0% found this document useful (0 votes)
60 views14 pages

Kala Bhairav

The document consists of various devotional hymns and prayers dedicated to Lord Bhairava, highlighting his attributes and the benefits of worshipping him. It includes the Shri Bhairava Aarti, Bhairava Roopa Shiva Stuti, and Shri Bhairava Chalisa, emphasizing Bhairava's role as a protector and remover of obstacles. The text is rich in spiritual significance, calling for divine grace and blessings for devotees.

Uploaded by

piyu didi
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as DOCX, PDF, TXT or read online on Scribd
0% found this document useful (0 votes)
60 views14 pages

Kala Bhairav

The document consists of various devotional hymns and prayers dedicated to Lord Bhairava, highlighting his attributes and the benefits of worshipping him. It includes the Shri Bhairava Aarti, Bhairava Roopa Shiva Stuti, and Shri Bhairava Chalisa, emphasizing Bhairava's role as a protector and remover of obstacles. The text is rich in spiritual significance, calling for divine grace and blessings for devotees.

Uploaded by

piyu didi
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as DOCX, PDF, TXT or read online on Scribd
You are on page 1/ 14

Kala bhairav

Shri Bhairava Aarti ||

Jai Bhairav Deva,

Prabhu Jai Bhairav Deva ।

Sur Nar Muni Jan,

Karte Prabhu Tumhri Seva ॥

Jai Bhairav Deva…

Tum hi Paap Uddhrak,

Duhkh Sindhu Tarak ।

Bhakto Ke SukhKarak,

Bhishan Vapu Dharak ॥

Jai Bhairav Deva…

Vaahan Shwaan Virajat,

Kar Trishul Dhari ।

Mahimaa Amit Tumhari,

Jai Jai Bhayhari ॥

Jai Bhairav Deva…

Tum Bin Shiv Seva,

Safal Nahi Hove ।

Chaturvartika Deepak,
Darshan Duhkh Khove ॥

Jai Bhairav Deva…

Tel Chatki Dadhi,

Mishrit Bhashavali Teri ।

Kripa Kijiye Bhairav,

Kariye Nahi Deri ॥

Jai Bhairav Deva…

Paanv Ghunghroo Baajat,

Damru Damkavat ।

Batuknath Ban Balak,

Jal Mann Harshavat ॥

Jai Bhairav Deva…

Batuknath Ji Ki Aarti,

Jo Koi Jan Gave ।

Kahe Dharni Dhar Vah Nar,

Mannvanchit Phal Pave ॥

Jai Bhairav Deva…

++++

Stadaivatam niranjanam।

Mrtyudarpanasanam
Karaladamstramoksanam,

Kasikapuradhinatha

Kalabhairavam bhaje॥

Attahasabhinna-padma

Jandakosasantatim,

Drstipatanastapapa

Jalamugrasasanam।

Astasiddhidayakam

Kapalamalikandharam,

Kasikapuradhinatha

Kalabhairavam bhaje॥

Bhutasanghanayakam

Visalakirti dayakam,

Kasivasalokapunya

Papasodhakam vibhum।

