0% found this document useful (0 votes)
2K views30 pages

Trisandhya

This document contains prayers and hymns dedicated to the Hindu deities Ganesha and Shakti. It begins with invocations to Ganesha and includes verses praising his qualities and asking for his blessings. It then includes a prayer to the goddess Shakti and verses on chanting the Keelak mantra for fulfillment of desires. The document emphasizes chanting these prayers and mantras with devotion to gain benefits such as success, prosperity and liberation from rebirth.

Uploaded by

Shubham Sharma
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
0% found this document useful (0 votes)
2K views30 pages

Trisandhya

This document contains prayers and hymns dedicated to the Hindu deities Ganesha and Shakti. It begins with invocations to Ganesha and includes verses praising his qualities and asking for his blessings. It then includes a prayer to the goddess Shakti and verses on chanting the Keelak mantra for fulfillment of desires. The document emphasizes chanting these prayers and mantras with devotion to gain benefits such as success, prosperity and liberation from rebirth.

Uploaded by

Shubham Sharma
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
You are on page 1/ 30

TRISANDHYA

ॐ भूभभुवः स्वः तत्स ववतभवुरेण्यं भर्गो दे वस्य धीमवि वधयो यो नः प्रचोदयात् ॥

ॐ पूर्ुमदः पूर्ुवमदम् पूर्ाुत् पूर्ुमभदच्यते |पूर्ुस्य पूर्ुमादाय पूर्ुमेवावविष्यते ||


ॐ िान्तः िान्तः िान्तः ||

ॐ सि नाववतभ |
सि नौ भभनक्तभ |
सि वीयं करवाविै |
तेजन्स्वनावधीतमस्तभ मा ववविषाविै ॥
ॐ िान्तः िान्तः िान्तः॥

र्मो अररिं तार्ं

र्मो वसद्धार्ं

र्मो आयररयार्ं

र्मो उवज्झायार्ं

र्मो लोए सव्व साहूर्ं

एसो पंच र्मोक्कारो, सव्व पावप्पर्ासर्ो

मंर्गला र्ं च सव्वेवसं, पढमं िवई मंर्गलं

GAJANAN PRASANNA

र्गर्नायकाय र्गर्दे वताय र्गर्ाध्यक्षाय धीमवि ।


र्गभर्िरीराय र्गभर्मन्िताय र्गभर्ेिानाय धीमवि ।
र्गभर्ातीताय र्गभर्ाधीिाय र्गभर्प्रववष्टाय धीमवि ।
एकदं ताय वक्रतभिाय र्गौरीतनयाय धीमवि ।
र्गजेिानाय भालचन्द्राय श्रीर्गर्ेिाय धीमवि ॥

र्गानचतभराय र्गानप्रार्ाय र्गानातरात्मने,


र्गानोत्सभकाय र्गानमत्ताय र्गानोत्सभकमनसे ।
र्गभरुपूवजताय र्गभरुदे वताय र्गभरुकभलस्थावयने,
र्गभरुववक्रमाय र्गभह्यप्रवराय र्गभरवे र्गभर्र्गभरवे ।
र्गभरुदै त्यर्गलच्छे त्रे र्गभरुधमुसदाराध्याय,
र्गभरुपभत्रपररत्रात्रे र्गभरुपाखिखिकाय ।
र्गीतसाराय र्गीततत्त्वाय र्गीतर्गोत्राय धीमवि,
र्गूढर्गभल्फाय र्गन्धमत्ताय र्गोजयप्रदाय धीमवि ।
र्गभर्ातीताय र्गभर्ाधीिाय र्गभर्प्रववष्टाय धीमवि,
एकदं ताय वक्रतभिाय र्गौरीतनयाय धीमवि ।
र्गजेिानाय भालचन्द्राय श्रीर्गर्ेिाय धीमवि ॥

ग्रन्थर्गीताय ग्रन्थर्गेयाय ग्रन्थातरात्मने,


र्गीतलीनाय र्गीताश्रयाय र्गीतवाद्यपटवे ।
र्गेयचररताय र्गायकवराय र्गन्धवुवप्रयकृते,
र्गायकाधीनववग्रिाय र्गङ्गाजलप्रर्यवते ।
र्गौरीस्तनन्धयाय र्गौरीहृदयनन्दनाय,
र्गौरभानभसभताय र्गौरीर्गर्ेश्वराय ।
र्गौरीप्रर्याय र्गौरीप्रवर्ाय र्गौरभावाय धीमवि,
र्गोसिस्राय र्गोवधुनाय र्गोपर्गोपाय धीमवि ।
र्गभर्ातीताय र्गभर्ाधीिाय र्गभर्प्रववष्टाय धीमवि,
एकदं ताय वक्रतभिाय र्गौरीतनयाय धीमवि ।
र्गजेिानाय भालचन्द्राय श्रीर्गर्ेिाय धीमवि ॥

जय र्गर्ेि जय र्गर्ेि,जय र्गर्ेि दे वा ।


माता जाकी पावुती,वपता मिादे वा ॥

एक दं त दयावंत,चार भभजा धारी ।


माथे वसंदूर सोिे ,मूसे की सवारी ॥

पान चढे फल चढे ,और चढे मेवा ।


लड् डभअन का भोर्ग लर्गे,संत करें सेवा ॥

अंधन को आं ख दे त,कोवढन को काया ।


बांझन को पभत्र दे त,वनधुन को माया ॥

दीनन की लाज रखो,िंभभ सभतकारी ।


कामना को पूर्ु करो,जाऊं बवलिारी ॥

KEELAK STOTRAM

ॐ अस्य श्री कीलक स्तोत्र मिामंत्रस्य। विव ऋवष:। अनभष्टभ प् छन्द:। मिासरस्वती दे वता। मंत्रोवदत दे व्यो बीजम्।

नवार्ो मंत्रिन्क्त। श्री सप्तिती मंत्र स्तत्वं स्री जर्गदम्बा प्रीत्यथे सप्तिती पाठाङ्गत्वएन जपे वववनयोर्ग:।

