0% found this document useful (0 votes)
14 views51 pages

Upaakarma

Uploaded by

Junk Mayam
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
0% found this document useful (0 votes)
14 views51 pages

Upaakarma

Uploaded by

Junk Mayam
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
You are on page 1/ 51

upākarma and gāyatrī japam saṅkalpa details for Aug 8th and Aug 9th,

2025, respectively.

In the saṅkalpa portion of the document, use the following entries.

No. upākarma gāyatrī japam

Table 2 viśvāvasu viśvāvasu

Table 3 dakṣiṇa dakṣiṇa

Table 4 grīṣma grīṣma

Table 5 kaṭaka kaṭaka

Table 7 bhṛguvāsara sthiravāsara

Table 8 śravaṇa dhaniṣṭhā

Table 1: Relevant entries of tables in the document.

Please verify the contents of the table before using it.


śrīḥ
śrīmatē rāmānujāya namaḥ
śrīmatē nigamāntamahādēśikāya namaḥ

Á Á yajurupākarmaprayōgaḥ Á Á
This document has been prepared by

Sunder Kidāmbi

with the blessings of

śrī raṅgarāmānuja mahādēśikan

His Holiness śrīmad āṇḍavan śrīraṅgam


śrīḥ
śrīmatē rāmānujāya namaḥ
śrīmatē nigamāntamahādēśikāya namaḥ

Á Á yajurupākarmaprayōgaḥ Á Á
Usually yajurupākarma falls on paurṇamī of śrāvaṇa month. If it not
possible to perform it in that month due to unfavorable circumstances, then
the same can be performed on paurṇamī of bhādrapada month (i.e., the
following month).

kāmō’kārṣīt manyurakārṣīt japam

After your morning bath and sandhyāvandanam, do two ācamanam and


sit down on a slightly raised platform facing east. Place two strands of
darbha grass under your seat. Wear a pavitram made of two strands of
darbha grass on your right ring finger and fold two strands of darbha grass
around your ring finger. Perform three prāṇāyāmam. Recite the following

śrīmān vēṅkaṭanāthāryaḥ kavitārkikakēsarī Á


vēdāntācāryavaryō mē sannidhattāṃ sadā hṛdi ÁÁ
gurubhyastadgurubhyaśca namōvākamadhīmahē Á
vṛṇīmahē ca tatrādyau dampatī jagatāṃ patī ÁÁ
svaśēṣabhūtēna mayā svīyaiḥ sarvaparicchadaiḥ Á
vidhātuṃ prītamātmānaṃ dēvaḥ prakramatē svayam ÁÁ
śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam Á
prasannavadanaṃ dhyāyēt sarvavighnōpaśāntayē ÁÁ
yajurupākarmaprayōgaḥ

yasya dviradavaktrādyāḥ pāriṣadyāḥ paraśśatam Á


vighnaṃ nighnanti satataṃ viṣvaksēnaṃ tamāśrayē ÁÁ
On your right thigh, place your left palm facing upward with the right palm
on top of it facing downward. This is the posture for performing
saṅkalpam or mahāsaṅkalpam. The difference between saṅkalpam
and mahāsaṅkalpam is only in its length, the former being shorter than
the latter. Henceforth, when we refer to performing saṅkalpam or
mahāsaṅkalpam, you must first configure this posture and then recite the
text indicated.

Perform the mahāsaṅkalpam by reciting

hariḥ ōṃ tat śrīgōvinda gōvinda gōvinda Á


asya śrībhagavatō mahāpuruṣasya śrī viṣṇōḥ ājñayā
pravartamānasya adya brahmaṇaḥ dvitīyaparārdhē
śrīśvētavarāhakalpē vaivasvatamanvantarē kaliyugē
prathamapādē jambūdvīpē bhāratavarṣē bharatakhaṇḍē
śakābdē mērōrdakṣiṇē pārśvē asmin vartamānē
vyāvahārikē prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhyē

People in the United States may wish to perform the


mahāsaṅkalpam as

hariḥ ōṃ tat śrīgōvinda gōvinda gōvinda Á


asya śrībhagavatō mahāpuruṣasya śrī viṣṇōḥ ājñayā
pravartamānasya adya brahmaṇaḥ dvitīyaparārdhē

www.prapatti.com 2 Sunder Kidāmbi


yajurupākarmaprayōgaḥ

śrīśvētavarāhakalpē vaivasvatamanvantarē kaliyugē


prathamapādē krauñca dvīpē ramaṇakavarṣē uttara ( gōtīrtha )
khaṇḍē śakābdē mērōrdakṣiṇē pārśvē asmin vartamānē
vyāvahārikē prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhyē

Fill in the year from Table 2 nāmasaṃvatsarē

Fill in the ayanam from Table 3 ayaṇē

Fill in the ritu from Table 4 ṛtau

Fill in the month from either Table 5 or 6 māsē

śukla pakṣē paurṇamāsyāṃ śubhatithau

Fill in the day from Table 7

Fill in the star from Table 8

nakṣatra yuktāyāṃ śubhayōga śubhakaraṇa


ēvaṃ guṇaviśēṣaṇa viśiṣṭāyām asyāṃ paurṇamāsyām
śubha tithau śrī bhagavadājñayā śrīman nārāyaṇa prītyartham
( bhagavatkaiṅkarya rūpam / bhagavat prītyartham )
taiṣyāṃ paurṇamāsyām adhyāyōtsarjana akaraṇa
prāyaścittārtham aṣṭōttara sahasra ( aṣṭōttara śata ) saṅkhyayā
kāmō’kārṣīt manyurakārṣīt iti mahāmantra japaṃ kariṣyē Á
Note that aṣṭōttara sahasra means 1008 while aṣṭōttara śata means
108. Discard the folded strands of darbha grass around your ring finger in

www.prapatti.com 3 Sunder Kidāmbi


yajurupākarmaprayōgaḥ

the direction of north. Do not discard the pavitram. Now keep your palms
in the namaste posture and perform sāttvika tyāgam by reciting

bhagavānēva svaniyāmya svarūpasthiti pravṛtti


svaśēṣataikarasēna anēna ātmanā kartrā
svakīyaiścōpakaraṇaiḥ svārādhanaika prayōjanāya parama
puruṣaḥ sarvaśēṣī śriyaḥpatiḥ svaśēṣa bhūtamidaṃ
kāmō’kārṣīt manyurakārṣīt iti mahāmantra japākhyaṃ karma
svasmai svaprītayē svayamēva kārayati ÁÁ
Recite

kāmō’kārṣīt manyurakārṣīt Á
either 1008 or 108 times depending upon the saṅkalpam you chose.
Do ācamanam and perform sāttvika tyāgam by reciting

bhagavānēva svaniyāmya svarūpasthiti pravṛtti


svaśēṣataikarasēna anēna ātmanā kartrā
svakīyaiścōpakaraṇaiḥ svārādhanaika prayōjanāya parama
puruṣaḥ sarvaśēṣī śriyaḥpatiḥ svaśēṣa bhūtamidaṃ
kāmō’kārṣīt manyurakārṣīt iti mahāmantra japākhyaṃ karma
svasmai svaprītayē svayamēva kāritavān ÁÁ
This completes the kāmō’kārṣīt manyurakārṣīt japam which consiti-
tutes the first part of upākarma.

The daily mādhyāhnikam is performed before the next part of upākarma.


