like and has
enchanted the fancy of the people for scveral centuries did also go
to the length of composing this abstruse work on Tantrikism,
It is also equally difficult to rest content with the belief that
Kalidasa the author of immortal dramas and poetry was an al-
together different person from the author of this Tantrik work.
In the bodv of the Introduction only an attempt has been made
to show that most probably the author of this work lived and
wrote in the Lith century A, D.
Coming back to the present condition of the Agamánusan-
sandhana Samiti, we regret very much to say that by the sad
and lamentable demise of His Highness the Mabarajadhiraja
Rameshvara Singh Bahadur of Darbhanga in 3983, the Samiti has
lost the devoted services of a guide of no mean culture. His place
has been graeiouly taken by his able son His Highness Mahirija-
dhiràja Kamesvara Singh Bahadur under whose kind patronage
and direction the Samiti is at present continuing its work. By
the sudden death cf Arthur Avalon the Samiti has been deprived
of the learned services of à sincere scholar and it is a hard task
to fll up the gap caused by his demise
For the publication of this book, we owe a great debt of
gratitude to Dr. N, के, Dutt M. A., Ph. D., Principal fofficiating) of
the Government Sanskrit College, for his invaluable suggestions.
This cannot close without words of thanks and gratitude to Prof,
A$oka Nàtha Sistri M, A., P R.S. of the Calcutta University who
inspite of his heavy work took special care and great pains to read
the proofs of the Introduction.
September, 3987. ARNOLD AVALON.
TANTRIK TEXTS
चिदगगनचन्द्रिका
चिद्गगनचन्द्रिका
महाकवि-कालिद[स-विरचिता
cte AC raa
स्वामि-श्री ज्षिविकमतीर्थ-
सम्पादिता
augen, NC amaras
कलिकातानगयां
SJ चालताबागान् लेनस्थ-
आगमानसन्धानसमितितः
पका शिता
Ds
uen] १९९३
कलिकोब्रा-- लरडन---
संस्कृत बुकडिपो . RASH एण्ड कोष
१८११ ने काणेबालिस sie ४६ वं Teरासेल स्ट्रीट
उपोद्घातः ॥
सवा fsa ललितालदइदखनासमाष्यपडनसमये चिद्गगनचन्द्रिकानाज्ञा कालि-
दसोक्तिनाओा च कानिचिद्रहस्प्रामोणि पद्यानि पठितानि । लतः कलिपयवर्धीनन्तर
योगिनीहदयदीपिकां वाराणसीतः प्रकाशिता समासाद्य ततूपठनावसरे तत्रोद्ध ताः
कतिपये कोकाश्रिदृगगनचन्द्रिकानान्ना uz किताः पठिताः! एवमेब महार्थमंजरी-
प्रिमलमास्वाद्यमानेन चिद्गगनचन्द्रिकानान्ना THB संगृहीता ser: पठिताश्च |
रहस्योपनिषदथं सवसम्प्रदायादुगतं तत्र तत्रेपतप्रकटीक्कतमतिरम्या प्रतिपादनप्रणालीं
चान्वीक्ष्य मदीयं स्वान्तं श्रद्धामरेश तत्र तरिमन्सुपदिष्दे ae ससम्रमन्धाष्ययने
तीन्रामुतसुकतां संवहन् प्रयतमानघासीत तदर्थ |
कलिकातायाभारतेन भया आगमानुसन्धानसभिप्या बिइन्सान्येन मन्त्रिमहोद्येन
सह कथाप्रसंगतो सहता परिश्रमेण समानीतं दिदूगगनचन्द्रिका-पुस्तकं स्वीयवुस्तकसंग्रहे
सुरक्षित तिष्ठतीति seen] सेताबदपि तु द्रष्टुः पठितुमपि च Jed सह प्रेमणा |
एतद्विषये संभृता चिरक्ालीमाऽऽशाऽकस्मात् पूणां जातेति हबनिर्मेर्खान्तेन मया
तद्रात्रौ निद्रायि न कृता केबल घन्थफठने तदर्थचिन्तने च निशा खकलेवातिवाहिता ।
भगवती सबेस्याचा कालिका तत्र अन्यकत्री gat) मनोहरे रहस्यगर्मे; पदर[ग्फिता
सा ga eit भूयः पठिता। तदनन्तरं तेमंदरोदयज्ञीतप्रभदेः सा प्रकाशयिसुँ
खकीयसमितिद्वारा तान्त्रिकअन्धमालायां निश्चयः कृतः । स्तेन सम्पादितं च अन्थस्य
प्रतिकृतियुम्मं समप्ये मह स मारो मत् स्क्रन्ये विनिवेशितः । वाङमयीयं पूजा
श्रीमदनिसद्धसरस्वत्या इति nar तत्रासमथमास्मानं जानन्नपि सया साहसमंगी-
कृतम् । wired पञयन्त्यत्र विद्वांस्तत्र क्षमाप्राथनामेत्र मया करिष्यमाणं
सीड्स दयापूणीन्तरंगाः समुचित ज्ञापयिध्यन्त्येव धम्मेथियो f ।
अस्य अन्थस्य ग्रतिक्रतिद्ववी एब समासादिता Geh । एका सद्रास-
गत्रणमेएटस्य हस्तलिखितपुस्तकसंग्रदात् द्वितीया च अझ्यारश्थित-थियोसफिकैल
सोसाइटी-संयुद्दीत पुस्तकसंम्रहात् । उभथोरपि सिथो बहुषु स्थलेषु पाठभेदबाहुल्यं d
exu एव । तथापि परस्पर साहाय्यं ताभ्यां छुषेतीभ्यां ्रकाशनकायीर्थं यथामति
zai प्रतिकृतिं fata agape) मद्रासादुपलव्यप्रतिकृतिमध्ये ज्होकसंख्या
क्त निदिट्टा सम्पूर्णा समुपलब्धा। अड्यारादुपलब्धपुसके हु सम्पूण स्तुतिनों-
पस्था अतएव सद्वासपुस्तकसेव प्राधान्पेनावलम्दय सया यज्ञः कृतः! ये 4
[ २ |
श्होका अड्यार-पुस्तके न स्थिता स्तेषु च अन्थकारेण स्वीयं नाम मन्थस्य CN.
संख्या मन्थवर्णितवस्तुमूजं च निदरितं agda) ललितासह्ननाममाष्ये,
योगिनीहृदयदीपिकायां महार्थमंजरीपरिमले च ये ये ster sgara ते सर्वेडपि मद्रास-
पुस्तके दृश्यन्ते । अत एव कथितुं पाययते यत् सम्पूर्णोऽयं रहस्योपदेशनापरो seq
आसादित इति ।
ग्रन्थस्यास्य कत्ता कालिदास इति अन्थपरिशीलनेन निश्चतुंशक्यम् ।
भासुरानन्दनाथेन तान्त्रिकाणां पूञ्यतमेन तन्त्रमन्धमहासागरमन्थनेनाष्टादरा-
fanaa तान्त्रिकेष्वाप्तमेम स्वीये सोभाग्यभास्करेऽनेकशाः स्वपत्तपोषकलेन
सादरं समुदाहृतानि चिदूगगनचन्द्रिकावचनानि कालिदासोक्तयपरनान्ना चापि |
मास्क्रररय-( भासुरानन्दनाथ ) पूर्वमाविना अस्रतानन्दनाथेति सुगृहीतनाम-
धेयेन सतसम्प्रदायपरम्पराप्राप्श्रीबि्योपासनेन अ्रकाण्डबिटुपा स्वीयथोगिनीहृदयदीपि-
कायामपि प्रमाणतयैव स्वीयम्रतिपायमथं समथैयितुमुद्ध
तानि चिदूगगनचन्द्रिकाः
बचनानि |
महेइबरा नन्दनाथेत्यपरनामवेयेन गोरचनाधेनापि महार्थमंजरीं महार्थमंजरीपरि-
मलं चैति कारिकां टीकां च वितन्वानेन तन्त्रोक्तवाधनसागा सिद्धपदसासादिववता
परमरहरस्यमागज्ञाततत्वेनास्य ग्रन्थस्य वचनानि तत्र तत्रोदाहृतानि बहूनि ।
एवसेवास्मिन्नपि स्तुतिमन्थे इलोकेपु ३, ३०६, ३०७, ३०८ संख्यकेषु एवं TET
खलेषु सुस्पष्टं स्वीयमभिधानं प्रकटीकृतं कालिदास इति । अत एवास्य wal कालिदास
इत्यसंशयं वक्त, शक्यम् |
कालिदासेति शब्दस्य यथार्थवादिखमस्मिन् ग्रन्थे भगवद्याद्यव sat समिति
ज्ञायते । स्वेनापि कविना २७२ इलोके eed “दासजर्मित” सिति swaar कालि-
दासनाम सार्थकमेवेति परिद्शितम् ।
जनश्रुतिरेबं किल श्रुता-कालिदासनाराध्य कालीं सम्प्राप्य प्रसादं महाकवित्व-
मुपलभ्य मद्दाकाव्यादिक-मारचितमिति। सा जनश्रुतिः सत्येव समूला चेति मन्थस्यास्य
द्शेनेन संशयं निर्मुच्य प्रमाणपद्वीमारूढा । तावत् सा संशयपद्वीं वतमानाऽऽसीत्
यावतपर्येन्तमयं ग्रन्थो नाधिगत्तः । इदानीं तु संप्राप्ते भ्न्धरत्ने उपासनारहस्यमार्गवोधके
तत्र तत्र संबोधिते “कालि” इति “कालिदासति स्वात्मानं प्रसभिज्ञापिते नास्ति शंका“
पंकलेशोऽपि । ज्ञायत एव स्वामिमानं विहाय स्वेट्टदेवतादासमावं तन्भहिभानं च
संबीधयितँ स्वीयं नाम प्रत्यमिख्यानकारकं स्वयमेत Sed कालिदास इति |
शरीतन्त्रवात्तिककार-कुमारिलमद्टपादात् gA महाकवि-कालिदासो वभूव |
यतो मट्टपादेनोदाहृतमभिज्ञानशाङुन्तत्तगतं इलोकाड़ तन्त्रवातिके । भगत्रतपूञ्यपादेन
शंकराचाय्येण शारीरकमीमांसाभाष्ये vga खणिङतम्। विद्यारण्येन
[ ३ ]
रांकरदिगूविजये भगवत्पादेन सह कुमारिलपादानां संवादो झभूदिति लिखितमास्ते |
अतोज्नुमीयते हि शंकराचाय्यसमकालीना भट्टपादा इति अत एतत सिद्ध यदू
आचायेपादानां प्रादुभीवातपूर्वमेव कालिदासो वभूत |
कालिदासेनायं स्तुति: श्रीसिद्धनाथक्षवाया: क्रमस्तुते रहस्यमावेदयितं पंजिका
रूपेणारचितेति ३०६ IMENA स्पष्टमुक्तम् । अयं श्रीसिद्धनाथः शब्धुनाथेत्यपरनामा
आसीदिति एश्चीघयाचायंशाप्युक्तं भुवनेशीसोत्रे स्वोपञ्ञ। तन्त्रालोकादिप्रमाणमूता-
नेकतन्त्रशास्त्रनिबन्धरचयितुरभिनवमुप्तस्य शुरुपरम्परायामासीदयं शम्भुनाथ: |
तन्त्रसार
“औशम्धुनाथभास्करचरणनिपातप्रमापगतसंकोचम् ।
अमिनऽगुप्रह्ृदस्युज्ञं faga महेशपूजनहेतोः ।।”
तन्त्रालोके-
जयताज्ञगदुद्धति क्षमोऽसो
ATTA सह शम्भुनाथ एकः |
यदुदीरित शासनांझुभिमं
fs + AN
प्रकठोऽयं गहनो5पि शास्त्रमारोः ॥
तत्रेब---
कञ्चिह्तिएभूमिपीठचसतिः श्रीमान् fade:
पंचस्रोत्सि सातिमागेविभवे शास्त्रे विधाता च यः ।
लोकेञ्यूत सुमदिखतः समुदभूत्तस्येब शिच्याग्रणी:
श्रीमाव्छम्सुरिति प्रसिद्धिमगमज्जालन्धरात् पीठतः ॥
श्रीसुमतिनाथस्य श्रीसोमदेवः शिष्य: wer श्रीशम्मुनाथ इति हि आयातिक्रम-
भीशस्मुनाथ: अखरतपोबलसम्पन्न: शाखमसेज्; क्रियायां चातिकुशल आसीत् |
तन्त्रसारे--
आक्ृष्टाबुद्धतोवा मृतजनविषये कषेणीयेञ्ध जीवे ।
योग; श्रीशम्सुनाथागमपरिगमिती जालनाभा मयोक्तः ॥
काइमीर-प्रदेश--प्रसिद्ध-त्रिकवादे महान् परिडतश्वासीत। तेनेव रचिता
क्रमस्तुतिः | तपूस्तुतिविवरणकारस्तत् पञ्चादूमाब्येव भवितुमहेति न aaa अत
एवानुसीयते श्रीशम्मुनाथानन्तरमावी अयं कालिदासः |
अस्मिन् अन्धे भगवत्या आद्यायाः स्तुतिः। सा च विमशेचतुष्रयमयी । इलोक-
संख्या तु ३१३ परिमिता |
| ४ |
तत्र आयो दिसशेः सूचस्थानीय; । अस्मिन् लोकाः २२ मिताः । तत्र
Pen विषय: म्होकाङ्क विषयः
१ TALL ११ शक्तितस्वम्
२ शिवस्मरणम् १२ EIGEEL
§ कर्तुमन्थस्य च नाम RR पूर्णख्याति:
y qup १४ TRACI
५ शिवतत्तम् १५ भेदकारणम्
g प्रकाशविमशेरूपिणी शिवशक्ती १६९७ TURAN,
$ TATENA १८ इेश्वरशक्ति:
c प्रसमिज्ञानम् १९ व्योतिवंशेनम
९ पूर्वगुरव: २० सांख्य-योगयो: फलेक्यम्
१० विइनोतूपत्तिहेतुः शक्तिमरी- २१ सट्रिसंहारौ
चिवृन्द्स्मरणम् २२ कालस्वरूपम्
द्वितीये च frasi ster ५२ सिताः । aa तु
र विकरपहेतु: ३२।२३ REREN.
२ दिमरोलक्षणम् LARA पंचवाह:
3 अशुता t उन्सनी
y कमे तोपकारकम्. २७ प्रकाश.
५ परभानरप्राप्रि: २८ चित्तम्
§ सरीचयः २२ वासना
3 वामाशक्ति: ३० MENTER,
८ से ११ वाझूचतुष्यब्रणुंना ३१ से ४९ EA
१२ पचवाहता v5 राजान:
tà परा शक्ति: ४४।४५ वाही हो
१2१५ धामबणोना ४६ अहो ua
१६१४ खछतोदतस्तरः ४9 सामरस्यम
१८ कला. ४८४९ पोड्शकला:
१२ SIT aQ पर पद्म्
EC नादबिन्दु ५१ उपासनाहाधनाति
२१ खाद्य. E: ५२ परदेवतामिख्या
[ ५ |]
तृतीये तु विमर्श इलोका: १०५ मिताः dg च
ARNE विषयः ETE विषयः
१ उपासना ३७ दिकूचरी
२ पीठोत्पत्तिः ३८ faeit
३-४-५ पीठचक्तम ३९ संगला ( शुरुरूपिणी )
६ qf: - ४० पश्चवत्त पीठम्
७ असनम् ४९ मंगला
८ इ्मशानम् ४२ प्रकाशचक्रम
९ क्षेत्रपाल: ४३ करंकिणी
१० शासाचक्रम् ४४ क्रोधनी
११-१२ पूजाप्रकारः ७१५ ie
१३-१४ पंचवाहचक्रम् ४६ भेरवी
१५ वामा Be लेलिहाना
१६ खेचरी ४८ खेचरी
१७ भूचरी ye मध्यभाग:
१८ दिकूचरी ५० वृन्द्चक्रम्
१९ गोयरो ५१ मन्त्रशक्तियुगलर
२० su: ५२ वृन्दचक्रम्
२१ कुण्डलीत्रितयम् ७३ संगला
२२ मद्दाशून्यस् ५% ( ज्ञानदीधितिः
२३ ` शिवमूत्तिंः | सौद्रदीधिति:
२४-२५ पक्तिः | योगदीधितिः
२६ दणडसुणडक्रमः | maia:
२७-२८ क्रम: पंचवाह. ५५ मंगला
२९ दिव्योधः ५६ "
३० खेचरी ५७ भा ag!
