Śūraṅgama Mantra
FIRST ASSEMBLY
Namaḥ sarva buddha bodhi-satve-bhyaḥ
Namaḥ saptānāṃ samyak-saṃbuddha koṭīnāṃ sa-śrāvaka
saṃghānāṃ
Namo loke arhattāṃ
Namaḥ srotāpannānāṃ
Namaḥ sakṛdāgāmināṃ.
Namaḥ anāgāmināṃ.
Namo loke samyag-gatānāṃ samyak-prati-pannānāṃ
Namo devarṣiṇāṃ
Namaḥ siddha-vidyā-dhāra-rṣiṇāṃ, śāpānugraha-
samarthānāṃ.
Namo brahmaṇe. Namaḥ indrāya.
Namo bhagavate rudrāya umāpati-sahīyāya.
Namo bhagavate nārāyaṇāya, lakṣmi paṃca-mahā-mudrā
namas-kṛtāya.
Namo bhagavate mahā-kālāya, tripura-nagara-vidrāpaṇa-
karāya, adhi-muktaka śmaśāna-vāsine, mātṛ-gaṇa namas-
kṛtāya.
Namo bhagavate tathāgata kulāya.
Namo bhagavate padma kulāya.
Namo bhagavate vajra kulāya.
Namo bhagavate maṇi kulāya.
Namo bhagavate gaja-kulāya.
Namo bhagavate dṛḍha-śūra-sena-pra-haraṇa-rājāya,
tathāgatāya arhate samyak-saṃbuddhāya.
Namo bhagavate amitābhāya, tathāgatāya arhate samyak-
saṃbuddhāya.
Namo bhagavate akṣobhyāya, tathāgatāya arhate samyak-
saṃbuddhāya.
Namo bhagavate bhaiṣajya-guru-vaiḍūrya-prabha-rājāya,
tathāgatāya arhate samyak-saṃbuddhāya.
Namo bhagavate saṃpuṣpita-sālendra-rājāya,tathāgatāya
arhate amyak-saṃbuddhāya.
Namo bhagavate śākyamunaye, tathāgatāya arhate samyak-
saṃbuddhāya.
Namo bhagavate ratna-kusuma-ketu-rājāya, tathāgatāya
arhate samyak-saṃbuddhāya.
Teṣāṃ namas-kṛtva imāṃ bhagavata stathāgatoṣṇīṣaṃ,
Sitātapatraṃ namāparājitaṃ pratyaṅgirāṃ.
Sarva bhūta-graha nigraha-karaṇīṃ.
Para vidyā cchedanīṃ.
Akālaṃ-mṭtyu pari-trāṇa-karīṃ.
Sarva bandhana mokṣaṇīṃ.
Sarva duṣṭa duḥ-svapna nivāraṇīṃ.
Caturaśītīnāṃ graha sahsrāṇāṃ vi-dhvaṃsana-karīṃ.
Aṣṭā-viṃśatināṃ nakśatrāṇāṃ vi-dhvaṃsana-karīṃ.
Sarva śatrū nivāraṇīṃ.
Ghoraṃ duḥ-svapnānāṃ ca nāśanīṃ.
Viṣa śastra agni uttaraṇīṃ.
Aparājitaṃ mahā-ghorāṃ, Mahā-balām mahā-caṇḍāṃ mahā-
dīptaṃ mahā-tejaṃ, Mahā-śvetām mahā-jvalaṃ mahā-balā
pāṇḍara-vāsinī Ārya-tārā bhṛkuṭīṃ ceva vijaya vajra-maleti
vi-śrutāṃ, Padmaṃkaṃ vajra-jihva ca mālā-cevāparājita,
Vajrā daṇḍīṃ viśālā ca śanta vaideva-pūjitāṃ, Saumya-
rūpaṃ mahā-śvetā, Ārya-tārā mahā-bala aparā vjra śaṇkalā
ceva,
Vajra kaumāri kulan-dharī, Vajra hastā ca mahā-vidyā
kāṃcana mālikā,
Kusuṃbhā ratna ceva vairocanā kulāthadāṃ uṣṇīṣa, vi-
jṛmbha-mānā ca savajra kanaka prabha locana, vajrā tuṇḍī
ca śvetā ca kamalākṣī śaśī-prabha, ityete mudra gaṇā, sarve
rakṣaṃ kurvantu mama sarva satvānāṃ ca.
SECOND ASSEMBLY
Oṃ ṛṣi-gaṇa praśāstaya sarva
tathāgatoṣṇīṣāya hūṃ trūṃ.
Jambhana-kara hūṃ trūṃ.
Stambhana-kara hūṃ trūṃ.
Mohana-kara hūṃ trūṃ.
Mathana-kara hūṃ trūṃ.
Para-vidyā saṃ-bhakṣaṇa-kara hūṃ trūṃ.
Sarva duṣṭānāṃ stambhana-kara hūṃ trūṃ.