ॐ नमश्चन्िकायै

माकुिे य उवाच-

ॐ वविभद्धज्ञानदे िाय वत्रवेदीवदव्यचक्षभषे।

श्रेयःप्रान्प्तवनवमत्ताय नमः सोमाधुधाररर्े।।1।।

सवुमेतविजानीयान्मंत्रार्ामवभकीलकम्।
सोऽवप क्षेममवाप्नोवत सततं जप्यतत्परः।।2।।

वसद्ध्यन्त्यभच्चाटनादीवन वस्तूवन सकलान्यवप।

एतेन स्तभवतां दे वी ं स्तोत्रमात्रेर् वसद्धयवत।।3।।

न मंत्रो नौषधं तत्र न वकविदवप ववद्यते।

ववना जाप्येन वसद्ध्येत सवुमभच्चाटनावदकम्।।4।।

समग्राण्यवप वसद्धयन्त लोकिङ्कावममां िरः।

कृत्वा वनमंत्रयामास सवुमेववमदं िभभम्।।5।।

स्तोत्रं वै चन्िकायास्तभ तच्च र्गभप्तं चकार सः।

समान्प्तनु च पभण्यस्य तां यथावविमंत्रर्ाम्।।6।।

सोऽवप क्षेममवाप्नोवत सवुमेव न संियः।

कृष्णायां वा चतभदुश्यामष्टम्ां वा समावितः।।7।।

ददावत प्रवतर्गृह्णावत नान्यथैषा प्रसीदवत।

इत्थं रूपेर् कीलेन मिादे वेन कीवलतम्।।8।।

यो वनष्कीलां ववधायैनां वनत्यं जपवत संस्फभटम्।

स वसद्धः स र्गर्ः सोऽवप र्गन्धवो जायते नरः।।9।।

न चैवाप्यटतस्तस्य भयं क्वापीि जायते।

नापमृत्यभविं यावत मृतो मोक्षमवाप्नभयात्।।10।।

ज्ञात्वा प्रारभ्य कभवीत न कभवाुर्ो ववनश्यवत।

ततो ज्ञात्वैव सम्पिवमदं प्रारभ्यते बभधैः।।11।।

सौभाग्यावद च यन्िविद् दृश्यते ललनाजने।

तत्सवं तत्प्रसादे न तेन जप्यवमदम् िभभम्।।12।।

िनैस्तभ जप्यमानेऽन्िन् स्तोत्रे सम्पवत्तरुच्चकैः।

भवत्येव समग्रावप ततः प्रारभ्यमेव तत्।।13।।

ऐश्वयं तत्प्रसादे न सौभाग्यारोग्यसम्पदः।

ित्रभिावनः परो मोक्षः स्तूयते सा न वकं जनैः।।14।।

।।इवत श्रीभर्गवत्याः कीलकस्तोत्रं समाप्तम्।।


KUNJIKA STOTRAM

विव उवाच

शृर्भ दे वव प्रवक्ष्यावम कंभ वजकास्तोत्रमभत्तमम्।

येन मन्त्रप्रभावेर् चिीजाप: भवेत्।।1।।

न कवचं नार्गुलास्तोत्रं कीलकं न रिस्यकम्।

न सूक्तं नावप ध्यानं च न न्यासो न च वाचुनम्।।2।।

कंभ वजकापाठमात्रेर् दभ र्गाुपाठफलं लभेत्।

अवत र्गभह्यतरं दे वव दे वानामवप दभ लुभम्।।3।।

र्गोपनीयं प्रयत्नेन स्वयोवनररव पावुवत।

मारर्ं मोिनं वश्यं स्तम्भनोच्चाटनावदकम्।

पाठमात्रेर् संवसद्ध् येत् कंभ वजकास्तोत्रमभत्तमम्।।4।।

अथ मंत्र :-

ॐ ऐं ह्ी ं क्ी ं चामभिायै ववच्चे। ॐ ग्लौ हं क्ी ं जूं स:

ज्वालय ज्वालय ज्वल ज्वल प्रज्वल प्रज्वल

ऐं ह्ी ं क्ी ं चामभिायै ववच्चे ज्वल िं सं लं क्षं फट् स्वािा।''

।।इवत मंत्र:।।

नमस्ते रुद्ररूवपण्यै नमस्ते मधभमवदु वन।

नम: कैटभिाररण्यै नमस्ते मविषावदु न।।1।।

नमस्ते िभम्भिन्त्र्यै च वनिभम्भासभरघावतन।।2।।


जाग्रतं वि मिादे वव जपं वसद्धं कभरुष्व मे।

ऐंकारी सृवष्टरूपायै ह्ी ंकारी प्रवतपावलका।।3।।

क्ी ंकारी कामरूवपण्यै बीजरूपे नमोऽस्तभ ते।

चामभिा चिघाती च यैकारी वरदावयनी।।4।।

ववच्चे चाभयदा वनत्यं नमस्ते मंत्ररूवपर्।।5।।

धां धी ं धू धूजुटे: पत्नी वां वी ं वूं वार्गधीश्वरी।

क्रां क्री ं क्रूं कावलका दे वविां िी ं िूं मे िभभं कभरु।।6।।

हं ह हं काररूवपण्यै जं जं जं जम्भनावदनी।

भ्ां भ्ी ं भ्ूं भैरवी भद्रे भवान्यै ते नमो नमः।।7।।

अं कं चं टं तं पं यं िं वी ं दभं ऐं वी ं िं क्षं

वधजाग्रं वधजाग्रं त्रोटय त्रोटय दीप्तं कभरु कभरु स्वािा।।

पां पी ं पूं पावुती पूर्ाु खां खी ं खूं खेचरी तथा।। 8।।

सां सी ं सूं सप्तिती दे व्या मं त्रवसन्द्धं कभरुष्व मे।।

इदं तभ कंभ वजकास्तोत्रं मंत्रजार्गवतुिेतवे।

अभक्ते नैव दातव्यं र्गोवपतं रक्ष पावुवत।।

यस्तभ कंभ वजकया दे वविीनां सप्तिती ं पठे त्।

न तस्य जायते वसन्द्धररण्ये रोदनं यथा।।

।इवतश्रीरुद्रयामले र्गौरीतंत्रे विवपावुती संवादे कंभ वजकास्तोत्रं संपूर्ुम्।

BHAGWATI STOTRAM

जय भर्गववत दे वव नमो वरदे , जयपापववनाविनी बहफलदे ।


जयिभम्भवनिभम्भकपालधरे , प्रर्मावम तभ दे वव नरावतुिरे ।।1।।

जयचन्द्रवदवाकरनेत्रधरे , जय पावकभूवषतवक्त्रवरे ।

जय भैरवदे िवनलीनपरे ,जय अन्धकदै त्यवविोषकरे ।।2।।

जय मविषववमवदु नी िूलकरे ,जय लोकसमस्तकपापिरे ।

जयदे वव वपतामिववष्णभनते,जय भास्करिक्रविरोवनते।।3।।

जय षण्मभखसायभधईिनभते,जय सार्गरर्गावमवन िम्भभनभते।

जय दभ ःखदररद्रववनािकरे ,जय पभत्रकलत्रवववृन्द्धकरे ।।4।।

जय दे वव समस्तिरीरधरे ,जय नाकववदविुनी दभ ख िरे ।

जय व्यावधववनाविनी मोक्षकरे ,जय वांवछतदावयनी वसन्द्धवरे ।।5।।

एतद्व्यासकृतं स्तोत्रं यः पठे वियतःिभवचः।

र्गृिे वा िभद्धभावेन प्रीता भर्गवती सदा।।6।।

SARASWATI STOTRAM

रवव-रुद्र-वपतामि-ववष्णभ-नभतं, िरर-चन्दन-कंभ कभम-पंक-यभतम् !

