Meghadūta
La nube mensajera
de Kālidāssa
1.kaścit kāntāvirahaguruṇā svādhikārapramattaḥ śāpenāstaṅgamitamahimā
varṣabhogyeṇa bhartuḥ| yakṣaś cakre janakatanayāsnānapuṇyodakeṣu
snigdhacchāyātaruṣu vasatiṃ rāmagiryāśrameṣu
2.tasminnadrau katicid abalāviprayuktaḥ sa kāmī nītvā māsān
kanakavalayabhraṃśariktaprakoṣṭhaḥ| āṣāḍhasya praśamadivase megham
āśliṣṭasānuṃ vaprakrīḍāpariṇatagajaprekṣaṇīyaṃ dadarśa
3.tasya sthitvā katham api puraḥ ketakādhānahetor antarvāṣpaś ciram anucaro
rājarājasya dadhyau| meghāloke bhavati sukhino'py anyathāvṛtti cetaḥ
kaṇṭhāśleṣapraṇayini jane kiṃ punar dūrasaṃsthe
4.pratyāsanne nabhasi dayitājīvitālambanārthī jīmūtena svakuśalamayīṃ
hārayiṣyan pravṛttim| sa pratyagraiḥ kuṭajakusumaiḥ kalpārghāya tasmai prītaḥ
prītipramukhavacanaṃ svāgataṃ vyājahāra
5.dhūmajyotiḥsalilamarutāṃ sannipātaḥ kva meghaḥ sandeśārthāḥ kva
paṭukaraṇaiḥ prāṇibhiḥ prāpaṇīyāḥ| ity autsukyād aparigaṇayan guhyakas taṃ
yayāce kāmārtā hi praṇayakṛpaṇāś cetanācetaneṣu
6.jātaṃ vaṃśe bhuvanavidite puṣkarāvartakānāṃ jānāmi tvāṃ prakṛtipuruṣaṃ
kāmarūpaṃ maghonaḥ| tenārthitvaṃ tvayi vidhivaśād dūrabandhur gato 'haṃ
yācñā moghā varam adhiguṇe nādhame labdhakāmā
7.santaptānāṃ tvam asi śaraṇaṃ tat payoda priyāyāḥ sandeśaṃ me hara
dhanapatikrodhaviśleṣitasya| gantavyā te vasatir alakā nāma yakṣeśvarāṇāṃ
bāhyodyānasthitaharaśiraścandrikādhautaharmyā
8.tvām ārūḍhaṃ pavanapadavīm udgṛhītālakāntāḥ prekṣiṣyante pathikavanitāḥ
pratyayād āśvasantyaḥ| kaḥ sannaddhe virahavidhurāṃ tvayy upekṣeta jāyāṃ na
syād anyo 'py aham iva jano yaḥ parādhīnavṛttiḥ
9.āpṛcchasva priyasakham amuṃ tuṅgam āliṅgya śailaṃ vandyaiḥ puṃsāṃ
raghupatipadair aṅkitaṃ mekhalāsu| kāle kāle bhavati bhavatā yasya saṃyogam
etya snehavyaktiś ciravirahajaṃ muñcato vāṣpam uṣṇam
10.mandaṃ mandaṃ nudati pavanaś cānukūlo yathā tvāṃ vāmaś cāyaṃ nadati
madhuraṃ cātakas te sagandhaḥ| garbhādhānakṣaṇaparicayān nūnam
ābaddhamālāḥ seviṣyante nayanasubhagaṃ khe bhavantaṃ balākāḥ
11.tāṃ cāvaśyaṃ divasagaṇanātatparām ekapatnīm avyāpannām avihatagatir
drakṣyasi bhrātṛjāyām| āśābandhaḥ kusumasadṛśaṃ prāyaśo hy aṅganānāṃ
sadyaḥpātapraṇayi hṛdayaṃ viprayoge ruṇaddhi
12.kartuṃ yac ca prabhavati mahīm ucchilīndhrām avandhyāṃ tac chrutvā te
śravaṇasubhagaṃ garjitaṃ mānasotkāḥ| ākailāsād
bisakisalayacchedapātheyavantaḥ sampatsyante nabhasi bhavato rājahaṃsāḥ
sahāyāḥ
13.mārgaṃ tāvac chṛṇu kathayatas tvatprayāṇānurūpaṃ sandeśaṃ me tadanu