Sarva yakṣa rākṣasa grahāṇāṃ,
vi-dhvaṃsana-kara hūṃ trūṃ.
Caturaśītīnāṃ graha sahasrāṇāṃ.
vi- dhvaṃsana-kara hūṃ trūṃ.
Aṣṭā-viṃśatīnāṃ nakṣatrānāṃ
pra-sādana-kara hūṃ trūṃ.
Aṣṭānāṃ mahā-grahāṇāṃ
utsādana-kara hūṃ trūṃ.
Rakṣa rakṣa māṃ.
Bhagavan stathāgatoṣṇīṣa
sitātapatra mahā vajroṣṇīṣa,
mahā pratyaṅgire mahā sahasra-bhuje sahasra-śīrṣe.
koṭī-śata sahasra-netre, abhedya jvalitā-taṭaka, mahā-
vjrodāra tṛ-bhuvana maṇḍala.
Oṃ svastir bhavatu māṃ mama.
THIRD ASSEMBLY
Rāja-bhayā cora-bhayā udaka-bhayā agni-bhayā, viṣa-bhayā
śastra-bhayā para-cakra-bhayā du-bhikṣa-bhayā, aśani-
bhayā akāla-mṛtyu-bhayā dharaṇī-bhūmi-kampā-bhayā ulkā-
pāta-bhayā, rāja-daṇḍa-bhayā suparṇi-bhayā nāga-bhayā
vidyut-bhayā.
Deva-grahā nāga-grahā yakṣa-grahā rākṣasa-grahā preta-
grahā, piśāca-grahā bhūta-grahā kumbhaṇḍa-grahā pūtana-
grahā, kaṭa-pūtana-grahā skanda-grahā apasmāra-grahā
utmāda-grahā, cchāya-grahā revati-grahā jamika-grahā
kaṇṭha-kamini-grahā.
Ojāhāriṇyā garbhāhāriṇyā jātāhāriṇyā
jīvitāhāriṇya, rudhirāhāriṇyā vasāhāriṇyā māṃsāhāriṇyā
medāhāriṇyā, majjāhāriṇyā vāntāhāriṇyā sucyāhāriṇyā
ciccāhāriṇyā, teṣāṃ sarveṣāṃ.
Sarva grahāṇāṃ vidyāṃ cchinda-yāmi kīla-yāmi.
Pari-brajāka kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi.
Ḍāka-ḍākinī kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi
Mahā-paśupati rudra kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi.
Nārāyaṇā paṃca mahā mudrā kṛtāṃ vidyāṃ cchinda-yāmi
kīla-yāmi
Tatva garuḍa sahīyāya kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi
Mahā-kāla mātṛgaṇa sahīyāya kṛtāṃ vidyāṃ cchinda-yāmi
kīla-yāmi. Kāpālika kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi.
Jayakarā madhukara sarvārtha-sādhaka kṛtāṃ, vidyāṃ
cchinda-yāmi kīla-yāmi
Catur-bhaginī bhratṛ-paṃcama sahīyāya kṛtāṃ, vidyāṃ
cchinda-yāmi kīla-yāmi.
Bhṛṅgi-riṭika nandi-keśvara gaṇapati sahīya kṛtāṃ, vidyāṃ
cchinda-yāmi kīla-yāmi.
Nagna-śramaṇa kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi.
Arhanta kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi.
Vīta-rāga kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi.
Vajra-pāṇi guhyakādhipati kṛtāṃ vidyāṃ cchinda-yāmi kīla-
yāmi.
Rakṣa rakṣa māṃ.
FOURTH ASSEMBLY
Bhagavata stathāgatoṣīṣaṃ sitātapatraṃ namo-stute.
Asitānalārka prabha-sphuṭa vikasitātapatre.
Jva jvala dhaka-khaka vidhaka-vidhaka dara dara vidara
vidara, cchinda cchinda bhinda bhinda, hūṃ hūṃ phaṭ! phaṭ!
svāhā.
Hehe phaṭ. Amogha phaṭ. pratihata phaṭ.
Vara-prada phaṭ. Asura vidrāpaka phaṭ.
Sarva deve-bhyah phaṭ.
Sarva nāge-bhyaḥ phaṭ
Sarva yakṣe-bhyaḥ phaṭ.
Sarva rākṣase-bhyaḥ phaṭ.
Sarva garuḍe-bhyaḥ phaṭ.
Sarva gāndharve-bhyaḥ phaṭ.
Sarva asure-bhyaḥ phaṭ.
Sarva kindare- bhyaḥ phaṭ.
Sarva mahorage- bhyaḥ phaṭ.
Sarva manuṣe- bhyaḥ phaṭ.
Sarva amanuṣe- bhyaḥ phaṭ.
Sarva bhūte- bhyaḥ phaṭ.
Sarva piśāce- bhyaḥ phaṭ.