मभवन-वृन्द-र्गजेन्द्र-समान-यभतं, तव नौवम सरस्ववत! पाद-यभर्गम्।।

िवि-िभद्ध-सभधा-विम-धाम-यभतं, िरदम्बर-वबम्ब-समान-करम्।

बह-रत्न-मनोिर-कान्त-यभतं, तव नौवम सरस्ववत! पाद-यभर्गम्।।

कनकाब्ज-ववभूवषत-भूवत-पवं, भव-भाव-ववभाववत-वभि-पदम्।

प्रभभ-वचत्त-समावित-साधभ-पदं , तव नौवम सरस्ववत! पाद-यभर्गम्।।

भव-सार्गर-मज्जन-भीवत-नभतं, प्रवत-पावदत-सतवत-कारवमदम्।

ववमलावदक-िभद्ध-वविभद्ध-पदं , तव नौवम सरस्ववत! पाद-यभर्गम्।।

मवत-िीन-जनाश्रय-पारवमदं , सकलार्गम-भावषत-वभि-पदम्।

परर-पूररत-वविवमनेक-भवं, तव नौवम सरस्ववत! पाद-यभर्गम्।।

पररपूर्ु-मनोरथ-धाम-वनवधं, परमाथु-ववचार-वववेक-वववधम्।

सभर-योवषत-सेववत-पाद-तलं, तव नौवम सरस्ववत! पाद-यभर्गम्।।

सभर-मौवल-मवर्-द् यभवत-िभभ्-करं , ववषयावद-मिा-भय-वर्ु-िरम्।

वनज-कान्त-ववलोवमत-चन्द्र-विवं, तव नौवम सरस्ववत! पाद-यभर्गम्।।


र्गभर्नैक-कभल-न्स्थवत-भीवत-पदं , र्गभर्-र्गौरव-र्गववुत-सत्य-पदम्।

कमलोदर-कोमल-पाद-तलं,तव नौवम सरस्ववत! पाद-यभर्गम्।।

BALAK NATH

॥दोिा॥

र्गभरु चरर्ों में सीस धर करू


ूँ प्रथम प्रर्ाम

बख्शो मभझको बाहबल, सेव करू


ूँ वनष्काम

रोम रोम में रम रिा, रूप तभम्हारा नाथ

दू र करो अवर्गभर् मेरे, पकडो मेरा िाथ

॥चौपाई॥

बालक नाथ ज्ञान भंडारा।

वदवस रात जपभ नाम तभम्हारा॥

तभम िो जपी तपी अववनािी।

तभम िी िो मथभरा के कािी॥

तभमरा नाम जपे नर नारी।

तभम िो सब भक्तन वितकारी॥

तभम िो विव िंकर के दासा।

पवुत लोक तभम्हारा वासा॥

सवुलोक तभमरा जस र्गावें।

ऋवष मभवन सब नाम ध्यावें॥

काूँधे पर झोली ववराजे।

िाथ मे सभंदर वचमटा साजे॥


सूरज के सम तेज तभम्हारा।

मन मंवदर में करे उजारा॥

बाल रूप धर र्गऊ चरावे।

रत्नों की करी दू र बलावें॥

अमर कथा सभनने को रवसया।

मिादे व तभमरे मन बवसया॥

िाि तलाईयाूँ आसान लाया।

वजि ववभूवत झटा रमायें॥

रत्नों का तू पभत्र किाया।

वजवमंदारो ने बभरा बनाया॥

ऐसा चमिार तभमने वदखलाया।

सबके मन का भ्म वमटाया॥

ररन्द्ध वसन्द्ध नववनवध के दाता।

मात लोक के भाग्य ववधाता॥

जो नर तभमरा नाम ध्यावें।

जन्म जन्म के दू :ख वबसरावें॥

अंतकाल जो वसमरर् करिी ं।

सो नर मभन्क्त भाव से मरिी ं॥

संकट कटे मीटे सब रोर्गा।

बालक नाथ जपे जो लोर्गा॥

लक्ष्मी पभत्र विव भक्त किाया।


बालक नाथ जन्म प्रर्गटाया॥

दभ धाधारी वसर जटा सभिावै।

अंर्ग ववभूवत तन भि रमावे॥

कानन कंभ डल नैनन मस्ती।

वदल मे बसे तेरी िस्ती॥

अद्द्भभत तेज प्रताप तभम्हारे ।

घट-घट की तभम जानन िारे ॥

बाल रूप धरर भक्तन तारे ।

भक्तन के िैं पाप वमटाये॥

र्गोरख नाथ वसद्ध जटाधारी।

अजमाने आया तभम्हें पौर्ािरी॥

जब उस पेि र्गई न कोई।

िार मान वफर वमत्रता िोई॥

घट घट के अतर की जानत।

भले बभरे की पीड पछानत॥

सूक्ष्म रूप करे पवन अिारा।

पौर्ािरी हआ नाम तभम्हारा॥

दर पे जोत जर्गे वदन रै ना।

तभम रक्षक भय कोऊं िै ना॥

भक्त जन जब नाम पभकारा।

तब िी उनका दभ ख वनवारा॥

सेवक उस्तवत करत सदा िी।


तभम जैसा दानी कोई नािी॥

तीन लोक मविमा तब र्गाई।

र्गौरख को जब कला वदखाई॥

(अकथ अनादी भेद निी ं पाई)

बालक नाथ अजय अववनािी।

करो कृपा घट घट के वासी॥

तभमरा पाठ करे जो कोई।

बन्धन छूट मिा सभख िोई॥

त्रावि त्रावि मैं नाथ पभकारू


ूँ ।

दे वि दिुन मोिे पार उतारो॥

लै वत्रिूल ित्रभघन मारे ।

भक्त जनों के काज सवारें ॥

मात वपता बंधभ और भाई।

ववपत काल पूछें निी ं कोई॥

ढू धाधारी एक आस तभम्हारी।

आन िरो अब संकट भारी॥

पभत्रिीन इच्छा करे कोई।

वनश्चय नाथ प्रसाद ते िोई॥

बालक नाथ की र्गभफा न्यारी।

रोट चढावे जो नर नारी॥

ऐतवार व्रत करे िमेिा।

घर मे रिे न कोई कलेिा॥


करू
ूँ वंदना सीस वनवाये।

नाथ जी रिना सदा सिाये॥

िम करें र्गभर्र्गान तभम्हारा।

भव सार्गर करो पार उतारा॥

ॐ जय कलाधारी िरे ,
स्वामी जय पौर्ािारी िरे ,
भक्त जनों की नैया,
दस जनों की नैया,
भव से पार करे ,
ॐ जय कलाधारी िरे ॥

बालक उमर सभिानी,


नाम बालक नाथा,
अमर हए िंकर से,
सभन के अमर र्गाथा ।
ॐ जय कलाधारी िरे ॥

िीि पे बाल सभनैिरी,


र्गले रुद्राक्षी माला,
िाथ में झोली वचमटा,
आसन मृर्गिाला ।
ॐ जय कलाधारी िरे ॥

सभंदर सेली वसंर्गी,


वैरार्गन सोिे ,
र्गऊ पालक रखवालक,
भर्गतन मन मोिे ।
ॐ जय कलाधारी िरे ॥

अंर्ग भभूत रमाई,


मूवतु प्रभभ रं र्गी,
भय भज्जन दभ ःख नािक,
भरथरी के संर्गी ।
ॐ जय कलाधारी िरे ॥

रोट चढत रवववार को,


फल, फूल वमश्री मेवा,
धभप दीप कभदनभं से,
आनंद वसद्ध दे वा ।
ॐ जय कलाधारी िरे ॥

भक्तन वित अवतार वलयो,


प्रभभ दे ख के कल्लू काला,
दभ ष्ट दमन ित्रभिन,
सबके प्रवतपाला ।
ॐ जय कलाधारी िरे ॥

श्री बालक नाथ जी की आरती,


जो कोई वनत र्गावे,
किते िै सेवक तेरे,
मन वान्च्छत फल पावे ।
ॐ जय कलाधारी िरे ॥

ॐ जय कलाधारी िरे ,
स्वामी जय पौर्ािारी िरे ,
भक्त जनों की नैया,
भव से पार करे ,
ॐ जय कलाधारी िरे ॥

MAN TERA MANDIR

मन तेरा मंवदर आूँ खे वदया बाती,


िोंठो की िैं थावलयां बोल फूल पाती,
रोम रोम वजव्हा तेरा नाम पभकारती,
आरती ओ मैया आरती,
ज्योतावावलये माूँ तेरी आरती ॥

िे मिालक्ष माूँ र्गौरी,


तभम अपनी आप िै जौिरी,
तेरी कीमत तू िी जाने,
तू बभरा भला पिचाने,
यि किती वदन और राते,
तेरी वलखी ना जाए बाते,
कोई माने या ना माने,
िम भक्त तेरे दीवाने,
तेरे पाूँव सारी दभ वनया पखारती ।

िे र्गभर्वंती सतवंती,
िे पतवंती रसवंती,
मेरी सभनना यि ववनंती,
मेरा चोला रं र्ग बसंती,
िे दभ ःख भंजन सभखदाती,
िमें सभख दे ना वदन राती,
जो तेरी मविमा र्गाये,
मभि मांर्गी मभरादे पाए,
िर आूँ ख तेरी और वनिारती ।

िे मिाकाली मिािन्क्त,
िमें दे दे ऐसी भन्क्त,
िे जर्गजननी मिामाया,
िै तू िी धभप और छाया,
तू अमर अजर अववनािी,
तू अनवमट पूरर्मािी,
सब करके दू र अंधेरे,
िमें बक्शो नए सवेरे।
तू तो भक्तों की वबर्गडी संवारती ।

KSHAMA PRARTHANA

।। अथ अपराधक्षमापर्स्तोत्रम् ।।

ॐ अपराधसिस्त्रावर् वक्रयतेऽिवनुिं मया।

दासोऽयवमवत मां मत्वा क्षमस्व परमेश्वरर।।१।।

आवािनं न जानावम न जानावम ववसजुनम्।

पूजां चैव न जानावम क्षम्तां परमेश्वरर।।२।।

मन्त्रिीनं वक्रयािीनं भन्क्तिीनं सभरेश्वरर।

यत्पूवजतं मया दे वव पररपूर्ं तदस्तभ मे।।।३।।

अपराधितं कृत्वा जर्गदम्बेवत चोच्चरे त् ।

यां र्गवतं समवाप्नोवत न तां ब्रह्मादयः सभराः ।। ४।।

सापराधोऽन्ि िरर्ं प्राप्तस्त्ां जर्गदन्म्बके ।

इदानीमनभकम्प्प्योऽिं यथेच्छवस तथा कभरु ।। ५।।

अज्ञानावििृतेभ्ोन्त्या यन्न्यूनमवधकं कृतम् ।

तत्सवं क्षम्तां दे वव प्रसीद परमेश्वरर ।। ६।।

कामेश्वरर जर्गन्मातः सन्च्चदानन्दववग्रिे ।


र्गृिार्ाचाुवममां प्रीत्या प्रसीद परमेश्वरर ।। ७।।

र्गभह्यावतर्गभह्यर्गोप्त्री त्वं र्गृिार्ाििृतं जपम्।

वसन्द्धभुवतभ मे दे वव त्वत्प्रसात्सभरेश्वरर।।८।।

।। इवत अपराधक्षमापर्स्तोत्रं समाप्तम्।।

SHANTI MANTRA

ॐ िं नो वमत्रः िं वरुर्ः।
िं नो भवत्वयुमा।
िं न इन्द्रो बृिस्पवतः।
िं नो ववष्णभरुरुक्रमः।
नमो ब्रह्मर्े।
नमस्ते वायो।
त्वमेव प्रत्यक्षं ब्रह्मावस।
त्वामेव प्रत्यक्षम् ब्रह्म ववदष्यावम।
ॠतं ववदष्यावम।
सत्यं ववदष्यावम।
तन्मामवतभ।
तिक्तारमवतभ।
अवतभ माम्।
अवतभ वक्तारम्।
ॐ िान्तः िान्तः िान्तः॥

