0% found this document useful (0 votes)
335 views3 pages

Sri Suktham

This document contains verses from the Shri Sukta, a Hindu scripture that praises the goddess Sri or Lakshmi. It describes Lakshmi as golden-hued and beautiful. It asks Lakshmi to bestow wealth, prosperity, well-being and other blessings upon the speaker and their family. It mentions how worship and praise of Lakshmi can help eliminate misfortune and poverty.

Uploaded by

KIRTI prabhu
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as DOC, PDF, TXT or read online on Scribd
0% found this document useful (0 votes)
335 views3 pages

Sri Suktham

This document contains verses from the Shri Sukta, a Hindu scripture that praises the goddess Sri or Lakshmi. It describes Lakshmi as golden-hued and beautiful. It asks Lakshmi to bestow wealth, prosperity, well-being and other blessings upon the speaker and their family. It mentions how worship and praise of Lakshmi can help eliminate misfortune and poverty.

Uploaded by

KIRTI prabhu
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as DOC, PDF, TXT or read online on Scribd
You are on page 1/ 3

Shri sukta

hiranyavarnam harinim suvarnarajatasrajam |


candram hiranmayim laksmim jatavedo mamavaha || 1||

tam ma avaha jatavedo laksmimanapagaminim |


yasyam hiranyam vindeyam gamasvam purusanaham || 2 ||

asvapurvam rathamadhyam hastinadapramodinim |


shriyam devimupahvaye shrirma devi jusatam || 3 ||

kamsosmi tam hiranyaprakaramardram jvalantim trptam tarpayantim |


padmesthitam padmavarnam tamihopahvaye shriyam || 4 ||

candram prabhasam yasasa jvalantim shriyam loke devajustamudaram |


tam padminimim saranamaham prapadye'laksmirme nasyatam tvam vrne || 5 ||

adityavarne tapaso'dhijato vanaspatistava vrkso'tha bilvah |


tasya phalani tapasanudantumayantarayasca bahya alaksmih || 6 ||

upaitu mam devasakhah kirtisca manina saha |


pradurbhuto'smi rastresminkirtimrddhim dadatu me || 7 ||

ksutpipasamalam jyesthamalaksmim nasayamyaham |


abhutimasamrddhim ca sarvam nirnudame grhat || 8 ||

gandhadvaram duradharsam nityapustam karisinim |


isvarim sarvabhutanam tamihopahvaye shriyam || 9 ||

manasah kamamakutim vacah satyamasimahi |


pasunam rupamannasya mayi shrih srayatam yasah || 10 ||

kardamena prajabhutamayi sambhavakardama |


shriyam vasaya me kule mataram padmamalinim || 11 ||

apah srjantu snigdhani ciklitavasame grhe |


nicadevim mataram shriyam vasaya me kule || 12 ||

ardram puskarinim pustim suvarnam hemamalinim |


suryam hiranmayim laksmim jatavedo ma avaha || 13 ||

ardram yahkarinim yastim pingalam padmamalinim |


candram hiranmayim laksmim jatavedo ma avaha || 14 ||
tam ma avaha jatavedo laksmimanapagaminim |
yasyam hiranyam prabhutam gavodasyosvanvindeyam purusanaham || 15 ||

yah sucih prayato bhutva juhuyadajyamanvaham |


suktam pancadasarcam ca shrikamah satatam japet || 16 ||

padmanane padma uru padmaksi padmasambhave |


tanmebhajasi padmaksi yena saukhyam labhamyaham || 17 ||

asvadayi godayi dhanadayi mahadhane |


dhanam me jusatam devi sarvakamamsca dehi me || 18 ||

padmanane padmavipadmapatre padmapriye padmadalayataksi |


visvapriye visvamanonukule tvatpadapadmam mayi sannidhatsva || 19 ||

putrapautram dhanam dhanyam hastyasvadigaveratham |


prajanam bhavasi mata ayusmantam karotu me || 20 ||

dhanamagnirdhanam vayurdhanam suryo dhanam vasuh |


dhanamindro brhaspatirvarunam dhanamastu te || 21 ||

vainateya somam piba somam pibatu vrtraha |


somam dhanasya somino mahyam dadatu sominah || 23 ||

na krodho na ca matsaryam na lobho nasubha matih | |


bhavanti krtapunyanam bhaktanam shrisuktam japet || 24 ||

sarasijanilaye sarojahaste dhavalataramsukagandhamalyasobhe |


bhagavati harivallabhe manojne tribhuvanabhutikari prasida mahyam || 25 ||

visnupatnim ksamadevim madhavim madhavapriyam |


laksmim priyasakhim devim namamyacyutavallabham || 26 ||

mahalaksmi ca vidmahe visnupatni ca dhimahi |


tanno laksmih pracodayat || 27 ||

shrivarcasvamayusyamarogyamavidhacchobhamanam mahiyate |
dhanyam dhanam pasum bahuputralabham satasamvatsaram dirghamayuh || 28 ||

rnarogadi daridya papanksudapamrtyavah |


bhayasokamanastapa nasyantu mama sarvada ||

shriye jata shriya aniryaya shriyam vayo janitrbhyo dadhatu |


shriyam vasana amrtatvamayan bhajanti sadyah savita vidadhyun ||
shriya evainam tacchriyamadadhati |
santatamrcavasat krtyamsandhattam sadhiyate prajaya pasubhih ||
ya evam veda |

om mahalaksmi ca vidmahe visnupatni ca dhimahi | tanno laksmih pracodayat ||

|| om santih santih santih ||

You might also like