अनुष्टानं - 3
इज्याराधनं  मन्त्रपुष्पं  शरणागति गद्यं 
OM  
श्री लक्ष्मीनृसिंह परब्रह्मणे नमः ।  
श्री पद्मावती समेत वेङ्कटेशाय नमः ।  
श्री विष्णवे परमात्मने नमः ।  
श्रीमते रामानुजाय नमः ।  
श्री निगमान्त महा देशिकाय नमः ।  
श्री सायिराम् ।     
इज्याराधनं  
Page 2 of 26 
bhakti  is  the  most  important  tenet  of  vaishhNavas  and  one  can  trace  the  intensity  of 
this to the earliest of the Azwaars and their compositions.   
Achaarya  Raamaanuja  laid  out  procedures  for  worship  in  Temples,  in  the  process  of 
establishing a formal structure and stature for vaishhNava siddhaanta. The same in an 
abridged  form  is  followed  for  worshipping  the  Almighty  in  saaLagraama  shilaa 
ruupa  at  home.  Araadhana  routine  is  the  process  of  doing  nitya  kaiN^karya  to  Lord 
naaraayaNa who we believe is ever present in our homes in saaLagraama ruupa. We 
conceptualize  the  most  pleasant  maanasika  ruupa  that  we  can  imagine  for  Him,  and 
perform  aaraadhana  kaiN^karya  to  Him  like  we  would  do  for  a  supremely 
compassionate, extremely wise, and closely related senior member of our own family, 
whom  we  look  at  with  awe,  reverence,  respect,  and  at  the  same  time,  extreme 
affection. This starts with waking up the Lord with suprabhaataM, morning ablutions, 
alankaara, archanaa through mantra pushhpa, bhojana, and finally letting Him retire 
paryanka. The mangaLaa shaasanaM during this last step, with recitation of excerpts 
mostly  from  tiruppavai  and  divya  prabandhaM,  is  commonly  known  as  shaattRu 
murai.  This  is  unique  to  Achaarya  Raamaanujaas  saampradaaya.  These  procedures 
are sequentially given below.   
All religious samskaraas require initial guidance before one can use written texts for 
performing the rituals independently. Please seek the guidance of someone who knows 
ijyaaraadhana and follow the text herein.   
After the customary morning shower, perform Sandhyaa vandanaM and 
ंआध्याह्निकं.  
आचमनं  
अच्युताय नमः, अनन्ताय नमः, गोविन्दाय नमः  
केशवाय नमः, नारायणाय नमः  
माधवाय नमः, गोविन्दाय नमः  
विष्णवे नमः, मधुसूदनाय नमः  
त्रिविक्रमाय नमः, वामनाय नमः  
श्रीधराय नमः, हृषीकेशाय नमः  
पद्मनाभाय नमः, दामोदराय नमः   
Proceed  to  the  bhagavat  sannidhi.  The  alcove/shelf/kovil  Azwaar  containing  the 
saaLagraama box should be facing East. The space in front of the sannidhi where the 
Araadhana paatraas are placed is generally cleaned/ washed/mopped in advance and 
decorated  with  kolam/  muggu/rangoli.  The  customary  wick  lamp(s)  is(are)  lit. 
Araadhaka may stand or sit, facing the alcove or on the side facing North.      
Page 3 of 26 
The Araadhana paatraas consist of  
a small puurNa kumbhaM also called tirukkaveri in which clean water is 
placed,   
a small lid for the kumbhaM in which the parimaLa dravyaa (anyone or a 
mixture of powdered cardamom, saffron and menthol) is placed,   
five small cups (toya paatraas/vattil) placed in a large plate, for offering 
arghyaM, paadyaM, Achamanam etc., along with a special spoon uddariNi,   
a special cup with a pedestal (pratigraha paatraM or sphatikaM) for receiving 
the arghya etc., after they are offered to the deity,   
tirumanjana plate, a plate with holes which just fits the pratigraha paatra and 
is used for placing the saalagraama silaas for the snaanaasanaM,   
a small plate for tulasi leaves and flowers,   
parikaara(special contrivance) for offering dhuupa and karpuura diipa,   
and a good ghantaa(bell).   
After placing fresh water in the tirukkaveri vessel, arrange the five empty toya paatra 
in the large plate, as shown in the sketch below and note their relative positions and 
functions.       
Page 4 of 26 
द्वारपाल नमस्कारः  
Hold the palms in praNaama posture. 
यस्याभवद्भक्त जनार्तिहन्तुः  
पितृत्वमन्येष्वविचार्य तूर्णम् ।  
स्तम्भेवतारस्तमनन्यलभं  
लक्ष्मी नृसिंहं शरणं प्रपद्ये ॥   
कूर्मादीन् दिव्यलोकं तदनुमणिमयं मण्टपं 
तत्रशेषं  
तस्मिन् धार्मादिपीठं तदुपरि कमलं 
चामरग्राहिणीश्च ।  
विष्णुंदेवीः विभूषायुधगणमुरगं पादुकेवैनतेयं  
सेनेशं द्वारपालान् कुमुदमुखगणान् विष्णुभक्तान् 
prapadye ||  
Before opening the kovil Azwaar (alcove) doors, the 
dwaarapaalakaas who gaurd MahaaVishhNus abode are first 
propitiated through the above sloka, and then a suukshma 
namaskaara is performed while saying the following  
चण्डादि द्वारपालेभ्यो नमः   
सुप्रभातं  
After a short ring of the bell (ghanTaa naadaM) make a brief clap of 
the hands as if to wake up Bhagavaan from yoga nidraa, and then 
recite suprabhaataM  
kausalyaa suprajaa raama  
puurvaasandhyaa pravartate |  
उत्तिष्ठ नरशार्दूल  
कर्तव्यं दैवमाह्निकम् ॥  
kausalyaa suprajaa............  
Recite the complete suprabhaataM if time permits, and then saying   
यं वायवे नमः   
open the alcove door, gently bring out the saalagraama petikaa 
place it on a slightly elevated position on the yaaga vedika, open the 
lid, and imagine Bhagavaan getting up from His yoga nidraa   
Page 5 of 26 
ओं आसन मन्त्रस्य पृथिव्यामेरु  
पृष्ठ ऋषिः  
शिरशि स्पर्शं  
सुतलं छन्दः   नासाग्र स्पर्शं  
श्री कूर्मो देवता   ह्रिदय - नाभि स्पर्शं   
पृध्वित्वया धृतालोका  
देवित्वं विष्णुना धृता  
त्वंच धारय मां देवि  
पवित्रं कुरुचासनं ॥   
Propitiate bhuumi devi with the above mantra, mediate on bhagavaan Sriman 
naaraayaNa and then     
न्यासदशकं  
OM  
श्रीमन्नारायणा अशरण्य शरण्या अनन्यशरणः  
त्वत्पादारविन्दयुगळं शरणमहं प्रपद्ये   
अहं मद्रक्षण भरो मद्रक्षण फलं तथा .  
न मम श्रीपतेरेवेत्यात्मानं निक्षिपेद् बुधः .. 1 ..   
न्यस्याम्यकिञ्चनः श्रीमन्ननुकूलोऽन्यवर्जितः .  
