0% found this document useful (0 votes)
7 views6 pages

Śūra Gama 8-7

Uploaded by

thanhtn231
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as DOCX, PDF, TXT or read online on Scribd
0% found this document useful (0 votes)
7 views6 pages

Śūra Gama 8-7

Uploaded by

thanhtn231
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as DOCX, PDF, TXT or read online on Scribd
You are on page 1/ 6

Śūraṅgama Mantra

FIRST ASSEMBLY

Namaḥ sarva buddha bodhi-satve-bhyaḥ


Namaḥ saptānāṃ samyak-saṃbuddha koṭīnāṃ sa-śrāvaka
saṃghānāṃ
Namo loke arhattāṃ
Namaḥ srotāpannānāṃ
Namaḥ sakṛdāgāmināṃ.
Namaḥ anāgāmināṃ.
Namo loke samyag-gatānāṃ samyak-prati-pannānāṃ
Namo devarṣiṇāṃ
Namaḥ siddha-vidyā-dhāra-rṣiṇāṃ, śāpānugraha-
samarthānāṃ.
Namo brahmaṇe. Namaḥ indrāya.
Namo bhagavate rudrāya umāpati-sahīyāya.
Namo bhagavate nārāyaṇāya, lakṣmi paṃca-mahā-mudrā
namas-kṛtāya.
Namo bhagavate mahā-kālāya, tripura-nagara-vidrāpaṇa-
karāya, adhi-muktaka śmaśāna-vāsine, mātṛ-gaṇa namas-
kṛtāya.
Namo bhagavate tathāgata kulāya.
Namo bhagavate padma kulāya.
Namo bhagavate vajra kulāya.
Namo bhagavate maṇi kulāya.
Namo bhagavate gaja-kulāya.
Namo bhagavate dṛḍha-śūra-sena-pra-haraṇa-rājāya,
tathāgatāya arhate samyak-saṃbuddhāya.
Namo bhagavate amitābhāya, tathāgatāya arhate samyak-
saṃbuddhāya.
Namo bhagavate akṣobhyāya, tathāgatāya arhate samyak-
saṃbuddhāya.
Namo bhagavate bhaiṣajya-guru-vaiḍūrya-prabha-rājāya,
tathāgatāya arhate samyak-saṃbuddhāya.
Namo bhagavate saṃpuṣpita-sālendra-rājāya,tathāgatāya
arhate amyak-saṃbuddhāya.
Namo bhagavate śākyamunaye, tathāgatāya arhate samyak-
saṃbuddhāya.
Namo bhagavate ratna-kusuma-ketu-rājāya, tathāgatāya
arhate samyak-saṃbuddhāya.
Teṣāṃ namas-kṛtva imāṃ bhagavata stathāgatoṣṇīṣaṃ,
Sitātapatraṃ namāparājitaṃ pratyaṅgirāṃ.
Sarva bhūta-graha nigraha-karaṇīṃ.
Para vidyā cchedanīṃ.
Akālaṃ-mṭtyu pari-trāṇa-karīṃ.
Sarva bandhana mokṣaṇīṃ.
Sarva duṣṭa duḥ-svapna nivāraṇīṃ.
Caturaśītīnāṃ graha sahsrāṇāṃ vi-dhvaṃsana-karīṃ.
Aṣṭā-viṃśatināṃ nakśatrāṇāṃ vi-dhvaṃsana-karīṃ.
Sarva śatrū nivāraṇīṃ.
Ghoraṃ duḥ-svapnānāṃ ca nāśanīṃ.
Viṣa śastra agni uttaraṇīṃ.
Aparājitaṃ mahā-ghorāṃ, Mahā-balām mahā-caṇḍāṃ mahā-
dīptaṃ mahā-tejaṃ, Mahā-śvetām mahā-jvalaṃ mahā-balā
pāṇḍara-vāsinī Ārya-tārā bhṛkuṭīṃ ceva vijaya vajra-maleti
vi-śrutāṃ, Padmaṃkaṃ vajra-jihva ca mālā-cevāparājita,
Vajrā daṇḍīṃ viśālā ca śanta vaideva-pūjitāṃ, Saumya-
rūpaṃ mahā-śvetā, Ārya-tārā mahā-bala aparā vjra śaṇkalā
ceva,
Vajra kaumāri kulan-dharī, Vajra hastā ca mahā-vidyā
kāṃcana mālikā,
Kusuṃbhā ratna ceva vairocanā kulāthadāṃ uṣṇīṣa, vi-
jṛmbha-mānā ca savajra kanaka prabha locana, vajrā tuṇḍī
ca śvetā ca kamalākṣī śaśī-prabha, ityete mudra gaṇā, sarve
rakṣaṃ kurvantu mama sarva satvānāṃ ca.