ॐ आप्यायतभ ममाङ्गावन वाक्प्रार्श्चक्षभः


श्रोत्रमथो बलवमन्न्द्रयावर् च सवाुवर्।
सवुम् ब्रह्मोपवनषदम् माऽिं ब्रह्म
वनराकभयां मा मा ब्रह्म
वनराकरोदवनराकरर्मस्त्वनराकरर्म् मेऽस्तभ।
तदात्मवन वनरते य उपवनषत्सभ धमाुस्ते
मवय सतभ ते मवय सतभ।
ॐ िान्तः िान्तः िान्तः॥

ॐ भद्रं कर्ेवभः श्रभर्भयाम दे वाः।


भद्रं पश्येमाक्षवभयुजत्राः
न्स्थरै रङ्गैस्तभष्टभ वाग्ंसस्तनूवभः।
व्यिेम दे ववितम् यदायभः।
स्वन्स्त न इन्द्रो वृद्धश्रवाः।
स्वन्स्त नः पूषा ववश्ववेदाः।
स्वन्स्त नस्ताक्ष्यो अररष्टनेवमः।
स्वन्स्त नो बृिस्पवतदु धातभ॥
ॐ िान्तः िान्तः िान्तः॥
ॐ द्यौः िान्तरतररक्षं िान्तः
पृवथवी िान्तरापः िान्तरोषधयः िान्तः ।
वनस्पतयः िान्तववुश्वेदेवाः िान्तब्रुह्म िान्तः
सवं िान्तः िान्तरे व िान्तः सा मा िान्तरे वध ॥
ॐ िान्तः िान्तः िान्तः ॥
— यजभवेद ३६:१७

ॐ सवेषाऺ स्वन्स्तभुवतभ ।
सवेषाऺ िान्तभुवतभ ।
सवेषाऺ पूर्ं भवतभ ।
सवेषाऺ मङ्गलं भवतभ ।
ॐ िान्तः िान्तः िान्तः ॥

ॐ असतो मा सद्गमय ।
तमसो मा ज्योवतर्गुमय ।
मृत्योमाुऽमृतं र्गमय ॥
ॐ िान्तः िान्तः िान्तः ॥

SUNDAY- ADITYA HRIDYAM

MONDAY- TANDAV STOTRAM

जटाटवीर्गलज्जल प्रवािपाववतस्थले

र्गलेऽवलम्ब्य लन्म्बतां भभजंर्गतभंर्गमावलकाम््।

डमड्डमड्डमड्डमवननादवड्डमवुयं

चकार चंडतांडवं तनोतभ नः विवः विवम ॥1॥

जटा कटा िसंभ्म भ्मविवलं पवनझुरी । ववलोलवी वचवल्लरी ववराजमानमूधुवन ।

धर्गद्धर्गद्ध र्गज्ज्वलल्ललाट पट्टपावके वकिोरचंद्रिेखरे रवतः प्रवतक्षर्ं ममं ॥2॥

धरा धरें द्र नंवदनी ववलास बंधभवंधभर-स्फभरदृर्गंत संतवत प्रमोद मानमानसे ।

कृपाकटा क्षधारर्ी वनरुद्धदभ धुरापवद कववचविर्गम्बरे मनो ववनोदमेतभ वस्तभवन ॥3॥


जटा भभजं र्गवपंर्गल स्फभरत्फर्ामवर्प्रभा-कदं बकंभ कभम द्रवप्रवलप्त वदग्वधूमभखे ।

मदांध वसंधभ रस्फभरत्वर्गभत्तरीयमेदभरे मनो ववनोदद् भभतं वबंभतभु भूतभतुरर ॥4॥

सिस्र लोचन प्रभृत्य िेषलेखिेखर-प्रसून धूवलधोरर्ी ववधूसरांविपीठभूः ।

भभजंर्गराज मालया वनबद्धजाटजूटकः वश्रये वचराय जायतां चकोर बंधभिेखरः ॥5॥

ललाट चत्वरज्वलद्धनंजयस्फभररर्गभा- वनपीतपंचसायकं वनमविवलंपनायम््।

सभधा मयभख लेखया ववराजमानिेखरं मिा कपावल संपदे विरोजयालमस्तू नः ॥6॥

कराल भाल पवट्टकाधर्गद्धर्गद्धर्गज्ज्वल-द्धनंजया धरीकृतप्रचंडपंचसायके ।

धराधरें द्र नंवदनी कभचाग्रवचत्रपत्रक-प्रकल्पनैकविन्ल्पवन वत्रलोचने मवतमुम ॥7॥

नवीन मेघ मंडली वनरुद्धदभ धुरस्फभर-

िभह वनिीवथनीतमः प्रबंधबंधभकंधरः ।

वनवलम्पवनझुरर धरस्तनोतभ कृवत्त वसंधभरः

कलावनधानबंधभरः वश्रयं जर्गंद्धभरंधरः ॥8॥

प्रफभल्ल नील पंकज प्रपंचकावलमच्छटा-

ववडं वब कंठकंध रारुवच प्रबंधकंधरम््

िरन्च्छदं पभरन्च्छं द भवन्च्छदं मखन्च्छदं

र्गजन्च्छदांधकन्च्छदं तमंतकन्च्छदं भजे ॥9॥

अर्गवुसवुमंर्गला कलाकदम्बमंजरी-

रसप्रवाि माधभरी ववजृंभर्ा मधभव्रतम््।

िरांतकं पभरातकं भावंतकं मखांतकं

र्गजांतकांधकांतकं तमंतकांतकं भजे ॥10॥


जयत्वदभ्ववभ्म भ्मद् भभजंर्गमस्फभर-

द्धर्गद्धर्गवि वनर्गुमिराल भाल िव्यवाट् -

वधवमन्द्धवमन्द्धवम नन्मृदंर्गतभंर्गमंर्गल-

ध्ववनक्रमप्रववतुत प्रचि तािवः विवः ॥11॥

दृषविवचत्रतल्पयोभभुजंर्ग मौन्क्तकमस्रजो-

र्गुररष्ठरत्नलोष्टयोः सभहृविपक्षपक्षयोः ।

तृर्ारववंदचक्षभषोः प्रजामिीमिे न्द्रयोः

समं प्रवतुयन्मनः कदा सदाविवं भजे ॥12॥

कदा वनवलंपवनझुरी वनकभजकोटरे वसन््

ववमभक्तदभ मुवतः सदा विरःस्थमंजवलं विन््।

ववमभक्तलोललोचनो ललामभाललग्नकः

विवेवत मंत्रमभच्चरन््कदा सभखी भवाम्िम््॥13॥

वनवलम्प नाथनार्गरी कदम्ब मौलमन्ल्लका-

वनर्गभम्प्फवनभुक्षरन्म धून्ष्णकामनोिरः ।

तनोतभ नो मनोमभदं ववनोवदनी ंमिवनिं

पररश्रय परं पदं तदं र्गजन्त्वषां चयः ॥14॥

प्रचि वाडवानल प्रभािभभप्रचारर्ी

मिाष्टवसन्द्धकावमनी जनावहूत जल्पना ।

ववमभक्त वाम लोचनो वववािकावलकध्ववनः

विवेवत मन्त्रभूषर्गो जर्गज्जयाय जायताम््॥15॥

इमं वि वनत्यमेव मभक्तमभक्तमोत्तम स्तवं

पठन्त्र्िरन््ब्रभविरो वविभद्धमेवत संततम््।


िरे र्गभरौ सभभन्क्तमािभ यावत नांयथा र्गवतं

ववमोिनं वि दे िना तभ िंकरस्य वचंतनम ॥16॥

पूजाऽवसानसमये दिवक्रत्रर्गीतं

यः िम्भूपूजनवमदं पठवत प्रदोषे ।

तस्य न्स्थरां रथर्गजेंद्रतभरंर्गयभक्तां

लक्ष्मी सदै व सभमभखी ं प्रददावत िम्भभः ॥17॥

॥ इवत विव तांडव स्तोत्रं संपूर्ुम््॥

TUESDAY- MAHISHASUR MARDINI STOTRAM

अवय वर्गररनन्न्दवन नन्न्दतमेवदवन ववश्वववनोवदवन नन्न्दनभते


वर्गररवरववन्ध्यविरोऽवधवनवावसवन ववष्णभववलावसवन वजष्णभनभते ।
भर्गववत िे विवतकण्ठकभटभ न्म्बवन भूररकभटभ न्म्बवन भूररकृते
जय जय िे मविषासभरमवदु वन रम्कपवदु वन िैलसभते ॥ १ ॥