विश्वास प्रार्थना पूर्वम् आत्मरक्षा भरं त्वयि .. 2 ..   
स्वामी स्वशेषं स्ववशं स्वभरत्वेन निर्भरम् .  
स्वदत्त स्वधिया स्वार्थं स्वस्मिन् न्यस्यति मां स्वयम् .. 3 ..   
श्रीमन्नभीष्ट वरद त्वामस्मि शरणं गतः .  
एतद्देहावसाने मां त्वत्पादं प्रापय स्वयम् .. 4 ..   
त्वच्छेषत्वे स्थिर धियं त्वत्प्राप्त्येक प्रयोजनम् .  
निषिद्ध काम्य रहितं कुरु मां नित्य किङ्करम् .. 5 ..   
देवी भूषण हेत्यादि जुष्टस्य भगवंस्तव .  
नित्यं निरपराधेषु कैंकर्येषु नियुङ्क्ष्व माम् .. 6 ..   
मां मदीयं च निखिलं चेतनाचेतनात्मकम् .  
स्वकैंकर्योपकरणं वरद स्वीकुरु स्वयम् .. 7 ..   
त्वदेकरक्ष्यस्य मम त्वमेव करुणाकर .  
नप्रवर्तय पापानि प्रवृत्तानि निवर्तय .. 8 ..     
Page 6 of 26 
अकृत्यानां च करणं कृत्यानां वर्जनं च मे .  
क्षमस्व निखिलं देव प्रणतार्तिहर प्रभो .. 9 ..   
श्रीमान् नियत पञ्चाङ्गं मद्रक्षण भरार्पणम् .  
अचीकरत् स्वयं स्वस्मिन्नतोऽहमिह निर्भरः .. 10 ..   
संसारावर्त वेग प्रशमन शुभदृग्देशिक प्रेक्षितोऽहं  
संत्यक्तोऽन्यैरुपायैरनुचित चरितोष्वद्य शान्ताभिसन्धिः   
निःशङ्कस्तत्वदृष्ट्या निरवधिकदयं प्रार्थ्य 
संरक्षकं त्वां  
न्यस्य त्वत्पादपद्मे वरद निजभरं निर्भरो निर्भयोऽस्मि ..   
Imagine the most beautiful form of bhagavaaN with all His ornaments, 
paJNchaayudhaa and with mahaalakshmi adoring His chest, and while performing 
maanasika praNaamaM to this form, do suukshma or saashhTaanga namaskaaraM 
before the alter.   
प्राणायामः  
ओं भूः  
ओं भुवः  
ओं सुवः  
ओं महः  
ओं जनः  
ओं तपः  
o{ग्म्} सत्यम्  
ओं तत्सवितुर्वरेण्यं  
भर्गोदेवस्य धीमहि  
धियो यो नः प्रचोदयात्  
ओमापो ज्योतिरसोऽमृतं ब्रह्म भूर्भुवस्सुवरोम्   
ओं नमो 
नारायणाय  
Repeat अष्टाक्षर मूलमन्त्र 28 
Times   
सङ्कल्पः 
ओं तत् सत् कृतंच करिष्यामि  
bhagavannityena bhagavatpriityarthena  
mahaavibhuuti chaaturaatmya  
bhagavadvaasudeva paadaaravindaarchanena ijyayaa  
भगावतः कर्मणा  
bhavagantamarchayishhyaami ||     
Page 7 of 26 
भगवतो बलेन भगवतो वीर्येण  
भगवस्तेजसा भगवतः कर्मणा  
karma karishhyaami  
bhagavato vaasudevasya ||  
सात्विकत्यागः 
ओं भगवानेव स्वनियाम्यस्वरूपस्थिति प्रवृत्ति  
svasheshhataikarasena anena aatmanaa kartraa  
स्वकीयैश्चोपकरणैः स्वाराधनैकप्रयोजनाय  
परमपुरुषः सर्वशेषी श्रियःपतिः  
स्वशेषभूतमिदं इज्याराधनं कर्म  
भगवान् स्वस्मै स्वप्रीतये स्वयमेव कारयति ॥   
भूतशुद्धिः  
During bhuuta shudhdi whenever laaM is uttered, show the right 
palm down in a slightly cupped shape towards the feet and legs. For 
the other mantras, lightly touch with the four fingers as is done for 
nyaasaM during sandhyaa vandanaM  
ओं लां   पादौ  
ओं वां   नाभि  
ओं रां   हृदयं  
ओं यां   नासाग्रं 
ओं षौं  मूर्ध्नं 
Chant muula mantra 28 times 
शरीरं शोषयामि  नाभि  
शरीरं दाहयामि   हृदयं  
ओं षौं   मूर्ध्नं 
ओं यां   नासाग्रं 
ओं रां   हृदयं  
ओं वां   नाभि  
ओं लां   पादौ      
Page 8 of 26 
मानसिकाराधनं 
Imagine the most beautiful form of mahaa vishhNu deep inside your hR^idaya 
kamalaM and offer arghya, paadya, aachamana, snaana, gandha, pushpa, dhuupa, 
diipa, and naivedya to His form.    
बाह्याराधनं 
During baahyaaraadhanaM, imagine Bhagavaan in HIS pleasant ruupa and offer all 
the upachaaras as if HE is physically present in front, and is accepting it all with the 
ever present smile on HIS lips. 
भगवन् पुण्डरीकाक्ष  
हृद्यागं तु मया कृतं ।  
आत्मसात्कुरु देवेश  
बाह्यैस्त्वां सम्यगर्चये ॥   
विभो सकल लोकेश प्रणतार्ति हराचुत ।  
त्वां भक्त्या पूजयाम्यद्य भोगैरर्घ्यादिभिःक्रमात् ॥    
Place the puurNa kumbha 
(tirukkaveri) to the left of 
the plate containing 
arghya, paadya and other 
tiirtha paatraa, and add 
the parimaLa dravya to the 
fresh water in the kumbha. 
Turn the right palm down 
in a slightly cupped 
fashion, and hold the four 
finger tips of the left hand 
touching the right arm just 
below the wrist, with the 
left palm facing up, as 
shown in the surabhi 
mudra here. Hold the palm 
in the above fashion just 
above the kumbha and 
recite      
Page 9 of 26 
ओं नमो नारायणाय  
शोषयामि । दाहयामि । प्लावयामि ।  
दिव्यामृत तोयमुत्पादयामि  
Show surabhi mudra for the puuja items on the yaaga vedika 
and repeat the shoshha, daaha, plaavana mantraa  
shoshhayaami | daahayaami | plaavayaami |   
पात्र परिकल्पनं 
Arrange the arghya, paadya, aachamana, snaaniiya, sarvaartha toya vessels and fill 
them, in that order, with the water from the puurNa kumbha starting with the arghya 
paatra and moving clockwise, while repeating muula mantra all the time. Place tulasi 
leaves in the tiirtha paatraas,  
ओं नमो भगवते - अर्घ्यं 
परिकल्पयामि  
ओं नमो नारायणाय  
show the palm in surabhi 
mudra  
over arghya paatra  
ओं नमो भगवते - पाद्यं 
परिकल्पयामि  
ओं नमो नारायणाय  
show the palm in surabhi 
mudra  
over paadya paatra  
ओं नमो भगवते - आचमनीयं 
परिकल्पयामि  
ओं नमो नारायणाय  
show the palm in surabhi 
mudra  
over Achamaniiya paatra 
ओं नमो भगवते - स्नानीयं 
परिकल्पयामि  
ओं नमो नारायणाय  
show the palm in surabhi 
mudra  
over snaaniiya paatra  
ओं नमो भगवते - सर्वार्थ तोयं 
परिकल्पयामि  
ओं नमो नारायणाय  
show the palm in surabhi 
mudra  
over sarvaartha toya 
paatra  
टके अ उद्धरिणि full of अर्घ्य जलं into the right hand and sprinkle (prokshNa) the 
water over the yaaga vediaka (perumaaL sannidhi), yaaga dravya and on self (aatma 
प्रोक्ष्ण).  