Facing east, do ācamanam twice. Be seated on a seat with two strands

www.prapatti.com 4 Sunder Kidāmbi


yajurupākarmaprayōgaḥ

of darbha grass. Wear the pavitram on your right ring finger and do
prāṇāyāmam three times. Keep your palms in namaste position and recite

śrīmān vēṅkaṭanāthāryaḥ kavitārkikakēsarī Á


vēdāntācāryavaryō mē sannidhattāṃ sadā hṛdi ÁÁ
gurubhyastadgurubhyaśca namōvākamadhīmahē Á
vṛṇīmahē ca tatrādyau dampatī jagatāṃ patī ÁÁ
svaśēṣabhūtēna mayā svīyaiḥ sarvaparicchadaiḥ Á
vidhātuṃ prītamātmānaṃ dēvaḥ prakramatē svayam ÁÁ
śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam Á
prasannavadanaṃ dhyāyēt sarvavighnōpaśāntayē ÁÁ
yasya dviradavaktrādyāḥ pāriṣadyāḥ paraśśatam Á
vighnaṃ nighnanti satataṃ viṣvaksēnaṃ tamāśrayē ÁÁ
Perform the mahāsaṅkalpam by reciting

hariḥ ōṃ tat śrīgōvinda gōvinda gōvinda Á


asya śrībhagavatō mahāpuruṣasya śrī viṣṇōḥ ājñayā
pravartamānasya adya brahmaṇaḥ dvitīyaparārdhē
śrīśvētavarāhakalpē vaivasvatamanvantarē kaliyugē
prathamapādē jambūdvīpē bhāratavarṣē bharatakhaṇḍē
śakābdē mērōrdakṣiṇē pārśvē asmin vartamānē
vyāvahārikē prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhyē

People in the United States may wish to perform the


mahāsaṅkalpam by reciting

www.prapatti.com 5 Sunder Kidāmbi


yajurupākarmaprayōgaḥ

hariḥ ōṃ tat śrīgōvinda gōvinda gōvinda Á


asya śrībhagavatō mahāpuruṣasya śrī viṣṇōḥ ājñayā
pravartamānasya adya brahmaṇaḥ dvitīyaparārdhē
śrīśvētavarāhakalpē vaivasvatamanvantarē kaliyugē
prathamapādē krauñca dvīpē ramaṇakavarṣē uttara ( gōtīrtha )
khaṇḍē śakābdē mērōrdakṣiṇē pārśvē asmin vartamānē
vyāvahārikē prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhyē

Fill in the year from Table 2 nāmasaṃvatsarē

Fill in the ayanam from Table 3 ayaṇē

Fill in the ritu from Table 4 ṛtau

Fill in the month from either Table 5 or 6 māsē

śukla pakṣē paurṇamāsyāṃ śubhatithau

Fill in the day from Table 7

Fill in the star from Table 8

nakṣatra yuktāyāṃ śubhayōga śubhakaraṇa


ēvaṃ guṇaviśēṣaṇa viśiṣṭāyām asyāṃ paurṇamāsyām
śubha tithau śrī bhagavadājñayā śrīman nārāyaṇa prītyartham
( bhagavatkaiṅkarya rūpam / bhagavat prītyartham ) śrāvaṇyāṃ
( āṣāḍhyāṃ ) paurṇamāsyāṃ adhyāyōpākarma kariṣyē Á
tadaṅgaṃ nava kāṇḍa ṛṣi tarpaṇaṃ kariṣyē Á

www.prapatti.com 6 Sunder Kidāmbi


yajurupākarmaprayōgaḥ

tadaṅgaṃ yajñōpavīta dhāraṇaṃ kariṣyē Á


tadaṅgaṃ puṇyatīrtha snānamahaṃ kariṣyē Á
The following line (just one line) is recited by unmarried persons only.

tadaṅgatayā mauñjyajina daṇḍadhāraṇāni ca kariṣyē Á


Now keep your palms in the namaste posture and perform
sāttvika tyāgam by reciting

bhagavānēva svaniyāmya svarūpasthiti pravṛtti


svaśēṣataikarasēna anēna ātmanā kartrā
svakīyaiścōpakaraṇaiḥ svārādhanaika prayōjanāya parama
puruṣaḥ sarvaśēṣī śriyaḥpatiḥ svaśēṣa bhūtamidaṃ
śrāvaṇyām ( āṣāḍhyāṃ ) paurṇamāsyām adhyāyōpākarmākhyaṃ
karma svasmai svaprītayē svayamēva kārayati ÁÁ
With hands still in namaste position, recite

apavitraḥ pavitrō vā sarvāvasthāṃ gatō’pi vā Á


yaḥ smarēt puṇḍarīkākṣaṃ sa bāhyābhyantaraḥ śuciḥ Á
śrī harirhariḥ puṇḍarīkākṣāya namaḥ ÁÁ
Sprinkle some water on yourself (including your head) thus indicating a
bath ( snānam ).

yajñōpavīta dhāraṇam

Perform the following saṅkalpam by reciting

www.prapatti.com 7 Sunder Kidāmbi


yajurupākarmaprayōgaḥ

adya pūrvōkta ēvaṃ guṇa viśēṣaṇa viśiṣṭāyām asyāṃ


paurṇamāsyāṃ śubha tithau śrī bhagavadājñayā śrīman
nārāyaṇa prītyartham ( bhagavatkaiṅkarya rūpam / bhagavat
prītyartham ) śrautasmārtavihitanityakarmānuṣṭhānayōgyatā -
siddhyarthaṃ brahmatējaḥ abhivṛddhyarthaṃ
yajñōpavītadhāraṇaṃ kariṣyē Á
Now keep your palms in the namaste posture and perform
sāttvika tyāgam by reciting

bhagavānēva svaniyāmya svarūpasthiti pravṛtti


svaśēṣataikarasēna anēna ātmanā kartrā
svakīyaiścōpakaraṇaiḥ svārādhanaika prayōjanāya parama
puruṣaḥ sarvaśēṣī śriyaḥpatiḥ svaśēṣa bhūtamidaṃ
yajñōpavītadhāraṇākhyaṃ karma svasmai svaprītayē
svayamēva kārayati ÁÁ
Sit in kukkuṭāsana facing east. Do ācamanam and then prāṇāyāmam.
Hold the yajñōpavītam (the sacred thread) between your palms in such a
way that your right palm faces upward and your left palm faces downward.
The top of the knot on the yajñōpavītam should be on your right palm
facing right. This is the starting posture. Now touch the scalp with your
right fingers and recite

yajñōpavīta dhāraṇa mantrasya brahmā ṛṣiḥ

Touch your nose and recite

triṣṭup chandaḥ

www.prapatti.com 8 Sunder Kidāmbi


yajurupākarmaprayōgaḥ

Touch your chest and recite

vēdāstrayō dēvatā Á
yajñōpavīta dhāraṇē viniyōgaḥ ÁÁ
Recite the following

ya॒jñō॒pa॒vī॒taṃ para॑maṃ pa॒vitraṃ


pra॒jāpa॑tē॒ryatsa॑ha॒jam pu॒rastāt Á
ā॒yu॒ṣya॒ma॒gryaṃ prati॑muñca śu॒bhraṃ
ya॒jñō॒pa॒vī॒taṃ bala॑mastu॒ tēja॑ḥ ÁÁ
and wear one set of yajñōpavītam. Now do ācamanam. If you are mar-
ried, do prāṇāyāmam and perform the saṅkalpam by reciting the follow-
ing