३१ भूचरी ५८ देवीमूत्ति :
३२ fresa ५९ मन्त्रः
38 गोचरी ६०, ६१ संघट्मुद्रा
३४ पंचबृत्तय: ६२) ६३ pu (Rae)
३५ mu: ६४, ६५ ष्टिः
३६ आनन्द्चक्रम् हि पंचचक्रम
। ६ |
EXE TES विषय: XT विषय;
६७ SEREN ८२-८९ पंचनाथा:
६८) ६५९, ४० qa: ९०-९५ ASIRAR:
७१ परं व्योम; ९६, ९७, ९८... पूशुप्रथा
७२ CIAT चक्रम् ९९, १००, १०१ AT:
७३ वुन्दचक्रन्याप्रि: १०१ सृष्टिकाली
T नादः ` १०२ gw:
७५ पन्वप्रणुव: १०३ अक्रमक्रम:
५६ सृष्टि: १०४ व्योम
७७, ७८, ७९, ८०, ८१ एंँचयोनय; १०५ भेदशूलम्
चतुर्थ तु विसशे कोकाः १३४ सन्ति, पेषु च
१ अशुखम् ५०, ५१ काली
२ IJARA ५२ सुकाली (साधुकाली)
३ अचेना ०३, ५४... यमकाली
g WARNE: ५५, ५६ REN
५ परव्योम ५७-६१ काली
६ चंडिका ६२-६४ MÄE
७ पूजाद्रव्यम् ६५ यमकाली
८, ९, १०, १९ पूजारहस्यम् ६६, ६५ काली
१३-१३ विमशेरवरूपम ६८ महाकालकाली
२४ श्रतिप्रमासृम् ६९, ७० काली
२५-२७ चिदूगयनम् ७१ मीमकाली
२८ nafaa ७२-७३ `° काली
२९-३४ चिदुंगगतमसू oy नादः
३५ देवीरूपम् ( SAT) ७५ काली
३६ मन्त्रः ७६ सुघासिन्धुः
a9 शाक्तिः we सम्बितपदा में
३८-४४ काली ७८ सायाकणिका
४५ सृष्टिकाली ७९ प्रकृतिसयपतन्रसू
४६ Raimi ८० पीठम्
४७, ४८ काली ८१ प्रेतासेसमू
४९ संहा रकाली ८२ काली
. ७ |
८३ पूजनाधिकारिण: ११४ संहारक्रमः
c अज्ञाननाथकृत ११५ ररिमचक्रम
८५, ८६ कालीरूपम ११६ सन्त्रपीठम्
es पंचदाहक्कमः ११७ व्योसरूपम्
८८ पूर्णिमा ११८ यन्त्रम्
८९ काल कषिशी ११९, १२० चक्रमवकम्
९० मूर्तिचक्रम_ १२१ गुरुपरम्परा
९१ तुरीयपदम् १२२ भुरुपाहुका
९२ SAA १२३ मन्त्रः
९३ ज्ञानसाधनम् १२४ ज्ञाननिष्ठा
९४, ९५ कालीखरूपम_ १२५ उप्संहारः
९६, ९७ चरशडिद्या १२६ Heer आधार:
५८ Egg: १२७-१३० मन्थस्यफतत्रत्त्रम्
९९ चरणविद्या १३१ मन्थर्छषोकसंख्याप्रमाशम्
१०० ETT १३२ अ्रन्थकलम्
१०१ काल्लो १३१ प्रार्थना
१०२-११३ पर रूपस् १३४ पूरपीठस्तवः
एवं प्यालो यनेन Rep यत् उपासकेज्ञ यतमानि तत्त्वानि बहुनि प्रतिविभशे-
मस्मिन् स्तोत्रे ऽद्घाटितानि । तानि यथा- demo, ढादशशक्तिवुन्दम्, खेचयोदि-
WIS, षट्रुजपृत्रः, Deb, पूजनीयाया सगवत्याः कालिकायाः सृष्टिकाली
इत्यादिकानि अनेकानि शुह्यरूपाणि गोडे केरले चाप्रसिद्धानि पूजाक्रमः षडध्वविषय:
भावना, तस्याः फलम फलदाने हतुः, मन्त्रः तद्गता RIENति।
एवमेव उपासनोपयोगि-चार-राव-चरमुद्रादिकानां रहत्यज्ञय॑वास्मवस्वरूपम्
अट्यन्तमुपादेयतया55वश्यकमिति म्रा वणितम, | मन्थान्तगतद्शसु CER अस्याः
giga हेतु: कत्ती भन्थमानं चापि स्वशब्देनेव निर्दिष्टम् ।
अश्यां स्तुतौ विभागदशने विमशेशव्द sore, स च शाब्दः काइमीर-शेव-
षड्द्ध"सम्प्रदाये बहुश: समुपयुक्त: |
प्रन्थगत-सम्प्रदाय:
अस्मिन् अन्धे मगवत्याः कालिकायासन्त्रसारादिषु प्रामाणिकनिबन्येषू परिद्टश्य-
मानानां गुद्यकाजी हंसकाली श्मशानकाली दक्षिशकाली कामकलाकालीत्यादिरू-
पाणां suis लेशेनापि न विद्यते परंतु abel स्थितिकाली संहारकाली wu
काली यमकाली gga सातेण्डकाली चंडोमकाली कालसंकषणीकालीजादि-
L<]
नाममिः असिद्धानां aerem तन्त्राल्लोके च परिध्शयमाणानां कालीमेदानां बणेनमस्ति ।
रती ज्ञायते यदयं a: कारमीर-त्रिक-सम्मदायातुगत एवं। यञ्चापि कालसंकषषेणी-
कालिकाया नाम wd dena विदस्वरतन्त्रे आनुत्तशन्नायप्रकृरे परिपठितं «foren |
प्रं तदेकं प्रमाणं नालम् । यतः अन्यानि वतृसहचारीशि नामानि तस्मित न
JaA) अत एतत् स्पष्ट थत् या परतत्वोपासना कालीरूपेण क्रियमाणा
श्रीमदमिनवगुप्ननाथपादेन तन्त्रालोके तन्त्रसारे च iqq प्रकटीकृता सरहस्यं सेय-
मिति प्रत्यासिज्ञाय्रते । कानिदासोऽमिनदशुमात् पूर्व संवभूवेति सत्यस्। तथापि
ahaaa दालिदासस्प च उमयोरगेसपरम्परा सम्रानस्रोतोङ्भवा आसीदेवेति f
तन्त्रालोकगत- अभ्रम--दतु्ाह्निक--प्रपठितइचनानि स्तद्विपयकानि परिशीलनेन
IMATE |
पारिभाषिकशच्दानां ूहाथ विवरणम् ।
wq किंचिदपि शास्त्रमारिरचयिषुः त्वमनसि स्थितानथोत् संप्रकाशयित
कविचिच्छुव्दा oad मनसि निधायेव प्रत्यवादिना साघयति । देषां पारिभाषिक-
शब्दानामर्थ शिष्यपरस्परया व्याख्यानतः विशेपम्रतिपत्तिन्यायेच निःसन्दिग्धं iud
शक्यसे । परस्परा-विच्छिक्ञत्वात सम्प्रदायो Pam अवतीति त एव शब्दा
gerer fad aero दुर्षोचाश्च waft; सञ्च रिष्याबत्रोधकारणाय
प्रणीती अन्धो दुर्वोकतापइवीमबयाहझ वहूनामनादरखीथो दुझयत्वादेव भवति
खनुपकारकञ्चापि भवति | तेषां अन्थाना प्रति जनतायाः पुन: पुनरपि समाद्र
संजनयितु' TANA fea केचन महान्तः स्वस-भावसनुसृत्य बढुपछुनेन्ति |
शान तु -अर्थलाथतमेन हि। sanaati पदार्थेज्ञानाथीनं, सल्वास्मितर
ma टीकाया अभावात भक्तानां मनसि गूढार्थं सम्यगावि्ीबयितुं कतिचित्
पारिभाषिकशब्दानामुपासनासार्ग प्रधानस्तम्भभूताना sa व्रिषरणसाघ्रोकलानु-
सारेण कियते। है
अस्मिम् aq भगव्या; कालिकाया उपासनारहस्यं स्तुतिमुखतों गुस्फितम |
तथाच दढुपासनायाः साफल्यं सम्यगिच्छदा सावकेन यदू यजूक्षातव्यमावश्यक्ीनं
तत् तत् सकलमपि पारिभाषिकेगूडाथेशव्देदेशितम. |
saa: कालिकाशब्दा्थं विशृश्यमाणानां साधकानां मनसि अतयात्
qq, इयसुपासना खरूपिण्या: कस्याश्रिद्देवताया इति। परन्तु सम्यगवधाय ख्ोत्र-
fad पठतां सनलि प्रतिसायात् एव अन्न वर्णितोपा्ना पातत्त्वस्येव । यत् किल
जौपनिषदः परं ब्रह्मत्यावक्षते | aT वोक्तम--
"न सम्ब पुरुषश्च नाङ्गना
चिर्स्दरूविणि न पष्टतापि ते |
| ७ d
नापि अचुरपि ते त्रिरूपता
त्वां विना त्वदापि न स्फुरेतयम् ||”
एततूसमानाथिका श्रुतिरपि सवेताइवतरोपनिपदि वतते |
‘a खी त्वं पमानसि त्वं कुमार उत वा छुपारी |
ei जीणो दएडेन वच्चयसि त्वे जातो भवसि विश्वतोमुखः UU
यथेयमुपासना परतखस्य खीरूपेण क्रियमाणा आरसषु दृशयते, एवमेव पुरुष-
रूपेणापि क्रियमाणा कालशाव्देनोपवर्णिता tad) अधवेवेदे कालसुक्त च--
एबमेव भीमद्भगवदुसीतायामपि-- “कालो5स्मि लोकच्षयक्कत् yas” इत्यादिना
aziq प्रतमिक्षापित: कालशव्दस्थ गूढाथ: परतलमिति । शनेः safe स भावो-
अघष्टतामाम: स्थुलकालरूपेण च व्यवहियसाणों दृयते सांख्यकारिकाया कालकारशिक
इति पदेन ।
यद्रहस्यं कालशब्देन संसून्यते वेदभन्त्रेषु पुरुषरूपेण तदेव रहस्वसागसग्रन्धधु
seta कालीति पदेन परतलमित्युपवशितम् |
Aene परतत्वं wan परमात्मा पुरुष इत्यादिभिः पदेः समुपास्थते सबे-
रुपेण । यतः सवोस्यपि रूपाणि परतत्वस्येवाधि्ठानसत्तयोद्भूयन्ते स्थीयन्ते लीयन्ते
W| सर्वे: रूपेरेतत्परतत्वमोत प्रोत॑ च ।
कालीशब्दस्तु कालशब्दादेव निष्पन्न: |
ERLER BAI: सञ्चुतपन्न; ।
कल शब्द संख्यानथी: ( भ्वादौ )
E घेपे ( चुरादौ )
कल गतो dear (चुरादी)
TAM च कलधालथो:--गति AN ज्ञानं गणनं भोगीकरणं शब्दनं स्वात्म-
लयीकरणं चेत्युक्ताः । सन्तालोके चापि--
"किं चात्र कलनमुच्यते ? इत्याशंक्याह~
aN ज्ञानं च संख्यानं गतितोद इति क्रमात् |) १७३ l
स्वात्मनो भेदनं ah भेदितस्याविकरपनम् |
ज्ञानं विकल्पः संखयानभन्यतो व्यतिसेदनात् |! १५४ ॥
मतिः geda प्रतिविम्बधदेव यत् ।
नाद: खात्मपरासर्श
TAT तदिलोपनात || १७५॥
“कल किल बिल av? 'कल गतो? 'कलसंख्याने' “कल शब्दे' इति धाठुचतुष्ठयस्य
पँचधायमर्थो यदू गतिशाने amt च वतेते इति, waka क्रमेण व्याचष्टे--क्रमादि-
यादिना, भेदनमिति बहिदहासनम, अविफरपनमिति खात्माभेरेन परामर्शः | सेदित-
R
Dow |
स्येव प्रभावप्रमेयादवेरथेस्य परस्परापोहनात् इदमिदं नानिदसिति प्रतिनियततयावस्थापनात
संख्यानं fase, naut गद्यपसजेना प्राविस्तेन भेदितोऽ्थः-सम्बिङन्तणं स्वरूपः
मारीहति प्राभोतोति स्वरुपारोही, तस्य Aa, न चेतत् कट इव देवदत्तस्येत्युक्त —
प्रतिबिम्धवत् इति प्रतिबिस्बस्य हि तद्व्यत्तिरिक्ततवेऽपि सदूठ्यतिरिक्ततयेवावसासो
भवेदिति भावः, स्वात्मपरामशेशषतति नदनमातरूपत्वातू, तद्विलोपनादिति--तेषाम-
विकस्पज्ञानादीनां विलोपनात्, अपहस्तनादियथे, एतद्धि fans भवेदिति भाष॥
१७४।१७५ ॥ एतदत्र md विश्रमयति |
“उति पञ्चविधामेनां कल्पनां कुवेती परा। देवी काली तथा कालकषिणी
चेति कथ्यते || १७६ परा देव्या पवेतद्थातुरसादेयं व्यपदेशः, इत्याशयः १७६ ॥?
qw: कालीशब्दपय्योयस्तन्त्रसारे उक्तो यथा--“तत्र परमेश्वर: पूर्णसंबित्स्वभावः:
पूणतेवास्य शक्ति: कुलं सामर्थ्यं ऊमिः ggd सारं स्पन्दः विभूतिः त्रीशिका काली
कषेणी चण्डी वाणी भोयो wm नित्या इल्मादिमिरागमभाषामिस्तत्तदन्वथ प्रवृत्तामिरसि-
धीयते तेत तेन रुपेण ध्यायिनां हृदि आस्ताम् इति ।” “सा भगवती sata श्रोमन्मात-
सद्भावका लेक्षिण्यादिशब्दान्तरनिरुक् ।”
श्रीमूतिराजशुरवोऽपि “्षेयाजूज्ञानाच्च काली कलनवरशतया” इत्याहुः |
एबं प्रकृतिप्रत्ययविभागज्ञाचानम्तरं शब्दाथ निरकत्यतुसारेण विचाय्येमाने भगवद्या:
कालिकायाः पर स्वरूपं साक्षात् परं ब्रह्म वा परं Raai वा पराशक्तिरुपं वेति
सम्थगवगन्तुं शक्यम् |
उपासकः स्वरुचिमवुस्त्थ च उपास्यं तदनुसारि-नामरूपक्रियायुक्त स्वेष्टं
व्यात्वेवोपासतें । उपासकस्य af पूर्वकमीङुसारेण पूर्वजन्मञ्चवोपासनाबुसारेण
च इह जन्मनि समासादितयुणक्मेणयनुस्रत्य च जायते। तयोवेचिंत्र्यात् रुचेरपि
वैचित्यम् । तत यकस्येव परतत््वस्य अनेकानि खगुणानि रूपाणि वपासकामीष्टशुस-
थमोदीनां ध्येये चारोपणात् मक्तातु्रहकारे सम्ययाविर्सबन्तीति उपासनामार्गी-
IMAJ बहुशः समुपदिष्स्म ।
एवमेच भगवल्या: कालिकायाः १२, १३, १६, १७ वा मुख्यानां रूपाणां वर्णन-
सागमशास्त्रेषु दृष्टम् ? तद्गतानि यानि यानि पाणि काइमीरसम्प्रदायेष प्रसिद्धानि
येषां च केवलं नाममात्रेण सूचनमस्मितर अन्थे कृतं तेषां नामानि रूपाणि च ध्यानार्थं
निदिध्टानि अत्र सन्त्रालोकादुद्धत्य उलिख्यन्तेऽवरत्यर्थम् । द्वादराभेदा यथा
तन्त्रालीके--
“यदुक्त श्रीसाद्ध रातिके--
द्वादशार महाचक्र रश्मिरुपं प्रकीर्तितम् ।
नाम चेत्र प्रवक्ष्यासि रमीचा तु यदास्थितम् ॥
[ ११ |
सृष्टिः स्थितिश्च संहारों रक्तकाली तथेवचे |
स्वकाली यमकाली च सृत्युकाली तथेत्र च ॥
EZA परमाकेश्व MRA ततः पर: |
कालागिसद्रकाली च महाकाल्यमिधा पुनः ॥”
अस्मिन्नुक्तनि नामानि यथा--१ सृष्टिकाली, २ स्थितिकाली, ३ संहारकाली
४ रक्तकाली, ५ खकाली, ( सुकालीति वा 3 ६ यभकालो, ७ मृत्युकाली, ८ रुद्रकाली,
( भद्रकाली), ९ परमाककाली, १० मातरडकाली, ११ कालाप्रिझद्रकाली, १२
महाकाली ( पराकाली, महाकालकाली, कालकाली, कालीति वा )। त्रथोदशाभेदा
यथा-साड़ शतिकागतं “हादशारमित्यारभ्य” “पुन” रित्यन्तं वचनं समुलिख्य तदन्ते
महाभरत्रशब्दइच घोरशब्दस्तत: परः |
चरणडकाली पढं चान्ते त्रयोदश उदाहता: yy”
अत्र त्रयोदशी महामेरबधोरचणडकाली' इति उक्ता |
तन्त्रालोकोड त-श्रीतन्त्रराजमट्टारकेऽपि--
सष्टिकाली च संहारे सृष्टो सा परसेखरी |
स्थितिकाली तथा घोरा ततः संहारकालिका ॥
रक्तकाली चवेयन्ती रक्तोघमविभेदतः |
सुकाली यमकाली च मृप्युकाली भयावहा ॥
सद्रकाली तथा चान्या परमादित्वकालिका |
मातेणडकाली कालाभिरुद्रकालमहोल्वणा ॥
महाकालङुले काली सहाभेरबकालिका |
त्रयोदशविधा काली विज्ञेया नासभेदतः |
अथ बोड्शभेदा: | तदुक्त तन्त्रालोके
ये wwe शवेते प्रत्रक्षे परमेइवरि |
पोड़शार द्वादशार तत्रस्थ चक्रमुक्तमम || १२७
ये इति द्विवचनं गोलोकडयापक्षया, एवमुत्तरनापि ज्ञ यम्, ये श्वेते चक्षमंयडले
TU CWA ag रक्तमरडलवदूशुप्ते तत्र बिश्वक्रोडीकारादुत्तमं प्रसेयप्रमाणप्रमातू-
प्रमाणां सवोत्मकत्वात् षोडशारं चक्र' तिष्ठति wuपतया म्रस्फुरवील्यथेः, यदभिप्रायेशेत
भ्रीक्रससद्भाबभट्टारर “अनाख्यचक्र षोइशेव देव्यः perder” age तत्र
इत्यन्तम् |
UH सप्दशभेदा अपि तन्त्रालोके~¬
“यदुक्त श्रीपंचशतिकरे
दशसंप्रविसगेत्था महाभेरव मीपणा |
| १२ |
agt भरवान सर्वान् विश्व घ सुरपूजित ||
सान्तः शाम्यनि यस्यां च सा ene भरितभेरदी ।
महामेरकचएडोग्रधोरकालीपरा च urs इति ।”
भ्रीक्ससद्वावभट्रारके अनाख्यचक्र सप्तदशदेव्य: पूज्यत्वेनीक्ता:,
कालोत्यिता महादेव सानन्दा नन्दिनी शिवा |
चिदूघना युरभसव्यस्था अक्षरा QUNT N
saat कलयेनिद्या कालकाली निराकुला ।
सा कला लीयते यस्यां खश्रिकालीति सा स्मृता ॥
इत्याद्य पक्रम्य--
कमत्रयाणा BER घोरघोरतर महत् |
कालरूपं सरीच्या AS क्पान्तकान्तगम |}
आचरेतु महाचार «Igi. तत्र |
या कला घोरघोराग्रा तस्याः सा तुर्येगा शिवा ॥
सहासैखघीरस्थ चगइरूपस्य CR: |
sad या महाकाली gaze कालनाशिनी ॥
amai तु सा काली बिद्धि सवाधकारिणी |! इति”
उपरि Afgri षोड़श सप्तदश वा भेदानां केवलं सूचनासेव es
रुपाणि च तासाम्। तयोदशमैदाना तु xara ध्याननिर्देशह'
कुतस्तन्वालोके घोड तः, अत्र सम्यगवधोधाथ विलिख्यते |
शीक्रमस्तोत्री — |
“कौलाणवानन्दघनीर्िकपास्ुम्मेषमेवोभयमाजमन्तः ।
निलीयते नीलकुजालये या at सष्टिकाली सततं surf
श्रीपंचवशातिकादारवापि-- .