jalada śroṣyasi śrotrapeyam khinnaḥ khinnaḥ śikhariṣu padaṃ nyasya gantāsi
yatra kṣīṇaḥ kṣīṇaḥ parilaghu payaḥ srotasāṃ copabhujya
14.adreḥ śṛṅgaṃ harati pavanaḥ kiṃ svid ity unmukhībhir dṛṣṭotsāhaś
cakitacakitaṃ mugdhasiddhāṅganābhiḥ sthānād asmāt sarasaniculād
utpatodaṅmukhaḥ khaṃ diṅnāgānāṃ pathi pariharan sthūlahastāvalepān
15.ratnacchāyāvyatikara iva prekṣyam etat purastād valmīkāgrāt prabhavati
dhanuḥkhaṇḍam ākhaṇḍalasya| yena śyāmaṃ vapur atitarāṃ kāntim āpatsyate te
barheṇeva sphuritarucinā gopaveṣasya viṣṇoḥ
16.tvayyāyattaṃ kṛṣiphalam iti bhrūvikārānabhijñaiḥ prītisnigdhair
janapadavadhūlocanaiḥ pīyamānaḥ| sadyaḥsīrotkaṣaṇasurabhikṣetram āruhya
mālaṃ kiñcit paścād vraja laghugatir bhūya evottareṇa
17.tvām āsārapraśamitavanopaplavaṃ sādhu mūrdhnā vakṣyaty
adhvaśramaparigataṃ sānumān āmrakūṭaḥ| na kṣudro 'pi prathamasukṛtāpekṣayā
saṃśrayāya prāpte mitre bhavati vimukhaḥ kiṃ punar yas tathoccaiḥ
18.channopāntaḥ pariṇataphaladyotibhiḥ kānanāmrais tvayy ārūḍhe śikharam
acalaḥ snigdhaveṇīsavarṇe| nūnaṃ yāsyaty amaramithunaprekṣaṇīyām avasthāṃ
madhye śyāmaḥ stana iva bhuvaḥ śeṣavistārapāṇḍuḥ
19.sthitvā tasmin vanacaravadhūbhuktakuñje muhūrtaṃ toyotsargadrutataragatis
tatparaṃ vartma tīrṇaḥ| revāṃ drakṣyasy upalaviṣame vindhyapāde viśīrṇāṃ
bhakticchedair iva viracitāṃ bhūtim aṅge gajasya
20.tasyās tiktair vanagajamadair vāsitaṃ vāntavṛṣṭir jambūkuñjapratihatarayaṃ
toyam ādāya gaccheḥ| antaḥsāraṃ ghana tulayituṃ nānilaḥ śakṣyati tvāṃ riktaḥ
sarvo bhavati hi laghuḥ pūrṇatā gauravāya
21.nīpaṃ dṛṣṭvā haritakapiśaṃ kesarair ardharūḍhair āvirbhūtaprathamamukulāḥ
kandalīś cānukaccham| dagdhāraṇyeṣv adhikasurabhiṃ gandham āghrāya corvyāḥ
sāraṅgās te jalalavamucaḥ sūcayiṣyanti mārgam
22.utpaśyāmi drutam api sakhe matpriyārthaṃ yiyāsoḥ kālakṣepaṃ
kakubhasurabhau parvate parvate te| śuklāpāṅgaiḥ sajalanayanaiḥ svāgatīkṛtya
kekāḥ pratyudyātaḥ katham api bhavān gantum āśu vyavasyet
23.pāṇḍucchāyopavanavṛtayaḥ ketakaiḥ sūcibhinnair nīḍārambhair
gṛhabalibhujām ākulagrāmacaityāḥ| tvayy āsanne
pariṇataphalaśyāmajambūvanāntāḥ sampatsyante katipayadinasthāyihaṃsā
daśārṇāḥ
24.teṣāṃ dikṣu prathitavidiśālakṣaṇāṃ rājadhānīṃ gatvā sadyaḥ phalam api
mahat kāmukatvasya labdhā| tīropāntastanitasubhagaṃ pāsyasi svādu yat tat
sabhrūbhaṅgaṃ mukham iva payo vetravatyāś calormi
25.nīcairākhyaṃ girim adhivases tatra viśrāmahetos tvatsamparkāt pulakitam iva