Imagine the beautiful form of Shriman naaraayaNa in the saalagraama shila  
(सालग्राम शिलायां भगवतं सर्वलक्षण सम्पन्न रूपेण 
dhyaatvaa)       
Page 10 of 26 
स्वागतं  
भगवन् 
samaaraadhana 
abhimukho 
भवेत्  
With hands folded in praNaamaa request 
Bhagavaan to get ready for the aaraadhana.   
ब्रह्माद्यास्सकला देवाः यन्नस्मर्तुमहेश्वराः  
स एष भगवानद्य मम प्रत्यक्षतांगतः ॥  
इति-हृष्टोभूत्वा  
Feel pleased at Bhagavaans presence to accept 
aatidhya.  
स्वागतं भगवन्नद्य मं तारयतुमागतः  
धन्योस्म्यनुगृहीतोस्मि कृतार्थोस्मि कृपानिधे ॥   
सान्निध्यं कुरुदेवेश सर्वदा सर्व कामद  
द्रव्य मन्त्रक्रियाभक्तिश्रद्धाहानिं सह प्रभो ॥   
मन्त्रासनं 
ओं मन्त्रासनाय नमः ॥ मन्त्रासनं 
samarpayaami ||  
Offer tulasi 
pushhpa  
arghyaM for washing the hands, is offered once, accompanied by a short ring of the 
bell (except where otherwise stated). paadyaM is offered twice for washing the feet. 
aachamaniiyam is offered thrice for performing aachamanaM.  
अर्घ्यं 
samarpayaami  
Offer arghyaM once with short ring of the 
bell. Place the offered tiirtha in the 
प्रतिग्रह पात्र. (सघन्टानादं 
अर्घ्यं समर्प्य, शेषं स्पठिक 
पात्रे निदाय.)  
पाद्यं 
samarpayaami  
Offer paadyaM twice. Place the offered 
tiirtha in the pratigraha paatra. (manasaa 
पादौ प्रक्षाळ्य, शेषं स्पठिक 
पात्रे निदाय.)  
आचमनीयं 
samarpayaami  
Offer aachamaniiyaM thrice. Place the 
offered tirrtha in the pratigraha paatra (triH 
समर्प्य, शेषं स्पठिक पात्रे 
nidaaya.)      
Page 11 of 26 
गन्धद्वारां दुराधर्षा-  
न्नित्यपुष्टां करीषणीं ।  
ईश्वरी{ग्म्}सर्वभूतानां  
तामिहोपह्ययी श्रियम् ॥  
Offer gandha to be smeared on HIS chest and place some gandha on saalagraama. 
(bhagavadvakshasi gandhaM samarpya). Offer tulasi pushhpa to HIS feet and place it 
inside the saalagraama पेठिक. (पादयोः तुलसी पुष्पाणि समर्प्य.)   
धूपं -- 
Light the dhuupa (sambraaNi) stick or place powdered sambraaNi on hot coal on the 
dhuupa parikaara, sprinkle arghya jala, show surabhi mudraa over the dhuupa and 
with the bell ringing continuously, chant the mantra below and offer dhuupa.  
dhuupamaaropya, argya janena prokshya, surabhi mudraan pradarsya, 
सघन्टानादं, धूपं दर्शयित्वा  
धूरसि धूर्व धूर्वन्तं  
धूर्वतं योऽस्मान् धूर्वति 
तं धूर्वयं वयं  
धूर्वामस्तं देवानामसि ॥  
Offer धूप  
दीपं -- 
Light the diipa (karpuuraM) on the diipa parikaara, sprinkle arghya jala, show 
surabhi mudraa over the diipa and with the bell ringing continuously, chant the 
mantra below and offer diipa.  
diipamaaropya, argya janena prokshya, surabhi mudraan pradarsya, 
सघन्टानादं, दीपं दर्शयित्वा   
उद्दीप्यस्य जातवेदोऽपघ्नं नि{ऋ}तिं मम  
पशू{ग्म्}श्च मह्यमावह जीवनं च दिशो दिश ॥ 
Offer diipa  
gandha, pushhpa, 
धूप, दीपार्थं 
अर्घ्यं 
samarpayaami  
Offer arghya once, with short ring of the bell 
(saghanTaanaadaM). Place the offered tirrtha 
in the pratigraha paatra    
Page 12 of 26  
अर्घ्यं 
samarpayaami  
Offer arghya once, with short ring of the bell 
(saghanTaanaadaM). Place the offered tirrtha in the 
pratigraha paatra  
पाद्यं 
samarpayaami  
Offer paadyaM twice. Place the offered tirrtha in the 
pratigraha paatra  
आचमनीयं 
saparpayaami  
Offer aachamaniiya thrice. Place the offered tirrtha in the 
pratigraha paatra    
स्नानासनं 
स्नानासनं 
samarpayaami 
Offer sarvaartha toyam once. Place the offered 
tirrtha in the pratigraha paatra  
पाद्यं समर्पयामि  
Offer paadyaM twice. Place the offered tirrtha in the 
pratigraha paatra  
आचमनीयं 
samarpayaami  
Offer aachamaniiyaM thrice. Place the offered tirrtha in 
the pratigraha paatra  
Offer पादुका for स्नानासनं, receive the jewels (aabharaNa) and old clothes of 
bhagavaan and give them to vishhvaksena (chief of HIS attendants), offer snaana 
attire and then offer sarvaartha toya once (while mentally picturing the above) and 
place the tiirtha in the pratigraha paatra after offering. Place the tirumanjana plate on 
top of the sphatika vessel and gently place the saalagraama(S) on the plate, ready for 
अभिषेकं.  
दन्त, काष्ठ, जिह्वा, 
निर्लेहन, गंडूष,  
मुखप्रक्षाळन, 
हस्तप्रक्षाळनानि 
samarpayaami  
offer sarvaartha toya once and place the offered 
tiirtha in the pratigraha paatra.  
आचमनीयं समर्पयामि  
Offer aachamaniyaM thrice. Place the offered 
tirrtha in the pratigraha paatra   
भगवन् अभिषेकं प्रतिगृह्णीष्व  
Recite purushhasuukta while ringing the bell continuously, and 
perform अभिषेकं.    