Nitimargakovidam

Puratanam jagatpatim,

Kasikapuradhinatha

Kalabhairavam bhaje॥

॥ Phala Shruti ॥

Kalabhairavastakam

Pathanti ye manoharam,

Jnana mukti sadhanam


Vicitrapunyavardhanam।

Sokamohadainyalobha

Kopatapanasanam,

Prayanti kalabhaira

vanghrisannidhim nara dhruvam॥

॥ Iti srimaccchankaracaryaviracitam

sri kalabhairavastakam stotram samprunam॥

++(

| Teekshna Danshtra Kalabhairava Ashtakam ||

yaṁ yaṁ yaṁ yakṣarūpaṁ daśadiśividitaṁ bhūmikampāyamānaṁ

saṁ saṁ saṁhāramūrtiṁ śiramukuṭajaṭā śēkharaṁ candrabimbam |

daṁ daṁ daṁ dīrghakāyaṁ vikr̥tanakhamukhaṁ cōrdhvarōmaṁ karālaṁ

paṁ paṁ paṁ pāpanāśaṁ praṇamata satataṁ bhairavaṁ kṣētrapālam || 1 ||

raṁ raṁ raṁ raktavarṇaṁ kaṭikaṭitatanuṁ tīkṣṇadaṁṣṭrākarālaṁ

ghaṁ ghaṁ ghaṁ ghōṣa ghōṣaṁ ghaghaghagha ghaṭitaṁ gharjaraṁ


ghōranādam |

kaṁ kaṁ kaṁ kālapāśaṁ dhr̥ka dhr̥ka dhr̥kitaṁ jvālitaṁ kāmadāhaṁ

taṁ taṁ taṁ divyadēhaṁ praṇamata satataṁ bhairavaṁ kṣētrapālam || 2 ||

laṁ laṁ laṁ laṁ vadantaṁ lalalala lalitaṁ dīrghajihvā karālaṁ

dhūṁ dhūṁ dhūṁ dhūmravarṇaṁ sphuṭavikaṭamukhaṁ bhāskaraṁ


bhīmarūpam |

ruṁ ruṁ ruṁ ruṇḍamālaṁ ravitamaniyataṁ tāmranētraṁ karālaṁ

naṁ naṁ naṁ nagnabhūṣaṁ praṇamata satataṁ bhairavaṁ kṣētrapālam || 3


||
vaṁ vaṁ vaṁ vāyuvēgaṁ natajanasadayaṁ brahmasāraṁ parantaṁ

khaṁ khaṁ khaṁ khaḍgahastaṁ tribhuvanavilayaṁ bhāskaraṁ bhīmarūpam |

caṁ caṁ caṁ calitvā:’cala cala calitāccālitaṁ bhūmicakraṁ

maṁ maṁ maṁ māyirūpaṁ praṇamata satataṁ bhairavaṁ kṣētrapālam || 4 ||

śaṁ śaṁ śaṁ śaṅkhahastaṁ śaśikaradhavalaṁ mōkṣa sampūrṇa tējaṁ

maṁ maṁ maṁ maṁ mahāntaṁ kulamakulakulaṁ mantraguptaṁ sunityam |

yaṁ yaṁ yaṁ bhūtanāthaṁ kilikilikilitaṁ bālakēlipradhānaṁ

aṁ aṁ aṁ antarikṣaṁ praṇamata satataṁ bhairavaṁ kṣētrapālam || 5 ||

khaṁ khaṁ khaṁ khaḍgabhēdaṁ viṣamamr̥tamayaṁ kālakālaṁ karālaṁ

kṣaṁ kṣaṁ kṣaṁ kṣipravēgaṁ dahadahadahanaṁ taptasandīpyamānam |

hauṁ hauṁ hauṅkāranādaṁ prakaṭitagahanaṁ garjitairbhūmikampaṁ

vaṁ vaṁ vaṁ vālalīlaṁ praṇamata satataṁ bhairavaṁ kṣētrapālam || 6 ||

saṁ saṁ saṁ siddhiyōgaṁ sakalaguṇamakhaṁ dēvadēvaṁ prasannaṁ

paṁ paṁ paṁ padmanābhaṁ hariharamayanaṁ candrasūryāgninētram |

aiṁ aiṁ aiṁ aiśvaryanāthaṁ satatabhayaharaṁ pūrvadēvasvarūpaṁ

rauṁ rauṁ rauṁ raudrarūpaṁ praṇamata satataṁ bhairavaṁ kṣētrapālam || 7


||

haṁ haṁ haṁ haṁsayānaṁ hasitakalahakaṁ muktayōgāṭṭahāsaṁ

naṁ naṁ naṁ nētrarūpaṁ śiramukuṭajaṭābandhabandhāgrahastam | [dhaṁ-


dhaṁ-dhaṁ]