prauḍhapuṣpaiḥ kadambaiḥ yaḥ paṇyastrīratiparimalodgāribhir nāgarāṇām
uddāmāni prathayati śilāveśmabhir yauvanāni
26.viśrāntaḥ san vraja vananadītīrajātāni siñcann udyānānāṃ navajalakaṇair
yūthikājālakāni| gaṇḍasvedāpanayanarujāklāntakarṇotpalānāṃ chāyādānāt
kṣaṇaparicitaḥ puṣpalāvīmukhānām
27.vakraḥ panthā yadapi bhavataḥ prasthitasyottarāśāṃ
saudhotsaṅgapraṇayavimukho mā sma bhūr ujjayinyāḥ|
vidyuddāmasphuritacakitais tatra paurāṅganānāṃ lolāpāṅgair yadi na ramase
locanair vañcito 'si
28.vīcikṣobhastanitavihagaśreṇikāñcīguṇāyāḥ saṃsarpantyāḥ skhalitasubhagaṃ
darśitāvartanābheḥ| nirvindhyāyāḥ pathi bhava rasābhyantaraḥ sannipatya
strīṇām ādyaṃ praṇayavacanaṃ vibhramo hi priyeṣu
29.veṇībhūtapratanusalilā tām atītasya sindhuḥ pāṇḍucchāyā
taṭaruhatarubhraṃśibhir jīrṇaparṇaiḥ| saubhāgyaṃ te subhaga virahāvasthayā
vyañjayantī kārśyaṃ yena tyajati vidhinā sa tvayaivopapādyaḥ
30.prāpyāvantīn udayanakathākovidagrāmavṛddhān pūrvoddiṣṭām anusara purīṃ
śrīviśālāṃ viśālām| svalpībhūte sucaritaphale svargiṇāṃ gāṃ gatānāṃ śeṣaiḥ
puṇyair hṛtam iva divaḥ kāntimat khaṇḍam ekam
31.dīrghīkurvan paṭu madakalaṃ kūjitaṃ sārasānāṃ pratyūṣeṣu
sphuṭitakamalāmodamaitrīkaṣāyaḥ| yatra strīṇāṃ harati surataglānim
aṅgānukūlaḥ siprāvātaḥ priyatama iva prārthanācāṭukāraḥ
32.jālodgīrṇair upacitavapuḥ keśasaṃskāradhūmair bandhuprītyā
bhavanaśikhibhir dattanṛttopahāraḥ| harmyeṣv asyāḥ kusumasurabhiṣv
adhvakhinnāntarātmā nītvā rātriṃ lalitavanitāpādarāgāṅkiteṣu
33.bhartuḥ kaṇṭhacchavir iti gaṇaiḥ sādaraṃ dṛśyamānaḥ puṇyaṃ yāyās
tribhuvanaguror dhāma caṇḍeśvarasya| dhūtodyānaṃ kuvalayarajogandhibhir
gandhavatyās toyakrīḍāniratayuvatisnānatiktair marudbhiḥ
34.apy anyasmiñ jaladhara mahākālam āsādya kāle sthātavyaṃ te nayanaviṣayaṃ
yāvad atyeti bhānuḥ kurvan sandhyābalipaṭahatāṃ śūlinaḥ ślāghanīyām
āmandrāṇāṃ phalam avikalaṃ lapsyase garjitānām
35.pādanyāsakvaṇitaraśanās tatra līlāvadhūtai ratnacchāyāracitavalibhiś cāmaraiḥ
klāntahastāḥ| veśyās tvatto nakhapadasukhān prāpya varṣāgrabindūn āmokṣyante
tvayi madhukaraśreṇidīrghān kaṭākṣān
36.paścād uccairbhujataruvanaṃ maṇḍalenābhilīnaḥ sāndhyaṃ tejaḥ
pratinavajapāpuṣparaktaṃ dadhānaḥ| nṛttārambhe hara paśupater
ārdranāgājinecchāṃ śāntodvegastimitanayanaṃ dṛṣṭabhaktir bhavānyā
37.gacchantīnāṃ ramaṇavasatiṃ yoṣitāṃ tatra naktaṃ ruddhāloke narapatipathe
sūcibhedyais tamobhiḥ| saudāmanyā kanakanikaṣasnigdhayā darśayorvīṃ
toyotsargastanitamukharo mā sma bhūr viklavās tāḥ