SECOND ASSEMBLY

Oṃ ṛṣi-gaṇa praśāstaya sarva


tathāgatoṣṇīṣāya hūṃ trūṃ.
Jambhana-kara hūṃ trūṃ.
Stambhana-kara hūṃ trūṃ.
Mohana-kara hūṃ trūṃ.
Mathana-kara hūṃ trūṃ.
Para-vidyā saṃ-bhakṣaṇa-kara hūṃ trūṃ.
Sarva duṣṭānāṃ stambhana-kara hūṃ trūṃ.
Sarva yakṣa rākṣasa grahāṇāṃ,
vi-dhvaṃsana-kara hūṃ trūṃ.
Caturaśītīnāṃ graha sahasrāṇāṃ.
vi- dhvaṃsana-kara hūṃ trūṃ.
Aṣṭā-viṃśatīnāṃ nakṣatrānāṃ
pra-sādana-kara hūṃ trūṃ.
Aṣṭānāṃ mahā-grahāṇāṃ
utsādana-kara hūṃ trūṃ.
Rakṣa rakṣa māṃ.
Bhagavan stathāgatoṣṇīṣa
sitātapatra mahā vajroṣṇīṣa,
mahā pratyaṅgire mahā sahasra-bhuje sahasra-śīrṣe.
koṭī-śata sahasra-netre, abhedya jvalitā-taṭaka, mahā-
vjrodāra tṛ-bhuvana maṇḍala.
Oṃ svastir bhavatu māṃ mama.

THIRD ASSEMBLY

Rāja-bhayā cora-bhayā udaka-bhayā agni-bhayā, viṣa-bhayā


śastra-bhayā para-cakra-bhayā du-bhikṣa-bhayā, aśani-
bhayā akāla-mṛtyu-bhayā dharaṇī-bhūmi-kampā-bhayā ulkā-
pāta-bhayā, rāja-daṇḍa-bhayā suparṇi-bhayā nāga-bhayā
vidyut-bhayā.
Deva-grahā nāga-grahā yakṣa-grahā rākṣasa-grahā preta-
grahā, piśāca-grahā bhūta-grahā kumbhaṇḍa-grahā pūtana-
grahā, kaṭa-pūtana-grahā skanda-grahā apasmāra-grahā
utmāda-grahā, cchāya-grahā revati-grahā jamika-grahā
kaṇṭha-kamini-grahā.
Ojāhāriṇyā garbhāhāriṇyā jātāhāriṇyā
jīvitāhāriṇya, rudhirāhāriṇyā vasāhāriṇyā māṃsāhāriṇyā
medāhāriṇyā, majjāhāriṇyā vāntāhāriṇyā sucyāhāriṇyā
ciccāhāriṇyā, teṣāṃ sarveṣāṃ.
Sarva grahāṇāṃ vidyāṃ cchinda-yāmi kīla-yāmi.
Pari-brajāka kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi.
Ḍāka-ḍākinī kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi
Mahā-paśupati rudra kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi.
Nārāyaṇā paṃca mahā mudrā kṛtāṃ vidyāṃ cchinda-yāmi
kīla-yāmi
Tatva garuḍa sahīyāya kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi
Mahā-kāla mātṛgaṇa sahīyāya kṛtāṃ vidyāṃ cchinda-yāmi
kīla-yāmi. Kāpālika kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi.
Jayakarā madhukara sarvārtha-sādhaka kṛtāṃ, vidyāṃ
cchinda-yāmi kīla-yāmi
Catur-bhaginī bhratṛ-paṃcama sahīyāya kṛtāṃ, vidyāṃ
cchinda-yāmi kīla-yāmi.
Bhṛṅgi-riṭika nandi-keśvara gaṇapati sahīya kṛtāṃ, vidyāṃ
cchinda-yāmi kīla-yāmi.
Nagna-śramaṇa kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi.
Arhanta kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi.
Vīta-rāga kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi.
Vajra-pāṇi guhyakādhipati kṛtāṃ vidyāṃ cchinda-yāmi kīla-
yāmi.
Rakṣa rakṣa māṃ.
FOURTH ASSEMBLY

Bhagavata stathāgatoṣīṣaṃ sitātapatraṃ namo-stute.