ṭaṁ ṭaṁ ṭaṁ ṭaṅkāranādaṁ tridaśalaṭalaṭaṁ kāmagarvāpahāraṁ


bhuṁ bhuṁ bhuṁ bhūtanāthaṁ praṇamata satataṁ bhairavaṁ kṣētrapālam ||
8 ||

ityēvaṁ kāmayuktaṁ prapaṭhati niyataṁ bhairavasyāṣṭakaṁ yō

nirvighnaṁ duḥkhanāśaṁ surabhayaharaṇaṁ ḍākinīśākinīnām |

naśyēddhi vyāghrasarpau hutavaha salilē rājyaśaṁsasya śūnyaṁ

sarvā naśyanti dūraṁ vipada iti bhr̥śaṁ cintanātsarvasiddhim || 9 ||

bhairavasyāṣṭakamidaṁ ṣāṇmāsaṁ yaḥ paṭhēnnaraḥ

sa yāti paramaṁ sthānaṁ yatra dēvō mahēśvaraḥ || 10 ||

sindūrāruṇagātraṁ ca sarvajanmavinirmitam |

mukuṭāgryadharaṁ dēvaṁ bhairavaṁ praṇamāmyaham || 11 ||

namō bhūtanāthaṁ namō prētanāthaṁ

namaḥ kālakālaṁ namaḥ rudramālam |

namaḥ kālikāprēmalōlaṁ karālaṁ

namō bhairavaṁ kāśikākṣētrapālam ||

iti tīkṣṇadaṁṣṭra kālabhairavāṣṭakam

+! +++++

Bhairava Roopa Shiva Stuti ||

Dev, Bhishanakar,

Bhairava, Bhayankar,

Bhoot-Pret-Pramathadhipati,

Vipati-Harta।

Moh-Mooshak-Marjaara,
Sansaar-Bhaya-Haran,

Taran-Taran, Abhaya Karta॥

Atul Bala, Vipula

Vistara, Vigrahagaura,

Amala Ati Dhavala

Dharanidharabham।

Shirasi Sankulita-Kala-

Joota Pingalajata,

Patala Shata-Koti-

Vidyuchchataabham॥

Bhraj Vibhudaapaga

Aapa Pavana Param,

Maule-Maaleva

Shobha Vichitram।

Lalita Lallatapara

Raj Rajanishakala,

Kaladhara, Naumi

Hara Dhanad-Mitram॥

Indu-Paavak-Bhanu-

Bhanunayana, Mardana-Mayana,

Gun-Ayana, Jnana-

Vijnana-Rupam।

Ramana Girija,

Bhavana Bhudharadhipa Sada,


Shravana Kundala,

Vadanchhavi Anoopam॥

Charm-Charma Asi-Shoola-Dhara,

Damaru-Shara-Chapa-Kara,

Yaan Vrishabhesh,

Karuna-Nidhanam।

Jarata Sur-Asur,

Naraloka Shokaakulam,

Mridulachit, Ajit,

Krita Garalapaanam॥

Bhasma Tanu-Tanubhooshanam,

Bhooshanam Vyaaghra-

Charmabaram,

Uraga-Nara-Maule

Ura Maaladhari।

Dakini, Shakini,

Khecharaam, Bhucharam,

Yantra-Mantra-Bhanjana,

Prabala Kalmashari॥

Kaala-Atikaala, Kalikaala,

Vyaalaadi-Khaga,

Tripura-Mardana,

Bhima-Karma Bhari।

Sakala Lokaanta-
Kalpaanta Shoolagra,

Krita Digvaja-Vyakta-

Guna Nrityakari॥

Paapa-Santaapa-

Ghanaghora Sansriti Deena,

Bramat Jaga Yoni

Nahim Kopi Traata।

Paahi Bhairava-Rupa

Raama-Rupi Rudra, Bandhu,

Bandhuguru, Janaka,

Janani, Vidhaata॥

Yasya Gun-Gana Ganati

Vimala Mati Sharadha,

Nigama Narad-Pramukha

Brahmachari।

Shesha, Sarvesha,

Aaseena Aanandavana,

Daasa Tulasii

Pranata-Traasahaari॥

++++

Shri Bhairava Chalisa ||

॥ Doha ॥

Shri Bhairava Sankata Harana,

Mangala Karana Kripalu।


Karahu Daya Ji Dasa Pe,

Nishidina Dinadayalu॥

॥ Chaupai ॥

Jai Damrudhara Nayana Vishala।