38.tāṃ kasyāñcid bhavanavalabhau suptapārāvatāyāṃ nītvā rātriṃ ciravilasanāt
khinnavidyutkalatraḥ| dṛṣṭe sūrye punar api bhavān vāhayed adhvaśeṣaṃ
mandāyante na khalu suhṛdām abhyupetārthakṛtyāḥ
39.tasmin kāle nayanasalilaṃ yoṣitāṃ khaṇḍitānāṃ śāntiṃ neyaṃ praṇayibhir ato
vartma bhānos tyajāśu| prāleyāsraṃ kamalavadanāt so 'pi hartuṃ nalinyāḥ
pratyāvṛttas tvayi kararudhi syād analpābhyasūyaḥ
40.gambhīrāyāḥ payasi saritaścetasīva prasanne chāyātmāpi prakṛtisubhago
lapsyate te praveśam| tasmād asyāḥ kumudaviśadāny arhasi tvaṃ na dhairyān
moghīkartuṃ caṭulaśapharodvartanaprekṣitāni
41.tasyāḥ kiñcit karadhṛtam iva prāptavānīraśākhaṃ hṛtvā nīlaṃ salilavasanaṃ
muktarodhonitambam| prasthānaṃ te katham api sakhe lambamānasya bhāvi
jñātāsvādo vivṛtajaghanāṃ ko vihātuṃ samarthaḥ
42.tvanniṣyandocchvasitavasudhāgandhasamparkaramyaḥ
srotorandhradhvanitasubhagaṃ dantibhiḥ pīyamānaḥ| nīcair vāsyaty upajigamiṣor
devapūrvaṃ giriṃ te śīto vāyuḥ pariṇamayitā kānanodumbarāṇām
43.tatra skandaṃ niyatavasatiṃ puṣpameghīkṛtātmā puṣpāsāraiḥ snapayatu
bhavān vyomagaṅgājalārdraiḥ| rakṣāhetor navaśaśibhṛtā vāsavīnāṃ camūnām
atyādityaṃ hutavahamukhe sambhṛtaṃ tad dhi tejaḥ
44.jyotirlekhāvalayi galitaṃ yasya barhaṃ bhavānī putrapremṇā
kuvalayapadaprāpi karṇe karoti| dhautāpāṅgaṃ haraśaśirucā pāvakes taṃ
mayūraṃ paścād adrigrahaṇagurubhir garjitair nartayethāḥ
45.ārādhyainaṃ śaravaṇabhavaṃ devam ullaṅghitādhvā siddhadvandvair
jalakaṇabhayād vīṇibhir muktamārgaḥ| vyālambethāḥ surabhitanayālambhajāṃ
mānayiṣyan srotomūrtyā bhuvi pariṇatāṃ rantidevasya kīrtim
46.tvayy ādātuṃ jalam avanate śārṅgiṇo varṇacaure tasyāḥ sindhoḥ pṛthum api
tanuṃ dūrabhāvāt pravāham| prekṣiṣyante gaganagatayo dūram āvarjya dṛṣṭīr
ekaṃ muktāguṇam iva bhuvaḥ sthūlamadhyendranīlam
47.tām uttīrya vraja paricitabhrūlatāvibhramāṇāṃ pakṣmotkṣepād
uparivilasatkṛṣṇaśāraprabhāṇām| kundakṣepānugamadhukaraśrīmuṣām
ātmabimbaṃ pātrīkurvan daśapuravadhūnetrakautūhalānām
48.brahmāvartaṃ janapadam adhaśchāyayā gāhamānaḥ kṣetraṃ
kṣatrapradhanapiśunaṃ kauravaṃ tad bhajethāḥ| rājanyānāṃ śitaśaraśatair yatra
gāṇḍīvadhanvā dhārāpātais tvam iva kamalāny abhyavarṣan mukhāni
49.hitvā hālām abhimatarasāṃ revatīlocanāṅkāṃ bandhuprītyā samaravimukho
lāṅgalī yāḥ siṣeve| kṛtvā tāsām abhigamam apāṃ saumya sārasvatīnām
antaḥśuddhas tvam asi bhavitā varṇamātreṇa kṛṣṇaḥ
50.tasmād gaccher anukanakhalaṃ śailarājāvatīrṇāṃ jahnoḥ kanyāṃ