सभरवरववषुवर् दभ धुरधवषुवर् दभ मभुखमवषुवर् िषुरते


वत्रभभवनपोवषवर् िङ्करतोवषवर् वकन्िषमोवषवर् घोषरते
दनभजवनरोवषवर् वदवतसभतरोवषवर् दभ मुदिोवषवर् वसन्धभसभते
जय जय िे मविषासभरमवदु वन रम्कपवदु वन िैलसभते ॥ २ ॥

अवय जर्गदम्ब मदम्ब कदम्ब वनवप्रयवावसवन िासरते


विखरर विरोमवर् तभङ्गविमलय शृङ्गवनजालय मध्यर्गते ।
मधभमधभरे मधभकैटभर्गविवन कैटभभविवन रासरते
जय जय िे मविषासभरमवदु वन रम्कपवदु वन िैलसभते ॥ ३ ॥

अवय ितखि ववखन्ितरुि ववतभन्ितिभण्द र्गजावधपते


ररपभर्गजर्गि ववदारर्चि पराक्रमिभि मृर्गावधपते ।
वनजभभजदि वनपावततखि ववपावततमभि भटावधपते
जय जय िे मविषासभरमवदु वन रम्कपवदु वन िैलसभते ॥ ४ ॥

अवय रर्दभ मुद ित्रभवधोवदत दभ धुरवनजुर िन्क्तभृते


चतभरववचार धभरीर्मिाविव दू तकृत प्रमथावधपते ।
दभ ररतदभ रीि दभ राियदभ मुवत दानवदभ त कृतातमते
जय जय िे मविषासभरमवदु वन रम्कपवदु वन िैलसभते ॥ ५ ॥
अवय िरर्ार्गत वैररवधभवर वीरवराभय दायकरे
वत्रभभवनमस्तक िभलववरोवध विरोऽवधकृतामल िभलकरे ।
दभ वमदभ वमतामर धभन्त्र्दभवभनादमिोमभखरीकृत वदङ्मकरे
जय जय िे मविषासभरमवदु वन रम्कपवदु वन िैलसभते ॥ ६ ॥

अवय वनजहङ् कृवत मात्रवनराकृत धूम्रववलोचन धूम्रिते


समरवविोवषत िोवर्तबीज समभद्भविोवर्त बीजलते ।
विवविविभम्भ वनिभम्भमिािव तवपुतभूत वपिाचरते
जय जय िे मविषासभरमवदु वन रम्कपवदु वन िैलसभते ॥ ७ ॥

धनभरनभषङ्ग रर्क्षर्सङ्ग पररस्फभरदङ्ग नटिटके


कनकवपिङ्ग पृषिवनषङ्ग रसद्भटशृङ्ग िताबटभ के ।
कृतचतभरङ्ग बलवक्षवतरङ्ग घटद्बहरङ्ग रटद्बटभ के
जय जय िे मविषासभरमवदु वन रम्कपवदु वन िैलसभते ॥ ८ ॥

सभरललना ततथेवय तथेवय कृतावभनयोदर नृत्यरते


कृत कभकभथः कभकभथो र्गडदावदकताल कभतूिल र्गानरते ।
धभधभकभट धभक्कभट वधंवधवमत ध्ववन धीर मृदंर्ग वननादरते
जय जय िे मविषासभरमवदु वन रम्कपवदु वन िैलसभते ॥ ९ ॥

जय जय जप्य जयेजयिब्द परस्तभवत तत्परववश्वनभते


झर्झर्वझन्झझवम वझङ् कृत नूपभरविवितमोवित भूतपते ।
नवटत नटाधु नटी नट नायक नावटतनाट्य सभर्गानरते
जय जय िे मविषासभरमवदु वन रम्कपवदु वन िैलसभते ॥ १० ॥

अवय सभमनःसभमनःसभमनः सभमनःसभमनोिरकान्तयभते


वश्रतरजनी रजनीरजनी रजनीरजनी करवक्त्रवृते ।
सभनयनववभ्मर भ्मरभ्मर भ्मरभ्मरावधपते
जय जय िे मविषासभरमवदु वन रम्कपवदु वन िैलसभते ॥ ११ ॥

सवितमिािव मल्लमतन्ल्लक मन्ल्लतरल्लक मल्लरते


ववरवचतवन्ल्लक पन्ल्लकमन्ल्लक वझन्ल्लकवभन्ल्लक वर्गुवृते ।
वितकृतफभल्ल समभल्लवसतारुर् तल्लजपल्लव सल्लवलते
जय जय िे मविषासभरमवदु वन रम्कपवदु वन िैलसभते ॥ १२ ॥

अववरलर्गि र्गलन्मदमेदभर मत्तमतङ्ग जराजपते


वत्रभभवनभभषर् भूतकलावनवध रूपपयोवनवध राजसभते ।
अवय सभदतीजन लालसमानस मोिन मन्मथराजसभते
जय जय िे मविषासभरमवदु वन रम्कपवदु वन िैलसभते ॥ १३ ॥

कमलदलामल कोमलकान्त कलाकवलतामल भाललते


सकलववलास कलावनलयक्रम केवलचलिल िं सकभले ।
अवलकभलसङ् कभल कभवलयमिल मौवलवमलद्बकभलावलकभले
जय जय िे मविषासभरमवदु वन रम्कपवदु वन िैलसभते ॥ १४ ॥

करमभरलीरव वीवजतकूवजत लन्ज्जतकोवकल मझजभमते


वमवलतपभवलन्द मनोिरर्गभवित रवितिैल वनकभिर्गते ।
वनजर्गर्भूत मिािबरीर्गर् सद् र्गभर्सम्भृत केवलतले
जय जय िे मविषासभरमवदु वन रम्कपवदु वन िैलसभते ॥ १५ ॥

कवटतटपीत दभ कूलवववचत्र मयभखवतरस्कृत चन्द्ररुचे


प्रर्तसभरासभर मौवलमवर्स्फभर दं िभलसिख चन्द्ररुचे
वजतकनकाचल मौवलमदोवजुत वनभुरकभिर कभम्भकभचे
जय जय िे मविषासभरमवदु वन रम्कपवदु वन िैलसभते ॥ १६ ॥

वववजतसिस्रकरै क सिस्रकरै क सिस्रकरै कनभते


कृतसभरतारक सङ्गरतारक सङ्गरतारक सूनभसभते ।
सभरथसमावध समानसमावध समावधसमावध सभजातरते ।
जय जय िे मविषासभरमवदु वन रम्कपवदु वन िैलसभते ॥ १७ ॥

पदकमलं करुर्ावनलये वररवस्यवत योऽनभवदनं सभविवे


अवय कमले कमलावनलये कमलावनलयः स कथं न भवेत् ।
तव पदमेव परम्पदवमत्यनभिीलयतो मम वकं न विवे
जय जय िे मविषासभरमवदु वन रम्कपवदु वन िैलसभते ॥ १८ ॥

कनकलसिलवसन्धभजलैरनभवषिवत तेर्गभर्रङ्गभभवम्
भजवत स वकं न िचीकभचकभम्भतटीपरररम्भसभखानभभवम् ।
तव चरर्ं िरर्ं करवावर् नतामरवावर् वनवावस विवम्
जय जय िे मविषासभरमवदु वन रम्कपवदु वन िैलसभते ॥ १९ ॥

तव ववमलेन्त्र्दभकभलं वदनेन्त्र्दभमलं सकलं ननभ कूलयते


वकमभ पभरुहूतपभरीन्त्र्दभ मभखी सभमभखीवभरसौ ववमभखीवक्रयते ।
मम तभ मतं विवनामधने भवती कृपया वकमभत वक्रयते
जय जय िे मविषासभरमवदु वन रम्कपवदु वन िैलसभते ॥ २० ॥

