0% found this document useful (0 votes)
4K views3 pages

Sankalpam

This document contains a Sanskrit prayer or invocation known as a sankalpa. It specifies the time, place, individuals present, and purpose of the prayer or ritual being undertaken. Some key details it outlines include: - The current cosmic time period within the Hindu cosmology - The specific location on Earth, including continent, country, city, and body of water - The names and astrological details like nakshatra (lunar mansion) of spiritual teachers, one's family, and others present - The purpose of the prayer, which is to request blessings, benefits, and fulfillment of desires for all involved. The document provides options to substitute or customize various details to make the sank

Uploaded by

Guhan
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
0% found this document useful (0 votes)
4K views3 pages

Sankalpam

This document contains a Sanskrit prayer or invocation known as a sankalpa. It specifies the time, place, individuals present, and purpose of the prayer or ritual being undertaken. Some key details it outlines include: - The current cosmic time period within the Hindu cosmology - The specific location on Earth, including continent, country, city, and body of water - The names and astrological details like nakshatra (lunar mansion) of spiritual teachers, one's family, and others present - The purpose of the prayer, which is to request blessings, benefits, and fulfillment of desires for all involved. The document provides options to substitute or customize various details to make the sank

Uploaded by

Guhan
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
You are on page 1/ 3

SAṄKALPA

Śubhē śōbhana muhūrthē ādya brahmaṇaḥ dvitīya parārdhē, śvēta varāha kalpē,
vaivasvata manvantarē, aṣṭāvimśatitamē, kaliyugē, prathamēpādē,
*1krauñca dvīpē,
*2mērōr uttara pārśvē,
sālivāhana sakāptē, asmin vartamānē, vyāvahārikē, prabhavādī ṣaṣṭi samvat
sarāṇām madhyē, cāndramānēna,
*3America nāma khandē,
*4Rush tirunāma kṣētrē,
*5Genessi mahā puṇya naditrē ,
*6Śri Rājarājēśvari aṣṭabandhana punar utṭārana kumbābiṣēka pratiṣthāpana
paripūrna mahā puṇya pīṭhamandirē,
lalitā nāma samvatsare, lalitā nāma ayanē, lalitā nāma ṛtau, lalitā nāma māsē, lalitā
nāma pakṣē, lalitā subha tithu, lalitā vāsarayuktāyām, lalitā śubha nakṣatra
yuktāyām, śubhayōga – śubharaṇa – ēvam guṇa viśēṣaṇa - viśiṣṭāyām, asyām
śubhatithau, mamōpātta samasta durita kṣaya dvārā, śri paramēśvara - paramēśvari
prītyartham, asmākam,
*7haridasa gōtrōdbhavasya,
*8Śrī Caitanyānanda natha śarmā
*8a Anurādha nakṣatra jātāyām,
*8bdarma patni Gñanāmbā samēta,
*8c Hastā nakṣatra jātāyām,
saha kuṭumbānām mitra kuṭumbānām śiśya kōtikal baktha kōtikal,
*9(…your gōthram...) gōtrōdbhavasya,
*10(…your name…) śarmā (if male), ambā (if unmarried female)
*10a (…your nakṣatra… ) nakṣatra jātāyām,
*10bdarma patni (…your wife’s name… ) ambā samēta,
*10c(…your wife’s nakṣatra… ) nakṣatra jātāyām,
saha kuṭumbānām mitra kuṭumbānām,
nānā gōtrōdbhavasya, nānā nakṣatrōdbhavasya sarvēsām bhakta mahājanānām
,saha kuṭumbānām mitra kuṭumbānām,
kṣēma sthairya vīrya vijaya - āyur ārōgya - aiśvarynām ābhivṛddhyartham, dharma
- artha - kāma - mōkṣa caturvidha phala - puruṣārtha siddhyartham, samasta
mangala avāpyartham, samasta durita upaśāntyartham, iṣṭa kāmyārtha
siddhyartham, ṣthala kalyānārtham, dēsa kalyānārtham, lōka kalyānārtham, śrī
guru varaprasāda siddhyartham