sagaratanayasvargasopānapaṅktim| gaurīvaktrabhrukuṭiracanāṃ yā vihasyeva
phenaiḥ śambhoḥ keśagrahaṇam akarod indulagnormihastā
51.tasyāḥ pātuṃ suragaja iva vyomni pūrvārdhalambī tvaṃ ced
acchasphaṭikaviśadaṃ tarkayes tiryag ambhaḥ| saṃsarpantyā sapadi bhavataḥ
srotasicchāyayā sā syād asthānopagatayamunāsaṅgam evābhirāmā
52.āsīnānāṃ surabhitaśilaṃ nābhigandhair mṛgāṇāṃ tasyā eva prabhavam acalaṃ
prāpya gauraṃ tuṣāraiḥ| vakṣyasy adhvaśramavinayane tasya śṛṅge niṣaṇṇaḥ
śobhāṃ śubhratrinayanavṛṣotkhātapaṅkopameyām
53.taṃ ced vāyau sarati saralaskandhasaṅghaṭṭajanmā
bādhetolkākṣapitacamarībālabhāro davāgniḥ| arhasy enaṃ śamayitum alaṃ
vāridhārāsahasrair āpannārtipraśamanaphalāḥ sampado hy uttamānām
54.ye tvāṃ muktadhvanim asahanāḥ svāṅgabhaṅgāya tasmin darpotsekād upari
śarabhā laṅghayiṣyanty alaṅghyam| tān kurvīthās tumulakarakāvṛṣṭihāsāvakīrṇān
ke vā na syuḥ paribhavapadaṃ niṣphalārambhayatnāḥ
55.tatra vyaktaṃ dṛṣadi caraṇanyāsam ardhendumauleḥ śaśvat siddhair
upahṛtabaliṃ bhaktinamraḥ parīyāḥ| yasmin dṛṣṭe karaṇavigamād ūrdhvam
uddhūtapāpāḥ kalpante 'sya sthiragaṇapadaprāptaye śraddadhānāḥ
56.śabdāyante madhuram anilaiḥ kīcakāḥ pūryamāṇāḥ saṃraktābhis tripuravijayo
gīyate kinnarībhiḥ| nirhrādī te muraja iva cet kandareṣu dhvaniḥ syāt saṅgītārtho
nanu paśupates tatra bhāvī samastaḥ
57.prāleyādrer upataṭam atikramya tāṃs tān viśeṣān haṃsadvāraṃ
bhṛgupatiyaśovartma yat krauñcarandhram tenodīcīṃ diśam anusares
tiryagāyāmaśobhī śyāmaḥ pādo baliniyamanābhyudyatasyeva viṣṇoḥ
58.gatvā cordhvaṃ daśamukhabhujocchvāsitaprasthasandheḥ kailāsasya
tridaśavanitādarpaṇasyātithiḥ syāḥ śṛṅgocchrāyaiḥ kumudaviśadair yo vitatya
sthitaḥ khaṃ rāśībhūtaḥ pratidiśam iva tryambakasyāṭṭahāsaḥ
59.utpaśyāmi tvayi taṭagate snigdhabhinnāñjanābhe
sadyaḥkṛttadviradadaśanacchedagaurasya tasya| līlām adreḥ
stimitanayanaprekṣaṇīyāṃ bhavitrīm aṃsanyaste sati halabhṛto mecake vāsasīva
60.hitvā tasmin bhujagavalayaṃ śambhunā dattahastā krīḍāśaile yadi ca viharet
pādacāreṇa gaurī| bhaṅgībhaktyā viracitavapuḥ stambhitāntarjalo'syāḥ
sopānatvaṃ kuru padasukhasparśam ārohaṇeṣu
61.tatrāvaśyaṃ janitasalilodgāram antaḥpraveśān neṣyanti tvāṃ surayuvatayo
yantradhārāgṛhatvam| tābhyo mokṣas tava yadi sakhe gharmalabdhasya na syāt
krīḍālolāḥ śravaṇaparuṣair garjitair bhāyayes tāḥ
62.hemāmbhojaprasavi salilaṃ mānasasyādadānaḥ kurvan kāmāt
kṣaṇamukhapaṭaprītim airāvaṇasya| dhunvan vātaiḥ sajalapṛṣataiḥ