Page 13 of 26  
पुरुषसूक्तम्  
|| हरिः ओम् ॥  
|| पूर्वानुवाकः ॥  
सहस्रशीर्षा पुरुषः । सहस्राक्षस्सहस्रपात् ।  
स भूमिं विश्वतो वृत्वा । अत्यतिष्ठद्दशांगुळम् ॥ 1 ॥  
पुरुष eved.Gm सर्वम् । यद्भूतं यच्च भव्यम् ।  
उतामृतत्वस्येशानः । यदन्नेनातिरोहति ॥ 2 ॥  
एतावानस्य महिमा । अतो jyaayaaa.Gshcha पूरुषः ।  
पादोऽस्य विश्वा भूतानि । त्रिपादस्यामृतं दिवि ॥ 3 ॥  
त्रिपादूर्ध्व उदैत्पुरुषः । पादोऽस्येहाभवात्पुनः ।  
ततो विष्वङ्व्यक्रामत् । साशनानशने अभि ॥ 4 ॥  
तस्माद् विराडजायत । विराजो अधि पूरुषः ।  
स जातो अत्यरिच्यत । पश्चाद् भूमिमथो पुरः ॥ 5 ॥  
यत्पुरुषेण हविषा । देवा यज्ञमतन्वत ।  
वसन्तो अस्यासीदाज्यम् । ग्रीष्म इध्मश्शरद्धविः ॥ 6 ॥  
सप्तास्यासन्परिधयः । त्रिस्सप्तसमिधः कृताः ।  
देवा यद्यज्ञं तन्वानाः । अबध्नन् पुरुषं पशुम् ॥ 7 ॥  
तं यज्ञं बर्हिषि प्रौक्षन् । पुरुषं जातमग्रतः ।  
तेन देवा अयजन्त । साध्या ऋषयश्च ये ॥ 8 ॥  
तस्माद्यज्ञाथ्सर्वहुतः । सम्भृतं पृषदाज्यम् ।  
pashuu.Gmstaa.Gshchakre वायव्यान् । आरण्यान्ग्राम्याश्च ये ॥ 9 ॥  
तस्माद्यज्ञात्सर्वहुतः । ऋचस्सामानि जज्ञिरे ।  
chhandaa.Gmsi जज्ञिने तस्मात् । यजुस्तस्मादजायत ॥ 10 ॥  
तस्मादश्वा अजायन्त । ये के चोभयादतः ।  
गावो ह जज्ञिरे तस्मात् । तस्माज्जाता अजावयः ॥ 11 ॥  
यत्पुरुषं व्यदधुः । कतिधा व्यकल्पयन् ।  
मुखं किमस्य कौ बाहू । कावूरू पादावुच्येते ॥ 12 ॥  
ब्राह्मणोऽस्य मुखमासीत् । बाहू राजन्यः कृतः ।  
ऊरू तदस्य यद्वैश्यः । padbhyaa.Gm शूद्रो अजायत ॥ 13 ॥  
चन्द्रमा मनसो जातः । चक्षोस्सूर्यो अजायत ।  
मुखादिन्द्रश्चाग्निश्च । प्राणाद्वायुरजायत ॥ 14 ॥  
नाभ्या आसीदन्तरिक्षम् । शीर्ष्णो द्यौस्समवर्तत ।  
पद्भ्यां भूमिर्दिशश्श्रोत्रात् । तथा लोका .Gm अकल्पयन् ॥ 15 ॥  
वेदाहमेतं पुरुषं महान्तम् । आदित्यवर्णं तमसस्तुपारे ।  
सर्वाणि रूपाणि विचित्य धीरः । नामानि कृत्वाऽभिवदन् यदास्ते ॥ 16 ॥  
धाता पुरस्ताद्यमुदाजहार । शक्रः प्रविद्वान्प्रदिशश्चतस्रः ।  
तमेवं विद्वानमृत इह भवति । नान्यः पन्था अयनाय विद्यते ॥ 17 ॥  
यज्ञेन यज्ञमयजन्त देवाः । तानि धर्माणि प्रथमान्यासन् ।  
ते ह नाकं महिमानस्सचन्ते । यत्र पूर्वे साध्यास्सन्ति देवाः ॥ 18 ॥  
|| उत्तरानुवाकः ॥  
अद्भ्यस्सम्भूतः पृथिव्यै रसाच्च । विश्वकर्मणस्समवर्तताधि ।  
तस्य त्वष्टा विदधद्रूपमेति । तत्पुरुषस्य विश्वमाजानमग्रे ॥ 1 ॥  
वेदाहमेतं पुरुषं महान्तम् । आदित्यवर्णं तमसः परस्तात् ।  
तमेवं विद्वानमृत इह भवति । नाऽन्यः पन्था विद्यतेऽयनाय ॥ 2 ॥  
प्रजापतिश्चरति गर्भे अन्तः । अजायमानो बहुधा विजायते ।  
तस्य धीराः परिजानन्ति योनिम् । मरीचीनां पदमिच्छन्ति वेधसः ॥ 3 ॥  
यो देवेभ्य आतपति । यो देवानां पुरोहितः ।  
पूर्वो यो देवेभ्यो जातः । नमो रुचाय ब्राह्मये ॥ 4 ॥  
रुचं ब्राह्मं जनयन्तः । देवा अग्रे तदब्रुवन् ।  
यस्त्वैवं ब्राह्मणो विद्यात् । तस्य देवा असन्वशे ॥ 5 ॥  
hriishcha te lakshmiishcha patnyau | ahoraatre paarshve |  
नक्षत्राणि रूपम् । अश्विनौ व्यात्तम् ।  
इष्टं मनिषाण । अमुं मनिषाण । सर्वं मनिषाण ॥ 6 ॥  
|| हरिः ओम् ॥     
Page 14 of 26 
दीपं अर्घ्यजलेन प्रोक्ष्य - सघण्टानादं 
कर्पूरनीरांजनं दत्वा  
Light the diipa (karpuuraM) on 
the diipa parikaara, sprinkle 
arghya jala, show surabhi 
mudraa over the diipa and with 
the bell ringing continuously, 
offer diipa.  
आचमनीयं समर्पयामि  
Offer aachamaniiya thrice. Place 
the offered tirrtha in the 
pratigraha paatra  
भगवन् प्लोतं प्रतिगृह्णीष्व  
Requesting HIM thus, offer HIM 
fresh clothes (vastra). Gently 
remove the saalagraama(S) 
from the abhisheka plate, dry in 
a fresh cloth (preferably one 
which was washed the day 
before and dried separately) and 
gently place the saalagraama(S) 
inside the saalagraama 
पेठिका. (इति प्रार्थ्य, प्लोत 
वस्त्रेण तां प्रतिमृज्य, 
सालग्राम पेठिकां 
प्रापयेत्).  
पाद्यं समर्पयामि  
Offer paadyaM twice. Place the 
offered tiirtha in the pratigraha 
paatra.  
आचमनीयं समर्पयामि  
Offer aachamaniiyaM thrice. 