अवय मवय दीन दयालभतया कृपयैव त्वया भववतव्यमभमे


अवय जर्गतो जननी कृपयावस यथावस तथानभवमतावसरते ।
यदभ वचतमत्र भवत्यभररीकभरुतादभ रुतापमपाकभरुते
जय जय िे मविषासभरमवदु वन रम्कपवदु वन िैलसभते ॥ २१ ॥

WEDNESDAY- RAM RAKSHA STOTRAM

वववनयोर्ग:
अस्य श्रीरामरक्षास्त्रोतमन्त्रस्य बभधकौविक ऋवषः ।
श्री सीतारामचंद्रो दे वता ।
अनभष्टभ प छं दः। सीता िन्क्तः ।
श्रीमान िनभमान कीलकम ।
श्री सीतारामचंद्रप्रीत्यथे रामरक्षास्त्रोतजपे वववनयोर्गः ।

अथ ध्यानम््:
ध्यायेदाजानभबाहं धृतिरधनभषं बद्धपदमासनस्थं,
पीतं वासो वसानं नवकमल दल स्पवधुनेत्रम् प्रसिम ।
वामांकारूढ सीता मभखकमलवमलल्लोचनम्नी,
रदाभम् नानालंकारदीप्तं दधतमभरुजटामिलम् रामचंद्रम ॥

राम रक्षा स्तोत्रम्:


चररतं रघभनाथस्य ितकोवट प्रववस्तरम् ।
एकैकमक्षरं पभंसां मिापातकनािनम् ॥1॥

ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम् ।


जानकीलक्ष्मर्ोपेतं जटामभकभटमन्ितं ॥2॥

सावसतूर्धनभबाुर्पावर्ं नक्तंचरातकम् ।
स्वलीलया जर्गतरातभमाववभूुतमजं ववभभम् ॥3॥

रामरक्षां पठे त प्राज्ञः पापघ्ी ं सवुकामदाम् ।


विरो मे राघवः पातभ भालं दिरथात्मजः ॥4॥

कौसल्येयो दृिो पातभ ववश्वावमत्रवप्रयः श्रभवत ।


िार्ं पातभ मखत्राता मभखं सौवमवत्रवत्सलः ॥5॥

वजह्ां ववद्यावनवधः पातभ कण्ठं भरतवन्न्दतः ।


स्कन्धौ वदव्यायभधः पातभ भभजौ भग्नेिकामभुकः ॥6॥

करौ सीतापवतः पातभ हृदयं जामदग्न्यवजत ।


मध्यं पातभ खरध्वंसी नावभं जाम्बवदाश्रयः ॥7॥

सभग्रीवेिः कटी पातभ सन्िनी िनभमत्प्रभभः ।


उरु रघूत्तमः पातभ रक्षःकभलववनािकृताः ॥8॥

जानभनी सेतभकृत पातभ जंघे दिमभखांतकः ।


पादौ ववभीषर्श्रीदः पातभ रामअन्खलं वपभः ॥9॥

एतां रामबलोपेतां रक्षां यः सभ कृवत पठे त ।


स वचरायभः सभखी पभत्री ववजयी ववनयी भवेत् ॥10॥

पातालभूतल व्योम चाररर्श्छद्मचाररर्ः ।


न द्रष्टभ मवप िक्तास्ते रवक्षतं रामनामवभः ॥11॥

रामेवत रामभद्रे वत रामचंद्रेवत वा िरन ।


नरौ न वलप्यते पापैभभुन्क्तं मभन्क्तं च ववन्दवत ॥12॥

जर्गज्जैत्रैकमन्त्रेर् रामनाम्नावभरवक्षतम् ।
यः कण्ठे धारयेत्तस्य करस्थाः सवुवसद्धयः ॥13॥

वज्रपिरनामेदं यो रामकवचं िरे त ।


अव्यािताज्ञाः सवुत्र लभते जयमंर्गलम् ॥14॥

आवदष्टवान् यथा स्वप्ने रामरक्षावममां िरः ।


तथा वलन्खतवान् प्रातः प्रबभद्धो बभधकौविकः ॥15॥

आरामः कल्पवृक्षार्ां ववरामः सकलापदाम् ।


अवभरामन्स्त्रलोकानां रामः श्रीमान स नः प्रभभः ॥16॥

तरुर्ौ रूपसम्पिौ सभकभमारौ मिाबलौ ।


पभिरीकवविालाक्षौ चीरकृष्णावजनाम्बरौ ॥17॥

फलमूलाविनौ दातौ तापसौ ब्रह्मचाररर्ौ ।


पभत्रौ दिरथस्यैतौ भ्ातरौ रामलक्ष्मर्ौ ॥18॥

िरण्यौ सवुसत्वानां श्रेष्ठौ सवुधनभष्मताम् ।


रक्षःकभलवनितारौ त्रायेतां नो रघूत्तमौ ॥19॥

आत्तसज्जधनभषाववषभस्पृिा वक्ष यािभर्गवनषङ्गसवङ्गनौ ।


रक्षर्ाय मम रामलक्ष्मर्ावग्रतः पवथ सदै व र्गच्छताम ॥20॥

सिद्धः कवची खड् र्गी चापबार्धरो यभवा ।


र्गच्छन् मनोरथान नश्च रामः पातभ सलक्ष्मर्ः ॥21॥

रामो दािरथी िूरो लक्ष्मर्ानभचरो बली ।


काकभत्स्थः पभरुषः पूर्ुः कौसल्येयो रघूत्तमः ॥22॥

वेदातवेद्यो यज्ञेिः पभरार्पभरुषोत्तमः ।


जानकीवल्लभः श्रीमानप्रमेयपराक्रमः ॥23॥

इत्येतावन जपन वनत्यं मद्भक्तः श्रद्धयान्ितः ।


अश्वमेधावधकं पभण्यं सम्प्राप्नोवत न संियः ॥24॥

रामं दभ वाुदलश्यामं पद्माक्षं पीतवाससम ।


स्तभवन्त नामवभवदु व्यैनु ते संसाररर्ो नरः ॥25॥

रामं लक्ष्मर्पूवुजं रघभवरं सीतापवतं सभन्दरं ,


काकभत्स्थं करुर्ार्ुवं र्गभर्वनवधं ववप्रवप्रयं धावमुकम ।
राजेन्द्रं सत्यसंधं दिरथतनयं श्यामलं िांतमूवतं,
वन्दे लोकावभरामं रघभकभलवतलकं राघवं रावर्ाररम ॥26॥

रामाय रामभद्राय रामचंद्राय वेधसे ।


रघभनाथाय नाथाय सीतायाः पतये नमः ॥27॥

श्रीराम राम रघभनन्दनराम राम,


श्रीराम राम भरताग्रज राम राम ।
श्रीराम राम रर्ककुि राम राम,
श्रीराम राम िरर्ं भव राम राम ॥28॥

श्रीराम चन्द्रचरर्ौ मनसा िरावम,


श्रीराम चंद्रचरर्ौ वचसा र्गृर्ावम ।
श्रीराम चन्द्रचरर्ौ विरसा नमावम,
श्रीराम चन्द्रचरर्ौ िरर्ं प्रपद्ये ॥29॥

माता रामो मन्त्पता रामचन्द्रः स्वामी,


रामो मत्सखा रामचन्द्रः ।
सवुस्वं मे रामचन्द्रो दयालभनाुन्यं,
जाने नैव जाने न जाने ॥30॥

दवक्षर्े लक्ष्मर्ो यस्य वामे च जनकात्मज ।


पभरतो मारुवतयुस्य तं वन्दे रघभनन्दनम् ॥31॥

लोकावभरामं रर्रं र्गधीरं राजीवनेत्रं रघभवंिनाथं ।


कारुण्यरूपं करुर्ाकरं तं श्रीरामचन्द्रं िरर्ं प्रपद्ये ॥32॥

मनोजवं मारुततभल्यवेर्गं वजतेन्न्द्रयं बभन्द्धमतां वररष्ठम ।

वातात्मजं वानरयूथमभख्यं श्रीराम दू तं िरर्ं प्रपद्ये ॥33॥

कूजतं रामरामेवत मधभरं मधभराक्षरम ।


आरुह्य कववतािाखां वन्दे वाल्मीवककोवकलम ॥34॥

आपदामपिताुरं दातारं सवुसम्पदाम् ।


लोकावभरामं श्रीरामं भूयो भू यो नमाम्िम् ॥35॥

भजुनं भवबीजानामजुनं सभखसम्पदाम् ।


तजुनं यमदू तानां रामरामेवत र्गजुनम् ॥36॥
रामो राजमवर्ः सदा ववजयते,
रामं रमेिं भजे रामेर्ावभिता,
वनिाचरचमू रामाय तिै नमः ।
रामािान्स्त परायर्ं परतरं ,
रामस्य दासोस्म्यिं रामे वचत्तलयः,
सदा भवतभ मे भो राम मामभ द्धराः ॥37॥

