0% found this document useful (0 votes)
167 views5 pages

Patanjali 2 7

The document discusses various yoga sutras from the Yoga Sutras of Patanjali. It discusses concepts like kleshas (afflictions) and their causes like avidya (ignorance), asmita (egoism), raga (attachment), and dvesha (aversion). It also discusses the niyamas (observances) and yamas (restraints) of yoga practice and how following them can lead to benefits like ahiṃsā (non-violence) developing satya (truthfulness), asteya (non-stealing), brahmacharya (chastity), and aparigraha (non-possessiveness

Uploaded by

Shail Gupta
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as DOCX, PDF, TXT or read online on Scribd
0% found this document useful (0 votes)
167 views5 pages

Patanjali 2 7

The document discusses various yoga sutras from the Yoga Sutras of Patanjali. It discusses concepts like kleshas (afflictions) and their causes like avidya (ignorance), asmita (egoism), raga (attachment), and dvesha (aversion). It also discusses the niyamas (observances) and yamas (restraints) of yoga practice and how following them can lead to benefits like ahiṃsā (non-violence) developing satya (truthfulness), asteya (non-stealing), brahmacharya (chastity), and aparigraha (non-possessiveness

Uploaded by

Shail Gupta
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as DOCX, PDF, TXT or read online on Scribd
You are on page 1/ 5

Yoga Sutras of Maharishi Patajali Page 26 of 28

pir[amkE Tvad oe vSttu vm.! 14.


parimaikatvd vastutattvam || 14||
vStsu aMy e icde at ! tyaie vR> pNwa>. 15.
vastusmye cittabhedt tayorvibhakta panth || 15||
n ckE ict < vSt u td oe Ama[k < tda ik < Syat.! 16.
na caikacittatantra vastu tad apramaka tad ki syt || 16||
tpragapie ]TvaiSy vSt u }ata}atm.! 17.
tadupargpekitvccittasya vastu jtjtam || 17||
sda }ataiv& yStTa>e pu ;Syapir[aimTvat.! 18.
sad jtcittavttayastatprabho puruasyparimitvt || 18||
n tt ! Svaas< ZyTvat.! 19.
na tat svbhsa dyatvt || 19||
@ksmy e cae yanvxar[m!. 20.
ekasamaye cobhaynavadhraam || 20||
icaNtrZy e biu bure its> Smi& tsr. 21.
cittntaradye buddhibuddheratiprasaga smtisakaraca || 21||
ictre its<mayaStdakarapa E Svbiu sv< ednm.! 22.
citerapratisakramystadkrpattau svabuddhisavedanam || 22||
& Zyape r < ic < svawR mR .! 23.
dradyoparakta citta sarvrtham || 23||
Yoga Sutras of Maharishi Patajali Page 27 of 28
tdsO< yye vasnaiim ! Aip praw sh< TykairTvat.! 24.
tadasakhyeyavsanbhicitram api parrtha sahatyakritvt || 24||
ivz;e diznR AaTmavavnaivinvi& >. 25.
vieadarina tmabhvabhvanvinivtti || 25||
tda ivvke in < kvE LyaGar< icm.! 26.
tad vivekanimna kaivalyaprgbhra cittam || 26||
tiCD;e u TyyaNtrai[ s<Skare y>. 27.

tacchidreu pratyayntari saskrebhya || 27||


hanm ! @;a < ezvm.! 28.
hnam e kleavaduktam || 28||
sO< yan=e Pyks IdSy svRwa
prasakhyne'pyakusdasya sarvath
ivvke Oyatxe mR Rm"e > smaix>. 29.
vivekakhyterdharmamegha samdhi || 29||
tt> ze kmiR nvi& >. 30.
tata kleakarmanivtti || 30||
tda svavR r[mlapte Sy }anSyanNTyaJ}ye m ! ALpm.! 31.
tad sarvvaraamalpetasya jnasynantyjjeyam alpam || 31||
tt> kt awanR a< pir[ammsmaig[uR anam!. 32.
tata ktrthn parimakramasamptirgunm || 32||Yoga Sutras of Maharishi Patajali Page 9 of
28
. itIyae=Xyay>.
|| dvityo'dhyya ||
saxn-pad>
sdhana-pda
tp>SvaXyayeri[xanain iyayage >. 1.
tapasvdhyyevarapraidhnni kriyyoga || 1||
smaixavnawR> ze tnkU r[awR . 2.
samdhibhvanrtha kleatankararthaca || 2||
Aiv*aiSmtarag;e aiinvze a> ze a>. 3.
avidysmitrgadvebhinive kle || 3||
Aiv*a ]e m ! %r;e a < su tniu viCDade ara[am.! 4.
avidy ketram uttare prasuptatanuvicchinnodrm || 4||
AinTyaziu c>oanaTms u inTyziu csou aTmOyaitriv*a. 5.
anityucidukhntmasu nityaucisukhtmakhytiravidy || 5||
GdznR zyare ekaTmtve aiSmta. 6.