kalpavṛkṣāṃśukānicchāyābhinnaḥ sphaṭikaviśadaṃ nirviśes taṃ nagendram
63.tasyotsaṅge praṇayina iva srastagaṅgādukūlāṃ na tvaṃ dṛṣṭvā na punar
alakāṃ jñāsyase kāmacārin| yā vaḥ kāle vahati salilodgāram uccairvimānā
muktājālagrathitam alakaṃ kāminīvābhravṛndam
64.vidyutvantaṃ lalitavanitāḥ sendracāpaṃ sacitrāḥ saṅgītāya prahatamurajāḥ
snigdhagambhīraghoṣam| antastoyaṃ maṇimayabhuvas tuṅgam abhraṃlihāgrāḥ
prāsādās tvāṃ tulayitum alaṃ yatra tais tair viśeṣaiḥ
65.haste līlākamalam alakaṃ bālakundānuviddhaṃ nītā rodhraprasavarajasā
pāṇḍutām ānanaśrīḥ| cūḍāpāśe navakuravakaṃ cāru karṇe śirīṣaṃ sīmante ca
tvadupagamajaṃ yatra nīpaṃ vadhūnām
66.yasyāṃ yakṣāḥ sitamaṇimayāny etya harmyasthalāni
jyotiśchāyākusumaracanāny uttamastrīsahāyāḥ| āsevante madhu ratiphalaṃ
kalpavṛkṣaprasūtaṃ tvadgambhīradhvaniṣu śanakaiḥ puṣkareṣv āhateṣu
67.yatra strīṇāṃ priyatamabhujocchvāsitāliṅgitānām aṅgaglāniṃ suratajanitāṃ
tantujālāvalambāḥ| tvatsaṃrodhāpagamaviśadaiḥ ścotitāś candrapādair
vyālumpanti sphuṭajalalavasyandinaś candrakāntāḥ
68.netrā nītāḥ satatagatinā yad vimānāgrabhūmīr ālekhyānāṃ navajalakaṇair
doṣam utpādya sadyaḥ| śaṅkāspṛṣṭā iva jalamucas tvādṛśā yatra jālair
dhūmodgārānukṛtinipuṇaṃ jarjarā niṣpatanti
69.nīvībandhocchvasitaśithilaṃ yatra yakṣāṅganānāṃ vāsaḥ kāmād
anibhṛtakareṣv ākṣipatsu priyeṣu arcistuṅgān abhimukham api prāpya
ratnapradīpān hrīmūḍhānāṃ bhavati viphalapreraṇā cūrṇamuṣṭiḥ
70.gatyutkampād alakapatitair yatra mandārapuṣpaiḥ kḷptacchedaiḥ
kanakakamalaiḥ karṇavibhraṃśibhiś ca| muktālagnastanaparimalaiś chinnasūtraiś
ca hārair naiśo mārgaḥ savitur udaye sūcyate kāminīnām
71.matvā devaṃ dhanapatisakhaṃ yatra sākṣād vasantaṃ prāyaś cāpaṃ na vahati
bhayān manmathaḥ ṣaṭpadajyam| sabhrūbhaṅgaprahitanayanaiḥ kāmilakṣyeṣv
amoghais tasyārambhaś caturavanitāvibhramair eva siddhaḥ
72.tatrāgāraṃ dhanapatigṛhād uttareṇāsmadīyaṃ dūrāl lakṣyaṃ tad amaradhanuś
cāruṇā toraṇena yasyopānte kṛtakatanayaḥ kāntayā vardhito me|
hastaprāpyastabakanamito bālamandāravṛkṣaḥ
73.vāpī cāsmin marakataśilābaddhasopānamārgā haimaiḥ syūtā kamalamukulaiḥ
snigdhavaiḍūryanālaiḥ| yasyās toye kṛtavasatayo mānasaṃ sannikṛṣṭaṃ na
dhyāsyanti vyapagataśucas tvām api prekṣya haṃsāḥ
74.tasyās tīre racitaśikharaḥ peśalair indranīlaiḥ krīḍāśailaḥ
kanakakadalīveṣṭanaprekṣaṇīyaḥ| madgehinyāḥ priya iti sakhe cetasā kātareṇa
prekṣyopāntasphuritataḍitaṃ tvāṃ tam eva smarāmi