*11a pradāna kāla *11bśri sūkta vidhāna ṣoḍaśa upacāra *12pūjām kariṣyē ||
mama (touch your heart) ||

Note: any one of the following mantrās below can be substituted in the indicated place above:
*1krauñca dvīpē (for North America) | jambū dvīpē (for India) | sālmali dvīpē (for Africa)
*2mērōr uttara pārśvē (for North America , Europe) | mērōr̓ dakṣina pārśvē (for India, Africa, Australia)
*3America (for North America) | Europa (for Europe) |
Bharata (for India)
*4Rush (for SVTS) \ (here chant your city)
*5Genessi (here chant the name of the river closest to you)]
*6Śri Rājarājēśvari aṣṭabandhana punar utṭārana kumbābiṣēka pratiṣthāpana paripūrna (here chant the name of the
pītam your associated with)
*7haridasa gōtrōdbhavasya (for Caitanyānanda ’s disciples) | (here chant your gūrū’s gōtram) gōtrōdbhavasya | siva
gōtrōdbhavasya (for those who don’t know their guru’s gōtram)
*8 Śrī Caitanyānanda natha śarmā | (here chant your gūrū’s dīkśha nāmā)
*8a (chant your guru’s nakṣatra) nakṣatra jātāyām
*8bdarma patni Jñanāmbā samēta | (here chant your gūrū’s wife’s dīkśha nāmā)
*8c (chant your guru’s wife’s nakṣatra) nakṣatra jātāyām
*9(here chant your gōthram) gōtrōdbhavasya | haridasa gōtrōdbhavasya (for Caitanyānanda ’s disciples) | siva
gōtrōdbhavasya (for those who don’t know their gōtram)
*10(males chant your name) śarmā | (females chant your name) ambā nāmadēsya
*10a (chant your nakṣatra) nakṣatra jātāyām
(If married chant *10b & *10c else skip it)
*10b darma patni (here chant your wife’s name) ambā samēta
*10c(here chant your wife’s nakṣatra) nakṣatra jātasya
*11a pradhāna kāla (morning) | madhya kāla (noon) | sāyang kāla (evening)
*11b śri sūkta vidhāna ṣoḍaśa upacāra (for śrī sūkta ṣoḍaśa upacāra) | śrī navāvarana (for navāvarana puja) | śrī
sōdashanga rautrī karna (for sōdashanga rautri karna puja) | pradoṣa (for pradoṣa puja)
*12 pūjām (for puja) | hōmam (for hōmam)

The following are a listing of the nakshatrās in sanskrit and tamil.


Sanskrit Tamil
1. Ashvinī Aswini
2. Bharanī Baraṇi
3. Krittikā Kārthikai
4. Rōhiṇi Rōhiṇi
5. Mrigashīrsha Mirugasīridam
6. Ārdrā Thiruvādhirai
7. Punarvasu Punarpoosam
8. Pushya Poosam
9. Āshlēshā Ayilyam
10. Maghā Magam
11. Pūrva Phalgunī Pooram
12. Uttara Phalgunī Uthiram
13. Hasta Astham
14. Chitrā Chithirai 횀̛

15. Svātī Swathi


16. Vishākhā Visakam
17. Anurādhā Anusham
18. Jyēshtha Kettai
19. Mūla Mūlam
20. Pūrva Ashādhā Pūradam
21. Uttara Ashādhā Uthirādam
22. Shravana Tiruvōnam
23. Shravishthā / Dhanishta Aviṭṭam
24. Shatabhishā / Shatataraka Sadayam
25. Pūrva Bhādrapadā Pūruruṭṭādhi
26. Uttara Bhādrapadā Uttṛṭṭādhi
27. Rēvati Rēvathi

You might also like