“मन्तोदया व्योमहूपा व्योमस्था व्यौमवर्जिता |
सर्वी सबेबिनिमुक्ता विश्वस्मिय् शृष्टिनाशिती ॥
या कला विश्वविभवा MIRELA |
aga: शान्तिमायाति ब्ृष्टिकालीति सा स्मृता ॥
eneas
"महाविनोदापितसादचक--
बीरेन्द्रकासम्रसपानसक्ताम् |
रक्तीङ्कतां च प्रलयात्यये तां
नमामि विश्वाकृतिस्तकालीय ।”
L १३ |
श्रीपश्वशतिक्े च---
“न चेषा चकुषा आह्य न च सर्वेत्द्रियल्थिता ।
निर्गणा निरहङ्कारा TANGERE ॥
सा कला तु WENNS सा ज्ञया रक्तकालिका UU
भीक्रमम्तुती--
“वाजिद्यस्तीकुववातचक्र--
प्रकान्वसंघद्वगसागसस्थाम |
शुचिययास्त गमितो$चिषा तां
शान्तां नमामि स्वितिताशकालीम ॥”
श्रीपथ्वशातिके$पि--
“हासिनी पौदूगली येयं चालाग्रशवकल्पना |
करपते स्वेदेहस्था स्थिति: सगेस्य कारिणी ॥
यदुतूपन्ना तु सा देवी पुनस्तजेत्र लीयते |
at विद्धि देवदेवेश स्थितिक्राली ween”
श्रीक्रसस्तोत्रे---
“स्वोर्गरसंकर्षशसंयमस्य
यमस्य यन्तुजंगतो TAS |
बपुसहाभासत्रिलासरागात्
संकर्षयन्ती प्रणमामि कालीम् [ˆ
प्रीपंचशविके च--
“यमहूपस्वरुपस्था रूपातीतस्दरूपया |
सा कली लीयते य्या यमकाली तु सा Egat ॥”
श्रीक्रमस्ती—
"उन्मन्यनन्ता निखिजार्थगमो
या मावसँहार निर्मेषभेति ।
सदोदिता सत्युदयाव शून्यां
सँहारकाली सुदितां ware”
“ममेय्हड्डा रकलाकलाप--
विस्फारहषोंद्धत maaa:
ग्रस्तौ थया घस्परसंविद wi
नमाम्यकालोदितसृत्युकालीम् ॥
[ १४ |
श्रीपंचशतिके च---
चण्डकाली ATAU urges |
आवाभावविनिमु
क्ताविश्वसंहारूूपिणी ॥
तत्र सा याति विलयं सा च संहारकालिक
“men कुलेशानी सृत्युकाान्तपात्तिन
मृत्युकालकला यस्याः प्रविशेट्िम्रहं शिव ॥
तदा सा मृत्युकालीतिं ज्ञयागिरियुताधव
श्रीक्रसस्तोत्र--
“Rea महाकल्पविरांमकरप--
मवान्तभीमञ्र् कुटिभ्रमन्या |
याश्ायनन्तप्रमवाचिपा तां
नमामि भद्रा जुममद्रकालीम uw"
शीक्रमसद्भावभट्ारके च--
‘ee सर्वेभसव यतसंहारान्त तु AAN: |
कुटिलेत णरेखान्तग्रस्तमस्तमित च यत् ॥
ततो बोधरसाविष्टा स्पन्दसाना विराकुला |
दीधितीनां wea wana पिवते Wu ti
सा कला लीयते यस्यां रुद्रकाली ति सा स्मर
श्रीपंचशतिकादावपि--
गयमागससुगम्यस्था सहानोधावलोकिनी |
मायामलबितिमुक्ता विज्ञानामृतनन्दिनी ॥
सर्वेलोकस्य कल्याणी रुदा रुद्रसुखप्रदा |
यत्रेव शाम्यति कला रुद्रकालीति सा TAT
भेदस्य द्रावशाहुद्रा मद्रसिद्धिकरीति या ।”
श्रीक्रमख्तोत्रे--
“आत्एडमापीतपतङ्गचक्क'
पतङ्गवतकालकलेन्धनाय |
करोति या बिश्वरसान्तक्का तां
मातेएडकालीं सततं प्रणौमि ॥”
भ्रीपंचशतिके च--
“TANIA षदूनिशान्तनवान्तगा |
नह्माएहखएडादुत्तीशी मातेरडी मूर्तिर्या
सा कला लीयते यस्यां मातेएडी कालिंकोंच
[ १५ ]
श्रीक्रसस्तोत्र--
“अस्तोदितद्वादशभानुभाजि
यस्यां गता भगेशिखा शिखेव |
प्रशान्तधास्नि य्तिनाशसेति
तां नौम्यनन्तां परमाकंकालीम् ॥
श्रीपंचशतिके च~
एकाकिनी चेकषीरः GEENT सूक्ष्मवजिता ।
परमात्मपदावस्था परापरस्वरूपिनी ॥
सा कला पररुपेण यत्र संलीयते शिव ।
सा कला परमार्केति ज्ञयाभस्माङ्गभूष् U^
श्रीक्रमस्तो—
“कालकमाक्रान्तदिनेशचक्र---
क्रोडीक्रतान्ताभिकलाप इयः ।
काला प्रिस्द्रोलयगेति यस्यां
हां नोमि कालानलरुद्रकालीम ॥”
श्रीपंचशतिकादी q—
"बरदा विश्वरुपा च गुणातीता परा कला |
अघोषा सारवरारावा कालासिमसनोद्यता ॥
निरामया निराकारा यस्यां सा शाम्यति स्फुटम |
कालासिरुद्रकालीति सा ज्ञयामखन्दित ॥
श्रीक्रमस्तुती---
“था सा जगदूध्वंसयते us
मत्योवेपुश्नॉसयतीति विष्वक् ।
धामामिरूपीयसहखदीपा
लां नौसि कालानलरद्रकालींम भ”
श्रीक्रसस्तोत्रे--
“नक्त महाभूतलये स्मशाने
दिकूखेचरीचक्रगरन साकम् |
कालीं महाकालमलं अन्ती
वन्दै हविन्यामनि्षानलामाम् ॥"
faunas च--
“aaa महादीप्ता सूयेकोटिसमंप्रभा |
| १९ |
कलाकलङ्करहिना कालस्य कल्चनौथता ॥
यत्र सा लयमाशोंति कालकालोति सा छता ?
श्रीक्रमस्तोओे---
"क्रमत्रयतवाष्टूमरीचिचक्र —
संचारचातुयतुरीयसत्ताम |
वन्दे महामैखधघोरबण्ड--
कालीं कलाकाराशशाङ्कक्ान्तिस्॥”
शरीपंचरातिके च~ . l
“इशसप्रविसगेत्था महामेरवमीषशणा |
संहरेनभेरवान् सवीन् fq च सुरपूजित ॥
सान्त: शाम्यति यस्यां च सा स्यादूभरितभैरवी |
सहाभेरवचणडोगरचोरकाली परा च सा hy”
श्रीपंचशतिके--
“इकला भीषणा tar कुतकालिनिराकुला |
अलक्ष्या लक्ष्यनिलेक्ष्या सकाली नाम सिद्धिदा ui"
“्रीमतूसदाशिवपदेउपि महोमरकाली
भीमोतूकदम्र कुदिरेष्यति भज्ञमूमिः à
इत्थाकलय्य परमां स्थितिमेत्य काल--
संकर्षिशीं भगवती हङतोऽधितिष्ठेत् ॥”
एवं agen कालिकानां ध्यानानि उपलब्धानि शषाणां Ra नोपलब्धानि |
एतासां रूपाणामाव्यास्मिकं रहस्यमपि तन्त्रालोके gata ~
अत्र MAT: प्रोक्त--
मचे कम चतुष्टयम् ।
एकेकच यतस्तेन
द्वादशात्मकतोदिता || १५%
म व्याख्यातन्तु fan
यतोऽति सरहस्यकम् |
मेयेऽपि देवी तिठन्ती
सासराइयादिकुपिशी ॥ १४६
अत एषा स्थिता संवि-
दन्तंवाह्योभयात्सना |
स्वयं निर्भास्य ततान्यदू
मासयन्तीब सासते ॥ १४७
१७ |
aaa प्रागिय ART तथा ससनसोवसुका |
सृष्टि कलयते देवी तन्नाम्रागम उच्यते ॥ १४८
तथा भासिवत्रस्वशारशनां सा चहिसुंखी !
खपृत्तिचक्रण्सम ततोऽपि कलयन्यलम् ॥ १४९
स्तितिरेषेव भावस्य तामन्तमु खवारसात् ।
संजिदीष: स्तितेनोरा कलयन्ती निरुच्यते ॥ १५०
ततो5पि संहाररसे पूर्ण विश्वकरी स्वयम् |
शङ्कां यसात्मिका मागे सूते संहरतोऽपि च ॥ १५१
Aga शाङ्कां शळक्याथेबज वा AARTE |
संहतिं फलयत्येव wer) विलापनात् ॥ १५२
विञ्जापनास्मिकां तांच मावसंहतिसात्मनि |
aaa येनेषा मया rear स्फुरन् ॥ १५३
संहार्योपाविरेतस्याः wera हि संविदः |
निरुपाधिनि संशुद्ध संविदूकपेऽसमीयते ॥ १८४
विल्ञापितेषपि भावोधे shred तदेव सा ।
अक्षयानयेदूय एवास्ते शङ्कां संस्कारस्ूपकः ॥ १५५
शुभाशुभतया सोऽयं MAT फलसंपदम |
qs हि भोगात् पश्चाद्वा MST व्यवतिप्रत्ते | १५६
न्यदाद्यानितमपि तदेव द्रावयेदियम ।
प्रायश्चि्तादिकमेभ्यो ्रह्महसादिकमेवत् ॥ १५७
रोघनादू द्रावणादू mue कलयते चितिः ।
तदपि द्रावयेदेव तद्प्याश्यांनयेदथ ॥ १५८
इत्थं मोम्येऽपि संयुक्ते सति ततृकरणान्यपि ।
{हरन्ती mud द्वादशेवाहसात्मनि ॥ १५९
कमेतुद्धयक्षवर्गों हि FRI झादशात्मकः |
प्रकाशकलात सूर्योत्मा भिन्ते वस्तूनि जम्मते ॥ १६०
अहंकारस्तु करशमभिभानेकसाघनम् |
अविच्छिन्नपरामशी लीयते तेन तत्र सः ॥ १६१
यथा हि agrè: करणस्य Ta: |
sia स्हस्तादी crazed बिधिः ॥ १६२
तेनेष्ट्िगोषमादशङ-मणडलं «uH स्यम् ।
संविदूदेदी खतन्त्रज्रात ग्कस्पितेऽइकृनात्मनि ॥ १६३
3
" ।
स एव परमादित्यः पूणाकल्पसञ्रयोदश: |
करणत्वात् प्रयात्येब कतरि प्रलयं रफुटमू ॥ १६४
कर्ता च द्विविधः प्रोक्तः कहिपताकहिपतात्मकः |
कल्पितो देशवुद्ध्यादि-व्यवच्छेरेन चर्चित: ॥ १६५
कालाप्रिरद्रसंज्ञास्य शास्त्रेषु परिभाषिता ।
कालो व्यवच्छित्तद्युक्तो बहिर्मोक्ता यतः स्मृतः ॥ १
संसाराक्लुप्तिक्लुपिभ्या रोधनाद् द्रावणात् प्रभु: |
अनिवृत्तपशूभावस्तत्नाहंकृत् प्रलीयते ॥ १६७
सोऽपि कस्पितवृत्तिवा द्विशवाभेदेकशालिति ।
विकासिनि महाकाले लीयते5हमिदंसये ॥ १६८
एतस्यां स्वात्मसंबित्ताविदं सवेमहं विभुः ।
इति प्रविकसदूरूपा संवित्तिरबभासते ॥ १६९
ततोऽन्त: स्थितसवीत्ममावभोगोपरागिणी |
परिपूणीपि संवित्तिरकुले घाम्नि लीयते ॥ १७०
प्रमावृवर्गों सानोधः प्रभाश्च बहुधा स्थिताः |
मेयौघ इति aq सवमत्र चिन्मात्रमेब तत् ॥ १७१
इयतीं रूपवेचित्रीमाश्रयन्त्याः स्वसंविदः ।
सखाच्छन्यसनपेक्ष यत् सा परा परमेश्वरी ॥ १७२
इमाः प्रागुक्तकलनास्तद्विजम्मोच्यते यतः |
क्षेपो ज्ञानं च संख्यानं गतिनोद इति क्रमात् ॥ १४:
स्वात्मनो भेदनं aa भेदितस्याविकस्पनम्।
ज्ञानं विकल्पः संल्यानमन्यतो व्यतिमेद्नात ॥ १७४
गतिः स्वर्पारोहित्वं प्रतिबिम्बवदेव यत्|
नादः स्वात्मपरामर्शशोषता तद्विल्ोपनात् ।। १७५
इति पंचविधामेनां कलनां कुवेती परा |
देवी काली तथा कालकषिणी चेति कथ्यते || १५६
मातृसदूभावसंज्ञास्यास्तेनोक्ता थत् HUI ।
एतावदन्वसंवित्ती प्रमातृत्वं स्फुटीसवेत् | १७७
वामेदत्ररीतिशब्देन प्रोक्ता श्रीनिशिसंचरे |
इत्थं gaga सवित् तिष्ठन्ती duae ।। १७८
एकेवेति न कोऽप्यस्याः क्रमस्य नियमः क्रचित् |
क्रमामावान्न युगपत्तदमावात् क्रमोऽपि न ॥ १७९
[ १९ |
क्रसाक्रमकथातीतं संवित्तत्व॑ सुनिमलम् ।
तदस्याः संविदो देव्या यत्न कापि प्रवतेनम् ॥ १८०
तत्र तादात्म्ययोगेन पूजा पूणव dd |
परामशेस्वभावल्वादेतस्या यः स्वयं ध्वनि: ॥ १८१
सदोदित: स एवोक्तः परमं हृदयं महत् |
हृदये स्वविमर्शोऽसो द्राविताशेषविदवक: ॥ १८२
भावग्रहादिपयेन्तमावी सामान्यसज्ञकः |
स्पन्दः स कथ्यते शास्त्रे स्तात्मन्युच्छ्नात्मकः ॥ १८३
किंचिज्चलनमेतावदनन्यस्कुरणं हि यत् ।
ऊमिरेषा विवोधाव्येने संविदनया विना ॥ १८४
निस्तरङ्गतरङ्गादिवृत्तिरेव हि सिन्ध॒ता |
सारमेतत् समस्तस्य usque TE जगत् ॥ १८५
तदधीनम्रतिष्ठत्वातू संसार हृदयं महत् |
एतेषां इलोकानां रहस्यं तन्त्रसारे सूत्रह॒पेण उलिखितमस्ति | तदू यथा--
“ता एताः चतः शक्तयः स्त्रातन्त्यात् प्रत्येकं त्रिधेव वतेन्ते । et स्थितौ
der च इति द्वादशा भवन्ति। तथाहि १ संवित् qa अन्तरे मात्रं कलयति, २
ततो बहिरपि स्फुटतया कलयति, ३ ata रक्तिमयतां गृहीत्वा ततस्तमेव भानम् झन्त-
रंपसंजिहीषेया कलयति, v ततश्च तदुपसंहारविन्नमूतां शङ्कां निसिणोति च प्रसते च, ५
HATE भावभागम् आत्मनि उपसंडारेण कलयति, ६ तत उपसंहतृत्वं ममेदं रूप-
मिपि स्वभावमेव कलयति, ७ तत उपसंहत स्वमावकलने कस्यचिद्भावस्य बासनात्मना
अवस्थिति कस्यचित्तु संविन्मात्रावशेषतां कलयति, ८ ततः स्वरूपकलनानान्तरीयकत्वेनेच
करणचक्र कलयति, ९ ततः करणेरवरमपि कलयति, १० ततः Bad मायीयं प्रमातू-
रूपमपि कलयति, ११ संकोचद्यागोन्मुखनिकासप्रहणरसिकसपि प्रमातारं कलयति, १२
ततो विकसितमपि रूपं कलयति इति एता वादश मगवत्यः संविदः प्रमातुन् एकं वापि
उद्दिश्य युगपत् क्रमेण fee: त्रिश इत्यादिस्थियापि उद्यभागिन्यः चक्रवदावतेमाना
बहिरपि मासकला-राइ्यादिक्रमेण अन्ततो वा घटपटादिक्रमेशाईपि भासमानाः
चक्र शबरस्य स्वातन्त्र्यं पुष्णत्यः श्रीकालीशव्दवाच्याः !”