adya pūrvōkta ēvaṃ guṇa viśēṣaṇa viśiṣṭāyām asyāṃ


paurṇamāsyāṃ śubha tithau śrī bhagavadājñayā śrīman
nārāyaṇa prītyartham ( bhagavatkaiṅkarya rūpam / bhagavat
prītyartham ) gārhasthyārthaṃ dvitīya yajñōpavīta
dhāraṇaṃ kariṣyē Á
Hold the second yajñōpavītam in the starting posture described above.
Now touch the scalp with your right fingers and recite

yajñōpavīta dhāraṇa mantrasya brahmā ṛṣiḥ

Touch your nose and recite

www.prapatti.com 9 Sunder Kidāmbi


yajurupākarmaprayōgaḥ

triṣṭup chandaḥ

Touch your chest and recite

vēdāstrayō dēvatā Á
yajñōpavīta dhāraṇē viniyōgaḥ Á
Recite the following

ya॒jñō॒pa॒vī॒taṃ para॑maṃ pa॒vitraṃ


pra॒jāpa॑tē॒ryatsa॑ha॒jam pu॒rastāt Á
ā॒yu॒ṣya॒ma॒gryaṃ prati॑muñca śu॒bhraṃ
ya॒jñō॒pa॒vī॒taṃ bala॑mastu॒ tēja॑ḥ ÁÁ
and wear the second set of yajñōpavītam. The following is common to
all. Now recite

upavītaṃ chinnatantuṃ ( bhinnatantuṃ ) jīrṇaṃ kaśmala dūṣitam Á


visṛjāmi punarbrahman varcō dīrghāyurastu mē ÁÁ
Now discard the old yajñōpavītam preferably under a tree.
Do ācamanam and perform sāttvika tyāgam by reciting

adya pūrvōkta ēvaṃ guṇa viśēṣaṇa viśiṣṭāyām asyāṃ


paurṇamāsyāṃ śubha tithau śrī bhagavadājñayā śrīman
nārāyaṇa prītyartham ( bhagavatkaiṅkarya rūpam / bhagavat
prītyartham ) gārhasthyārthaṃ dvitīya yajñōpavīta
dhāraṇaṃ kāritavān ÁÁ

www.prapatti.com 10 Sunder Kidāmbi


yajurupākarmaprayōgaḥ

This completes the process of wearing the new yajñōpavītam.

For the unmarried persons, the following three mantrās apply for wearing
mauñji, kṛṣṇājina, and palāśa daṇḍaṃ. For the first item, i.e., mauñji,
recite the following and wear a belt made of a couple of strands of durvā
around the waist. If this is not available, a couple of strands of darbha
grass can be used.

i॒yaṃ duru॑ktātpari॒bādha॑mānā॒ śarma॒


varū॑thaṃ puna॒tī na॒ āgāt Á
prā॒ṇā॒pā॒nābhyā॒ṃ bala॑mā॒bhara॑ntī pri॒yā
dē॒vānāġ॑ su॒bhagā॒ mēkha॑lē॒yam Á

ṛ॒tasya॑ gō॒ptrī tapa॑saḥ para॒spī ghna॒tī


rakṣa॒ssaha॑mānā॒ arā॑tīḥ Á
sā na॑ssama॒ntamanu॒ parī॑hi bha॒drayā॑
bha॒rtāra॑stē mēkha॑lē॒ mā ri॑ṣāma Á
For kṛṣṇājina, the following is recited after which a piece of deer skin is
tied to your yajñōpavītam

mi॒trasya॒ cakṣu॒rdharu॑ṇa॒ṃ balī॑ya॒stējō॑


yaśa॒svi stha॒vira॒ġ॒ sami॑ddham Á
a॒nā॒ha॒na॒syaṃ vasa॑naṃ jari॒ṣṇu parī॒daṃ
vā॒jyajina॑ṃ dadhē॒’ham ÁÁ

www.prapatti.com 11 Sunder Kidāmbi


yajurupākarmaprayōgaḥ

If you are unable to find a piece of deer skin, a few strands of darbha grass
can be used instead. For the third item, following is recited after which a
small twig of the peepul tree ( palāśa daṇḍaṃ ) is held in the right hand.
If you are not able to get this, a couple of strands of darbha grass could
be used instead.

su॒śrava॑ssu॒śrava॑saṃ mā kuru॒ yathā॒ tvaġ su॒śrava॑ssu॒śravā॑


asyē॒vama॒haġ su॒śrava॑ssu॒śravā॑ bhūyāsa॒ṃ yathā॒ tvaġ
su॒śrava॑ssu॒śravō॑ dē॒vānāṃ nidhigō॒pō’syē॒vama॒haṃ
brāhma॒ṇānā॒ṃ brahma॑ṇō nidhigō॒pō bhū॑yāsam Á

navakāṇḍa ṛṣi tarpaṇaṃ

As a pre-requisite for this procedure, prepare a mixture of uncooked rice


and black sesame seeds. For brevity, we will call this mixture as RS mixture.
It would be helpful if someone assisted you by providing small quantities
of this mixture and water while you offer the tarpaṇam. For our reference,
we will call the person assisting you as the helper. Now, do ācamanam
twice. Perform the sāttvika tyāgam by reciting

bhagavānēva svaniyāmya svarūpasthiti pravṛtti


svaśēṣataikarasēna anēna ātmanā kartrā
svakīyaiścōpakaraṇaiḥ svārādhanaika prayōjanāya parama
puruṣaḥ sarvaśēṣī śriyaḥpatiḥ svaśēṣa bhūtamidaṃ
navakāṇḍa ṛṣitarpaṇākhyaṃ karma svasmai svaprītayē
svayamēva kārayati ÁÁ

www.prapatti.com 12 Sunder Kidāmbi


yajurupākarmaprayōgaḥ

Stand facing north. Join both your palms such that they face upward. Wear
the yajñōpavītam like a necklace such that it goes around your neck and
in between your index finger and thumb of both your hands. The sacred
knots rest on your palms.

This tarpaṇam comprises of three parts. The first seven offerings of the
tarpaṇam are offered as ṛṣi tīrtham. To start this tarpaṇam, have the
helper place a small amount of the RS mixture on your palms and pour
some water. Now recite each line below and release the RS mixture such
that it exits from the base of the little fingers of both your palms, as shown
in Figure 1. For each line, a fresh amount of RS mixture must be used.

prajāpatiṃ kāṇḍa ṛṣiṃ tarpayāmi Á


prajāpatiṃ kāṇḍa ṛṣiṃ tarpayāmi Á
prajāpatiṃ kāṇḍa ṛṣiṃ tarpayāmi Á

Figure 1: Locations to release various types of tīrtham.

sōmaṃ kāṇḍa ṛṣiṃ tarpayāmi Á


sōmaṃ kāṇḍa ṛṣiṃ tarpayāmi Á
sōmaṃ kāṇḍa ṛṣiṃ tarpayāmi Á
www.prapatti.com 13 Sunder Kidāmbi
yajurupākarmaprayōgaḥ

agniṃ kāṇḍa ṛṣiṃ tarpayāmi Á


agniṃ kāṇḍa ṛṣiṃ tarpayāmi Á
agniṃ kāṇḍa ṛṣiṃ tarpayāmi Á
viśvān dēvān kāṇḍa ṛṣīn tarpayāmi Á
viśvān dēvān kāṇḍa ṛṣīn tarpayāmi Á
viśvān dēvān kāṇḍa ṛṣīn tarpayāmi Á
sāṃhitīrdēvatā upaniṣadastarpayāmi Á
sāṃhitīrdēvatā upaniṣadastarpayāmi Á
sāṃhitīrdēvatā upaniṣadastarpayāmi Á
yājñikīrdēvatā upaniṣadastarpayāmi Á
yājñikīrdēvatā upaniṣadastarpayāmi Á
yājñikīrdēvatā upaniṣadastarpayāmi Á
vāruṇīrdēvatā upaniṣadastarpayāmi Á
vāruṇīrdēvatā upaniṣadastarpayāmi Á
vāruṇīrdēvatā upaniṣadastarpayāmi Á
The next offering is performed with brahma tīrtham. For this, release
the RS mixture such that it exits from the base of your palms, as shown in
Figure 1. This is typically done by pointing the fingers upward, keeping the
sides of the hands together.