राम रामेवत रामेवत रमे रामे मनोरमे ।


सिस्त्रनाम तत्तभल्यं रामनाम वरानने ॥38॥

THURSDAY DEVI KAVACHAM

॥अथ दे व्यः कवचम् ॥

ॐ अस्य श्रीचिीकवचस्य ब्रह्मा ऋवषः, अनभष्टभ प् छन्दः,


चामभिा दे वता, अङ्गन्यासोक्तमातरो बीजम्, वदग्बन्धदे वतास्तत्त्वम्,
श्रीजर्गदम्बाप्रीत्यथे सप्तितीपाठाङ्गत्वेन जपे वववनयोर्गः।

ॐ नमश्चन्िकायै

॥ माकुिे य उवाच ॥

ॐ यद् र्गभह्यं परमं लोके सवुरक्षाकरं नृर्ाम् ।


यि कस्यवचदाख्यातं तन्मे ब्रूवि वपतामि ॥ १॥

॥ ब्रह्मोवाच ॥

अन्स्त र्गभह्यतमं ववप्र सवुभूतोपकारकम्।


दे व्यास्तभ कवचं पभण्यं तच्छृ र्भष्व मिामभने॥२॥

प्रथमं िैलपभत्री च वितीयं ब्रह्मचाररर्ी।


तृतीयं चन्द्रघण्टे वत कूष्मािे वत चतभथुकम् ॥३॥

पिमं स्कन्दमातेवत षष्ठं कात्यायनीवत च।


सप्तमं कालरात्रीवत मिार्गौरीवत चाष्टमम्॥४॥

नवमं वसन्द्धदात्री च नवदभ र्गाुः प्रकीवतुताः।


उक्तान्येतावन नामावन ब्रह्मर्ैव मिात्मना॥५॥

अवग्नना दह्यमानस्तभ ित्रभमध्ये र्गतो रर्े।


ववषमे दभ र्गुमे चैव भयाताुः िरर्ं र्गताः॥६॥

न तेषां जायते वकंवचदिभभं रर्संकटे ।


नापदं तस्य पश्यावम िोकदभ ःखभयं न वि॥७॥
यैस्तभ भक्त्या िृता नूनं तेषां वृन्द्धः प्रजायते।
ये त्वां िरन्त दे वेवि रक्षसे ताि संियः॥८॥

प्रेतसंस्था तभ चामभिा वारािी मविषासना।


ऐन्द्री र्गजसमारुढा वैष्णवी र्गरुडासना॥९॥

मािे श््वरी वृषारुढा कौमारी विन्खवािना।


लक्ष्मीः पद्मासना दे वी पद्मिस्ता िररवप्रया॥१०॥

श््वेतरुपधरा दे वी ईश््वरी वृषवािना।


ब्राह्मी िं ससमारुढा सवाुभरर्भूवषता॥११॥

इत्येता मातरः सवाुः सवुयोर्गसमन्िताः।


नानाभरर्िोभाढ्या नानारत्नोपिोवभताः॥१२॥

दृश्यते रथमारुढा दे व्यः क्रोधसमाकभलाः।


िङ् खं चक्रं र्गदां िन्क्तं िलं च मभसलायभधम्॥१३॥

खेटकं तोमरं चैव परिभं पािमेव च।


कभतायभधं वत्रिूलं च िाङ्गुमायभधमभत्तमम्॥१४॥

दै त्यानां दे िनािाय भक्तानामभयाय च।


धारयन्त्यायभधानीत्थं दे वानां च विताय वै॥१५॥

नमस्तेऽस्तभ मिारौद्रे मिाघोरपराक्रमे।


मिाबले मिोत्सािे मिाभयववनाविवन॥१६॥

त्रावि मां दे वव दभ ष्प्रेक्ष्ये ित्रूर्ां भयववधुवन।


प्राच्यां रक्षतभ मामैन्द्री आग्नेय्यामवग्नदे वता॥१७॥

दवक्षर्ेऽवतभ वारािी नैऋुत्यां खड् र्गधाररर्ी।


प्रतीच्यां वारुर्ी रक्षेद् वायव्यां मृर्गवाविनी॥१८॥

उदीच्यां पातभ कौमारी ऐिान्यां िूलधाररर्ी।


ऊध्वं ब्रह्मावर् मे रक्षेदधस्ताद् वैष्णवी तथा॥१९॥

एवं दि वदिो रक्षेच्चामभिा िववािना।


जया मे चाग्रतः पातभ ववजया पातभ पृष्ठतः॥२०॥

अवजता वामपाश्वे तभ दवक्षर्े चापरावजता।


विखामभद्योवतवन रक्षेदभमा मूवनु व्यवन्स्थता॥२१॥

मालाधरी ललाटे च भ्भवौ रक्षेद् यिन्स्वनी।


वत्रनेत्रा च भ्भवोमुध्ये यमघण्टा च नावसके॥२२॥

िङ् न्खनी चक्षभषोमुध्ये श्रोत्रयोिाुरवावसनी।


कपोलौ कावलका रक्षेिर्ुमूले तभ िांकरी॥२३॥
नावसकायां सभर्गन्धा च उत्तरोष्ठे च चवचुका।
अधरे चामृतकला वजह्ायां च सरस्वती॥२४॥

दतान् रक्षतभ कौमारी कण्ठदे िे तभ चन्िका।


घन्ण्टकां वचत्रघण्टा च मिामाया च तालभके ॥२५॥

कामाक्षी वचबभकं रक्षेद् वाचं मे सवुमङ्गला।


ग्रीवायां भद्रकाली च पृष्ठवंिे धनभधुरी॥२६॥

नीलग्रीवा बविःकण्ठे नवलकां नलकूबरी।


स्कन्धयोः खवङ् ्र्गनी रक्षेद् बाहू मे वज्रधाररर्ी॥२७॥

िस्तयोदु न्िनी रक्षेदन्म्बका चाङ् र्गभलीषभ च।


नखाञ्छूलेश््वरी रक्षेिभक्षौ रक्षेिभलेश््वरी॥२८॥

स्तनौ रक्षेन्मिादे वी मनः िोकववनाविनी।


हृदये लवलता दे वी उदरे िूलधाररर्ी॥२९॥

नाभौ च कावमनी रक्षेद् र्गभह्यं र्गभह्येश््वरी तथा।


पूतना कावमका मेढरं र्गभदे मविषवाविनी ॥३०॥

कट्यां भर्गवती रक्षेज्जानभनी ववन्ध्यवावसनी।


जङ्घे मिाबला रक्षेत्सवुकामप्रदावयनी ॥३१॥

र्गभल्फयोनाुरवसंिी च पादपृष्ठे तभ तैजसी।


पादाङ् र्गभलीषभ श्री रक्षेत्पादाधस्तलवावसनी॥३२॥

नखान् दं ष्टराकराली च केिां श््चैवोध्वुकेविनी।


रोमकूपेषभ कौबेरी त्वचं वार्गीश््वरी तथा॥३३॥

रक्तमज्जावसामांसान्यन्स्थमेदांवस पावुती।
अन्त्रावर् कालरावत्रश््च वपत्तं च मभकभटे श््वरी॥३४॥

पद्मावती पद्मकोिे कफे चूडामवर्स्तथा।


ज्वालामभखी नखज्वालामभे द्या सवुसंवधषभ॥३५॥

िभक्रं ब्रह्मावर् मे रक्षेच्छायां छत्रेश््वरी तथा।


अिं कारं मनो बभन्द्धं रक्षेन्मे धमुधाररर्ी॥३६॥

प्रार्ापानौ तथा व्यानमभदानं च समानकम्।


वज्रिस्ता च मे रक्षेत्प्रार्ं कल्यार्िोभना॥३७॥

रसे रुपे च र्गन्धे च िब्दे स्पिे च योवर्गनी।


सत्त्वं रजस्तमश््चैव रक्षेिारायर्ी सदा॥३८॥

आयू रक्षतभ वारािी धमं रक्षतभ वैष्णवी।


यिः कीवतं च लक्ष्मी ं च धनं ववद्यां च चवक्रर्ी॥३९॥
र्गोत्रवमन्द्रावर् मे रक्षेत्पिून्मे रक्ष चन्िके।
पभत्रान् रक्षेन्मिालक्ष्मीभाुयां रक्षतभ भैरवी॥४०॥