dgdaranaaktyorektmatevsmit || 6||
Yoga Sutras of Maharishi Patajali Page 10 of 28
sou anzu yI rag>. 7.
sukhnuay rga || 7||
>oanzu yI e;>. 8.
dukhnuay dvea || 8||
SvrsvahI iv;a=e ip twaFa=e iinvze >. 9.
svarasavh viduo'pi tathrho'bhinivea || 9||
t e itsvhye a> sU ma>. 10.
te pratiprasavahey skm || 10||
XyanheyaSty>. 11.
dhynaheystadvttaya || 11||
ze mlU > kmazR ya e ajNmvde nIy>. 12.
kleamla karmayo ddajanmavedanya || 12||
sit mlU e tipaka e jaTyayuageR a>. 13.
sati mle tadvipko jtyyurbhog || 13||
t e adpirtap)la> p{u yapu{yhte Tu vat.! 14.
te hldaparitpaphal puypuyahetutvt || 14||
pir[amtapsS< kar>ogE [uR vi& ivraxe a
parimatpasaskradukhairguavttivirodhcca
>omve sv ivvie kn>. 15.
dukhameva sarva vivekina || 15||
Yoga Sutras of Maharishi Patajali Page 11 of 28
hye < >om ! Anagtm.! 16.
heya dukham angatam || 16||
& Zyya>e s<yage a e heyhte >u . 17.
dradyayo sayogo heyahetu || 17||
kaziyaiSwitzIl < tU ie NyaTmk <
prakakriysthitila bhtendriytmaka

age apvgawR Zym.! 18.


bhogpavargrtha dyam || 18||
ivz;e aivz;e ilmaailain g[u pvaiR [. 19.
vieviealigamtrligni guaparvi || 19||
a izma> zua=e ip Tyyanpu Zy>. 20.
dra dimtra uddho'pi pratyaynupaya || 20||
tdwR @v ZySyaTma. 21.
tadartha eva dyasytm || 21||
kt aw it nm ! APyn < tdNysaxar[Tvat.! 22.
ktrtha prati naam apyanaa tadanyasdhraatvt || 22||
SvSvaimzya>e Svpape liBxhte >u sy< age >. 23.
ivvke OyaitrivPlva hanape ay>. 26.
vivekakhytiraviplav hnopya || 26||
tSy sxa aNtiU m> }a. 27.
tasya saptadh prntabhmi praj || 27||
yage aanu anadoe Aziu ]y e }andIira ivvekOyat>e . 28.
yoggnuhnd auddhikaye jnadptir vivekakhyte || 28||
yminymasna[ayamTyaharxar[aXyanyamaniyamsanaprymapratyhradhradhynasmaxya=
e avain. 29.
samdhayo'vagni || 29||
Aihs< asTyaStye cyapR irha yma>. 30.
ahissatysteyabrahmacaryparigrah yam || 30||
jaitdze kalsmyanviCDa> savR amE a mhatm.! 31.
jtideaklasamaynavacchinn srvabhaum mahvratam || 31||
zacE st< a;e tp>SvaXyaye ri[xanain inyma>. 32.
aucasantoatapasvdhyyevarapraidhnni niyam || 32||
ivtkbR axn e itp]avnm.! 33.
vitarkabdhane pratipakabhvanam || 33||
Yoga Sutras of Maharishi Patajali Page 13 of 28

ivtka R ihs< ady> kt kairtanmu aie dta


vitark hisdaya ktakritnumodit
lae axe mahe pUvkR a m&mXyaixmaa
lobhakrodhamohaprvak mdumadhydhimtr
>oa}ananNt)la #it itp]avnm.! 34.
dukhjnnantaphal iti pratipakabhvanam || 34||
Aihs< aitaya < tTsixa E vErTyag>. 35.
ahispratihy tatsannidhau vairatyga || 35||
sTyitaya < iya)layTvm.! 36.
satyapratihy kriyphalrayatvam || 36||
AStye itaya < svRrape Swanm.! 37.
asteyapratihy sarvaratnopasthnam || 37||
cyR itaya < vIylR a>. 38.
brahmacaryapratihy vryalbha || 38||
ApirhSwyE e R jNmkwt< asMbaxe >. 39.
aparigrahasthairye janmakathantsambodha || 39||
zacE at ! Svajgu Pu sa prErs<sg>R . 40.
auct svgajugups parairasasarga || 40||

You might also like