brahmāṇaṃ svayaṃbhuvaṃ tarpayāmi Á


brahmāṇaṃ svayaṃbhuvaṃ tarpayāmi Á
brahmāṇaṃ svayaṃbhuvaṃ tarpayāmi Á

www.prapatti.com 14 Sunder Kidāmbi


yajurupākarmaprayōgaḥ

The next offering is performed with dēva tīrtham. For this, release the RS
mixture such that it exits from the tip of your fingers of both your hands, as
shown in Figure 1. This is typically done by pointing the fingers downward,
keeping the sides of the hands together.

sadasaspatiṃ tarpayāmi Á
sadasaspatiṃ tarpayāmi Á
sadasaspatiṃ tarpayāmi Á
There are some who include

ṛgvēdaṃ tarpayāmi Á
yajurvēdaṃ tarpayāmi Á
sāmavēdaṃ tarpayāmi Á
atharvaṇavēdaṃ tarpayāmi Á
itihāsaṃ tarpayāmi Á
purāṇān tarpayāmi Á
kalpān tarpayāmi Á
Now wear your yajñōpavītam in the normal way ( upavītam ).
Do two ācamanam and perform the sāttvika tyāgam by reciting

bhagavānēva svaniyāmya svarūpasthiti pravṛtti


svaśēṣataikarasēna anēna ātmanā kartrā
svakīyaiścōpakaraṇaiḥ svārādhanaika prayōjanāya parama
puruṣaḥ sarvaśēṣī śriyaḥpatiḥ svaśēṣa bhūtamidaṃ
navakāṇḍa ṛṣitarpaṇākhyaṃ karma svasmai svaprītayē
svayamēva kāritavān ÁÁ

www.prapatti.com 15 Sunder Kidāmbi


yajurupākarmaprayōgaḥ

Since the most important part of upākarma is vēdādhyayanam, one


should recite whatever part of vēda one knows. Traditionally, at least one
anuvākam from the vēda is recited. For example, if one knows puruṣa
sūktam, one can recite this. At the very least, gāyatrī japam is recom-
mended.

sarvaṃ śrīkṛṣṇārpaṇamastu

www.prapatti.com 16 Sunder Kidāmbi


yajurupākarmaprayōgaḥ

gāyatrī japam

On the following day, after the morning sandhyāvandanam, sit facing east
and perform two ācamanam and wear a pavitram made of two strands
of darbha grass. Next do prāṇāyāmam three times and recite

śrīmān vēṅkaṭanāthāryaḥ kavitārkikakēsarī Á


vēdāntācāryavaryō mē sannidhattāṃ sadā hṛdi ÁÁ
gurubhyastadgurubhyaśca namōvākamadhīmahē Á
vṛṇīmahē ca tatrādyau dampatī jagatāṃ patī ÁÁ
svaśēṣabhūtēna mayā svīyaiḥ sarvaparicchadaiḥ Á
vidhātuṃ prītamātmānaṃ dēvaḥ prakramatē svayam ÁÁ
śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam Á
prasannavadanaṃ dhyāyēt sarvavighnōpaśāntayē ÁÁ
yasya dviradavaktrādyāḥ pāriṣadyāḥ paraśśatam Á
vighnaṃ nighnanti satataṃ viṣvaksēnaṃ tamāśrayē ÁÁ
Perform the mahāsaṅkalpam by reciting

hariḥ ōṃ tat śrīgōvinda gōvinda gōvinda Á


asya śrībhagavatō mahāpuruṣasya śrī viṣṇōḥ ājñayā
pravartamānasya adya brahmaṇaḥ dvitīyaparārdhē
śrīśvētavarāhakalpē vaivasvatamanvantarē kaliyugē
prathamapādē jambūdvīpē bhāratavarṣē bharatakhaṇḍē
śakābdē mērōrdakṣiṇē pārśvē asmin vartamānē
vyāvahārikē prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhyē

www.prapatti.com 17 Sunder Kidāmbi


yajurupākarmaprayōgaḥ

People in the United States may wish to perform the


mahāsaṅkalpam as

hariḥ ōṃ tat śrīgōvinda gōvinda gōvinda Á


asya śrībhagavatō mahāpuruṣasya śrī viṣṇōḥ ājñayā
pravartamānasya adya brahmaṇaḥ dvitīyaparārdhē
śrīśvētavarāhakalpē vaivasvatamanvantarē kaliyugē
prathamapādē krauñca dvīpē ramaṇakavarṣē uttara ( gōtīrtha )
khaṇḍē śakābdē mērōrdakṣiṇē pārśvē asmin vartamānē
vyāvahārikē prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhyē

Fill in the year from Table 2 nāmasaṃvatsarē

Fill in the ayanam from Table 3 ayaṇē

Fill in the ritu from Table 4 ṛtau

Fill in the month from either Table 5 or 6 māsē

kṛṣṇa pakṣē prathamāyāṃ śubhatithau

Fill in the day from Table 7

Fill in the star from Table 8

nakṣatra yuktāyāṃ śubhayōga śubhakaraṇa


ēvaṃ guṇaviśēṣaṇa viśiṣṭāyām asyāṃ prathamāyām
śubha tithau śrī bhagavadājñayā śrīman nārāyaṇa prītyartham

www.prapatti.com 18 Sunder Kidāmbi


yajurupākarmaprayōgaḥ

( bhagavatkaiṅkarya rūpam / bhagavat prītyartham )


mithyādhīta dōṣa prāyaścittārtham aṣṭōttara sahasra
( aṣṭōttara śata ) saṅkhyayā gāyatrī mahāmantrajapaṃ kariṣyē Á
Recall that aṣṭōttara sahasra and aṣṭōttara śata mean 1008 and 108,
respectively. Discard the folded strands of darbha grass around your ring
finger in the direction of north. Now keep your palms in the namaste pos-
ture and perform
sāttvika tyāgam by reciting

bhagavānēva svaniyāmya svarūpasthiti pravṛtti


svaśēṣataikarasēna anēna ātmanā kartrā svakīyaiścōpakaraṇaiḥ
svārādhanaika prayōjanāya parama puruṣaḥ sarvaśēṣī
śriyaḥpatiḥ svaśēṣa bhūtamidaṃ gāyatrī mahāmantra
japākhyaṃ karma svasmai svaprītayē svayamēva kārayati ÁÁ
Touch the scalp with your right fingers and recite