पन्थानं सभपथा रक्षेन्मार्गं क्षेमकरी तथा।


राजिारे मिालक्ष्मीववुजया सवुतः न्स्थता॥४१॥

रक्षािीनं तभ यत्स्थानं ववजुतं कवचेन तभ।


तत्सवं रक्ष मे दे वव जयती पापनाविनी॥४२॥

पदमेकं न र्गच्छे त्तभ यदीच्छे च्छभ भमात्मनः।


कवचेनावृतो वनत्यं यत्र यत्रैव र्गच्छवत॥४३॥

तत्र तत्राथुलाभश््च ववजयः सावुकावमकः।


यं यं वचतयते कामं तं तं प्राप्नोवत वनन्श््चतम्।
परमैश्व
् युमतभलं प्राप्त्स्यते भूतले पभमान्॥४४॥

वनभुयो जायते मत्युः संग्रामेष्वपरावजतः।


त्रैलोक्ये तभ भवेत्पूज्यः कवचेनावृतः पभमान्॥४५॥

इदं तभ दे व्याः कवचं दे वानामवप दभ लुभम् ।


यः पठे त्प्रयतो वनत्यं वत्रसन्ध्यं श्रद्धयान्ितः॥४६॥

दै वी कला भवेत्तस्य त्रैलोक्येष्वपरावजतः।


जीवेद् वषुितं साग्रमपमृत्यभववववजुतः। ४७॥

नश्यन्त व्याधयः सवे लूताववस्फोटकादयः।


स्थावरं जङ्गमं चैव कृवत्रमं चावप यविषम्॥४८॥

अवभचारावर् सवाुवर् मन्त्रयन्त्रावर् भूतले।


भूचराः खेचराश््चैव जलजाश््चोपदे विकाः॥४९॥

सिजा कभलजा माला डावकनी िावकनी तथा।


अतररक्षचरा घोरा डावकन्यश््च मिाबलाः॥५०॥

ग्रिभूतवपिाचाश््च यक्षर्गन्धवुराक्षसाः।
ब्रह्मराक्षसवेतालाः कूष्मािा भैरवादयः ॥५१॥

नश्यन्त दिुनात्तस्य कवचे हृवद संन्स्थते।


मानोिवतभुवेद् राज्ञस्तेजोवृन्द्धकरं परम्॥५२॥

यिसा वधुते सोऽवप कीवतुमन्ितभूतले।


जपेत्सप्तिती ं चिी ं कृत्वा तभ कवचं पभरा॥५३॥

यावद् भूमिलं धत्ते सिैलवनकाननम्।


ताववत्तष्ठवत मेवदन्यां संतवतः पभत्रपौवत्रकी॥५४॥

दे िाते परमं स्थानं यत्सभरैरवप दभ लुभम्।


प्राप्नोवत पभरुषो वनत्यं मिामायाप्रसादतः॥५५॥
लभते परमं रुपं विवेन सि मोदते॥ॐ॥५६॥

इवत दे व्याः कवचं सम्पूर्ुम्।

FRIDAY- ARGALA STOTRAM

॥ अथार्गुलास्तोत्रम् ॥

ॐ अस्य श्रीअर्गुलास्तोत्रमन्त्रस्य ववष्णभऋुवषः,अनभष्टभ प् छन्दः,

श्रीमिालक्ष्मीदे वता, श्रीजर्गदम्बाप्रीतयेसप्तितीपाठाङ्गत्वेन जपे वववनयोर्गः॥

ॐ नमश््चन्िकायै॥

माकुिे य उवाच

ॐ जयती मङ्गला काली भद्रकाली कपावलनी।

दभ र्गाु क्षमा विवा धात्री स्वािा स्वधा नमोऽस्तभ ते॥1॥

जय त्वं दे वव चामभिे जय भूतावतुिाररवर्।

जय सवुर्गते दे वव कालरावत्र नमोऽस्तभ ते॥2॥

मधभकैटभववद्राववववधातृवरदे नमः।

रुपं दे वि जयं दे वि यिो दे वि विषो जवि॥3॥

मविषासभरवनर्ाुवि भक्तानां सभखदे नमः।

रुपं दे वि जयं दे वि यिो दे वि विषो जवि॥4॥

रक्तबीजवधे दे वव चिमभिववनाविवन।

रुपं दे वि जयं दे वि यिो दे वि विषो जवि॥5॥

िभम्भस्यैव वनिभम्भस्य धूम्राक्षस्य च मवदु वन।

रुपं दे वि जयं दे वि यिो दे वि विषो जवि॥6॥

वन्न्दताङ् ्वियभर्गे दे वव सवुसौभाग्यदावयवन।

रुपं दे वि जयं दे वि यिो दे वि विषो जवि॥7॥

अवचन्त्यरुपचररते सवुित्रभववनाविवन।

रुपं दे वि जयं दे वि यिो दे वि विषो जवि॥8॥

नतेभ्यः सवुदा भक्त्या चन्िके दभ ररतापिे ।

रुपं दे वि जयं दे वि यिो दे वि विषो जवि॥9॥


स्तभवद् ्भ्यो भन्क्तपूवं त्वां चन्िके व्यावधनाविवन।

रुपं दे वि जयं दे वि यिो दे वि विषो जवि१॥10॥

चन्िके सततं ये त्वामचुयतीि भन्क्ततः।

रुपं दे वि जयं दे वि यिो दे वि विषो जवि॥11॥

दे वि सौभाग्यमारोग्यं दे वि मे परमं सभखम्।

रुपं दे वि जयं दे वि यिो दे वि विषो जवि॥12॥

ववधेवि विषतां नािं ववधेवि बलमभच्चकैः।

रुपं दे वि जयं दे वि यिो दे वि विषो जवि॥13॥

ववधेवि दे वव कल्यार्ं ववधेवि परमां वश्रयम्।

रुपं दे वि जयं दे वि यिो दे वि विषो जवि॥14॥

सभरासभरविरोरत्नवनघृष्टचरर्ेऽन्म्बके।

रुपं दे वि जयं दे वि यिो दे वि विषो जवि॥15॥

ववद्यावतं यिस्वतं लक्ष्मीवतं जनं कभरु।

रुपं दे वि जयं दे वि यिो दे वि विषो जवि॥16॥

प्रचिदै त्यदपुघ्े चन्िके प्रर्ताय मे।

रुपं दे वि जयं दे वि यिो दे वि विषो जवि॥17॥

चतभभभुजे चतभवुक्त्रसंस्तभते परमेश््वरर।

रुपं दे वि जयं दे वि यिो दे वि विषो जवि॥18॥

कृष्णेन संस्तभते दे वव िश््वद्भक्त्या सदान्म्बके।

रुपं दे वि जयं दे वि यिो दे वि विषो जवि॥19॥

विमाचलसभतानाथसंस्तभते परमेश््वरर।

रुपं दे वि जयं दे वि यिो दे वि विषो जवि॥20॥

इन्द्रार्ीपवतसद्भावपूवजते परमेश््वरर।

रुपं दे वि जयं दे वि यिो दे वि विषो जवि॥21॥

दे वव प्रचिदोदु िदै त्यदपुववनाविवन।

रुपं दे वि जयं दे वि यिो दे वि विषो जवि॥22॥

दे वव भक्तजनोद्दामदत्तानन्दोदयेऽन्म्बके।
रुपं दे वि जयं दे वि यिो दे वि विषो जवि॥23॥

पत्नी ं मनोरमां दे वि मनोवृत्तानभसाररर्ीम्।

ताररर्ी ं दभ र्गुसंसारसार्गरस्य कभलोद्भवाम्॥24॥

इदं स्तोत्रं पवठत्वा तभ मिास्तोत्रं पठे िरः।

स तभ सप्तितीसंख्यावरमाप्नोवत सम्पदाम्॥25॥

॥ इवत दे व्या अर्गुलास्तोत्रं सम्पूर्ुम् ॥

You might also like