Asitānalārka prabha-sphuṭa vikasitātapatre.
Jva jvala dhaka-khaka vidhaka-vidhaka dara dara vidara
vidara, cchinda cchinda bhinda bhinda, hūṃ hūṃ phaṭ! phaṭ!
svāhā.
Hehe phaṭ. Amogha phaṭ. pratihata phaṭ.
Vara-prada phaṭ. Asura vidrāpaka phaṭ.
Sarva deve-bhyah phaṭ.
Sarva nāge-bhyaḥ phaṭ
Sarva yakṣe-bhyaḥ phaṭ.
Sarva rākṣase-bhyaḥ phaṭ.
Sarva garuḍe-bhyaḥ phaṭ.
Sarva gāndharve-bhyaḥ phaṭ.
Sarva asure-bhyaḥ phaṭ.
Sarva kindare- bhyaḥ phaṭ.
Sarva mahorage- bhyaḥ phaṭ.
Sarva manuṣe- bhyaḥ phaṭ.
Sarva amanuṣe- bhyaḥ phaṭ.
Sarva bhūte- bhyaḥ phaṭ.
Sarva piśāce- bhyaḥ phaṭ.
Sarva kumbhaṇḍe- bhyaḥ phaṭ.
Sarva pūtane- bhyaḥ phaṭ.
Sarva kaṭa-pūtane- bhyaḥ phaṭ.
Sarva dur-laṅghite- bhyaḥ phaṭ.
Sarva duṣ-prekṣite- bhyaḥ phaṭ.
Sarva jvare- bhyaḥ phaṭ.
Sarva apasmāre- bhyaḥ phaṭ.
Sarva śramaṇe- bhyaḥ phaṭ.
Sarva tirthike- bhyaḥ phaṭ.
Sarva utmāde- bhyaḥ phaṭ.
Sarva vidyā-rājācārye- bhyaḥ phaṭ.
Jayakarā madhukara sarvārtha-sādhake- bhyaḥ phaṭ.
Sarva vidyācārye- bhyaḥ phaṭ.
Catur bhaginī- bhyaḥ phaṭ.
Vajra kaumārī kulan-dharī mahā-vidyā-rājebhyaḥ phaṭ.
Mahā-pratyaṅgire-bhyaḥ phaṭ.
Vajra śankalāya phaṭ.
Mahā-pratyaṅgira-rājāya phaṭ.
Mahā-kālāya mahā-mātṛ-gaṇa namas-kṛtāya phaṭ.
Vaisnavīye phaṭ.
Brahmaṇīye phaṭ.
Agnīye phaṭ.
Mahā-kālīye phaṭ.
Kāla-daṇḍīye phaṭ.
Indrīye phaṭ.
Raudrīye phaṭ.
Cāmuṇḍīye phaṭ.
Kāla-rātrīye phaṭ..
Kāpālīye phaṭ.
Adhi-muktaka śmaśāna vāsinīye phaṭ.
Yeke-citta satva mama.

FIFTH ASSEMBLY

Duṣṭa-cittā pāpa-cittā raudra-cittā vi-dveṣa amaitra-cittā.


Utpāda-yanti kīla-yanti mantra-yanti japanti juhvanti.
Ojāhārā garbhāhārā rudhirāhārā vasāhārā, majjāhārā
jātāhārā jīvitāhārā malyāhārā, gandhāhārā puṣpāhārā
phalāhārā sasyāhārā.
Pāpa-cittā duṣṭa-cittā raudra-cittā.
Yakṣa-graha rākṣasa-graha preta-graha piśāca-graha,
bhūta-graha kumbhaṇḍa-graha skanda-graha utmāda-graha,
cchāya-graha apasmāra-graha ḍāka-ḍākinī-graha, revati-
graha jamika-graha śakuni-graha mantra-nandika-graha,
lamvika-graha hanu kaṇṭha-pāṇi-graha.
Jvara ekāhikā dvaitīyakā straitīyakā catur-thakā.
Nitya-jvarā viṣama-jvarā vatikā paittikā, śleṣmikā san-
nipatikā sarva-jvarā.
Śirortti ardhavabhedaka arocaka, akṣi-rogaṃ nasa-rogaṃ
mukha-rogaṃ hṛd-rogaṃ gala-grahaṃ, karnṇa-śūlaṃ danta-
śūlaṃ hṛdaya-śūlaṃ marma- śūlaṃ, pārśva-śūlaṃ pṛṣṭha-
śūlaṃ udara-śūlaṃ kaṇṭī-śūlaṃ, vasti-śūlaṃ ūru-śūlaṃ
jāṅgha-śūlaṃ hasta-śūlaṃ, pāda-śūlaṃ sarvāṅga-pratyaṅga-
śūlaṃ.
Bhūta vetāḍa ḍāka-ḍākinī jvara.
Dadru kāṇḍu kiṭibhalotavai sarpa-lohāliṅga, śūṣatra sagara
viśa-yoga, agni udaka mara vaira kāntāra akālaṃ-mṛtyu.
Traibuka trai-laṭaka vṛścika sarpa nakula, siṃgha vyāghra
ṛkṣa tarakṣa mṛga, sva-para jīva teṣāṃ sarveṣāṃ.
ṣitātapatraṃ mahā-vjroṣṇīṣaṃ mahā-pratyaṅgiraṃ.
Yāvadvā-daśa yojanābhyantareṇa, sīmā-bandhaṃ karomi,
diśā-bandhaṃ karomi, pāra-vidyā-bandhaṃ karomi, tejo-
bandhaṃ karomi, hasta-bandhaṃ karomi , pāda-bandhaṃ
karomi, sarvāṅga-pratyaṅga-bandhaṃ karomi.

Tadyathā: Oṃ anale anale viśade viśade vīra vjra-dhare,


bandha bandhani, vajra-pāṇi phaṭ! hūṃ trūṃ phaṭ! svāhā.
Namaḥ stathāgatāya sugatāya arhate samyak-
saṃbuddhāya, siddhyantu mantra-pada svāhā.

You might also like