एतद्रहस््रमतिसंचेपेण AUR जयरथेण आगमवचनान्युदाह
ज्ञापितम् t
“एक स्वरूपरूपं प्रसरस्थितिविलयभेद्तल्लिविधम् |
्रत्येकमुद्यसंस्थितिलयचिश्रमतश्चतुिधं तदपि ॥
[ २० |
इति वसुपश्वकसंख्यं विधाय सहजस्वरूपसारमीयम् |
विश्वविबतिताबतेत्रवर्तेक॑ जयति ते रूपम् ॥
कालस कालि देहं विभज्य सुनिपंचसंस्यथा भिन्नम् |
ARa विराजमानं aged कुवेती जयसि p”
एवं पारिभाषिकाणि पदानि यानि चैतस्मिन् सोने पठितानि तानि rad
श्योकानुळमेश परिशिष्टे विवृतान्यस्मालमि:-|
n MEN हाकेस तहस
अथ परिशिष्टम् ।
प्रथमम्हीक्षे--गणेशः
तंत्रालोके (१) झाः (६) eR
तदूदेवताविमवमाबि-मदासरीचिचक्र श्वरायित-निजस्थितिरेक एव |
देवीसुत्ती गणपतिः सकुरदिन्दुकान्तिः सम्यक् ससुच्छलयतान्मम संविदृव्धिम् |
द्वितीयः्ोके--शियतत्वम्
महाथमञ्जरीपरीमले ( १३ ) गाथावाम्--
तथा तथा दृश्यमानानां शाक्तिसहन्नाणामकसंघटूः |
विजञहृदयोधमरूपो wale रिवो नाम परमस्वच्छन्द: ॥
पकलोके-अकराशविमशों
वरीवस्यारहस्ये :--
स जयति महाप्रकाशी यस्मिन् दष्टे न हृह्यते किमपि |
कथमिव तस्मिन् ज्ञाते सब ज्ञातं किलोल्यते चदे ॥३॥
तत्रैव च--
नैसगिकी स्फुरत्ता विमशेरुपाउश्य aaa शक्ति: |
तद्योगादेव रिवो जगदुत्यादयति पाति संहरति ॥ ४ ॥
च
॥ eT ॥
enfe. fang: i
चीरोद॑ पौरांमासी शशधर इव यः प्रस्फुरच्निस्तरङ्ग'
चिद्व्योमस्फारनादं रुचिविसरलसब्रिन्दुवकत्रोमिंमालम ।
आद्यस्पन्दस्वरूप! प्रथयंति सकदोङ्कारशुणडः क्रियाहग-
दन्लास्यो5यं CST शमयतु दुरितं शुक्तिजन्मा गणेशः ॥१॥
स्थूलं qud परं च त्रिविधमिइ जगठु यद्रधावेशुसिद्धा
युक्त सत्ता यदीया स्फुरति च परतः स्वप्रथेकस्वभावा' ।
भामूतिं यं विमरशक्रियमनुपतिता लच्यते लोकबृत्तिः
सन्मार्गालोकनाय व्यपनयतु स वस्तामसीं? वृत्तिमीशः uad
इह कालिदासचन्द्रप्रसूतिरानन्दिनी स्तुतिब्योजात् ।
चिदुगगनचन्छ्रिकाब्बे; शमयतु संसारदावद्वर्थं व ॥ N
विल्लोचनेन* सततं शिवमीच्षितुसन्वये च सद्भावप् i
लब्धुं च पूर्णभावं यदि चेतः ससुपाध्वमिमाम* ॥ ४ ॥
हद्गुहामभिलषन्नहन्तया
हक क्रियावपुरहक किधापदम् ।
सन्तमेसिरamna शिवं
सख्यहानिरसुना हि सूयते ॥ ५॥
प्रथादेशसिद्धी ३ चल्दा ३ नः ४ त्वल्लोच x पाथसि A सन्तनोसि ७ würd
चिढुगगनचन्द्रिका
याहमित्युदितवाकू परा च सा
यः प्रकाशलुलितात्मविमहः ।
यो मिथः समुदिताविहोन्मुखो
तो षडध्वपितरौ श्रये शिवौ ॥ ६॥
शृक्तिनेत्रपरिणद्धुमास्थितंः
पूर्णभाम प्यपयोधिमन्धतामरे ।
देवि तपणसुधाकलाश्रयं
रुट्रमन्द्रमह स्फुटं भजे ॥ ७ ॥
योपभवद भवति यस्तथेतरो
यो भविष्यति पृथक क्रियोः जनः ।
तत्र यो धरमहन्तथेकया
सन्तमस्मि हृदिरन्धमानतः ॥ ८ |
विश्वसद्मनि सदात्मनीश्वरे
पूरणात् पुरुषतामुषेयुषिः i
ये मनः प्रणिदघुमेइषय-
स्तान् पतञ्जलिमुखानुपास्महे ॥ ६
खेचरीमुखमरीचिजालकं
व्योमश्क्तितनु संश्रयं ६ सदा ।
Sia qst
यत्र विश्वमनुकतुमीहते ॥ १० n
१ ZET २ भावम २ ध्व ४ क्रमो ५ सुपेयुषे ६ श्रये ७ भासना |
आदि-विमर्श
खणडसखसरगभया यया
लक्षितं स्फुरविपूरणसत्तया ।
qui quae Tel
त्वां प्रणोम्धखिलतज्वनायिकाम ॥ ११ N
यः किलास स किलास इश्वरः
ल्यातसत्वलुलितोध्वः मूधनि ।
ser जननि यत्र तिष्ठति
त्वं स सत्वर वपुरद्रिरस्यः यः ॥ १२ ॥
कल्पनातिगमतीग्द्रियं च यल-
लच्यसुञ्फति बहिमु खं तथाः t
अन्तरालगमभावभावयो-
स्तन्नतोऽस्मि सदहं निराक्रतिमः ॥ १३ ॥
अस्व Te भवति तत्तदात्मना
स्वेरितामजहदहयोदयम् |
तावक पदमुपाक्कतक्रम"
ब्रह्म तत्सदिति वा" श्रूतं भजे tug
देशकालकलना विशेषतो
यदु भवानि विहितं निगद्यतेः ।
व्यक्तिजातितनुसंश्चितक्रमं
तद्धितं तब बहिविजुम्भणम् ॥ १५॥
प्रत्यहं ३ संतत्व ४ कस्य € त्रिधा ६ निराकृति ७ मपा
यते
चिदुंगगनवब्द्रिका
पत्वमम्ब विहितस्य वस्तुन-
स्त्रसादितदयो! दयंवपुः |
स्यात् तमश्च यदिदं निषिध्यते
हे रजो सदसदन्यरूपत्तः ॥ १६ n
यच्तमोऽन्यदिह तत्क्षितेवपुःः
सत्वमन्यदिह तेजसः शिवे i
मिश्रणोत्यमितरद्रजस्तयो
स्वत्कसत्वशमतो* DUTTA ॥ १७
इश्वरस्य तव भतेरक्षये
शवयरूपमसि तत्वमम्बिके ।
ज्ञानमस्य शुचि कसे वा फलं
ते विरागमयपूर्णंता फले ॥ १८ ॥
उयोतिरम्ब ele विद्ययेक्षितं
JAT प्रसतमथंमशडपे ।
धूमलच्म गुरु यञ्च तचच्युतं*
ते तु सत्वतमसी वपुस्तव ॥ १६॥
ei हि, रुद्वजकटाच्चवत्तिनी
जायमानसवलोक्य चरिडके |
सांख्ययोगपथदेशिकदरयं
जातसंमतिसमाधिक* यथा ॥ २०॥
१ तयोद २ दवरो ३ क्षितिर्वपु: ४ सत्वजमतो ५ सञ्च तं ६ त्वन्तु ७ समौ
द्वितीय विमर्श: ६
bnc—!————————————————————————— 'AAAA——A—————————Á ककबह नए"एम. _
सप्रकाशकुतमज्जनं! जगत
कुवली भवति पूणिमा fm
पूर्णमेव तव रूपमन्यथा
get किल कुटूः प्रतीयसे ॥ २१ ॥
पूणाताक्कशतयोयंदन्तरं
तत्र कालिविजहतुक्रमे स्थिता |
दरशितक्रमविभागसंम्रमं
कालमद्यतनमत्तुमीहसेः ॥ २२ ॥
॥ इति आदि ( सूत्र ) fammi: ॥
दितीय-बिमदो:
मातसेयमितिसाधनात्मिका
त्वत्कतोन्मिषति या विकल्पधी; ।
त्वर्स्वरूपमकलङ्क्तिं तया
कस्य देवि विदुषो न मुक्तता ॥ २३ ॥
अक्रमकमविमशलचणं
या क्रमाक्रममयी कमाकमम् ।
अक्रमं शिवमवेच््य मध्यगं
त्रां च सत्कुलमिदं तवाननम् ॥ २४ ॥
` ३ Ward,
विदृगयनचब्द्रिका
वेद्यवदकविभेदद
च्या
मायया कमवदङगामिमी ।
या स्थिताम्व बहिरचर्कादिणी
तां जहि खमणुतां मयि RITA ॥ २
कभ यद्विविधवासनात्मकं
मायया सह कृुताणुभावया |
वृत्तिभिस्तव बिलाप्यते हि az-
देवि भानुरुचिभियथा तमः! ॥ २६ ॥
चिन्मयीक्तमतोऽचहश्थया
गुह्ययाऽम्व विपरीतचथया à
लभ्यते समरसीकृताखिल-
Zagi तव घस्मरं वपुः ॥ २७ ॥
याश्चरन्ति तव खे चिदात्मके
शक्तयः करणलक्षणाः शिवे ।
मुक्तवाह्मपदजम्मणोद्यमा
ad हि तिष्टसि तदृश्वगे पथि ॥ २८ ॥
सप्तधा वससि या त्वमीश्वरि ,
वयोमशान्तमु्वचिद्युणास्पदम्।
आश्चितान्नयसि नापरं शिवं
दन्द्रयाऽदयपदातिलहिनी ॥ २६ ॥
१ fem,
हितीय fans:
या प्रमातरि निषेदुषी परा
प्रत्यगात्मनि विमशुविग्यहा |
वागियं त्रिविधभावभासिता
त्वां स वक्ति किसुत्राऽम्व वेखरी ॥ १० ॥
नादबिन्द लिपिवियहा RR-
Raa ऊध्वगविमशुंशीकराः! ।
संहृतिस्थितिविस्टष्टिधामसु
व्याहूतास्वदध ENAR N ३१ ॥
रकक्रियात्मशशिभानुमध्यगं
खे चरत्यनिलवत gu d
यत्तदूध्वशिखरं परं नभ-
स्तत्र दशय शिवं त्वसम्बिके ॥ ३२॥
वेखरीप्रशृतिवाक्त्रयं परे
मेयमानमितिकत् TA? |
उद्भवस्थितिलयात्मकं वपु-
भेरिमेदमपरं स्मरन्ति ते" ॥ ३३ ॥
विश्वसूत्तियदटष्टविग्रह
त्वत्शन्तिषदमेश्वरं* वपुः i
तंत्र ते य उदयः कुलेशिः तं
सृष्टिराश्चयति पञ्चवाहता ॥ 39 ॥
रत्वनरयष्टिधामयत् ३ मितरत्नरक्षणम् ४ थत् ५ तत् ६ gif |
लविदृगगनचनब्द्रिका
या परा स्फुरति शक्तिरम्बिके
y nh I) GEE APRI qi M or I P e RRR Pa OTT
aa हि afr प्योधिबीचिवत् t
शि्िकावयवकाथे पञ्चकं |
aaa विविधसूच्मविग्रहस् ॥ ३५ ॥
त्वन्मुखं त्रिपथनेत्रिभात्मकं
शक्तिइन्दमिह तुयंथागमार् ।
द्वादशक्रमपदं पदादिभि-
जfeud जगति तच्चतुस्त्रिकेः ॥ ३६
मानमेयमिति नेत्रलच्षणाः
सोमसूयदहनास्त्रिधासगाः ।
राशिराजिविधिभञ्जितेः स्वरे-
लेचितास्तव हि विधुषोऽम्बिके ॥ ३७
आहतेतरदुरुत्तराश्चय-
स्त्वत्पदादुदयते शिवात्मकेऋ |
अद्वयाद्विषयचित्रथातनु-
ह ग्विमर्श इव वाचको स्वरः ॥ ३८
अम्ब धामकरणप्रयलजो
वेखरः स्फुरति शब्द आहृतः |
मानलः पुनरसावनाहतो
वासितस्तवदुपलच्य वित्तमः ॥ ३६॥
१ ofa? हह ३ उत्तर; # शिवात्मके
डितीय Bag: है.
बण्डवजमहिमद्युतेः कला
me MP Eg ilm, a at RR TTT 0 a GI a E te
सगविन्दुरहिताश्व ये शुचेः! ।
सव एव शशिनः कलाः शिवे
योनयो विधृतबीजतत्पराः ॥ o ॥
बीजयोनिविधिभेद भेदिता
मातृकामनुजमातल'च्णाः |
शक्तिरम्ब भवति क्रियामयी
त्वत्ततुजयति पारमेश्वरि ॥ ४१ ॥
बिन्दुरुच्षरमयं क्रियामयं
योनियन्त्रमतिबुद्धिलच्णाः' ।
नाद इष्टतनुरन्यकारणा*
त्वं परे त्रितयघमरूपिशी n ४२॥
उद्यमः प्रथम ऊर्मिस्तरो
नित्तरद्रशिवचित्पयो निधेः ।
प्रागचित्यदपरियदात्तव*
व्योमनीश्वरि तनुसहोदय;" ॥ ४३ N
स्फारिताः जननि सेय'“मेषणा |
खेचरत्वसमुपाश्रिता! दिशि à
अक्षचक्रमनुजग्मुषी गवी
घाष्तगोचरपदा WAIBAA ॥ ४४ u
राः ३ wed ४ घो नियन्त्रयति ५ रल्य ६ पिशि ७ ततो. ८ दया ९ en-
f १२ भवः | |
१७ चिद्गगनचन्दिका
सेचरीप्रभृतियञ्चतुष्टयं
ARAR तव तदबहिवपुः; |
यद्याह्यविभागघस्सरं
तन्निरंशमबहिनः IRIZA ॥ ४५
पञ्चवृत्तितनुरम्ब निगीता
शक्तिरपितकुलप्रथाश्सना |
त्वं शिवावकुलतः समेयुषि
तेन तत्र पुनरेषः विश्रमः ॥ ४६॥
युक्तितो5म्ब तव वृत्ति पञ्चकं
पञ्चभूत गुणवृत्ति sera |
धसिदत्तिक्रतसिद्धनासक
धर्सेवृत्तिकृतशुक्तिताम तेः ॥ ४७ ॥
ब्रह्मणः प्रभुतिसिद्धपञ्चक
MAIALE GIEH |
उन्मनी स्मरति यस्तवाक्ृतिं
सिद्धवह्मनिः जयत्यसो जनः ॥ ४८
ed प्रकाशयसि यं wu.
धमिधमेतनुरथं ईश्वर ।
यः प्रकाशं इहं सत्वया कृतः
तत्तदाकृतिर्पोत सष्टिताम् ॥ ४६
१ gaa २ जुरे प्रभा ४ रेषि विश्रमम् ५ यत् ६ पर्वणि |
द्वितीय विमर्श: ११
त्वं हि चित्तनुरतो न चित्तता
खेन' ते विषयचित्ततांः विना ।
शिष्यसे यदि arias
सगसीमनि कुतोऽस्तिः चित्तता ॥ ५० n
वासना च न विचित्रतापदं
तत्यसूस्त्व मिह केवलेव चेत् ।
शुक्तिलक्षण जगदभृतोदरी
मानसेन्द्रियकषस्तुसूरसि« ॥ ५१ ॥
सावकालिकमिद जगखया
भास्यते विधृतशब्दरूपया i
आन्तरञ्ञननि बुद्धिरपरो
बाह्यममद्यतनसचरूपयाः ॥ ४२ ॥
यावदम्ब पुरुषस्य शान्तत
सप्तमीसकलभाववत्तिनः ।
तावदद॒यविसशे भिन्नता
सावकालिक” विमशोभातिता ॥ ४३१ ॥
ara तजडमुशुन्ति ngit-
TIN: स्फुरदपोद्यते कमात्॥
चित्तदाकतिनिराकृतिः स्वतो
भोति या सकदसो त्वमेव!” सा ॥ ५४ ॥
३ goteg ४ परं ५ चस्दुनोरलि ६ रूढया ७ भाचक 4 मेदिभि ९ रभाकृति
१२ खिदुगगनचन्त्रिका
जाड्यमम्ब जगतो निसगेजो'
यत्परा प्रमृति भाति भेदतः ।
त्वं तुजाड्यपरिपन्थिनी स्म्रता
या विभासि सकदथमणडपेः ॥ ५५ ॥
विशवमेतदिति योऽहरमित्यसो
नामरूपविरहेण निश्चिताः à
सा त्वमम्ब न बिभाणि भास्वतां
भात्मनो यदसि ध ईशितुः ॥ ५६॥
maze स्मृतिवियुक्तमी-वरे
शून्यरक्षमवलस्व्य JENAN, ।
निनिरुक्तिकमिदं जगत्स्थित॑
चिल्लयोध्वगपथान्न तत्तथा ॥ ४७ UI
शाम्ततां समजदनाश्रितं पदं
RERA जगदेकसद™ यत् ।
निमलज्वलन शोचवञ्जगत्-
तत्र हि लिपि निमञ्जितं त्वया uc
सिद्वशक्तिमयभातभासन- -
व्यातिभावः उपथुकप्रकाशताम् ।
यो5यमथंनिकरस्तवद न्तिके*
त्वत््मात्रभिसुखं तनोष्यसो ॥ ५६ ॥
१ गती २ मगडपे रे याह ४ निश्चिताः ५ आस्यतां ६ भात इति यदू ७ स्त्वस
द्विदोथ-विघर्श: ia
RET जगति यत्मकाशने .