Place the offered tirrtha in the 
pratigraha paatra  
पुनः पात्रपरिकल्पनं  
स्नानीयात् प्रति तत् पात्रे पानीयं परिकल्प्य 
Refill the tiirtha paatraa as done 
earlier, but instead of 
snaaniiyaM, fill in that vessel 
with paaniiyaM       
Page 15 of 26 
अलङ्कारासनं 
भगवन् 
अलङ्कारासनं 
अवलोकय 
प्रतिगृह्णीष्व -  
sarvaarthatoyena samarpya 
Request HIM to accept 
alankaaraasanaM while offering 
sarvaartha toyaM once. Place the 
offered tirrtha in the pratigraha paatra  
अर्ग्यं समर्पयामि  
Offer arghya once, with short ring of the 
bell (saghanTaanaadaM). Place the 
offered tirrtha in the pratigraha paatra  
पाद्यं समर्पयामि  
Offer paadyaM twice. Place the offered 
tirrtha in the pratigraha paatra  
आचमनीयं 
samarpayaami  
Offer aachamaniiyaM thrice. Place the 
offered tiirtha in the pratigraha paatra.  
वस्त्रं, ऊर्द्वपुण्ड्रं 
samarpya  
Offer vastra and the mark on the 
forehead uurdvapundraM and then offer 
aachamaniiyaM as follows.  
आचमनीयं 
samarpayaami  
Offer aachamaniiyaM thrice. Place the 
offered tiirtha in the pratigraha paatra.  
यज्ञोपवीतं समर्प्य  
Offer yaGYnopaviitaM and then the 
following आचमनं  
आचमनीयं 
samarpayaami  
Offer aachamaniiyaM thrice. Place the 
offered tiirtha in the pratigraha paatra.   
गन्धं तुळसी पुष्पं समर्पयामि 
गन्धद्वारां दुराधर्षा-  
न्नित्यपुष्टां करीषिणीम्  
ईश्वरी{ग्म्}सर्वभूतानां  
तामिहोपह्वये श्रियम्   
भगवद्वक्षसि गन्धं समर्प्य  
- तुलसी पुष्पाणि समर्प्य  
Offer gandha to be smeared on HIS chest and place some gandha on 
सालग्राम. (भगवद्वक्षसि गन्धं समर्प्य). Offer तुलसि 
pushhpa to HIS feet and place it inside the saalagraama peThika. 
(पादयोः तुलसी पुष्पाणि समर्प्य.)      
Page 16 of 26   
धूपं - 
Light the dhuupa (sambraaNi) stick or place powdered sambraaNi 
on hot coal on the dhuupa parikaara, sprinkle arghya jala, show 
surabhi mudraa over the dhuupa and with the bell ringing 
continuously, chant the mantra below and offer dhuupa.  
dhuupamaaropya, argya janena prokshya, surabhi mudraan 
प्रदर्स्य, सघन्टानादं, धूपं दर्शयित्वा   
धूरसि धूर्व धूर्वन्तं  
धूर्वतं योऽस्मान् धूर्वति 
तं धूर्वयं वयं  
धूर्वामस्तं देवानामसि ॥  
Offer धूप 
दीपं - 
Light the diipa (karpuuraM) on the diipa parikaara, sprinkle arghya 
jala, show surabhi mudraa over the diipa and with the bell ringing 
continuously, chant the mantra below and offer diipa.  
diipamaaropya, argya janena prokshya, surabhi mudraan 
प्रदर्स्य, सघन्टानादं, दीपं दर्शयित्वा   
उद्दीप्यस्य जातवेदोऽपघ्नं नि{ऋ}तिं मम  
पशू{ग्म्}श्च मह्यमावह जीवनं च दिशो दिश 
||  
Offer 
diipa    
मन्त्रपुष्पं 
Hold the plate containing tulasi pushhpa in the left hand, chant mantrapushhpa and 
offer tulasi at HIS feet periodically.     
Page 17 of 26   
हरिः ओं । अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम् ।  
होतार{ग्म्} रत्नधातमम् । 
हरिः ओं ॥  
हरिः ओं । इषे त्वोर्जे त्वा वायवस्स्थोपायवस्स्थ देवो वस्सविता  
प्रार्पयतु श्रेष्ठतमाय कर्मण आप्यायध्वमघ्निया  
देवभागमूर्जस्वतीः पयस्वतीः प्रजावतीरनमीवा अयक्ष्मा मा  
वस्तेन ईशत माघश{ग्म्}सो रुद्रस्य हेतिः परि वो वृणक्तु  
ध्रुवा अस्मिन् गोपतौ स्यात बह्वीर्यजमानस्य पशून् पाहि ॥ 
हरिः ओं ॥  
हरिः ओं । अग्न आयाहि वीतये गृणानो हव्यदातये । निहोता सत्सि  
बर्हिषि ॥  
हरिः ओं ॥  
हरिः ओं । शन्नो देवीरभिष्टय आपो भवन्तु पीतये । शं  
योरभिस्रवन्तु नः ॥  
हरिः ओं ॥  
हरिः ओं । ओमित्यग्रे व्याहरेत् । नम इति पश्चात् ।  
नारायणायेत्युपरिष्टात् । ओमित्येकाक्षरम् । नम इति द्वे  
अक्षरे । नारायणायेति पञ्चाक्षराणि । एतद्वै  
नारायणस्याष्टाक्षरं पदम् । यो ह वै  
नारायणस्याष्टाक्षरं पदमध्येति । अनपब्रुवस्सर्वमायुरेति ।  
विन्दते प्राजापत्यं रायस्पोषं गौपत्यम् ।  
ततोऽमृतत्वमश्नुते ततोऽमृतत्वमश्नुत इति । य एवं वेद ।  
इत्युपनिषत् ।  
हरिः ओं ॥  
योऽपां पुष्पं वेद.  पुष्पवान् प्रजावान् पशुमान्भवति. 
चन्द्रमावा अपां पुष्पं.  पुष्पवान् प्रजावान् पशुमान्भवति. 
य एवं वेद.  योऽपामायतनं वेद.  आयतनवान्भवति..  
अग्निर्वा अपामायतनम्.  आयतनवान्भवति. 
योऽग्नेरायतनं वेद. आयतनवान्भवति. 
आपोवा अग्नेरायतनम्.  आयतनवान्भवति. 
य एवं वेद.  योऽपामायतनं वेद.  आयतनवान्भवति..  
वायुर्वा अपामायतनम्.  आयतनवान्भवति. 
योवायोरायतनं वेद. आयतनवान्भवति. 
आपोवै वायोरायतनम्.  आयतनवान्भवति. 
य एवं वेद.  योऽपामायतनं वेद.  आयतनवान्भवति..  
असोवै  तपन्नपामायतनम्.  आयतनवान्भवति. 
योऽमुष्य तपत आयतनं वेद. आयतनवान्भवति. 
aapovaa amushhya tapata aayatanam.  aayatanavaanbhavati. 
य एवं वेद.  योऽपामायतनं वेद.  आयतनवान्भवति..  
चन्द्रमावा अपामायतनम्.  आयतनवान्भवति. 
यश्चन्द्रमस आयतनं वेद. आयतनवान्भवति. 
aapovai chandramasa aayatanam.  aayatanavaanbhavati. 