āsanamantrasya pṛthivyā mērupṛṣṭha ṛṣiḥ

Touch your nose and recite

sutalaṃ chandaḥ

Touch your chest and recite

śrīkūrmō dēvatā Á
kūrmāsanē viniyōgaḥ ÁÁ
In the namaste posture, recite

www.prapatti.com 19 Sunder Kidāmbi


yajurupākarmaprayōgaḥ

pṛthvi tvayā dhṛtā lōkā dēvi tvaṃ viṣṇunā dhṛtā Á


tvaṃ ca dhāraya māṃ dēvi pavitraṃ kuru cāsanam ÁÁ
Touch the scalp with your right fingers and recite

praṇavasya ṛṣirbrahmā

Touch your nose and recite

dēvī gāyatrī chandaḥ

Touch your chest and recite

paramātmā dēvatā

Touch the scalp with your right fingers and recite

bhūrādi sapta vyāhṛtīnāṃ atri bhṛgu kutsa vasiṣṭha


gautama kāśyapa āṅgirasa ṛṣayaḥ

Touch your nose and recite

gāyatrī uṣṇik anuṣṭup bṛhatī paṅkti


triṣṭup jagatyaḥ chandā~msi

Touch your chest and recite

agni vāyu arka vāgīśa varuṇa indra viśvēdēvā dēvatāḥ

Touch the scalp with your right fingers and recite

sāvitryā ṛṣiḥ viśvāmitra

www.prapatti.com 20 Sunder Kidāmbi


yajurupākarmaprayōgaḥ

Touch your nose and recite

dēvī gāyatrī chandaḥ

Touch your chest and recite

savitā dēvatā

Touch the scalp with your right fingers and recite

gāyatrī śirasaḥ brahmā ṛṣiḥ

Touch your nose and recite

anuṣṭup chandaḥ

Touch your chest and recite

paramātmā dēvatā Á
sarvēṣāṃ japē ( prāṇāyāmē ) viniyōgaḥ ÁÁ
Now do prāṇāyāmam ten times.

Touch the scalp with your right fingers and recite

āyātu iti anuvākasya vāmadēva ṛṣiḥ

Touch your nose and recite

anuṣṭup chandaḥ

Touch your chest and recite

www.prapatti.com 21 Sunder Kidāmbi


yajurupākarmaprayōgaḥ

gāyatrī dēvatā

In the namaste posture, recite

gāyatrī āvāhanē viniyōgaḥ Á

āyā॑tu॒ vara॑dā dē॒vya॒kṣara॑ṃ brahma॒ sammi॑tam Á


gā॒ya॒trīṃ chanda॑sāṃ mā॒tēdaṃ bra॑hma ju॒ṣasva॑ naḥ Á
ōjō॑’si॒ sahō॑’si॒ bala॑masi॒ bhrājō॑’si dē॒vānā॒ṃ
dhāma॒ nāmā॑si॒ viśva॑masi vi॒śvāyu॒ssarva॑masi
sa॒rvāyurabhibhūrōṃ gāyatrīmāvā॑hayā॒mi ÁÁ
Touch the scalp with your right fingers and recite

sāvitryā ṛṣiḥ viśvāmitraḥ

Touch your nose and recite

dēvī gāyatrī chandaḥ

Touch your chest and recite

savitā dēvatā

In the namaste posture, recite

śaṅkhacakradharaṃ dēvaṃ kirīṭādivibhūṣitam Á


sūryamaṇḍalamadhyasthaṃ dhyāyētsvarṇaruciṃ harim ÁÁ

www.prapatti.com 22 Sunder Kidāmbi


yajurupākarmaprayōgaḥ

yō dēvassavitā’smākaṃ dhiyō dharmādigōcarāḥ Á


prērayēttasya yadbhargastadvarēṇyamupāsmahē ÁÁ
Now recite the gāyatrī mantram

ōṃ Á
bhūrbhuva॒ssuva॑ḥ Á
tathsa॑vi॒turvarēṇya॒ṃ ( tathsa॑vi॒turvarē॑ṇiyaṃ ) Á
bhargō॑ dē॒vasya॑ dhīmahi Á
dhiyō॒ yō na॑ḥ pracō॒dayāt ÁÁ
1008 or 108 times, as chosen in the saṅkalpam.

Do prāṇāyāmam once. Perform saṅkalpam by reciting

śrī bhagavadājñayā śrīman nārāyaṇa prītyartham


( bhagavatkaiṅkarya rūpam / bhagavat prītyartham )
gāyatrī udvāsanam kariṣyē Á
Touch the scalp with your right fingers and recite

uttama ityanuvākasya vāmadēva ṛṣiḥ

Touch your nose and recite

anuṣṭup chandaḥ

Touch your chest and recite

www.prapatti.com 23 Sunder Kidāmbi


yajurupākarmaprayōgaḥ

gāyatrī dēvatā Á
gāyatrī udvāsanē viniyōgaḥ ÁÁ
In the namaste posture, recite

uttamē śikharē dēvi bhūmyāṃ parvatamūrdhani Á


brāhmaṇēbhyō hyanujñānaṃ gaccha dēvi yathāsukham ÁÁ
Prostrate and recite your abhivādayē (see appendix).
Do ācamanam twice and perform the sāttvika tyāgam by reciting

bhagavānēva svaniyāmya svarūpasthiti pravṛtti


svaśēṣataikarasēna anēna ātmanā kartrā svakīyaiścōpakaraṇaiḥ
svārādhanaika prayōjanāya parama puruṣaḥ sarvaśēṣī
śriyaḥpatiḥ svaśēṣa bhūtamidaṃ gāyatrī mahāmantra
japākhyaṃ karma svasmai svaprītayē svayamēva kāritavān ÁÁ
This concludes the gāyatrī japam.

sarvaṃ śrīkṛṣṇārpaṇamastu

www.prapatti.com 24 Sunder Kidāmbi


yajurupākarmaprayōgaḥ

Appendix

www.prapatti.com 25 Sunder Kidāmbi


yajurupākarmaprayōgaḥ

ācamanam

Sit in the kukkuṭāsana posture with hands between the legs, as shown in
Fig. 2.

Figure 2: ācamanam.

Hold the right palm such that the little , ring and middle fingers are stretched
out while the index finger is bent inward and thumb faces outward. Pour a
small amount of water into your right palm and recite

ōṃ acyutāya namaḥ

and swallow the water (do not sip).

Repeat the above procedure by reciting

ōṃ anantāya namaḥ, and ōṃ gōvindāya namaḥ.

Wipe your lips with water and wash your right hand. Next, the twelve
mantras given in the left column of Table 1 are uttered while carrying out
the action indicated in the right column of the table.

www.prapatti.com 26 Sunder Kidāmbi


yajurupākarmaprayōgaḥ

Mantra Action

ōṃ kēśavāya Right hand thumb touching the right cheek


namaḥ

ōṃ nārāyaṇāya Right hand thumb touching the left cheek


namaḥ

ōṃ mādhavāya Right hand ring finger touching the right eye


namaḥ

ōṃ gōvindāya Right hand ring finger touching the left eye


namaḥ

ōṃ viṣṇavē namaḥ Right hand index finger touching the


right nostril

ōṃ madhu - Right hand index finger touching the


sūdanāya namaḥ left nostril

ōṃ trivikramāya Right hand little finger touching the right ear


namaḥ

ōṃ vāmanāya Right hand little finger touching the left ear


namaḥ

ōṃ śrīdharāya Right hand middle finger touching the right


namaḥ shoulder

ōṃ ṛṣīkēṣāya Right hand middle finger touching the left


namaḥ shoulder

www.prapatti.com 27 Sunder Kidāmbi


yajurupākarmaprayōgaḥ

ōṃ padmanābhāya Right hand fingers touching the navel


namaḥ

ōṃ dāmōdarāya Right hand fingers touching the scalp


namaḥ

Table 1: Mantra and Action involved in the second part of ācamanam

www.prapatti.com 28 Sunder Kidāmbi


yajurupākarmaprayōgaḥ

prāṇāyāmam

This is a three part action wherein the the nose is held between the right
hand thumb and the right ring finger. The index and middle fingers must
be bent inward towards the center of the palm. In the first part, close the
left nostril with the ring finger and exhale through the right nostril. This
process is called rēcaka. Next, close the right nostril with the thumb and
inhale slowly through the left nostril. This process is called pūraka. In
the second part, close the left nostril with the ring finger thus holding the
breath. This process is called kumbhaka. Mentally recite the following
mantra three times.