ast निश्चयविधो प्रमातता' ।
ग्राहक त्वमपि निश्चितग्रहे
वेदतः स तव बत्तिपोषितः ॥ ६० ॥
गआस्थितसदसदथमणडलं
धीमनोचवपुरस्मितामयम् ।
यस्त्रवोदशविधःः स्वतन्त्रता
तदुइयोप्यहमसो तवांशकः* ॥ ६१॥
तत्तदधमयभोग्य*लच्षणा-
नन्दसूर्तिरयमुत्तस; पुमान् ।
अपणेन जगतश्चिदम्बरे
भाति संहृतिमयः शिवे eur ॥ ६२॥
अष्टधा रुफुरति या पुरी शिवे
सूचमभावमुपगम्य GEH |
तञ्जम्पोष्टङ्गतचित्तवत्तयो
वासनास्तदुरसिः स्थिते पशो ॥ ६३ N
सगसंडृतिश्रीरयोद्रयो-
सच्यभचतकपदस्थयोस्तयोः i
seiten: शिवे
धीमनोचवपुरपित्तं वया ॥ sou
—
तुवा ३ इकत्व ४ यत्र या दृद्विधिः ४ तबाधिकः ६ भोग ७ तत; द तज्जु
' अन्सरेवमद्दमा
१४ चिद्गरानयन्तिकां
राजनात् प्रकृतिरञ्जनाञ्च मां
राजसंज्ञमनुवोधकमणोः |
qz त्वया एथयमी प्रवत्तकाः
पुत्रभावमधिरोषितः! शिवे ॥ ६९ |
ओध्यवाहमयबिन्दुलच्षरां
प्राणसूय इह gR कलः |
तत्कलाधरतनो गृरुक्रमे
तवं प्रकाशतचुसिद्धः मण्डलम् ॥ ६:
यन्त्वचो वहननादलचणा
पानसोम इह भोग्यविग्रहः ।
तस्य षोडुशकलाः कृतास्त्वया
नन्दचक्रतनवो TERT N ६७॥
वासरेशरजनीशयोः FA-
afte: यावदुदयं चितन्यते" |
तावदेव दिवस «uper
ERIA प्रकरयुत्तविम्रहूः< ॥ ६८ ॥
देवि तदु्यंकलाविमिश्रयाः °
सामरस्य पदमेति या स्थितिः।
बिन्दुनादसमवेद्य वेदका-
न्तगता हि तब मृत्तिरत्र सा ॥ ६६ ।
१ मरिरोपिता २ सिद्धि ३ कृताया ४ यशि k वितत्वतते ६ data ७ ३
Farry १० कणा
द्वितीय-बिसशः १५
लोढ़भानुशशिमरडला? स्थिति-
लम्भिता? प्रलयवहिला त्वया ।
प्राणधाम्नि AAT सती
मृत्तिराश्रित गुरुकमा शिवे ॥ ७०॥
इष्टबोपकृतशक्तयस्तववया
संहृतिस्थितिविसष्टिसअसु ।
तयचित्पदमय प्रसारिताः
gka: प्रथृतिधामसु त्रिषु u ७१ n
मेयमातलितिः लक्षणं gui
graat ब्रजति यत्र विश्रमम् i
तत्पदं तव तुरीयमम्मिके
यन्महक्मिःरनुपार्यमिष्यते ॥ ७२॥
याररावचरुभिवि भेदिते-
मद्या च यदुपासनं तव ।
तदशन भजते परस्परां
तावकक्रमगताई स्थिरीकृतिः ॥ ७३ ॥
age स्वमसि वाकचलुष्ठये |
या परा स्फुरति मूतिमणइपे° ।
सा प्रकाशसुख्वृन्दचक्रभाः
नोदविन्दुलिपिमूतिरिञ्यसे'` ॥ ७४ ॥
॥ इति द्वितीयो विभशेः ॥
Ce od
ti fagmraafigat
तघोध-विमडी: |
sia aere etia:
पीततां ब्रजति यत्कृतास्पदा ।
saa शिवमुपास्य तज्जनः
शुक्तिचक्रजनितः प्रमुच्यते ॥ ७५ ॥
अम्ब शूक्तिवनुषा त्वयोन्मिष-
ठ्रपया समरसः शिवो यदा ।
यत्तदोल्लसति वीय 'मूजित॑
पीठ एष हिमहांस्त्वद्त्यितः ॥ ७६ ॥
या शिवे स्फुरण शक्तिरक्षया
चमादिपञ्चकनिविष्टभातनुः ।
सा महद्भवति वीयंमयिमं
यन्मयी त्वमसि पीठचक्रसूः ॥ ७७ |
पीठचक्रनिकरेकधमिणी
त्वं स्थिता च सततं समन्ततः |
| सद्मिरुद्यमनिरन्तरात्मभि-
लच्यसेऽम्ब निरवग्रहोदया ॥ ७८ ॥
ईरणेन विविधेन वीरतां
योऽयमक्षरगणः` प्रपद्यते ।
अन्यमीशुमयि तन्त्रधाप्मकम्
M a a Cp:
aor
Á—À i ——
——————
—Ü——————
t faena aot३ | मयुतं frat ४ पदवीज्ञ ५ चित्करास
तृतीय fang: १३
यानलाकशृशिविय्रहा FA-
नाहताम्बरविसपिणी शिवे i
पीठतः प्रभूतियावदच्यतेः
तावदुन्मिषति' तन्मयी सती ॥ ८० ॥
निजनस्थितिलयप्रथात्मिकेः
य्रासनित्यनिरवप्रहोदयः
afad त्वदनुपाच्यदीप्तयो-*
दष्टं मनुरुमेत वासनम् ॥ ८१ N
नित्यमातरुचिविश्चघस्मरं
दुनिरीचमपि सन्निकेतनम् ।
त्वं श्मशानमपि वीरहृद्गतं
चीखवृत्तिकरवीरमिञ्यसे ॥ ८२ ॥
विश्वसंहरणलीलयोत्कटं
व्योम्नि श्श्वदुढितं नीराश्नये ।
्षेत्रपालमनुपापिकोल्लसत्-१
त्वदविमशमभिनन्दतीश्वरे ॥ ८३ ॥
escapes शाकिनी
प्रान्त एष तव यो गुरुक्रमः ।
सृष्टितश्च यदनाख्यविक्रमं° `
चक्रमे" तदखिलं तवोठुगमः ॥ ८४॥
से ३ धात्रया ४ जम्मितस्व ५ दोप्पितो ६ ळसत्तव ७ fani ८ Heure
3
१८ चिदगयनचन्ब्रिका
तटद्वयोज्ञसितमस्ब वत्तते
यत्र नित्यमिह सामरस्यतः |
शौ
निकेत'पदनित्यजुस्मितो-
ल्लास एष तव मे पुरस्सरः ॥ ८५ ॥
भोग्यभोकतुरुचिघस्मरं मनः
पञ्चवाहमयमुच्यते तसः ।
निनिकेतपदमेति यत्र ते
ASIA सततमध्वरोत्सवः\ ॥ ८६
पूणसत्वरजतादि? हृट्गता
निष्ठतात्व खिल लोकवाहिनी६ ।
पञ्चधा वहति शाश्वतोदया
सिद्धिशसिन्धुखिसिद्धसेविता ॥ ८७
व्योमयान'मतितत्पुरस्सर;
पञ्चधा प्रसर एष तावकः |
जस्भमाणगुरुवकत्रचित्यथो-
ज्ासिमृत्तिरियमास्थितो जगत् ॥ ८८
स्पन्दमाद्यमनुकुवती शिवे
निनिकेतनपथोत्थिता गुशेः ।
शूच्यघाम वमति त्वमिष्टित-
घागषिष्ठितरवा विजुम्भसे ॥ ८६ ॥
१ खोनिकेत २ तनुः ३ तमुद्धतो४ वन्त्वाख fugere] निष्पतन्तय
४ सिद्धसि ५ यातमी ६ मिश्तिः |
तृतीय विमर्श:
चिच्चमत् करणरूढनिभरा
त्वं पुरा स्फुरसि सेव खेचरी ।
रूपसंग्रहणदशितेषणा
ते जनाः? स्वरसवाहिता'म्बिके ute
देवि नेकविषयोद्यमस्फुरा
रोहिणी भवसि सेव भूचरी ।
स्पशुसंग्रहणनित्यसस्मुखी
स्वेरितां न जहसि? स्वभावजाम ॥ ६१ N
प्रत्यगात्माने हशो aware
विश्वमन्नमुदरे वितन्वती i
मस्य संहृतिमुखेन हकचरी*
सेब देवि रसचवणोन्सुखी ॥ ६२॥
प्रान्तर्धचत्तमुखतो 5धितस्थषी
स्वस्वरुपमनिकेतमञ्जसा |
रोद्रभावक़तवाह्मजम्भणा
गोचरी घमलि” गन्धहारिशी ॥ ६३ ॥
ब्रह्मवियहकलाधिरो
हिणी
पश्चवाहवपुषः FARAT |
सामरस्य घटितोदया शिवे
yaga सिद्धमण्डलम ॥ E ॥
fe
fear ३ तामजहति ४ वकुएठना दिकचरी ६ ग्राप्त ७ त्वमपि ।
चिदुगगनचन्त्रिका
pe———— M अप मा 0 ——————
DHED
— ceto
rr E RR
A ————
E ED C
————————
E E C S ER———ÁE nd
४००७९ — — ne
भानुशीतकरवन्हिकुएडली
बिन्ढुसू त्रितपरावर 'स्थला
aha कालकषिणी
तवत्कपञ्चविधःवृत्तिसूचिनी ॥ ६५
घोषबाइर्बाशखास्ददत्तरं
बिन्दुनादयुगलं च यत्पदम् |
स प्रसाद” इव पञ्चमिः शिषे
त्वां PARRI AJANA ॥ 8६
STASIS ATH
कालबीजधृतपञ्चभूमिकः ।
लोकसन्धिविहितभुवोदय-
श्चिन्मयश्च तब देवि दशितः ॥
यञ्ञ्वरादिपदमस्व वायुना
यां शिखा मघुलपन्नगास्पदा ।
यानि सामधुनिविष्क्खष्टिका
पंक्तिरप्यनुकरोति ते स्थितित ॥ £c
यन्नभः स्फुरति यो मरुत्तया-.
धिष्ठितो विधतसगरुपया®
या शिखा यदुतवारियज्ञसूः
याम्ब पङ्किरिपि तेस्तथाविधः ॥ ६६ ।
ag
१ रापर २ क्तिरिह ३ ञ्जतिथ ४ सम्प्रसाद इह x भिदनकृत्त ¦ विश्यूष्टि
तृतीय Grai: re
भूचरी वहसि दण्डतः क्रमं
सणडतोऽपरचतुष्टयी च सा ।
भोग्यभोकतुकलनोभिसंक्षये
सामरस्य रसरो हिनी! शिवे. ॥ १००॥
YIM TATA VL
स्त्यश्भ्षमूलगगनस्थितस्वरः: ।
तत्र देवि वियद्रपाश्चयाः
मध्यगा वहसि TPT क्रमः ॥ १०१ ॥
पञ्चवर्णमयपिग्डगामिनी
मञ्चपञ्चकतनुस्त्वसम्च या |
देवि वर्णनवभासिनःऽ क्रमा
सामरस्य कुतपञ्चवृत्तिका ॥ १०२॥
शुन्यमम्बमहसुच्यते त्वया
RIRA गगने सदोदिता |
दिव्यमोधमत उद्गिरन्त्यसो
स्पर्शमु>फसि हि वामविग्रहा ॥ १०३ ॥
अस्यरस्यपरमागतंऽ शिवे
सेवचित्तमनघा स्वभावतः |
स्पन्द्मेत्य परमं विराजते!”
WAIT? seem ॥ १०४ ॥
(3 Bates ४ पारग-पाद्ग ४ तत्र ६ तो स्वरः ७ विधद् ८ इव मासि ति“
r १० हिरा ११ चरि १२ धरः सदा
२२ चिद्गगनचन्द्रिका
——— ——— oes — mu anm o myg
व्यक्तसक्रम विजस्मिता' RA
ei विसुष्टिभुवमद्वयोदया ।
सेव संचरसि संश्रिता यदा
भूचरी AIT GAA तदा ॥ १०,
cb वपुः स्फुरशशक्तिलक्षणं
तत्तदथमयमस्बिके चणात् |
सेव चेल्चिजपदान्सवत्तिनः
संहरस्यथ तथासि हकचरीरे ॥ १०:
प्रत्यगपितमुखी भिदा क्षया-
यभ्करस्यमधिरोपितं त्रिधाश ।
स्वं कमं प्रससि सेव wel
गोचरी खलु महास्वरान्तगाः ॥ १.
पञ्चसु स्फुरसि देवि gm
व्वन्मयीषु* यदि काचनः स्वतः ।
श्श्वदाश निखिलास्तदेवः ताः
सामरस्यसधिरुद्य भान्त्यसूः ॥ २०८
निशिकेतन तयाम्ब खेचरी
स्फारिता गगनवामया! त्वया ।
नादःःसगंनिहितखवेंभवा
दिकचरीस्फुटमविष्ठिता यया ॥ १०:
PS
tr rr सिविर विकि en
१ स्मिता २ त्तिनि fee चरि ४ देक ५ क्रिया ६ महीद्रान्तगा
ada: & Seay १० कासया ११ बाथ
तृतीय fani: २३
चोभमम्ब तंव तावदिष्टतो
इअष्टरश्मितनुनादवियहा ।
विन्दुभूमिमथितंस्थुषी स्कुटा
नन्दचक्रविभवासिं भूचरी ॥ ११०॥
दिकचरी मसि विन्दुभास्करा
जस्मिता बहिरिहाम्बनिगता ।
SATARAK मसत्यसो
भूचरी नयसि निविभागताम् ॥ १११ ॥
तदिद्विप्चकलवङह्विवियहं
सत्ततच्छिखमशेषधस्मरम |
मूत्तिचक्रमधिरुह्म दिकचरी
त्वं परा विशसि वाचमद्वया N ११२ ॥
चेतसः कुतमदास्वजुम्भया
त्वं निज्ञं वियदभूमिजम्मुषी |
gl परममम्च चितपट:
महलासि विधताह्ृतिः परमः ॥ १५३ ॥
अस्वराग्रिमबिकासञ्धसिणी
विश्वचक्रपरिमेलनोद्यमा ।
भावनादिकलनातिवतिनी
पञ्चवक्त्रधिपीठसिज्यसे ॥ ११४ ॥
कासिध |
RY चिद्गगनचन्तिका
rr rt rR tr rt dpataam
tre tt
RR e
tt ete] pe
DEDE स साड om ni E
बिन्दुनादःशशिपीठभास्वरा
ज्वालराजभगकालविमहा ।
अस्वराख्यपरमास्थरात्मिका
मङ्गला त्वमसि वाकन्नयातिगा ॥ ११५
दचष्टःथामनिलया चितिः शिवे
स्फारयन्त्यनिशमात्मनो TAA |
निर्मिकेतनपदार तनोष्यसो
ज्ञानरश्मिविसरंसदोदितम ॥ ११६।
SAUL. बहिरप्यमीकरा
ये quise एष यः ।
विम्रहद्वितयमप्यतः परं
चिन्नभो नयसि नः करं किणी ॥ १!
यत्प्रकुत्यवयितत्तमण्डलं
चमामुखं परिमितग्रहास्फुटम्ः ।
क्रोधनी लमसि सञ्जिहीषया
मन्त्रमूत्तिरिह ते विजम्मते ॥ ११८ ॥
देवि कायकरणास्वयं" वपुः
सत्वं त्रिशक्तिविसरद्गुणात्मकम्ः |
मान्त्रमुधरससंकुले परं
वीयमानयसि तज्जिहीषया ॥ ११६ ।
१ तुल्य २ इृष्टथा २ धरा ४ रडूच ५ नवाक्ष ६ दास्पद्स ७ णाह्वयं न णाहुय
adafa: ३५
LAST ISA यया घृता
सा निरावरणचिन्तभः पदा! ।
स्पन्दमूर्तिहृतभेदङम्वराः
सेरवीं मसि विश्वभेदिनी ॥ १२० n
अष्ठपुर्यदितबीजवासना
संहृतिप्रणवरश्सिपुञ्जया |
लीढमात्रसुखभेदिता त्वया
भूयसे जननि लेलिहानया ॥ १२१ N
ei पराप्रभ तिवखरान्तिमो-
ल्लेखनिस्तरविल्ापरनोन्सुखी |
देव्यनावरणशम्भुसझगा
खेचरी भवसि? चिह्विकासिनी ॥ १२२ n
वहिसूयशशिधामघस्सरी
कुण्डली तटिदिवोस्पतन्त्यसी |
शाम्भवं जननि बिन्दुमध्वना
मध्यमेन च गतासि खेचरी ॥ १२३ ॥
सुत्रितस्वक्रवतखमण्डला
जम्भतेx AST सदोदिता ।
gere qua
त्वं शिवे दिशसि योगजां श्रियम् ॥ १२४ ॥
२ पकोन्यु ४ त्वमसि x जुस्भिकेज्स्य ज दे भेदृना |
चिदुगगनचन्द्रिका
ज्ञानमम्ध तव भेदितेः खरे
स्तेस्तु योग इह षण्ड' वजितेः ।
व्यञ्जनेर्दयते महान्तिके-
मेन्त्रशक्तियुगलं कहादिभि/ ॥ १२५
बिन्दु चक्रः शशिकुण्डली शिखा
सृतिरम्त्ररगता चतुविधा ।
शक्तिरत्र कृतश्म्भुभेदना
षृध्रिरस्बरगताश्वतुष्पराः ॥ १२६॥
आदिहान्तनिजदेहनिगंताः
वृष्टिरत्ज चतुरुत्तरा रुचः |
खेचरी जठरनिष्ठितास्त्वया
मङ्गले परमभदतः FAN ॥ १२७ N
ज्ञानदीधितिषु रोद्रदीधिते-
मन्त्रदीधितिषु बामयोदितम् ।
योगदीधितिषु ज्ञुस्भतेऽस्बिका
ज्येष्ठयेवमथ शक्तिदीषितिः ॥ १२८
देव्य“सेदितककल्षा ATTA -
शम्भुदीधितिषु दीप्यते स्वरः ।
मत्स्थितित्वसपि वणीभेदिनी
मङ्गले TEE यत् प्रधानताम् ॥ १२६
१ पड़न २ कयादि ३ खण्ड ४ शक्तिर ५ देवि भे १ भवसि ।
adan: RÓ
सवदेव सक्रदास्थितोदया
सवत; चणितकल्पना भिदा ।
इत्थमेकवपुषा त्वया निजा
स्पारिता महति खच्मचिस्विषः! ॥ १३०॥
उद्यमप्रथनचवणात्मक
जागरादिपदमम्ब यतक्रिया ।
यत्तुरीयमपि aate
भातनुस्त्रमखिलेऽत्र HAA ॥ १३१ N
था निकल्परहितोच्चसणउला-
रूढ उल्लसति मातुरम्बिके |
प्रागविमर्श इह वन्सखी प्रथा
ज्ञानमथ? विधृता तनुस्तव ॥ १३२॥
इडगेतदिति तत् प्रथास्थिते-
थो frag उदितोन्तरक्षतः ।
मन्त्र एषः तव बुन्दचक्रगोः
यन्मुखी भवति तावकी" क्रिया ॥ १३३ ॥
भ्रेग्यभोवतूपरिषट्टनोललस-
न्निमलप्रमदनिभरोदथा ।
लोलिताखिलः्हपीकवृत्तिका
युक्तिरम्व तत्र विश्वमेलिनीकी। १३४ N
_ द्विकापित ३ जुम्भणे ४ नमत्र ४ पुच ६ करको ७ छोकिकी व ताकुलह
२८ चिदुंगगनचन्क्रिका
जशञप्तिमात्रमभपनीतवासन
निविकल्पमधिरुझ चिखिषा i
सामरस्यळुतशाश्वतोदया
त्वं हि शक्तिरघितिष्ठसीश्वरे' ॥ १३५ `
शुन्यमम्व गगनं हि या महत्
स्पन्द्वीजमनिकेतमीयुषी ।
लीयते' झटिति चित्तया त्वया
शुम्मुरश्मि वपुषाऽत्र भूयते ॥ १३६ ॥
ज्ञानमम्बसम पूणाचित्पयो
राशिलम्थिलहरी त्वसुच्यसे ।
तद्विमशतदुपशश्रितक्रम-
ध्वंसमूतिशतः्मुध्वमण्डलात्ः ॥ १३७ ॥
स्त्यायमार्नाशवचिद्रसात्मक
भाववृन्दमधिरुद्य सामयीऽ ।
सानिलाग्निजलभूमिभासिनी* i
शुम्भुतः प्रभृति ज॒म्भितेः शिवे ॥ १३८
स्फारतावकविमशुपावक-
SET माणघनसारभात्मिका |
पञ्चदिऽ्यकुलबी जवियहा
त्वत्विषses
ो शिवचिन्नसः TET ॥ १:
१ तीशबरे २ वीयते --पीथते ३ शाम्त ४ gaan ४ तिजित दै मण्डला '
सिनि € जुम्मसे १० द्राब्यमाण ११ पदाः ।
ततीयविमशों: ३६
पञ्चचक्रतनुरेष जस्भते'
निर्विकल्पशिवबोधचित्फलार ।
पञ्चसु क्रममहीरुहाः शिवे
त्वन्मरीचिषु निरस्तवेभवम् ॥ १४० N
बीजसम्ब तव फंचधोदित-
स्फारितप्रगुणदे +ताक्रमः |
सिद्धिदोव्यसपरीतजस्भणोर
यः प्रकाश इह सोऽन्तचक्रगः ॥ १४१॥
शंभुधाम्नि पतिताश्वरेश्वरि
शुक्तिधामनि ततोऽनु खेचरि ।
भूचरी त्वमच्ुयोगधाम्न्यतो
दिकचरी तदनु मन्त्रधामनि ॥ १४२ ॥
पंचमो? कडिति पातकः ऋमा-*
दियुषी स्फुरसि रोद्रवेभवात् i
ज्ञानधान्नि निखिलेश गोचरी
न क्रमस्तव निराश्रये पदे ॥ १४३ ॥
ज्ञानतः प्रभृति पंचमं शिवे
यत्तत्र परचिन्नभस्तनुः६ ।
पंचवाहमयशक्तिगमिणी
भाससे प्रथनकेतघस्मरी ॥ १४३ ॥
फ ३ द्विदोऽकमपरीतलुम्भशे ४ xi ५ कक्रमा ६ भस्तनः ।
विदृगगनचन्द्रिका
ef निरन्तरचिदम्वरात्मिका
वेलयाऽम्व लुलितादयाम्बुधेः i
त्वय्यमूझटिति संविदापगाः
पूर्णतां दधति निणिकेतनाः' ॥ १४५
पंचधा प्रनृतवेभवं* शिषे
चक्रमेतदिहर गोचरीकृतम् ।
विश्वभचनिरुपार्य चिन्मयाः
व्वत्पदादु गलति नैव जातुचित् ॥ १४!