य एवं वेद.  योऽपामायतनं वेद.  आयतनवान्भवति..  
नक्षत्राणिवा अपामायतनम्.  आयतनवान्भवति. 
यो नक्षत्राणामायतनं वेद. आयतनवान्भवति. 
आपोवै नक्षत्राणामायतनम्.  आयतनवान्भवति. 
य एवं वेद.  योऽपामायतनं वेद.  आयतनवान्भवति..  
Page 18 of 26  
parjanyovaa apaamaayatanam.  aayatanavaanbhavati. 
यः पर्जन्यस्यायतनं वेद. आयतनवान्भवति. 
आपोवै पर्जन्यस्यायतनम्.  आयतनवान्भवति. 
य एवं वेद.  योऽपामायतनं वेद.  आयतनवान्भवति..  
संवत्सरोवा अपामायतनम्.  आयतनवान्भवति. 
यः संवत्सरस्यायतनं वेद. आयतनवान्भवति. 
आपोवै संवत्सरस्यायतनम्.  आयतनवान्भवति. 
य एवं वेद.  योऽप्सुनावं प्रतिष्टितां वेद प्रत्येव तिष्टति..  
इमेवैलोका अप्सु प्रतिष्टिताः.   
राजाधिराजाय प्रसह्यसाहिने.  नमोवयं वैश्रवणाय कुर्महे. 
समे कामान् कामकामायमह्यं.  कामेश्वरोवैश्रवणो दधातु. 
कुबेराय वैश्रवणाय.  महाराजाय नमः..  
अथ कर्माण्याचाराद्यानि गृह्यन्ते उदगयनपूर्वपक्षाहः  
पुण्याहेषु कार्याणि यज्ञोपवीतिना प्रदक्षिणम् ॥  
इच्छामोहि महाबाहुं रघुवीरं महाबलं 
गजेनमहता यान्तं रामछत्रा वृताननं 
तं दृष्ट्वा श्त्रु हन्तारं महर्षीणां सुखावहं 
बभूव हृष्टा वैदेही भर्तारं परिषस्वजे ॥  
तासामाविरभूच्छौरिः स्वयमान मुखाम्बुजः 
पीताम्बरधरःस्रग्वी साक्षान्मन्मथ मन्मथः ॥  
तमद्भुतं बालकमम्बुजेक्षणं 
चतुर्भुजं शङ्खगदाद्युदायुधं 
श्रीवत्सलक्ष्म्यं गलशोभि कौस्थुभं 
पीताम्बरं सान्द्र पयोध सौभगं ॥  
महार्हवैढूर्य किरीटकुन्टल त्विषा परिष्वक्त सहस्र कुन्तलं 
उद्दामकाञ्च कदकङ्कणादिभिर्विरोचमानं वसुदेव ऐक्षत ॥  
ज्योतींच विष्णुः भुवनानि विष्णुः वनानि विष्णुः गिरयो दिशश्च 
नद्यः समुद्राश्च स एव सर्वं यदस्तियन्नस्ति च विप्रवर्याः ॥  
मायावी परमानन्दं त्यक्त्वा वैकुण्ठमुत्तमं 
स्वामि पुष्करणीतीरे रमया सह मोदते । 
भोगिराज गिरिंगत्वा स्वामि पुष्करणीतटे 
रमते रमणी कान्ते रमणीये श्रियः पतिः ॥  
वैकुन्ठेतु परेलोके श्रियासार्धं जगत्पतिः 
आस्तेविष्णुरचिन्त्यात्मा भक्तैर्भागवतैस्सह ॥  
अहो वीर्यमहो शौर्यमहो बाहुपराक्रमः 
नारसिंहः परं दैवमहोबिलमहोबिलम् ॥  
वेङ्कटाद्रि समं स्थानं ब्रह्माण्डे नास्ति किंचन 
वेङ्कटेश समौदेवो न भूतो न भविष्यति ॥  
फाल्गुनेमासि पूर्णायामुत्तरक्षेन्दुवासरे 
govindaraajo bhagavaanaaviraasiinmahaamune ||   
Page 19 of 26  
कदा पुनः शङ्खरथाङ्गकल्पकध्वजारविन्दांकुशवज्रलांछनम् 
त्रिविक्रम ! त्वच्चरणाम्बुजद्वयं मदीयमूर्धानमलङ्करिष्यति ॥  
अखिलभुवनजन्मस्थेमभङ्गादिलीले 
विनतविविधभूतव्रातरक्षैकदीक्षे । 
श्रुतिशिरसि विदीप्ते ब्रह्मणि श्रीनिवासे 
भवतु मम परस्मिन् शेमुषी भक्तिरूपा ॥  
पाराशर्यवचस्सुधामुपनिषद्दुग्धाब्धिमध्योद्धृतां 
संसाराग्निविदीपनव्यपगतप्राणाप्तसंजीविनीम् 
पूर्वाचार्यसुरक्षितां बहुमतिव्याघातदूरस्थितां 
आनीतान्तु निजाक्षरैस्सुमनसो भौमाःपिबन्त्वन्वहम् ॥  
मणिवर इव शौरेर्नित्यहृद्योऽपि जीवः 
कलुषमतिरविन्दन् किङ्करत्वाधिराज्यम् । 
विधिपरीणतिभेदाद्वीक्षितस्तेन काले 
गुरुपरिषदुपज्ञं प्राप्य गोपायति स्वम् ॥  
उपवीतिनमूर्ध्वपुण्ड्रवन्तं  
त्रिजगत्पुण्यफलं त्रिदण्डहस्तम् । 
शणागतसार्थवाहमीडे 
शिखयाशेखरिणं पतिं यतीनां ॥  
भाद्रपदमासगतविष्णुविमलर्क्षे 
वेङ्कटमहीद्रपतितीर्थदिनभूते । 
प्रादुरभवज्जगति दैत्यरिपुघण्टा 
हन्त ! कवितार्किकमृगेन्द्रगुरुमूर्त्या ॥  
दृग्भ्यां दीर्घानुकम्पाभ्यामस्मत् गुरु परम्परां 
प्रेम्ना गोविन्दराजाय प्रेक्षमाणाय मङ्गळं ॥  
कळ्यणाद्भुत गात्राय कामितार्थ प्रदायिने 
श्रीमते वेङ्कटेशाय श्रीनिवसाय मङ्गळं ॥  
श्री नगर्यां महापुर्यां ताम्रपर्न्युत्तरी तटे 
तिन्त्रिणी मूलधाम्ने श्री शठकोपाय मङ्गळं ॥  
ओं केशवाय नमः,  
ओं नारायणाय नमः,   
ओं माधवाय नमः,  
ओं गोविन्दाय नमः,  
ओं विष्णवे नमः,  
ओं मधुसूदनाय नमः,  
ओं त्रिविक्रमाय नमः,  
ओं वामनाय नमः,   
ओं श्रीधराय नमः,  
ओं हृषीकेशाय नमः,   
ओं पद्मनाभाय नमः,  
ओं दामोदराय नमः,   
Page 20 of 26  
पाद्यं 
samarpayaami  
Offer paadyaM twice. Place the offered tirrtha in the 
pratigraha paatra  
आचमनीयं 
samarpayaami  
Offer aachamaniiyaM thrice. Place the offered tiirtha in the 
pratigraha paatra.  