Sarva kumbhaṇḍe- bhyaḥ phaṭ.
Sarva pūtane- bhyaḥ phaṭ.
Sarva kaṭa-pūtane- bhyaḥ phaṭ.
Sarva dur-laṅghite- bhyaḥ phaṭ.
Sarva duṣ-prekṣite- bhyaḥ phaṭ.
Sarva jvare- bhyaḥ phaṭ.
Sarva apasmāre- bhyaḥ phaṭ.
Sarva śramaṇe- bhyaḥ phaṭ.
Sarva tirthike- bhyaḥ phaṭ.
Sarva utmāde- bhyaḥ phaṭ.
Sarva vidyā-rājācārye- bhyaḥ phaṭ.
Jayakarā madhukara sarvārtha-sādhake- bhyaḥ phaṭ.
Sarva vidyācārye- bhyaḥ phaṭ.
Catur bhaginī- bhyaḥ phaṭ.
Vajra kaumārī kulan-dharī mahā-vidyā-rājebhyaḥ phaṭ.
Mahā-pratyaṅgire-bhyaḥ phaṭ.
Vajra śankalāya phaṭ.
Mahā-pratyaṅgira-rājāya phaṭ.
Mahā-kālāya mahā-mātṛ-gaṇa namas-kṛtāya phaṭ.
Vaisnavīye phaṭ.
Brahmaṇīye phaṭ.
Agnīye phaṭ.
Mahā-kālīye phaṭ.
Kāla-daṇḍīye phaṭ.
Indrīye phaṭ.
Raudrīye phaṭ.
Cāmuṇḍīye phaṭ.
Kāla-rātrīye phaṭ..
Kāpālīye phaṭ.
Adhi-muktaka śmaśāna vāsinīye phaṭ.
Yeke-citta satva mama.
FIFTH ASSEMBLY
Duṣṭa-cittā pāpa-cittā raudra-cittā vi-dveṣa amaitra-cittā.
Utpāda-yanti kīla-yanti mantra-yanti japanti juhvanti.
Ojāhārā garbhāhārā rudhirāhārā vasāhārā, majjāhārā
jātāhārā jīvitāhārā malyāhārā, gandhāhārā puṣpāhārā
phalāhārā sasyāhārā.
Pāpa-cittā duṣṭa-cittā raudra-cittā.
Yakṣa-graha rākṣasa-graha preta-graha piśāca-graha,
bhūta-graha kumbhaṇḍa-graha skanda-graha utmāda-graha,
cchāya-graha apasmāra-graha ḍāka-ḍākinī-graha, revati-
graha jamika-graha śakuni-graha mantra-nandika-graha,
lamvika-graha hanu kaṇṭha-pāṇi-graha.
Jvara ekāhikā dvaitīyakā straitīyakā catur-thakā.
Nitya-jvarā viṣama-jvarā vatikā paittikā, śleṣmikā san-
nipatikā sarva-jvarā.
Śirortti ardhavabhedaka arocaka, akṣi-rogaṃ nasa-rogaṃ
mukha-rogaṃ hṛd-rogaṃ gala-grahaṃ, karnṇa-śūlaṃ danta-
śūlaṃ hṛdaya-śūlaṃ marma- śūlaṃ, pārśva-śūlaṃ pṛṣṭha-
śūlaṃ udara-śūlaṃ kaṇṭī-śūlaṃ, vasti-śūlaṃ ūru-śūlaṃ
jāṅgha-śūlaṃ hasta-śūlaṃ, pāda-śūlaṃ sarvāṅga-pratyaṅga-
śūlaṃ.
Bhūta vetāḍa ḍāka-ḍākinī jvara.
Dadru kāṇḍu kiṭibhalotavai sarpa-lohāliṅga, śūṣatra sagara
viśa-yoga, agni udaka mara vaira kāntāra akālaṃ-mṛtyu.
Traibuka trai-laṭaka vṛścika sarpa nakula, siṃgha vyāghra
ṛkṣa tarakṣa mṛga, sva-para jīva teṣāṃ sarveṣāṃ.
ṣitātapatraṃ mahā-vjroṣṇīṣaṃ mahā-pratyaṅgiraṃ.
Yāvadvā-daśa yojanābhyantareṇa, sīmā-bandhaṃ karomi,
diśā-bandhaṃ karomi, pāra-vidyā-bandhaṃ karomi, tejo-
bandhaṃ karomi, hasta-bandhaṃ karomi , pāda-bandhaṃ
karomi, sarvāṅga-pratyaṅga-bandhaṃ karomi.
Tadyathā: Oṃ anale anale viśade viśade vīra vjra-dhare,
bandha bandhani, vajra-pāṇi phaṭ! hūṃ trūṃ phaṭ! svāhā.
Namaḥ stathāgatāya sugatāya arhate samyak-
saṃbuddhāya, siddhyantu mantra-pada svāhā.