धाम Wa भवति मुद्रया समं
पातसंविदनिकेतनाश्चयेः |
याऽणुरभावकविकाकला च यत्
सवमस्य तव बृस्द्चक्रगम् ॥ १४७॥
अस्वरोल्लसनबीजमघिमो
चीशतो वपुरपाकुतकमः |
नाद एष तव विशवदे शिकः"
कोऽपि संविदि विमं ईश्वरः ॥ १४८
यन्थिपञ्चकविसेदिनी चितिः .
पञ्चतारलिपिदृत्तिसूचिता ।
येयमस्व परधास्नि ते ag-
र्योनिपञ्चकमयी निराक्गतिः ॥ १४६ ॥
-———
१ सनाम् २ भेरव ३ दिति ४ स्मयं ५ नाश्रये ६ यार्श॑भावकलिता ७ पुव ८ दे
Tr
तृतोवबिंग्रशीः ३१
स्पर्शवर्शाभयपञ्चवगजे-
विस्तरेजननि सुद्रिता त्वया ।
व्यक्ति'भेदरचना समन्ततो
वपक्ति'चाससहिता.जगन्मयी ॥ १५० d
आदितः क्रममयीमिरम्ब याँ;
वञ्चभिभवति योनिभिः स्वतः ।
अक्मकममयस्त्वदाश्रयात्
सक्रमः स्फुरति IAAT: d १५१॥
केवलं जगति यानिरक्रमो
योगरेमूतिरिह ते सतां मता i
योनिरत्र महती तदुत्तरा
सा यदेतदवभासनं तव ॥ १५२ N
शृङ्खयोनिरत उत्तरा धृता!
बृत्तिरम्ब तव यत्त चवंशम्ः ।
कालविग्रहवि्लासनं पुनः
पद्मयोनिरपि देवि कस्यः वा ॥ १५३ ॥
निम्तरङ्कजलघिक्रमा स्थिता
कालिधाम्नि तव भेद घस्मरे |
दिञ्ययोनिरिह ख°स्वरूपिणी
निःस्वभाव उदयः परस्तवः ॥ १५४ ॥
योगि ४ राइता ५ चर्वणा E रयि ते विकल्वरा; ७ casas ८ पदर्सव |
ak चिदृगगनयम्द्रिका
स्वस्वरूपसयविश्वमूतिहक्
सिद्धगाढपरिरवधः विग्रहाः ।
स्पशमुक्त 'म घिरुद्य पञ्च्यतेः
योनयो PAGS AST ॥ १९५ N
जागरा मुखचतुः पदाद्रयो
न्मेवसंर्फुरितमांतूलच्षणा |
निद्याद्यगतिमहाखगे
` द्राक् तवाम्ब पतिसिद्धमण्डली ॥ १५६
कुए्डहतस्वरचतुष्टये स्थितो
व्यक्तितः* प्रभृति यो जगतक्रम; |
तस्य गोपक उदग्रवेभवो
योऽवतार इह WIES ते प्रथा ॥ १५७ ॥
स्पन्द्मृतिमविनश्वरं खगं
स्पशशून्य इह defends ।
इशवरस्त्रिपथभच्यधामश्गो
यस्तमस्ब भजते खगेन्द्रताम् ॥ १५८ ॥
TÍA प्रथम उद्यमोऽम्ब य- -
fara विशवर्चनादरोः इयः |
कूमबृत्तिमनुक़त्य कूमतां
यात्यसों तव निवेशितः!" पथि ॥ १५६
किल्लतd
१ (feq २ aft ३ चर्तते ४ सृष्टिम ५ coma: ६ स्थितः ७ sala ८ सोदरे -
१० faaata: |
erefta erm:
मेष एष उदयः परो मम
छन्दतोचतनुता वहत्युमे' |
नित्यतुयमहिमा ्रसन्निभं
मेष एति तव धाम्नि संस्थितिम् ॥ १६० ॥
Herat मम निराश्रये पदे
मुक्तब्राह्मपदसिद्धकल्पनाः ।
संविदो वसत यूयमित्यसूः
शास्त्यसो तव निरगलः शिवे ॥ १६१ ॥
निस्तरहुपरमादयप्रथा-
मभोनिधो प्रतिनिवत्तितः क्रमः ।
विश्वमन्नसुदरं नयत्युमे
मीन उत्कटविमशीवक्रगः ॥ १६२ N
निणिकेतमहिमानिराङ्कति-
र्तावकोऽयमवभासनक्रसः |
स्वस्थ्शक्तिविसरत्समाहितो
यत्र सिद्धनिवहो
ऽम्ब जम्भते ॥ १६३ ॥
चान्तयादिकलिताचः चक्रगो
धीनिरासकृततदुविचारणः ।
खगडचक्र उदितोऊब ते क्रमो
TRAST इह GATA: ॥ १६४ ॥
भः ३ वक्त्राः ४ शक्ति ५ क्षोन्नयादिकविताक्ष दै संति |
as fagaue fer
निश्चिमहनिदेश!वजितो
युक्तययक्तय तिगतो SHA: पर; ।
सत्पधोदितखधामगः शिवे
खशहचकविसरस्तवोत्कटः ॥ १६५ ॥
व्यक्तिमत्तदितरक्रमप्रथा
यु्तक्रतच्तबहिजगतक्रमः ।
निगतोधमहाथजम्मित
संभृतो' जननि तेऽन्वयःः mma १:
ग्रद्यतदुप्रहविधातृसंग्रमो
नादयुग्म इह BANJA: ।
«med इसमत्तुमीहते
तावके तव सरीचिरस्बिके ॥ १६७ ॥
यो दशेन्द्रियनिविष्ठ sgis-
AY झआत्मजडभेदविप्लतः ।
तत ज्याय वत कालकषिशो
त्वत्समुल्लसति तावकी रुचिः ॥ १६:
अचलचकंनिवहीउकसंख्यथा ,
स्वस्वम्थनिवहो* ग्रसत्युमे ।
चिश्वमत्करणनिभरा स ते
प्रत्यगुल्लसति तत्पदं गत; ॥ ६६६ ॥
EEL I IIL 23 |
ततीयविमर्शः
तत्पुनकोटिति नीतसन्ततिः
प्रेदय देवि नव तुयथागमः! ।
निस्तरद्वपरमाम्बरात्मगां'
सामरस्यमुपयान्ति-दीप्तयः ॥ १७० n
आदिसगसमखण्डवजित
स्वस्वरात्मरुचिचक्रगामिनी ।
व्यक्ततत्परतया स्थितं af-
स्तावदथरुचिचक्रमम्विके ॥ १७१॥
निविकल्पपरमाम्बराश्रयः
उज॒मितेतरपदास्त्विषस्तव |
स्फारिता हि? यदि पूणेतामधात्ः
dari जगति बाह्यमीश्वरे ॥ १७२ ॥
चञ्चला तटिदिवाक्रम परा
स्पन्दवत्ति लहरी ANSET या |
सोदयात् saf कल्पनां विना
वृत्तिभिस्तिसभिरुज्क्षिता सकृत ॥ १७३ ॥
अकव तत्र फलना पथकक्रिया
हष्टितः° स्वपथगेः क्रमे च या ।
dg विरूपममलं तनुक्रमोद-
योगमुरूयचतुरूमिंसंविदमऽ ॥ १७४ ॥
आात्मनास्विका + परमाम्बरात्मिक) ३ san ४ afe च mu
दृगे & सञ्चितम् |
३६ चिदृंगगनचन्द्रिका
THAT तद सन्त्यतादवो
द्वादश कमचिइमिडम्बरः
सृष्टिकाल्युदयमेति यन्मृखे
थं स्फुटो निरवधिनिराश्रयः ॥ १७५
तस्य देवि ated’ aig-
दुनिरीच्य तमुरुच्छिताश्षयः |
स्वस्वभावविहितः HALA
aa एष तव चितत्विषाश्रयः? ॥ १
यो मनोस्मनसनोन्मनीतरः
स्वस्वरूपचतुरातमभावतः |
द्रादरोक्पतनुरकमकमो
भेरवस्त्वमसि देवि ते स्थितिः ॥ १९
त्रह्मविष्णुहरमूतितां aats-
भ्येति तत्तव तुरीयमास्पपदम् i
व्योम थत HAAG enum
धमहेलयखचक्रगा शिवे ॥ १७८ ॥
विन्दुगभनिहितँ त्रिचामगं
तद्विशिष्ठमुपारि प्रसपति i
भेदनानिधनमों यदस्बिके
तत्तु मे परमतत्त्वदर्शान< ॥ १७६ ॥
॥ इति भोकालिवासस्य इती चिदगयनचन्द्रिकायां
सुतीयो fang: ॥ ont: ॥
sm s Un, ER Maa An
१ daa २ निहि ३ ह त ४ अयः ५ तत्वसेबपरतत्वदर्शनम |
चतुर्थविश: E
चतुर्थो fest:
सत्वजःश्रुतकलावधि' त्वया
कालवहिभुवना मरीचयः |
भक्षणाय जगतः प्रसारिता
यल्लयारेन्छभिरणस््रमुज्भ्यतेः ॥ १८० ॥
वर्णामन्त्रपदजुम्भया समं
याः कलास्त्वदिह तत्वमणडलम् |
यानि तत्र भुवनानि चरिडके
तत्र कृत्स्नसपि werd स्थितो ॥ १८१॥
तेनिरावरणयुक्तिमास्थिते -
स्तावकादयविमशेसाधिता ।
अन्तराहितषडध्वमण्डपे-५
योगिभिजननि शश्वदीड्यसे ॥ १८२॥
मूलतः THA पावकाश्रय।दुः
दादशान्तनिधनाः शिवे जगत् ।
वाहतत्प्रथनयोनिषेदुषी
HAT तब धाम्नि चित्पदेऽ ॥ १८३ ॥
ये निरावरणयुक्तिशालिन-
स्तां प्रतिस्फुरति तत्परं नभ; d
यत्र मेयमितिमातृघस्मरे
वासनापि न जगद् विभेदगा!” ॥ १८३ ॥
बन २ धिस्त्वया ३ य्या ४ अभिते ५ द्यते स्मृती ६ त्यं नि ७ घडणे प १
० दुभा |
$ विदुगगनचन्द्रिका
वृत्तिसंहरणसेवः मातरि
व्यञ्यते न खलु egiWu ।
quud च तव घान्निसंगतं
चरिइकेयमिति चणिडमा त्वयि ॥ १८
भूतयन्त्रनिलयास्तवाम्विके
शुक्तयोज्नरथडन्दश्मास्थिताः à
aag हि विषयास्रतासवेः
स्वस्ववृत्तिकुसुमेथजन्त्यमूः ॥ १८६ ॥
गोचरीप्रभृतिशन्यपश्चिमं
भूत“्षट्कमवमञ्य धाम्नि ते ।
agi प्रमदनिभरापरं
शक्तयो दधति दपमीश्वरे ॥ १८७॥
द्वादशाम्ब करणा“त्मगोरवे-
मातृवहिविदिते eem ।
विश्वमेय सहसा मरीचयोऽ-
श्रन्ति चिम्सुकुरबिम्बितं जगत् n १८:
बाह्ममीश्वरि विना gas
बिस्मसेतदनुकारिणी तनुः ।
व्या्तता्लुपयुषि त्वदम्बरे `
युक्तिमहति न बिम्बबाद्यताम् ॥ १८६
१ मेष २ cafe ३ बिन्दु ४ रसेः ५ भातूष ६ प्रमे ७ किरणात्मचोखे; cf
eure farms: E
अस्तिःवाह्ममिति TAIT चेत्
ताहशुप्रथनगभिता हि" तत् ।
सरे प्रत्रेदयषि निष्प्रमाणकं
मानमम्ब खलु साध्यते प्रथा ॥ १६० N
इश्गेतदिति चेव मा फलं
तत्तथेति हि विमशे आन्तरः? ।
निर्विबोधः उपधानशुब्दवत
कम सा त्वयि पुरत्रये स्थिताः ॥ १६१ ॥
माययान्तरमपि स्थितं जगठु
वर्समानमवभाति TAI |
भूतभावियुगलं quis
विद्ययाग्व तव वृत्तिरूप्या ॥ १६२ N
त्वं गुहानिखिलभासःग्ृहनी
भामयेन वपृषाऽवतिष्टसे i
यञ्च यस्तव पतियु हाशयःः
प्राणिचक्रमखिलं च थस्य घूः ॥ १६३ ॥
भासितं जननि मायया बहि-
बिम्बमेतदनुकारि मानसम्! |
मातुरेतदुभयं च विम्बितं
तावके वपुषि यदद्य? स्थितम् ॥ १६४ ॥
भसि २ सं हि तत् रे प्रनदूयति ४ meaa; x निविवाघ ६ mdr स्थिता ७ uum
६ gt १० माजनस् ११ विद्या |
वरिहुगयनयन्द्रिका
वारिः्वह्विसुकुरादिषु स्फुटः
स्वच्छवस्तुघ कुमारि AIAR |
मन्त्रिता सह परिच्छदेन यत्
aa बिम्घसनवेचितं तव ॥ १६५ ॥
aera स्फुरति वस्तुविम्बितं
स्वम्रसंघथमकल्पयोश्च यत् ।
विम्घवजमिह तन्निदर्शना
त्वन्निमझसुदित जगत्तया ॥ १६६ ॥
स्वप्नहष्ट्मसदियसदुवचो
दिव्य एष यदिह प्रमाणतः ।
कल्पनापि न wa फलं शिवे
यत्स्थित गरुडभाषनादिजम् ॥ १६५
ख्यातिरम्ब यदि याति gulat-
सीदृगेतदिति कहपनामयम्? a
तत्तथेति*. हि विमशी उत्तरो
नान्तरेति परिसदयोग्यताम ॥ १६८॥
अस्मिता यदि gat जपे स्थिति;
देवि तद्वदनजाकसोमयोः ।
मारुते नभसि वा तदाकति-
creme च कुरुते हि पूरुषम् ॥ १६६
१ बह्विवारि २ अन्त्रता ३ eue? मयी ५ तत्तदेव ६ अस्मितं यदि ud see
सतुर्थचिभर्श: ut
कल्पना यदि मृषेति भाषिता
धारणा फलति केन हेतुना |
देवि संकलनबोधजीवितां
देवता किमिति तेन! हीयसे ॥ २०० ॥
तन्न जभ्मुरुदधो स्वयोक्तितो
विष्णुरात्मजमदशि यच्चितः |
तातमभ्ब तनयस्य शङ्करो
दग्धमेष हि बहिः क्रमस्तवः ॥ २०१ ॥
रूपमेष्यति gum हरेः
गोपसंज्ञमगमह् बहिः पुरः ।
quad चरे भजतां बहिः? फलं
भावि चेन्न सदती तमम्ब या ॥ २०२॥
अच्रेऽस्व परमे वियहृचो
यत्र यत्र सकला च देवता |
तन्न वेदयति eut फलं
तद्रिदां तदिति हि स्फुटा श्रुतिः ॥ २०३ ॥
वहिभानुशशिविद्युदातपं
sarta gente: ।
येः स्फुरन्ति हृदयेडपि eats
ais सदम्बरगतेहि भूयते ॥ २०४ d
पथा हें न ४ Hear ४ या! दे वारवाः ७ केल्त्वद |
Na
8% चिदुगगनचन्दिका
देशकालमवभासि याहर्श
qaq a? भवितुविभेदिनः ।
सत्तया सकलमीच्यते जन
ERRATA चणम् ॥ २०५
यन्चनङ्द्यढनुभूविरीश्वर
सा स्पृतिस्तदितिना प्रथिष्यते i
संस्तवो दनुभवस्मृती Raa-
स्ततच्षयेऽनुभव एव न Ci ॥ २'
संस्मृतिः सदशवस्तुबो विका
eU एव ATRA रतः |
टकशिवे arraz hag
aia स्वृतिरिय यदाहुता॥ २०
zaera जगत्
पाक स्मनेस्त्वयि aera संहृतम ।
उन्मिषत्यपि पुनस्तध्दुद्गसे
तल्लये निमिषति त्वदिच्छया ॥ २८
dise जीवितं स्मृति-.