अर्घ्यं 
samarpayaami  
Offer arghya once, with short ring of the bell 
(saghanTaanaadaM). Place the offered tiirtha in the 
pratigraha paatra.   
भोज्यासनं  
भगवन् भोज्यासनं 
अवलोकय - प्रतिगृह्णीष्व  
ईन्विते भगवान् for भोजनं with the offering 
of sarvaartha toya once. Place the offered tirrtha in 
the pratigraha paatra   
पाद्यं समर्पयामि  
Offer paadyaM twice. Place the offered tirrtha in the 
pratigraha paatra  
आचमनीयं 
samarpayaami  
Offer aachamaniiyaM thrice. Place the offered tiirtha in 
the pratigraha paatra.   
भक्ष्याणि अर्घ्यजलेन 
प्रोक्ष्य - सुरभिमुद्रान् 
प्रदर्श्य - शोष - दाह - 
प्लावनानि कृत्वा 
सघण्टानादं मन्त्रैः 
परिशेचनं - 
प्राणाहुतींश्च कारयित्वा - 
हस्तोदकं समर्प्य - 
निवेदयेत् मध्ये मध्ये 
पानीयं समर्पयेत् ॥ अर्घ्य 
जलेन उत्तराभोजनं समर्प्य 
- सर्वा र्थतोयेन 
हस्तप्रक्षाळन - गण्डा च 
- मुखप्रक्षाळनानि 
samarpya - 
Arrange the cooked bhakshyaaS either on the 
yaagasaala or on a pedestal or table by the side. If 
cooked rice (annaM) is offered, add a spoonful of 
ghee to the prasaadaM. If cooked bhakshyaaS are 
not ready for being offered at this time, offer at 
least fruits, and a cup of boiled milk after adding 
sugar and parimaLa draivya to the milk.   
sprinkle the bhakshyaa with arghya jala,and recite 
the shoshha, daaha, plaavana mantra while 
showing surabhi mudraa over the bhojana items.   
With the bell ringing continuously, offer 
parishhechanaM, praaNahuti, hastodakaM and 
perform the nivedana. Offer paaniiya tiirtha at 
intervals during the bhojana and offer uttara 
bhojanaM with arghya tiirtha   
Offer sarvaarth toya for washing the hand and 
rinsing the mouth after bhojanaM.    
Page 21 of 26  
पाद्यं समर्पयामि  
Offer paadyaM twice. Place the offered tirrtha in the 
pratigraha paatra  
आचमनीयं 
samarpayaami  
Offer aachamaniiyaM thrice. Place the offered tiirtha in 
the pratigraha paatra.   
प्लोत वस्त्रेण मुखशोधनं - 
हस्तशोशनं, पादशोधनं च 
कृत्वा - गन्ध - पुष्प - 
मुखवासन - ताम्बूलानि 
समर्पयेत्॥  
Offer clean dry cloth for wiping the 
hands, face, and feet, and then offer 
गन्धं, पुष्पं, मुखवासन, 
and taambuulaM    
पुनर्मन्त्रासनं   
भगवन् - पुनर्मन्त्रासनं 
अवलोकय - प्रति गृह्णीष्व - 
सर्वा र्थ तोयेन विज्ञप्य  
ईन्विते भगवान् for पुनर्मन्त्रासनं 
while offering of sarvaartha toya once. Place 
the offered tirrtha in the pratigraha paatra   
पाद्यं समर्पयामि  
Offer paadyaM twice. Place the offered tirrtha in the 
pratigraha paatra  
आचमनीयं 
samarpayaami  
Offer aachamaniiyaM thrice. Place the offered tiirtha in 
the pratigraha paatra.   
सर्वोपचारं फलं, 
ताम्बूलं, सर्वार्थ तोयेन 
समर्पयामि  
For सर्वोपचार offer फलं and taambuulaM 
in the form of sarvaartha toya once. Place the 
offered tirrtha in the pratigraha paatra   
पाद्यं 
samarpayaami  
Offer paadyaM twice. Place the offered 
tirrtha in the pratigraha paatra  
आचमनीयं 
samarpayaami  
Offer aachamaniiyaM thrice. Place the 
offered tiirtha in the pratigraha paatra.   
पर्यङ्कासनं  
भगवन् पर्यङ्कासनं 
अवलोकय प्रति गृह्णीष्व - 
सर्वार्थतोयेन विज्ञप्य -  
ईन्विते भगवान् for पर्यन्कासनं while 
offering of sarvaartha toya once. Place the 
offered tirrtha in the pratigraha paatra      
Page 22 of 26  
पाद्यं 
samarpayaami  
Offer paadyaM twice. Place the offered 
tirrtha in the pratigraha paatra  
आचमनीयं 
samarpayaami  
Offer aachamaniiyaM thrice. Place the 
offered tiirtha in the pratigraha paatra.   
puurva samarpita vastra - maalaa - 
आभरणादीन् उपादाय - 
विष्वक्सेनाय दत्वा - 
भगवंतं शेषशयनाय 
दत्वा - साळग्रामशिलायां 
समर्पितानि तुलसी गन्ध 
पुष्पाणि अन्यत्र निधाय  
गन्ध पुष्प धूप 
दीपादिकं सर्वोपचारं 
sarvaa rtha toyena pradaaya  
In preparation for HIS rest, 
obtain from bhagavaan the fine 
clothes, garlands, jewelry, and 
other alankaaraS offered earlier 
and hand them over to 
vishhvaksena for safe custody. 
Offer HIM सेषसयनं. 
Gently take out and put aside the 
tulasi, flowers and other 
decorations offered to 
saalagraama. Offer sarvaartha 
toya once as sarvopachaaraM. 
Place the offered tirrtha in the 
pratigraha paatra   
सघण्टानादं  
कर्पूर नीराजनं समर्प्य 
Light the diipa (karpuuraM) on the diipa parikaara, sprinkle arghya 
jala, show surabhi mudraa over the diipa and with the bell ringing 
continuously, chant the mantra below and offer diipa.   
तद्विष्णोः परमं पद .Gm सदा पश्यन्ति सूरयः ।  
दिवीव चक्षुराततम् ॥  
तद्विप्रासो विपन्यवो जागृवा .Gm सस्समिन्धते ।  
विष्णोर्यत्परमं पदम् ॥  
paryaaptyaa anantaraayaaya sarvastomoti raatra uttama mahadbhavati |  
सर्वस्याप्त्यै सर्वस्य जित्यै सर्वमेव तेनाप्नोति सर्वं जयति ॥  
Offer diipa showing the palms over the aarati and touching the eyes 
with the palms is not vaishhNava aachaaraM       
Page 23 of 26  
चार्टृमुरै  
Fold the hands in praNaama position, concentrate 
on HIS form, and recite the following.   
e|=e|_+0e arpmme  0ea| p, nm  
.++rm)u0u 0.+_r .+m 0m+u  
.r0rupmr e | .|rp, r  
0aeamm +mm+r0.++p  
m..m+ma+mm_+m0+a|r +  
nm0r0mm.|_a|r, nmm0m+q  
n0+0ru+0a+mm0 r+r+.eu0a+r  
rm ra+ra m r+00e+)r.+a+u ..  
e|=e|_+0e.................   
aa.em.r r+am 0eam  
|am |mpe0eu|mmu+) em|m=e|  
अं+m.a+m, m|. प्म.  
m.arem)|u ...).|)+m 0+m e+mm  
ear|mr+em. .pr ..+0r  
a|. .)|+m)..+) +)|)mq r+eam)0+m  
eam |mpeeea|r+e+e  
nar |am. _ m._a)r .+a+u ..  
aa.em.r.........   