Shyama Varna Vapu Maha Karala॥

Jai Trishuladhara Jai Damrudhara।

Kashi Kotawala Sankatahara॥

Jai Girijasuta Paramakripala।

Sankataharana Harahu Bhramajala॥

Jayati Batuka Bhairava Bhayahari।

Jayati Kala Bhairava Baladhari॥

Ashtarupa Tumhare Saba Gayein।

Sakala Ek Te Eka Sivaye॥

Shivaswarupa Shiva Ke Anugami।

Ganadhisha Tuma Sabke Swami॥

Jatajuta Para Mukuta Sujhawai।

Bhalachandra Ati Shobha Pawai॥

Kati Karaghani Ghunghru Baje।


Darshana Karata Sakala Bhaya Bhaje॥

Kara Trishula Damru Ati Sundara।

Morapankha Ko Chanvara Manohara॥

Khappara Khadga Liye Balawana।

Rupa Chaturbhuja Natha Bakhana॥

Vahana Shvana Sada Sukharasi।

Tuma Ananta Prabhu Tuma Avinashi॥

Jai Jai Jai BhairavaBhayo Bhanjana।

Jai Kripalu Bhaktana Manaranjana॥

Nayana Vishala Lala Ati Bhari।

Raktavarna Tuma Ahahu Purari॥

Bam Bam Bam Bolata Dinarati।

Shiva Kahan Bhajahu Asura Arati॥

Ekarupa Tuma Shambhu Kahaye।

Duje Bhairava Rupa Banaye॥

Sevaka Tumahin Tumahin Prabhu Swami।

Saba Jaga Ke Tuma Antaryami॥

Raktavarna Vapu Ahahi Tumhara।


Shyamavarna Kahun Hoi Prachara॥

Shvetavarna Puni Kaha Bakhani।

Tini Varna Tumhare Gunakhani॥

Tini Nayana Prabhu Parama Suhavahin।

Suranara Muni Saba Dhyana Lagawahi॥

Vyaghra Charmadhara Tuma Jaga Swami।

Pretanatha Tuma Purna Akami॥

Chakranatha Nakulesha Prachanda।

Nimisha Digambara Kirati Chanda॥

Krodhavatsa Bhutesha Kalakshara।

Chakratunda Dashabahu Vyaladhara॥

Ahi Koti Prabhu Nama Tumhare।

Japata Sada Metata Dukha Bhare॥

Chaunsatha Yogini Nachahin Sanga।

Krodhawana Tuma Ati Ranaranga॥

Bhutnatha Tuma Parama Punita।

Tuma Bhavishya Tuma Ahahu Atita॥

Vartamana Tumharo Shuchi Rupa।


Kalamayi Tuma Parama Anupa॥

Ailadi Ko Sankata Taryo।

Sada Bhakta Ko Karaja Saryo॥

Kaliputra Kahavahu Natha।

Taba Charanana Navahuna Nita Matha॥

Shri Krodhesha Kripa Vistarahu।

Dina Jani Mohi Para Utarahu॥

Bhavasagara Budhata Dinarati।

Hohu Kripalu Dushta Arati॥

Sevaka Jani Keripa Prabhu Kije।

Mohi Bhagati Apni Aba Dija॥

Karahu Sada Bhairava Ki Seva।

Tuma Samana Dujo Ko Deva॥

Ashwanatha Tuma Parama Manohara।

Dushtana Kahe Prabhu Ahahu Bhayankara॥

Tumhara Dasa Jahan Jo Hoi।

Takahe Sankata Pare Na Koi॥

Harahu Natha Tuma Jana Ki Pira।


Tuma Samana Prabhu Ko Balavira॥

Saba Aparadha Kshama Kari Dijai।

Dina Jani Apuna Mohina Kijai॥

Jo Yaha Patha Kare Chalisa।

Tapai Kripa Karahu Jagadisha॥

॥ Doha ॥

Jai Bhairava Jai Bhutapati ,

Jai Jai Jai Sukhakanda।

Karahu Kripa Nita Dasa Pe,

Dehu Sada Ananda॥

+++

You might also like