Jaa प्रकटयत्यमुष्य या ।
या च दगजननि fag तेन ते
अप्युमे सह पुनवि रूपताम् ॥ २०६
Maa WRG eet dua. REG USUSES npn
nip part. 7-0 FNडन apSPA D,
prjrtctum aus am orn
k स्मृती ३ विषयः सछतेतरः ४ भान M सत्प्रथा ६ KAF o NT
spi fast: ४३
दुगविधत्त इह विश्वसम्बिके
तत्पुनः स्थिरयति स्मूतिस्तव |
तन्मिथोपनिहितेः निषीदसि
त्वं तुयोगतमहीह (?) नाशिता ॥ २१० N
स्ष्टिपालननिरोधलनणशा
रूपतां वहसि Agaga: ।
तद्विलचरापदात्तमभ्बिके
चिन्मयी पुनररूपसुच्यसे* ॥ २११ ॥
irarum विमशेगा
देव्युमाः चिद॒दरे दढां दशाम ।
अपयन्नलनसोम मिश्रण
स्तदुविमश्” इह भातुजुम्भशः ॥ २१२ ॥
ष्टिव्र्पमिदमम्व भावितं
. स्थेम!'रूपकरशांशुभिजगत् |
- स्तादनाख्यसनिकेतयुक्तित-
ea पुनः'ल॑यमयेन चात्मना ॥ २१३ ॥
अक्षमाल'पशुभेदविषहात्!
त्यागसंस्मृति'भ्हुतार्धरूपिशी ।
त्वत्पदेग्लपितकल्पने HATS
भाति बिन्दुमिति कि at मुद्रया ॥ २१४ ॥
इले २ निपेधस्ति २ लक्षणा ४ च्यते ५ गा ६ देवि माँ ७ णात ८ वक्ष ह सृष्टि १०
ZARRA १२ मूल + शूक ६३ ग्रहा १४ संभ्रुतित्रचा१५ ow |
४४ चिदुगरनचन्छिका
qaqa निखिलासु ear
सवतः स्फुरतिः चित्परा सकृत् ।
गुप्तश्थाषितजगद्विजम्भणा
मन्त्रता AS RLAR सा ॥ २१५॥
अः मात्रविसरच्छिखं शिवे
वहिमुग्रमुदरे वितम्बती |
मस्तकालतनुभानुमतकला
श्वोदये दिशसि शक्तिजम्मशम ॥ २१६ |
तत्र तेसदसदधशून्यता
fra तिश्जयति यत्र विश्रमः |
मातृततकरणगोचरोड्किता
काल्यकालमनुःतज्ञयोऽस्तु मे ॥ २१७ N
क्षेपमस्च वितनोति संख्यया
तदुग्रहश्च सहसा परत्रये । |
अकमः स खलु काल इश्वर f
प्रत्यमुष्य भवती च काल्यसो ॥ २१८ ॥
d: बहिघनइते रुचिस्तमो-
हारिणी वहसि हास्यरूपताम् |
त्वं च चिन्नभसि माययाबते
तद्धि काल्यसि परेस्चमीक्तिता ॥ २१६ ॥
१ दक्षा २ वथा ३ रति ४ युति ५ नसत्वमज्जसा ६ अष्ट मार्ग ७ तित्रत्तिभवति प
८ Hyd छयो & के |
चतुर्थविमर्श: ४
द्राद्शात्सक वकालघस्मरी
कालकाल शिवभू
मका वरार ।
यादुशी भवति चण्डि तादृशी
त्वां faz: कलितकल्पनापरास् ॥ २२० ॥
यत्कुलं त्रिविधमम्य aa
TIA उपलक्षितो? महान |
तत्रः यन्निखिलकल्पितोशाचा-
स्वं यदूलिधरसि कृत्यलालसा* ॥ २२१॥
उन्मिषन्निमिषद'्युतक्वयं
विश्वमेतहुदरे धृतं यया |
सा खमस्ब लहरी [SU
चेपसं्कटनप्रहोन्मखी ॥ २२२ ॥
यः परो निरुपसगतः परः
स्थान्मेहानपि च केवल: शिवे ।
उत्तरश्च विषयात् स" च त्वदा-
नन्द् उल्लसति चिदुघनासि यत् ॥ २२३॥
विश्वसंहृतिध्पदे लयोड्मिते
लीयसे” यदि निरंशतः शिवे ।
सृष्टिकालयसि यया बहिः पदे
चि्तमम्व जगदाशु BATH २२४ N
OS SSSR SESS EY HEE SE DOE VD त त NPN SP SI LN tO cd
२ परा ३ यः प्रका ४ छत््यते ५ यः स्फुटं निखिहकल्यनाणँबा ६ मरिति ७ लोलया
& delet १२ यते ]
+
चिद्गगनखन्त्रिका
लव्धमास्यपवनं! च या हृतं
वातचक्रमधितस्थुषी शिवे ।
निगमागममहो१ड्मितान्तरा
e स्थित' ग्रससि हि स्थितास्विके
या चर खान्तरहुताशनिगता
धामचक्रमवभिन्दती क्रमात् ।
उध्वंसोमरसपानदीपिता
साऽपि देवि कलये वहिः स्थितम् `
बहिणोऽणडरसवद्यदन्तरे
शब्दतः प्रभूतिचित्रितासनःः ।
अथपश्चकमसो तमुन्मनी
सन्धिपूवपद कल्पघस्मरी | २२७ `
आत्मभावमखिल्लस्य जग्सुपी.
त्वं शिवे निरदधिः सदोदिता ।
भावसंहतिनिमेषविप्रहा
संहृतं कलयसि game ॥ २२८
स्वेरखेलननिवेशिताः शिते
MA NATITSN:
अथपञ्चकमयाश्च वेदका-
स्त्वं विनी तघनसारसूछिता; ॥ २२६
१ ब्घसाम्यपचनद्वयाहत २ मपोज्कितान्तरे ३ शिखा ४ fumme ५ ट
emis:
भक्षयन्त्यखिलमक्षजेः शिवे
शक्तिरश्मिभिरिमाश्च ma: ।
ताश्च deaur महालये
azar हरति विश्वविमहः ॥ २३० ॥
कालपलक'मुखं शिवान्तकं
विश्वमब्धिपतितोदबिन्दुवत् i
पूणेतां वहति यत्र दीस्तिचिद-
घरमरी वमिह साघुःकाल्यसि॥ २३१ ॥
gaga सदिदन्तु नेति नः
NFA हृदि विकल्पलचण्ः |
यो यमः स खलु काल्यते खया
सूतसंयमनकेलिकोविदः ॥ २३२ ॥
अम्य कायकरशे नियच्छतः
पूर्णाचित्पदमहोत्सवत्विषः ।
जम्भितस्य हृदये ATTA
af यसस्य वपुषासि भीषणा ॥ २३३ ॥
वित्तदारमुखभोग्यगामिनी
या ममेत्यमिसतिमदोद्धता।
याप्यहंकु तिरनात्मनि स्थिता
मत्युरुपम
भर्यतवासनम् N २३४ N
९ स्मृतिमहाल्ये परे २ वाधक ३ साध्य |
f
४८ 0 विहुगगनचन्द्रिका
विश्वमम्ब कुरुषे तवासनं
डत्युसेचनमखणिइतोदया i
चिद्विकल्पसयमन्तरुद्यमं
गामप्नाहितजगतक्रमं AA N २३५ d
शाश्वतप्रसरया चिदचिषा
दीपिताखिलहपीकमागया |
अथपञ्चकमिदं तमो जगद् |
HARET गसित तवान्तरम् ॥ २३६ N
वासनास्थि तिसयीश्षवास्पदा
el नियोज्य कृतविश्संहृतोः t
तवद् श्रवा कुटिलया शिवेच्षणात्
संहृतः खलु भवः AMAA: ॥ २३७ dd
कुवती जननि सष्टिचित्रतां
या कला श्रमति वेदमरडपे* ।
ब्रहि सा तव कलोन्मखी* यथा
त्वं कियोव्कुटिलयात््यमं तदा ॥ २३८
उन्मिषन्निमिषदककिम्बया-
नन्तयास्ब परभाथमध्यतःः ।
अभिमृत्तिरिह asad स्वया
भक्यतेऽपि च सकृत्प्रभातया? ॥ १३६
t काखमोहितजगत्रयं प्रति २ बीसिता ३ हृता ४ रडले ५ तात वल्योन्युर्ख
प्रथा त ।
खतूर्थविमर्शः ७३
भगनाभ्न इह भारते शिखा-!
शुक्तिरम्ब विषयेन्धनोन्मुखी ।
शान्तिधाम जुषि याति fra तिं
वय्यसो खल शिवेकपावके ॥ २४० tt
यो सृताएउनिभमथपञ्चकं
प्रानः स्फुरति भासयो रविः।
संहताधमनुमन्तराहत॑
d बहिः usa चाथ पञ्चकम ॥ २४१ ॥
संहतोध्व reventeथिः
व्यक्तसण्डतनुरम्व भास्करम्ः ।
HATA कला प्रदीत्तयेः
त्वं हि विशवरसमचमास्थिता ॥ ११९॥
भूतचक्रमधुकोशसं भरतं
तत्तदथमघु पातुमुत्सुका |
यन्मरीचिविषया; सभास्कर
AZN शलभघ्ठालीयते ॥ २४३ N
प्राग एष यमकाल उच्यते
मध्यवाद्दतनुरसिमस्ब* यः ¦
रद्रमेतदुपनोय खं qi
तत्र सगविसुखं करोष्यसोः ॥ २४३ ॥
ग्रदम् रे सुतुतावघि ४ भास्वर ४ प्रदतये १ fat सभास्करः ७ रङ्मिरस्ब
Li
9
७७ सिदगगनचन्द्रिका
CHEER IRE भानुसण्डख"
क्रोध एष त्रयवहिरुक्कतः ।
विशवसचणरसा मरीचयो
यस्य भीमविभवारस्त्वयाहता; ॥२४५ d
MAMA पुरतो हरस्य ते
यं* पुनम हणमप्यसं पुनः ।
ग्राहकारच वरदे मरीचयः
तास्त्वदपितजगद्विजुम्भणाः ॥ २४६ N
यः श्मशान ES सूतघस्मरे
रज्यतेःम्व करवीरनासनि ।
ग्राहक ग्रससि° तं श्चुतं महा-
कालमप्यसुहृताशदुथ
हा? ॥ २४७ N
दिकचरी ang fax या बहि
स्तत्तदिन्द्रियमयीषु जम्भते i
अन्तरम्बध्करणत्रये च या
खेचरी गलसि ते च ततप्रिये ॥ २४८ !
erae शिवबोध' भास्वतः -
gita: nata या मरीचयः ।
द्वादश क्रमपदत्रयोध्वगा-
स्तासु संचरसि वाः त्रयोदशी ॥ २४६
. १ पद्दत २ णडल ३ ममयाः स्ववा ४ रन्ति ५ यत् पृथर ६ सतः ७ सतिं ८ र
€ रा च करा adem १० qud ११ हि |
चतुर्थविमर्श: ५१
सकमाक्मवि मिश्रभातरत-
KREA RIAT DISTANT |
तुथरश्मिणविक्रमेक्मू-
ced कमनरियुशभीसकाल्यसि ॥ २५० N
यत्र कालि दश ते कराः स्थिता
ठेच यान्त्युदयमप्यमूयतः |
तन्नभः श्रयसि सवतः परं
त्वं प्रकाशशिवचन्द्रिका सती ॥ २५१ i
शान्तमम्व यदभित्समस्वरं
यत्प्रकाशघनमणप्यपोह्मते |
यदुभयपद द्य स्त्रिरेच
ोना-
द्मत्रमुक्तनिकरो निलीयते ॥ २५१ N
ef पदरत्रितयगभितोदयंः
निषपोहमुपगुद्य ET ।
requie eqs
नादमुल्लससि सवतः शिवे ॥ २५३ ॥
येविदन्ति तद sahesi
ये च नित्यक्रततल्लयोद्यसाः ।
एष तान् प्रतिभवन् सुधामयो
येऽन्यथा विषमयश्च तान्प्रति ॥ २५४ ॥
atu
diutius
mr cius P ard ny जा EER ae ee rn ee nr tend
(तिरोचना ३ qufa ४ सर्भतो ५ od
ix चिदुगपनचन्तरिका
यः प्रमजयति सूढुचनस-'
स्तारयत्यपि स एष घीमतः ।
येन तदूभवसुधाम्बुधिः शिवे
चञ्जुषां बहति निस्तर्ङ्गताम् ॥ २५५
अथपञ्चकसुधा प्रपूरिते
यहुभवासूतनिधो सुखण्लवे ।
पद्यतां वहसि संविदिन्दिरा
TARG ATA वपुस्तव ॥ २५६ N
तत्र पद्मरुचिवेद्यमण्डलेरे
स्वादुनि प्रकटभेथिवान् लयम् ।
माययास्ब पुरुषो निसीलितः
तद्धियोन्मिषति विद्ययादतेश ॥ २५७
तत्तदथद लशोभितं जहन्-
निद्रमुज्लसितमन्व वारिजम् ।
edt विमर्शमकरन्दनिभरं
वीरतां* ब्रजति यत्र चिन्मयम् ॥ २५
तं मलत्रयविक्लापिनी शिवे
पूर्णपींठमहमात्मकं शिता |
TEA ततुरद्वयप्रथा
नन्दसाररसेवाहिनी सताम् ॥ २५६ ।
अकार
१ aa: ३ magai ३ xed ४ याकूतिः x cafen ६ Heal ७ दहयग्रधांनर
क्ष
चहुर्थविमशी ts
सत्सुधाश्धिरसमृत् कलान्तरी
TTHSTESTEESTESISIER ।
प्रेतमुज्फितगसागर्म शिवे
स्मेरहच्छिरसिजं' त्वसाश्रिता\ ॥ २६० ॥
निष्कलङ्कमन्वेचितंच्चयं
यामिनीदिवसतूलजुम्भणम् ।
स्वप्रकाशविनिमञ्चचिज्ईं
चन्द्रवष्सं यदि चरिडके समम् ॥ २६१ ॥
यत्र* कुरडलशिलाकुल स्थिता
ये भवन्त्यकुल बिन्दुशालिनः।
ते विदन्ति नः तवाम्ब dud
पूराभानमयविःश्चघस्मरम् ॥ २६२ ॥
उयोतिषाम्ब शिखया a हन्यते
dfa चेतसिकमुद्धतं तसः ।
यत्पथप्रथनलचम TGS
तत्वमेत्र शितरशुक्तिरप्यसि ॥ २६३ ॥
fag तोदितशुताकदीधिति-
च्छन्नचन्द्रशतलच्मचन्द्रकम्ः ।
त्वं विभषिं वपुरस्व भात्मकं
तत्परवेश्य'" कुरु मासनासयस् ॥ २६४ ॥
लमेरभूः fast २ माल्यिता ३ नपेक्षितक्ष ४ ये त्वसरड x ताः दै नु ७ aT ५
क १० त्वरप्रविश्य |
ud चिद्गगनचन्तिका
त्यं कुलाख्यशशिभासुपावक
त्वं निवेशःकरणात्महायिके ।
संस्थृतासि मुनिचित्तमशडपे
अश्वः मे कुरु तवाङ्षिसंस्तदम ॥ २६५ ॥
पञ्चवाहमतिरिशुक्तिलचशे
्त्वन्सुखेरखिलमथसशणडललम् ।
vad मयि निवेश्य चणिइके
या करोषि सहजं तवाध्वरम् ॥ २६६ N
त्वत्पदस्मतिविधत कल्मषं
सवतः स्फुरतिः पूणेभाषनम ।
सिद्धचक्रसिह मोदते शिवे
पूर्णामाव्यहृह से न तापहा ॥ २६७ ॥
सूतभाविभवदथगभितं
कालघस्मरसुपास्यते TY
कालकषिणि वहन्ति योगिनः
RMA: Talat विश्वरुपताम ॥ २६८ |
स्पशीरूपरसगन्धरूषजं
शब्द चिदलसभा विसिन्दति i
वृत्तियक्कमक्कताः Tay
देशकालमयमूत्तिचक्गाम ॥ २६६ N
९ आभाव २ अस्त्र ३ गत ४ स्फुरित |
aga rag: tal
यळखकाशुतसुपश्चक पद
तस्य भाव इह यः सतो ऽम्बिके ।
इन्दु्वहिरविल्च्णाकुलं'
त्वं तुरीयपदगास्यःनङ्च्यसो ॥ २७०॥
अस्त नन्दति समन्ततः शिवेः
लोकनेन य Suv: ।
प्रज्ञया वहति सावभौमया
यश्च नेत्रभ्मयमचिता तव ॥ २७१ ॥
वृत्तिव्दी छिनयनेविल्लचयो -
दीच्य कालि मदिमानुवण्यते ।
केवलं तदनु वर्णनेऽप्युमे
त्वन्सुदे तदपि दासजल्पितम् ॥ २७२ N
न ARA पुरुषश्च नाइना
चित्स्वरूपिणि न षण्डतापि ते i
नापि भत्तुरपि ते त्रिरूपता
त्वां विना तदापि न स्फुरेत्रयम् ॥ २७३ ॥
ईश्वरो जननि चिन्तितः प्रदः
कोऽप्पनादिनिधनो महामनाः |
त्वत्मथा canta विश्वघस्मरी
त्वां ततः क इह AJAZI ॥ २७४ ॥
Tw रे दिवो ४ wu ५ व्यक्ति दिव्य ६ षो नचा |
e चिट्यगनचन्दरिका
रक्तशुवलतनुहंसभेदिनो
त्वं पतिश्च तव eene ।
भानुरशाङ्करविभेदतस्तव
स्त्री च' काप्यपि युमानिव स्वयम ॥ २
रूपमस्व तव भास्वरं पुरो
वर्णषञ्चक विभेदितं? पुनः i
खदिसिश्रणमपि ह्यश्सुस्थितं
चित्रसंज्ञितमतश्चतुविधम् ॥ २७६ tt
भासनावरणशक्तयधिष्टितो
उपोतिर्जनमथो* द्विधा तव ।.
