Shri sukta
hiranyavarnam harinim suvarnarajatasrajam |
candram hiranmayim laksmim jatavedo mamavaha || 1||
tam ma avaha jatavedo laksmimanapagaminim |
yasyam hiranyam vindeyam gamasvam purusanaham || 2 ||
asvapurvam rathamadhyam hastinadapramodinim |
shriyam devimupahvaye shrirma devi jusatam || 3 ||
kamsosmi tam hiranyaprakaramardram jvalantim trptam tarpayantim |
padmesthitam padmavarnam tamihopahvaye shriyam || 4 ||
candram prabhasam yasasa jvalantim shriyam loke devajustamudaram |
tam padminimim saranamaham prapadye'laksmirme nasyatam tvam vrne || 5 ||
adityavarne tapaso'dhijato vanaspatistava vrkso'tha bilvah |
tasya phalani tapasanudantumayantarayasca bahya alaksmih || 6 ||
upaitu mam devasakhah kirtisca manina saha |
pradurbhuto'smi rastresminkirtimrddhim dadatu me || 7 ||
ksutpipasamalam jyesthamalaksmim nasayamyaham |
abhutimasamrddhim ca sarvam nirnudame grhat || 8 ||
gandhadvaram duradharsam nityapustam karisinim |
isvarim sarvabhutanam tamihopahvaye shriyam || 9 ||
manasah kamamakutim vacah satyamasimahi |
pasunam rupamannasya mayi shrih srayatam yasah || 10 ||
kardamena prajabhutamayi sambhavakardama |
shriyam vasaya me kule mataram padmamalinim || 11 ||
apah srjantu snigdhani ciklitavasame grhe |
nicadevim mataram shriyam vasaya me kule || 12 ||
ardram puskarinim pustim suvarnam hemamalinim |
suryam hiranmayim laksmim jatavedo ma avaha || 13 ||
ardram yahkarinim yastim pingalam padmamalinim |
candram hiranmayim laksmim jatavedo ma avaha || 14 ||
tam ma avaha jatavedo laksmimanapagaminim |
yasyam hiranyam prabhutam gavodasyosvanvindeyam purusanaham || 15 ||
yah sucih prayato bhutva juhuyadajyamanvaham |
suktam pancadasarcam ca shrikamah satatam japet || 16 ||
padmanane padma uru padmaksi padmasambhave |
tanmebhajasi padmaksi yena saukhyam labhamyaham || 17 ||
asvadayi godayi dhanadayi mahadhane |
dhanam me jusatam devi sarvakamamsca dehi me || 18 ||
padmanane padmavipadmapatre padmapriye padmadalayataksi |
visvapriye visvamanonukule tvatpadapadmam mayi sannidhatsva || 19 ||
putrapautram dhanam dhanyam hastyasvadigaveratham |
prajanam bhavasi mata ayusmantam karotu me || 20 ||
dhanamagnirdhanam vayurdhanam suryo dhanam vasuh |
dhanamindro brhaspatirvarunam dhanamastu te || 21 ||
vainateya somam piba somam pibatu vrtraha |
somam dhanasya somino mahyam dadatu sominah || 23 ||
na krodho na ca matsaryam na lobho nasubha matih | |
bhavanti krtapunyanam bhaktanam shrisuktam japet || 24 ||
sarasijanilaye sarojahaste dhavalataramsukagandhamalyasobhe |
bhagavati harivallabhe manojne tribhuvanabhutikari prasida mahyam || 25 ||
visnupatnim ksamadevim madhavim madhavapriyam |
laksmim priyasakhim devim namamyacyutavallabham || 26 ||
mahalaksmi ca vidmahe visnupatni ca dhimahi |
tanno laksmih pracodayat || 27 ||
shrivarcasvamayusyamarogyamavidhacchobhamanam mahiyate |
dhanyam dhanam pasum bahuputralabham satasamvatsaram dirghamayuh || 28 ||
rnarogadi daridya papanksudapamrtyavah |
bhayasokamanastapa nasyantu mama sarvada ||
shriye jata shriya aniryaya shriyam vayo janitrbhyo dadhatu |
shriyam vasana amrtatvamayan bhajanti sadyah savita vidadhyun ||
shriya evainam tacchriyamadadhati |
santatamrcavasat krtyamsandhattam sadhiyate prajaya pasubhih ||
ya evam veda |
om mahalaksmi ca vidmahe visnupatni ca dhimahi | tanno laksmih pracodayat ||
|| om santih santih santih ||