ōṃ bhūḥ Á
ōṃ bhuvaḥ [ōṃ bhuva॑ḥ ] Á
ōġ suvaḥ [ōġ suva॑ḥ ] Á
ōṃ mahaḥ [ ōṃ maha॑ḥ ] Á
ōṃ janaḥ [ōṃ jana॑ḥ ] Á
ōṃ tapaḥ [ ōṃ tapa॑ḥ ] Á
ōġ sa॒tyam Á
ōṃ tathsa॑vi॒turvarēṇya॒ṃ bhargō॑ dē॒vasya॑ dhīmahi Á
dhiyō॒ yō na॑ḥ pracō॒dayāt Á
ōmāpō॒ jyōtī॒ rasō॒’mṛta॒ṃ brahma॒ bhūrbhuva॒ssuva॒rōm ÁÁ

www.prapatti.com 29 Sunder Kidāmbi


yajurupākarmaprayōgaḥ

In the third part, keep the left nostril closed with the ring finger and exhale
through the right nostril. Say ōm and touch the right ear. Figure 3 shows
the three parts of prāṇāyāmam.

Part 1 rēcaka

Part 2 pūraka

Part 3 kumbhaka
Figure 3: Three parts of prāṇāyāmam.

www.prapatti.com 30 Sunder Kidāmbi


yajurupākarmaprayōgaḥ

abhivādanam

In the standing posture, bend your body to the waist level. Cover your right
and left ears with right and left palms, respectively. Then recite

abhivādayē

choose from column two in Table 9 based on your gōtram

trayārṣaya pravarānvita or pañcārṣaya pravarānvita depending upon


your gōtram

choose from column one of Table 9 based on your gōtram

gōtraḥ

choose from column two of Table 10 based on your branch of veda

sūtraḥ

choose from column one of Table 10 based on your branch of veda

śākhā’dhyāyī

say your śarma name

śarma nāmāham asmibhōḥ

As an example

abhivādayē ātrēya ārcanānasa śyāvāśva trayārṣaya


pravarānvita ātrēya gōtraḥ āpastamba sūtraḥ yajuśśākhā’dhyāyī
sundararājaśarmanāmāham asmibhōḥ Á

www.prapatti.com 31 Sunder Kidāmbi


yajurupākarmaprayōgaḥ

1 prabhava 16 citrabhānu 31 hēviḻambi 46 parīdhāvi

2 vibhava 17 svabhānu 32 viḻambi 47 pramādīca

3 śukla 18 tāraṇa 33 vikāri 48 ānanda

4 pramōdūta 19 pārthiva 34 śārvari 49 rākṣasa

5 prajōtpatti 20 vyaya 35 plava 50 naḻa

6 āṅgīrasa 21 sarvajit 36 śubhakṛt 51 piṅgaḻa

7 śrīmukha 22 sarvadhārī 37 śōbhakṛt 52 kāḻayukti

8 bhava 23 virōdhi 38 krōdhi 53 siddhārthi

9 yuva 24 vikṛti 39 viśvāvasu 54 raudri

10 dhātu 25 khara 40 parābhava 55 durmati

11 īśvara 26 nandana 41 plavaṅga 56 dundubhi

12 bahudhānya 27 vijaya 42 kīlaka 57 rudhirōdgāri

13 pramāthi 28 jaya 43 saumya 58 raktākṣi

14 vikrama 29 manmatha 44 sādhāraṇa 59 krōdhana

15 viṣu 30 durmukhi 45 virōdhikṛt 60 akṣaya

Table 2: Samvatsaram

www.prapatti.com 32 Sunder Kidāmbi


yajurupākarmaprayōgaḥ

ayanaṃ Period

uttara Mid January to Mid July

dakṣiṇa Mid July to Mid January

Table 3: Ayanam

ṛtu Period

vasanta Mid April to Mid June

grīṣma Mid June to Mid August

varṣa Mid August to Mid October

śarat Mid October to Mid December

hēmanta Mid December to Mid February

śiśira Mid February to Mid April

Table 4: Ritu or Seasons

www.prapatti.com 33 Sunder Kidāmbi


yajurupākarmaprayōgaḥ

māsam Period

caitra March to April

vaiśākha April to May

jyēṣṭha May to June

āṣāḍha June to July

śrāvaṇa July to August

bhādrapada August to September

āśvayuja September to October

kārtika October to November

mārgaśira November to December

puṣya December to January

māgha January to February

phālguṇa February to March

Table 5: Lunar months

www.prapatti.com 34 Sunder Kidāmbi


yajurupākarmaprayōgaḥ

māsam Period

mēṣa Mid April to Mid May

vṛṣabha Mid May to Mid June

mithuna Mid June to Mid July

karkaṭa Mid July to Mid August

siṃha Mid August to Mid September

kanyā Mid September to Mid October

tulā Mid October to Mid November

vṛścika Mid November to Mid December

cāpa Mid December to Mid January

makara Mid January to Mid February

kumbha Mid February to Mid March

mīna Mid March to Mid April

Table 6: Solar months

www.prapatti.com 35 Sunder Kidāmbi


yajurupākarmaprayōgaḥ

Day of the week vāsaraḥ

Sunday bhānuvāsaraḥ

Monday induvāsaraḥ

Tuesday bhaumavāsaraḥ

Wednesday saumyavāsaraḥ

Thursday guruvāsaraḥ

Friday bhṛguvāsaraḥ

Saturday sthiravāsaraḥ

Table 7: Days of the week

www.prapatti.com 36 Sunder Kidāmbi


yajurupākarmaprayōgaḥ

1 aśvini 10 maghā 19 mūla

2 bharaṇī 11 pūrvaphālgunī 20 pūrvāṣāḍhā

3 kṛttikā 12 uttaraphālgunī 21 uttarāṣāḍhā

4 rōhiṇī 13 hasta 22 śravaṇa

5 mṛgaśīrṣa 14 citrā 23 dhaniṣṭhā

6 ārdrā 15 svāti 24 śatabhiṣak

7 punarvasu 16 viśākhā 25 pūrvabhādrapadā

8 puṣya 17 anurādhā 26 uttarabhādrapadā

9 āślēṣā 18 jyēṣṭhā 27 rēvatī

Table 8: Nakshtram

www.prapatti.com 37 Sunder Kidāmbi


yajurupākarmaprayōgaḥ

No. gōtram pravaram

1 aja (1) viśvāmitra, mādhucchandasa,


aja (3)
(2) viśvāmitra, āśmarathya, vādhula (3)

2 aṣṭaka (1) viśvāmitra, mādhucchandasa,


aṣṭaka (3)
(2) viśvāmitra, aṣṭaka (2)

3 aṣṭaka viśvāmitra, aṣṭaka, lauhita (3)

4 āghamarṣaṇa viśvāmitra, āghamarṣaṇa, kauśika (3)

5 atithi ātrēya, ārcanānasa, atitha (3)

6 agastya (1) agastya, dārḍhyacyuta,


aidhmavāha (3)
(2) agastya, dārḍhyacyuta,
saumavāha (3)

7 agnivēśya āṅgīrasa, bārhaspatya, bhāradvāja (3)

8 agastāra agastya, mahēndra, māyōbhuva (3)

9 aśmarathya viśvāmitra, aśmarathya, vādhula (3)