विग्रहाभरणःबिन्दुशवेरी
संज्ञ.उद्गवभवः स्फुरोदयः॥ २७७ ॥
अञ्जनेन रुचिमिश्रणे समे
रक्तमुल्लसति तावकं वपुः
श्यामनीलतलुताञ्जनेधिके
पीतशुक्लतनुता च ते रुचो ॥ २७८ ॥
सौम्यता तव ferent तनोः ,
सा तथाप्यथ रिरक्षिषा यदा ।
घोरत! पुनरियं जिहीषय़ा
degase तव RA शान्तता ॥ २७
FSS ST rn nate E i tn ri rt rt SRE ट |
१ भान २ ata काप्यसि ३ निदर्शितं ३ag ४ मयो है विग्रहो जसनि |
चतुर्थ frasi: ug
we? वपुषि सवगे तव
स्पष्टमरडनिवहो निमज्जलि ।
कालवह्यधिकृतो' शिवे यथाः
तत्समुल्लसिरतदीशिपञ्जरे ॥ १८० ॥
तावकं त्रिविधरूपवजितं
गभितत्रिविधरूपमम्विके ।
चिन्मयं परमरूपलचक्षयां
रूपसन्तरवभाति तद्वहिः ॥ २८१ ॥
etia नास तत्र कपि कल्पना
्त्रीतिूषमयि तादुशी च धीः ।
वर्तुतस्स्वमसि विश्वविभ्रद्दा
तत्परा च चितिरेव शङ्करी y २८२ ॥
त्वं चतृथपदवत्तिनी शिवे
यद्वितीयमपि तत्मदं स्थिता ।
योऽपि पञ्चसपदाश्रितः शिवे
बस्तृतीयमपि तत्पदं स्थितः ॥ २८३ ॥
यत्पदं प्रथमसेतदुत्तरे
तत्परे तदपि तुयगामिनी ।
d तुरीयतनुराहृतत्रिका
qu विशसि पूरितत्रिकम् ॥ २८४ ॥
। एङसति ४ शाङ्करी |
ष्ट चिड्गगनचन्द्रिका
अम्वरेश्वरि निराक्रतस्तव
व्यञ्यते निखिल भा! कृतित्वतः ( ?
सवदा स्फुरसि यूयसद्रया-
नन्दचिखसरप्रीठवत्तिनी ॥ २८५ ॥
न श्रुतिन च गिरो न चागमाः
खशणड्वस्तु विनिवेशिताशुयाः i
खाँ नयन्ति परमेशि तं सखा
यागयोगविधयश्च desi ॥ २८६ N
निद्यतादिशुशललिते पदे
ज्ञानयोगमुखकल्पनापि ते i
अम्ब न तदनुभूतिदायिनी
त्वल्लयेकमुरुसंश्रयं बिना ॥ २८७ ॥
उयोमभावविनिविष्टचेतसं
प्रातिभ जगदवेच्य निन्दिताः ।
ते त्वमाविशसि थाननारतं
GAA शुरुणाम्बवीकषितान् ॥ २८८
निता त्वयि विभुत्वपूर्णते .
टककिये स्त्ररसगोचरे च ये |
तानि ताबनियतीव शोषने
रागवेदसकलाश्य भान्त्यथ ॥ २८६
mu romano विकी तमम RIO pq gr gato सा वि QU 5oa is 2 titer crt rE Re or gero a bee Rut,
१ ung २ परमेशितु i
चतुर्थ विमर्श: te&
ठ्योसबृत्तिधटितक्ष्य उल्लस-
त्यहययों जननि देवतागणः |
तावकोद्यमपदे5पि सवगो
द्राग्विलापनपदं विनापि ते ॥ २६० n
इत्थमम्व तव इतिपञ्चक-
स्योदयोडुतविभागसंश्षमः |
सवदा स्फुरति सवरतः परं
खशिइतेतरनिजस्वरूपभाक् ॥ २६१ ॥
खणिइतेतरसमस्तगभगो
यख्िप्चविसराश्रयो कमः ।
देवताक्रम उदेत्यनारतं
तस्य हि खमसि देवजन्मभूः ॥ २६२ ॥
दिव्यवाहविभवोदरस्थितो
रश्मिमण्डलसमुद्गमास्पदम् ।
अड्ययान्तनवः हार्णावियहे ( 0 )
संहृतिक्रम उदेत्यकल्पितः ॥ २६३ ॥
लदयशून्यसह जाश्नमोदया-
रम्मपूर्ण निजकोठ्यमेदिनी |
रश्मिचक्रतनुरश्मितोञ्मिता
त्यं च गौरि वरपुण्यवासनम् ॥ २६४ N
६३ चिदुरगनचन्त्रिका
अध्वतिष्वनिविमिश्चवकयो
र१बीजमनिकेतनं वरस् |
कहपनेक्यषहुचेद
सद्वय
मन्त्रपीठमसि काल्यनगलम् ॥ २६५
स्पन्दमम्ब परिपूशमप्यभूः
स्पन्दसुज्मितपदं RE ।
वयोसरूपमखिलक्रमास्पद
पीठमावधिक विद्ययाम्ब या ॥ २३६
अष्टयोनिदलपत्र पूरुषं
त्वन्तवृत्तिदलशुक्तिपेटिका ।
त्वं पतिश्च तव लिङ्गविग्रहो
द्रसिद्धमुनिबृन्दबन्दिते ॥ २६७॥
eua: प्रभृति यञ्चतुष्टयं
TARA TAT ।
यश्च खण्डपढमम्ब पीठगं
देहि चक्कनवकं ad तव ॥ २६८॥
तवं नवार्यामनुचक्रविधहा
स्वोदरापितसमस्तदेवताः i
देवि सतद्शवर्णभेदिता
त्वं ्रकाशशिवचन्द्रगामिनी ॥ REE ॥
१ est |
चतुर्थ femi: ६१
यः शिवात्प्रभृतिसोमपश्चिम-
स्त्वत्कमेकरसिको गुरुक्रम; ।
आननाग्रमिह चक्रभानुतो
यस्त्वमेतदुभयं cpu यया ॥ ३०० N
त्तदथपुरुषोधतक्रमः
प्रातिभस्फुरितदिव्यविग्रहम् |
अक्रमस्तव at qe शिवे
यो5हमदयविमशलच्षणः ॥ ३०१ |
लक्षणन्तदनुसूच्ममिष्यते
ज्योतिरात्मकमवरामास्थिता ।
स्थूलमेतदनुवण्य लच्यते
भाव्यतो शुमयितं मनोमया ॥ ३०२॥
तत्र शान्तवति पोरुषो मल
व्योमवठ्गतमवेदया तथा i
सिद्भकायकरशां निरंकुश
चिन्मरीचिविसरेण मङ्गले ॥ ३०३ ॥
सौमपुत्रमपनेष्य मद्गत-
स्त्वतृकमोऽय किमपि स्तुतो मया ।
ग्रस्तमीषणभवो ऽयमम्विके
खत्पदाम्बुज AAY तेजसा ॥ ३०३ ॥
मुक्तमेव न मया मयोचितः
व्ररितोऽस्मि तव तत्तिनी त्वया i
चिद्गगनचन्ट्रिका
सिद्धनाथ कृततत्कमस्तुतेः
कालिदासरचितां च पञ्चिकास् ॥ ३०५
qa बिनिश्चयपदं च ते स्तवं
योऽम्ब वेद कुरू तन्मुखं जगत् ।
कालिदासपदवीं तवाशितः
खख्रसादकतबागृविजम्भणः ॥ ३०६ `
त्वद्गुणान्यदहमस्तु वे जगत्
तेन मोहमतिरदय मुच्यताम्।
पूणपीठमवगम्य मङ्गले
त्वलसादमक्रते मथा कृतः ॥ ३०७ ॥
एव चिठ्गगनचन्द्रिकास्ततरः
किन्नुवाञ्छितमसूत.मां प्रति ।
यः पठेजपति देवि ते स्तुति
योऽधमत्र विद्षणोति वेत्ति यः ॥ ३०८.
योऽतुगात्यभिनयत्यभीय्सितां
तञ्च तस्य कुरु सिद्धिमीश्वरि ।
काल वर्षिणि शतेस्त्रिमिः स्तुति
तावकीमिह नवोत्तरंः कृताम् ॥ ३०६ .
त्रेष्टुभेरहरह; परामृशन्
कालचक्रमतियन् प्रसीदति ।
कत्तुमिच्छति शिवं शिवे नृणां
शायते तद्विचाय या त्वया ॥ ३१०॥
क्ष
agilang: ६३
क्षेपधीस्तवन गोरि ama ¢ e
विश्वराशि कुरु सवमीप्सितम् ।
केवलं मम पुनस्तदीप्सितं
सवतस्तव मदीचशाः शिवे ॥ ३११ ॥
येन खेलन सरोहणायावः
शुश्वदाविशति येन मां शिवः |
पूणापीठकुतं सिद्धेस्तदुभावस्तवमादरात्
चानराथ (9) महागुद्य श्रीवत्सो विदधे सतु ॥३१२
हति श्रीकालिदाखमदहाकविविरचिता
चिदुगगनसचन्द्रिका
सम्पूर्णा |
श्रोः
महाथमञ्रीध्ृत-चिद्गगनचन्तिका वचनानि
PERS {¬
हद्गुहामभिलषन्नहन्तया
हकक्रियावपुरदक क्रियात् पदात् |
सन्तमेमि समभावदं शिवं
सख्यहानिरमुना हि सूतये ॥ No Ho २९८ Ue
पूरणात पुरुषतामुपेयुषि » ५३ ४,
इरणोन विविधेन वीरतां
योऽयमच्रगणः WAI! „, ७१,
याहमित्युदितवाक ( परावसा ? परामिधा )
यः प्रकाश उदिताथविद्रहः ।
gt मिथः समुदिताविहोन्मुखो
तौ षड़ध्वपितरो श्रये शिवो ॥ , ७३ ,,
अन्तरस्ब बहिरप्यमी करा |
ये तुवाक्षतनवो5छ एष य; ।
विग्रहो द्वितयमप्यतः परं
चिन्नभो नयसि नः करङ्किणी ॥ ,, 83 „
ज्ञानदीधितिषु ty देति ते
मन्त्रदीधितिषु वामयोदितम् i
योगदीधितिषु जुम्भतेऽम्बिका
ज्येष्ठयेत्थमधिशक्तिदीथिति ॥
k f
ES निद्गगनचन्द्रिकाइचनानि
१२६ देव्यभेदितकलाचतुष्टयी
शम्भुदीबितिषु दीप्यते स्वरः ॥ Ae
२४८ अस्वरोज्ञसनबीजमयिमो-
च्छुनतावपुरपाक्कतक्रमः ।
नाद एष तव विश्वदे शिकः
कोऽपि संहिति विमर्श ईश्वरे ॥ ,,
१०८ पञ्चसु स्फुरति देवि वृत्तिषु
त्वन्मयीपु यदि काचन स्वतः ।
शश्वदाशुनिखिलास्तु देवताः
सामरस्यमधिरुह्य भान्त्यमूः ॥ ,,
६५ राजनात प्रक्तिरञ्जनाञ्च मां
राजसंज्ञमनुबोषकमणोः |
घट त्वया एथगमी प्रवत्तकाः
पुत्रभावमधिरोपिताः शिवे ॥ „
\9३ चाररावचरुभिविभेदिते-
मु टया च यदुपासन तव ।
तठुवशेन भजते परम्परा "
ताव कक्रमगता स्फुटीकृतम ॥ ,,
१२७ कल्पनापि न मूषाफलं शिषे
यत् स्थितं गरुड़भावनादिजम ॥
२२३ यत्परो निरुपसगत; पर
स्यान्महानपि च केवलः शिवे ।
चिदगग़नचस्द्रिकाचचनानि té
उत्तरश्च विषयात सच त्वदा
नन्द उल्लससि तद्धनासि यत् ॥म० We १३२ go
वह्िवारिमुकुरादिषु स्फुटं
स्वच्छवस्तुषु कुमारि विम्वता ।
मन्त्रिता सह परिच्छदेन यल्
तेन बिस्बमनवेक्षितंतव॥ p २५४»
मातमेयमितिसाधनास्मिका
त्वत्कतोन्मिषति या तिकल्पधीः i
त्वत्वरूपसकलङ्कितं तया
तस्य देवि विदुषो न मुक्तता 4 २६७,
ग्रन्थयो FIA थया ध॒ता
सा! निरावरशचिन्नभः प्रदा ।
स्पन्दमूत्तिधृतभेद्डम्वरा
सेरवी खमसि विश्वमेलिनी ॥ , ६४,
अष्टपूयु दितबीजवासना
संहृतिषवणरश्मिपुञ्जया ।
लीहूमात्रमुलमेदया त्वया
भूयते जननि लेलिहानया ॥ „ ६५०
त्वं पराप्रभृतिवेखरान्तिभो
लेखविस्तरविलापनोन्मुखी* ।
&e चिदूगगनचन्द्रिकावचनानि
देव्यनावरणशुम्भुसझगा
- खेचरी भवसि चिहृविकासिनों ॥ Ho Wo ६५ go
१२३ वहिसूयशशिधामधस्मरी
कुण्डली तड़िदिबोत्पध्तन्त्यसो i
शाम्भवं जननि चिन्दुमध्वना
मध्यमेन च मतासि खेचरी ॥ ,, "e
3? नादबिन्दुलिपिविपरहागिर
RAE कध्वगविसशंशीकराः ।
संहतिस्थितिविखशिधामसु
व्याएतस्त्वदध ईश IRR N , १०४ .,
अम्ब केचिदमतास्बुचिन्मयी
लस्बिकाकुरशिखावलम्बिनीस् |
तानुमूलबलयी HAA
जिह्वया कवलयन्तिते कलाम N » १४५,
१ पसत्यसी २ गिरि |
थोगिनीहदय Aani sg तानि
चिदृशगनचम्िका घचनानि |
यतक्रियारमशुशिभानुमध्यगे
SES Iw यः ।
यत्तदूष्वशिखरं परन्नभ-
स्तत्र gda शिव खसस्बिके ॥ योगिनी हृ ६ ए०
भोक्तभोग्यसयगो वि! मशेनाहु
देवि at चिदु'दधो egi दशाम् ।
अपयन्ननलसोम? मिश्रणं
तदुविमश इह् भानुजुम्भशम् n १० »
खेनिरस्तसकलक्रियाक्रमे
या चितिश्चरति शाश्वतोदया ।
सा शिवत्वसमवातिकारिणी
खेचरीसकलखेदहारिशी ॥ „ ४५ ?
मेयसाठमितिलचणं कुलं
grade ब्रजति विशवमम्बिके॥ , Ox,
TARATA कला
बिन्दुसगरहिताश्च ये शुचेः ।
gateहां३ मिश्नणाः ४ सुभति aa विश्वमम् ५ स्वराः सर्गविन्दुरदि ।
GO चिद्गगनघनिकावचनानि
सब एव शशिनः! कलाः शिवे C
योनयो बिधतवीजतः AT? ॥ योगिनी ह १०३ uo
विश्वसगमनिर चिदात्मनीश्वरे
प्रणात् पुरुषतासुपेयुषि
ये मनः fagaga
(स्तान्? पतञ्चलिमुखानुपास्महे ) ॥ ,, ११४ ५;
भावनागः समतीन्द्रियं च य-
ल्लव्यभुक्तम् ॥ १४३ + ~M
यत्र यत्र मिलिता मरीचय
स्नत्र तत्र विभुरेव जुम्भते ।
ataa हि नियमावलस्मिनां
घ्यानघूजनकथा विडम्बना y १४६ ,,
rappers Pr qaodLan norte
१ mura ये योन २ बीजकाँस्तदा ३ शिवात्म ४ धनुश्विनहास्तर्गत नास्ति ४ गम्ये अती
$ तत्सतां निवसभावलस्तरनं |
नाग्यनात्कःधतचिद्गगनचस्दरिकाषचनांनि ।
SSeS
ओक्तुभोग्यकरणोसिसंचये
सामरस्यरसदोहिनी. शिवे ॥ ललिता 2826
न खमम्च पुरुषो न चाइना
चित्स्वरूपिणी न षण्ढतापिते |
नापि भत्तरपि ते त्रिलिङ्गता
त्यां बिना न तदपि स्फुरेदयम् ॥ „ २६ »
मेयमातमितिलचणं कुलं
प्रान्ततो त्रजति यत्र विश्रमम् 4, Ra
₹ष्टटश्यहृशिलचयां जगत
घ्राक्स्मरतेस्स्वयि qued संहतम् |
उन्मिषत्यपि पुनस्त्वदुदुगमे
werd निमिषति स्रदिच्छ्या ॥ „ ८२
एतदस्ब सदिद ठु नेति नः
शङ्कया हृदि विकल्पलक्षणः |
यो यमः स खलु कल्पते स्वया
भूतसंयमनकेलिकोविदः ॥ » १५३ +,
हुतक्रिया्मशशिभानुमध्यगः
खेचरत्पनलदृष्टिधाम यः |
यत्तदृष्वशिखरं परं नभ-
स्तत्र दर्शय शिवं aaan , १५७ ,,
Bier atio, बाबा Cates
MEL gem R deb अशुद्धम् Ve.
erit WNIT. ०मासीशशघर- |१६ ₹ Ragi हि महार
gu: gaga: | १६ १० स्फुरण शा० स्फुरणश०
NU citu ` £8 ७ त्वदनपाध्ष्य० तदनुपाल्य०
स्लविव्य ०. wughüeuTe | १७ < zzi sgean
agaro स्वयदुपा० | zu ee WYER Wat
ongo ongo |१,७ १४ नीराश्रये निराश्रये
तत्र यो घर महत्तथै० तन्न थोद्र- | १८ १६ शून्यघास वसति त्वर्मिष्टत-
ngao ` gerra लित्वमिष्टिशा
स्फुरविर epo | २० १७ zu या
थ्व go oxdue | २० १५ यात्रि००विप्क० यानि० frao
ogut द्य 2 qd | 29 २०७ qfgo qs lee
gue SU घत्। २१ इ odrhüie नौ सि?
DN fa
शिवात्मकै। ग्रिवास्मिके। ! २१ € of "दी हि०
चारको aya: ` ९९ ११ ०खिलः me ofa निष्कर
कळ? Hess । २३ g नर्भिर finar
पाशि पाखीव्यरी | २२ १७ cond Ture ०तनतथा०
eric
ets lere eurn: ¦ | 2B 99 प्रा परां
यो ífsqexute याकलकणः | | au २० omwufus ——— पक््रसधि०
भस्य भव स्वयम. | २७ ७ निर्मिकैर frato
agate यह् EO |२४ १७ "स्यास्वये ०रणास्पद्
समय अ eect २० २ चिन्नः पदा ofna
Sd स स्शज्यते |२६ २ WUE qo HUSo
ण्य्यंपो ^ que ।९६ ११ खेचरी ज9 en rto
शान्तत शान्वता ।२६ १६ ्येष्ठयेच sigaro
aerat भार्यतां २६ १७ OBST चतुर ०कलासलु०
ग्राहके त्व? MEET ! २७ २ oar fray #नाशिवा०
आस्थित आस्थितः |२७ ४ स्पारिता स्फारिता
Aha श्रोपिताः |२७ ३ या नि० यो fo
वितन्यते fema ¦ २७ १५ om विभ onife
सामरस्य पद्० खामरस्यपद् |२८ १५ स्सानि० entero
ote ear ०वेयवेद्का | २८ २० ध्यत्थि० cervo
oferta शुरु. Pregeo | २६ ६ शवरि osa
oq omy: | २६ १० uk खेचरी
ogai ogar | २६ १४ Ry दीयुबी