.e e+mq .e e+mq .ee+u|) +mq  
.e0+ )+u|)r  
re e+m. |m0.+m rm|amv , nm  
0ea eaa| | +..  
0u+0r+qr r|m0m+qr .|)|a|m| u|)r .ee+mq  
aa+ur|maer+)a|m|e a+m|mramur .e e+m q  
aa+)0e+|aepmu r +.)+m|ur .e e+mq  
.m.0.+).  mmar . .+=eem m|umr .ee+m0. ..   
sarvadeshadashaakaaleshhvavyaahataparaakramaa | 
रामानुजार्यदिव्याज्ञा वर्धतामभिवर्धताम् ॥  
रामानुजार्यदिव्याज्ञा प्रतिवासरमुज्ज्वला । 
दिगन्तव्यापिनी भूयात् सा हि लोकहितैषिणी ॥  
श्रीमन् ! श्रीरङ्गश्रीयमनुपद्रवामनुदिनं संवर्धय । 
श्रीमन् ! श्रीरङ्गश्रीयमनुपद्रवामनुदिनं संवर्धय ।  
नमो रामानुजार्याय वेदान्तार्थप्रदायिने । 
आत्रेय पद्मनाभार्य सुताय गुणशालिने ॥  
रामानुज दयापात्रं ज्ञानवैराग्यभूषणम् । 
श्रीमद्वेङ्कटनाथार्यं वन्दे वेदान्तदेशिकम् ॥  
लक्ष्मीनाथसमारम्भां नाथयामुनमध्यमाम् । 
अस्मदाचार्यपर्यन्तां वन्दे गुरुपरंपराम् ॥     
Page 24 of 26  
yo nityamachyutapadaambujayugmarukma - 
व्यामोहतस्तदितराणि तृणाय मेने । 
अस्मद्गुरोर्भगवतोऽस्य दयैकसिन्धोः 
रामानुजस्य चरणौ शरणं प्रपद्ये ॥  
नीळातुङ्गस्तनगिरितटीसुप्तमुद्बोध्य कृष्णं 
पारार्थ्यं स्वं श्रुतिशतशिरस्सिद्धमध्यापयन्ती । 
स्वोच्छिष्टायां स्रजिनिगळितं या बलात्कृत्य भुङ्क्ते  
गोदा तस्यै नम इदमिदं भूय एवास्तु भूयः ॥ 
mmau .pmau+m.+m)a.  
.m |. .+ma..e.|ur  - mm|meu+e  
.++q+m r.+r+e, .r+e  
+q+mee+em ..   
+q +.)+0u - +e|.+ma  
.+umaee .eamu+u - r+r  
0आऽम्म् a॥उम|r r+r  
r+r .a+amm0r re ..   
a+m|u|)+r+e. .|mm+m r+a+e  
a+mr m|r|r+r) - a+m|uam  
r+mrmur|)+r+em.+umr  
0_r.um)r e) ..   
a=e. .)erur r+u  ar0+m a+m|0u  
rm . m..p)+m rmm.0.+m amm|0u  
=e|ramuar0+m a+m|0u  
e|um)+m.  pm.0u+m a+m|0u .   
e=e+er|mrmm m|r pm).0.+m a+m|0u  
|rmer+e |rm|u+u ee|ar0+m a+m|0u  
=e..)|murm0a+m a+m|0u  
err|m p.. e |0aa eam a+m|0u ..   
r+m|emr +m a+m r+mrmm+ra+m  
r+r)|m r+m rm a+m - =+m|u)m  
emm|um|0e) p.. e 0a+r0e|0m  
mr+ +mr ..   
a+m| um|p.. e a r|r+r+e|)|um  
a+m|uam .++)a|rre) - a+m|uam  
0+|e++mrem) +m.+ +mr  
|e+re0e+)|)m ..      
Page 25 of 26 
शय्यासनं  
शय्यासनं 
samarpayaami  
- sarvaa rtha toyena 
samarpya  
Offer shayyaasanaM with an offering of 
sarvaartha toya once. Place the offered tiirtha 
in the pratigraha paatra.   
पाद्यं 
samarpayaami  
Offer paadyaM twice. Place the offered 
tiirtha in the pratigraha paatra.  
आचमनीयं 
samarpayaami  
Offer aachamaniiyaM thrice. Place the 
offered tiirtha in the pratigraha paatra.  
अर्घ्यं 
samarpayaami  
Offer arghya once, (NO bell ringing for 
this arghyaM). Place the offered tiirtha in 
the pratigraha paatra.   
शरणागति 
oM achyuta jagannadha mantramuurte janaardana  
रक्षमां पुण्डरीकाक्ष क्षमस्व पुरुषोत्तम  
साष्टाङ्ग नमस्कारः 
चत्वारः कृत्वा  
Perform साष्टान्ग 
namaskaaam four times.   
सात्विकत्यागः  
ओं भगवानेव भगवदाराधनाख्यं-  
कर्म स्वस्मै स्वप्रीतये प्रतिपादितवान्  
अनेन नित्य इज्याराधनेन भगवान्  
प्रियतां वासुदेवः ॥  
अभिषेक तोयं 
स्वयं पीत्वा 
परिजनांश्च 
पाययेत् 
kaayenavaachaa  
After saaLagraama darshana by others 
in the house, close the lid of the peTika 
and place the box inside the kovilazvaar. 
Alcove door may be closed immediately, 
or left open till later in the day.  
Injest the abhishheka tiirthaM and 
distribute the tiirthaM to others.      
kaayena
बुद्ध्याऽऽत्म्
karom
shriimanna
sarvaM s   
These pages are maintained  
as a small step in fostering  
sanaatana saampradaayam.  
ITRANS transliteration sch
words written in Roman sc
reading.  
These pages do not represe
any group or organization.
Ge
Go To: stotraas list  
=
Pag 
navaachaa manasendriyairvaa  
त्मना वा प्रकृतेः स्वभावात् ।  
मि यद्यत्सकलं परस्मै  
नारायणायेति समर्पयामि ॥   
 श्रीकृष्णार्पणमस्तु  
* * * * *  
scheme has been generally followed for all San
 script, and adapted where appropriate, for eas
esent the official views of  
on.  
and  Netscape  
et your own Free Home Page  
======>>> इज्याराधनं  मन्त्रपुष्पं  शरणा
Page 26 of 26  
Sanskrit 
asy     
आगति गद्यं