10 ātmabhuva āṅgirasa, bārhaspatya, bhāradvāja,


māntravara, ātmabhuva (5)

11 ātrēyasa ātrēya, ārcanānasa, śyāvāśva (3)

www.prapatti.com 38 Sunder Kidāmbi


yajurupākarmaprayōgaḥ

No. gōtram pravaram

12 āyāsya auśija āṅgīrasa, āyāsya, auśija,


gautama gautama, kākṣivata (5)

13 ātrēya āṅgīrasa, bārhaspatya, bhāradvāja,


śainya, gārgya (5)

14 āṅgīrasa (1) āṅgīrasa, āmbarīṣa, hārīta (3)


(2) āṅgīrasa, āmbarīṣa, yauvanāśva (3)

15 indrakauśika viśvāmitra, aindra, kauśika (3)

16 idhmavāhana agastya, dālbhyacyuti, idhmavāha (3)

17 upamanyu vāsiṣṭha, ābharadvasavya,


( vasiṣṭha ) aindra pramada (3)

18 ṛkṣasa (1) āṅgīrasa, bārhaspatya, bhāradvāja,


vāndana, mātavacasa (5)
(2) āṅgirasa, vāndana, mātavacasa (3)

19 aucathya (1) āṅgirasa, aucathya, gautama (3)


gautama (2) āṅgirasa, aucathya,
auśija (3)

20 auśanasa āṅgirasa, gautama, auśanasa (3)

21 auśijagautama āṅgirasa, auśija, gautama (3)

22 karēṇupāla āṅgirasa, gautama, kārēṇupāla (3)

www.prapatti.com 39 Sunder Kidāmbi


yajurupākarmaprayōgaḥ

No. gōtram pravaram

23 kapi āṅgirasa, āmahīyava, aurukṣaya (3)


śuddhakapi ca

24 kaṇvasa (1) āṅgirasa, ajamīḍha, kāṇva (3)


(2) āṅgirasa, ghaura, kāṇva (3)

25 kata viśvāmitra, kātyā, kīla (3)

26 kapōtarētasa viśvāmitra, kapōtarētasa (2)

27 kathaka viśvāmitra, kathaka (2)

28 kāśyapa kāśyapa, āvatsāra, āsita (3)

29 kātya (1) viśvāmitra, kātya, ākṣīla (3)


(2) sāti, saulidvāri, viśvāmitra (3)

30 kākṣīvata āṅgirasa, aucathya, gautama,


auśija, kākṣivata (5)

31 kāpibhuva āṅgirasa, taittiri, kāpibhuva (3)

32 kāmakāyana viśvāmitra, dēvaśravasa,


viśvāmitra daivatarasa (3)

33 kutsasa (1) āṅgirasa, āmbarīṣa, yauvanāśva (3)


(2) māndhātra, āmbarīṣa,
yauvanāśva (3)
(3) āṅgirasa, māndhātra, kautsa(3)

34 kauṇḍinya vāsiṣṭha, maitrāvaruṇa, kauṇḍinya (3)

www.prapatti.com 40 Sunder Kidāmbi


yajurupākarmaprayōgaḥ

No. gōtram pravaram

35 kaumaṇḍa āṅgirasa, aucathya, kākṣīvata,


gautama, kaumaṇḍa (5)

36 kauśika (1) viśvāmitra, dēvarāta, audala (3)


(2) viśvāmitra, āghamarṣaṇa,
kauśika (3)

37 kauśika viśvāmitra, āghamarṣaṇa, kauśika (3)


viśvāmitra

38 gārtsamada bhārgava, gārtsamada (2)

39 gārgya (1) āṅgirasa, bārhaspatya, bhāradvāja,


gārgya, śainya (5)
(2) āṅgirasa, śainya, gārgya (3)

40 gāviṣṭhira (1) ātrēya, gāviṣṭhira, paurvatitha (3)


(2) ātrēya, ārcanānasa, gāviṣṭhira (3)

41 gārgya bhāradvāja, gārgya, śainya (3)

42 gāthina viśvāmitra, gāthina, raivaṇa (3)

43 gautama āṅgirasa, āyāsya, gautama (3)

44 ghṛtakauśika viśvāmitra, ghṛtakauśika (2)

www.prapatti.com 41 Sunder Kidāmbi


yajurupākarmaprayōgaḥ

No. gōtram pravaram

45 jamadagni (1) bhārgava, cyāvana, āpnavāna,


aurva, jāmadagnya (5)
(2) bhārgava, aurva, jāmadagnya (3)
(3) jāmadagnya, vatsa, bhārgava (3)
(4) jāmadagnya, bidā, bhārgava (3)
(5) bhārgava, cyāvana, āpnavāna (3)
(6) jāmadagnya, cyāvana, āpnavāna (3)
(7) bhārgava, cyāvana, āpnavāna,
ārṣṇiṣēṇa, anūpa (5)

46 māṇḍavya (1) bhārgava, cyāvana, āpnavāna,


aurva, jāmadagnya (5)

47 jamadagni vatsa, cyāvana, āpnavāna (3)

48 jātūkarṇya vāsiṣṭha, ātrēya, jātūkarṇya (3)

49 dīrghatamasa (1) āṅgīrasa, aucathya,


dairghatamasa (3)
(2) āṅgirasa, aucathya, kākṣīvata,
gautama, dairghatamasa (5)

50 daivatarasa viśvāmitra, daivaśravasa,


dēvatarasa (3)

51 dhanañjaya viśvāmitra, mādhucchandasa,


dhānañjaya (3)

52 dhanañjaya ātrēya, ārcanānasa, dhānañjaya (3)

www.prapatti.com 42 Sunder Kidāmbi


yajurupākarmaprayōgaḥ

No. gōtram pravaram

53 dharbhavāha agastya, dālbhyacyuti, dharbhavāha (3)

54 naidhruva kāśyapa, āvatsāra, naidhruva (3)

55 naimathita bhārgava, cyāvana, āpnavāna, baijava,


naimathita (5)

56 parāśara vāsiṣṭha, śāktya, pārāśarya (3)

57 pārtha bhārgava, vainya, pārtha (3)

58 pārpadaśva aṣṭāduṣṭra, vairūpya, pārṣadaśva (3)

59 purōdhasa bhārgava, vātsa, paurōdhasa (3)

60 pūraṇa viśvāmitra, dēvarāta, pauraṇa (3)

61 pūrṇamāsa agastya, paurṇamāsa, vāraṇa (3)

62 pūtamānasa (1) vāsiṣṭha, maitrāvaruṇa,


upamanyu (3)
(2) sāṅkya, sāṅkṛtya, gauravēdi (3)

63 pṛṣadaśva āṅgirasa, pārṣadaśva, vairūpya (3)

64 pauraṇa viśvāmitra, pauraṇa (2)

65 pautrika ātrēya, vāmarathya, pautrika (3)

66 pauraṇa agastya, paurṇamāsa, pauraṇa (3)

67 paurūrava mānava, ēla, paurūravasa (3)

68 pauṇika agastya, paināyata, pauṇika (3)

www.prapatti.com 43 Sunder Kidāmbi


yajurupākarmaprayōgaḥ

No. gōtram pravaram

69 bādarāyaṇa (1) āṅgīrasa, viṣṇuvṛddha,


bādarāyaṇa (3)
(2) āṅgīrasa, paurukutsa,
trāsadasyava (3)

70 bida (1) bhārgava, cyāvana, āpnavāna,


aurva, baida (5)
(2) bhārgava, aurva, jāmadagnya (3)
(3) bhārgava, cyāvana, āpnavāna (3)

71 bījāvāpa (1) ātrēya, ārcanānasa, atithēti (3)


(2) ātrēya, ārcanānasa, gāviṣṭha (3)

72 bṛhadukthya āṅgīrasa, bārhaduktha, gautama (3)

73 baijava bhārgava, cyāvana, āpnavāna, baijava,


naimathita (5)

74 bhāradvāja āṅgīrasa, bārhaspatya, bhāradvāja (3)

75 mayōbhuva agastya, paurṇamāsa, pauraṇa (3)

76 mānava mānava (1)

77 māṭhara bhārgava, śāṭhara, māṭhara (3)

78 mitrayuva bhārgava, vādhryaśva, daivōdāsa (3)

79 mudgalasa ātrēya, ārcanānasa, paurvatitha (3)

www.prapatti.com 44 Sunder Kidāmbi


yajurupākarmaprayōgaḥ

No. gōtram pravaram

80 maudgalya (1) āṅgīrasa, bhaurmyaśva,


maudgalya (3)
(2) tārkṣya, bhārmyaśva, maudgalya (3)

81 mauṅgala bhālandana, vātsapri, mauṅgala (3)

82 mauna - bhārgava, vītahavya, sāvēdasa (3)


bhārgava

83 yaska bhārgava, vaitahavya, sāvēdasa (3)

84 yajñavāha agastya, dārḍhyacyuta, yajñavāha (3)

85 rathītara (1) āṅgirasa, vairūpa, pārṣadaśva (3)


(2) āṅgirasa, pārṣadaśva, rāthītara (3)

86 rāhūgaṇa āṅgirasa, rāhūgaṇa, gautama (3)

87 rāghavasa āṅgirasa, rāghava, gautama (3)

88 rōhiṇa viśvāmitra, mādhucchandasa,


rauhiṇa (3)

89 raibhya kāśyapa, āvatsāra, raibhya (3)

90 raivaṇa viśvāmitra, gādhina, raivaṇa (3)

91 rautthaka (1) viśvāmitra, rautthaka, raivaṇa (3)


(2) viśvāmitra, gādhina, raivaṇa (3)

92 raukṣaka (1) viśvāmitra, gāthina, raivaṇa (3)


(2) viśvāmitra, raukṣaka, raivaṇa (3)

www.prapatti.com 45 Sunder Kidāmbi


yajurupākarmaprayōgaḥ

No. gōtram pravaram

93 lōhita viśvāmitra, aṣṭaka, lauhita (3)

94 lōhitasa viśvāmitra, dēvarāta (2)

95 laugākṣi (1) kāśyapa, āvatsāra, vāsiṣṭha (3)


(2) vāsiṣṭha, āvatsāra, kāśyapa (3)

96 vasiṣṭha (1) vāsiṣṭha (1)


(2) vāsiṣṭha, maitrāvaruṇa,
kauṇḍinya (3)

97 vatsa bhārgava, cyāvana, āpnavāna, vātsa,


paurōdhasa (5)

98 vāmadēva (1) āṅgirasa, vāmadēva, gautama (3)


(2) āṅgirasa, vāmadēva,
bārhaduktha (3)

99 vāgbhūtasa ātrēya, ārcanānasa, vāgbhūta (3)

100 vātsapri vātsapri (1)

101 vāmarathya (1) ātrēya, ārcanānasa, atithēti (3)


(2) ātrēya, ārcanānasa, gāviṣṭha (3)

102 vādryaśva bhārgava, daivōdāsa, vādryaśva (3)

103 vādhula yāsya, vādhūla, maunamōka (3)

104 viśvāmitra viśvāmitra, dēvarāta, audala (3)

105 viṣṇuvṛddhasa āṅgirasa, paurukutsa, trāsadasyava (3)

www.prapatti.com 46 Sunder Kidāmbi


yajurupākarmaprayōgaḥ

No. gōtram pravaram

106 vaiṇava viśvāmitra, gādhina, vaiṇava (3)

107 vainya vainya, bhārgava, pārtha (3)

108 śaṭhamarṣaṇa āṅgīrasa, paurakutsa, trāsadasyava (3)

109 śāṇḍilya (1) śāṇḍilya, āsita, daivala (3)


(2) kāśyapa, āsita, daivala (3)
(3) kāśyapa, āvatsāra, āsita (3)
(4) kāśyapa, āvatsāra, śāṇḍilya (3)
(5) āsita, daivala, kāśyapa (3)

110 śālaṅkāyana viśvāmitra, śālaṅkāyana, kauśika (3)

111 śāṭhara bhārgava, śāṭhara, māṭhara (3)

112 śāradvata āṅgirasa, gautama, śāradvata (3)

113 śākra agastya, haimavarca, haimōdaka (3)

114 śunaka (1) bhārgava, śaunahōtra,


gārtsamada (3)
(2) śaunaka, bhārgava, gārtsamada (3)

115 śrīvatsa bhārgava, cyāvana, āpnavāna, aurva,


śrīvatsa (5)

116 śraita śraita, vainyā, pārtha (3)

117 śaunaka śaunaka (1)

118 śaunaka gārgya, gārtsamada, śaunaka (3)

www.prapatti.com 47 Sunder Kidāmbi


yajurupākarmaprayōgaḥ

No. gōtram pravaram

119 śauṅga śaiśira (1) āṅgirasa, bārhaspatya, bhāradvāja,


kāta, ātkīla (5)
(2) āṅgirasa, kātya, ātkīla (3)
(3) āṅgirasa, bārhaspatya, bhāradvāja,
śauṅga, śaiśira (5)

120 śraumata viśvāmitra, daivaśravasa,


daivatarasa (3)

121 satyamugrya āṅgirasa, bhārmyaśva, maudgalya (3)

122 sāhula viśvāmitra, sāhula, māhula (3)

123 sāmbhavāha agastya, dārḍhyacyuta, sāmbhavāha (3)

124 sāravāha agastya, dālbhyacyuta, sāravāha (3)

125 suvarṇarētasa viśvāmitra, kāpātarasa (2)

126 sumaṅgalasa ātrēya, saumaṅgala, śyāvāśva (3)

127 sōmarājaka āṅgirasa, saumarājya, gautama (3)

128 sōmavāha agastya, dārḍhyacyuta, saumavāha (3)

129 saṅkṛti (1) āṅgirasa, sāṅkṛtya, gauruvīta (3)


(2) śāktya, gauruvīta, sāṅkṛtya (3)

130 haritasa (1) āṅgīrasa, āmbarīṣa, yauvanāśva (3)


(2) āṅgīrasa, āmbarīṣa, māndhāta (3)

www.prapatti.com 48 Sunder Kidāmbi


yajurupākarmaprayōgaḥ

No. gōtram pravaram

131 piṅga, śaṅkha, (1) āṅgīrasa, āmbarīṣa, yauvanāśva (3)


darbha, (2) āṅgīrasa, āmbarīṣa, māndhāta (3)
bhaimagava

132 hiraṇyarētasa viśvāmitra, hairaṇyarētasa (2)

133 himōdaka agastya, haimavarṇa, haimōdaka (3)

134 haṃsajihva āṅgirasa, tāyva, maudgalya (3)

Table 9: Gotrams and Pravarams

vēda sūtra

ṛk āśvalāyana, kātyāyana

yajur āpastamba, bōdhāyana

sāma trāhyāyaṇi, raṇāyaṇi

Table 10: Vedas and Sutras

ÁÁ yajurupākarmaprayōgaḥ samāptaḥ ÁÁ
www.prapatti.com 49 Sunder Kidāmbi

You might also like