75.raktāśokaś calakisalayaḥ kesaraś cātra kāntaḥ pratyāsannau kuravakavṛter
mādhavīmaṇḍapasya| ekaḥ sakhyās tava saha mayā vāmapādābhilāṣī kāṅkṣaty
anyo vadanamadirāṃ dohadacchadmanāsyāḥ
76.tanmadhye ca sphaṭikaphalakā kāñcanī vāsayaṣṭir mūle baddhā maṇibhir
anatiprauḍhavaṃśaprakāśaiḥ| tālaiḥ śiñjadvalayasubhagair nartitaḥ kāntayā me
yām adhyāste divasavigame nīlakaṇṭhaḥ suhṛd vaḥ
77.ebhiḥ sādho hṛdayanihitair lakṣaṇair lakṣayethā dvāropānte likhitavapuṣau
śaṅkhapadmau ca dṛṣṭvā kṣāmacchāyaṃ bhavanam adhunā madviyogena nūnaṃ
sūryāpāye na khalu kamalaṃ puṣyati svām abhikhyām
78.gatvā sadyaḥ kalabhatanutāṃ śīghrasampātahetoḥ krīḍāśaile prathamakathite
ramyasānau niṣaṇṇaḥ| arhasy antarbhavanapatitāṃ kartum alpālpabhāsaṃ
khadyotālīvilasitanibhāṃ vidyudunmeṣadṛṣṭim
79.tanvī śyāmā śikharadaśanā pakvabimbādharauṣṭhī madhye kṣāmā
cakitahariṇīprekṣaṇā nimnanābhiḥ| śroṇībhārād alasagamanā stokanamrā
stanābhyāṃ yā tatra syād yuvativiṣaye sṛṣṭir ādyeva dhātuḥ
80.tāṃ jānīyāḥ parimitakathāṃ jīvitaṃ me dvitīyaṃ dūrībhūte mayi sahacare
cakravākīm ivaikām gāḍhotkaṇṭhāṃ guruṣu divaseṣv eṣu gacchatsu bālāṃ jātāṃ
manye śiśiramathitāṃ padminīṃ vānyarūpām
81.nūnaṃ tasyāḥ prabalaruditocchūnanetraṃ bahūnāṃ niḥśvāsānām aśiśiratayā
bhinnavarṇādharauṣṭham| hastanyastaṃ mukham asakalavyakti lambālakatvād
indor dainyaṃ tvadupasaraṇakliṣṭakānter bibharti
82.āloke te nipatati purā sā balivyākulā vā matsādṛśyaṃ virahatanu vā
bhāvagamyaṃ likhantī| pṛcchantī vā madhuravacanāṃ sārikāṃ pañjarasthāṃ
kaccid bhartuḥ smarasi rasike tvaṃ hi tasya priyeti
83.utsaṅge vā malinavasane saumya nikṣipya vīṇāṃ madgotrāṅkaṃ viracitapadaṃ
geyam udgātukāmā tantrīr ārdrā nayanasalilaiḥ sārayitvā kathañcid bhūyo bhūyaḥ
svayam api kṛtāṃ mūrcchanāṃ vismarantī
84.śeṣān māsān virahadivasasthāpitasyāvadher vā vinyasyantī bhuvi gaṇanayā
dehalīmuktapuṣpaiḥ sambhogaṃ vā hṛdayanihitārambham āsvādayantī prāyeṇaite
ramaṇaviraheṣv aṅganānāṃ vinodāḥ
85.savyāpārām ahani na tathā pīḍayed viprayogaḥ śaṅke rātrau gurutaraśucaṃ
nirvinodāṃ sakhīṃ te| matsandeśaiḥ sukhayitum ataḥ paśya sādhvīṃ niśīthe tām
unnidrām avaniśayanāsannavātāyanasthaḥ
86.ādhikṣāmāṃ virahaśayane sanniṣaṇṇaikapārśvāṃ prācīmūle tanum iva
kalāmātraśeṣāṃ himāṃśoḥ nītā rātriḥ kṣaṇa iva mayā sārdham icchāratair yā tām
evoṣṇair virahamahatīm aśrubhir yāpayantīm
87.niḥśvāsenādharakisalayakleśinā vikṣipantīṃ śuddhasnānāt paruṣamalakaṃ
nūnam āgaṇḍalambam| matsaṃyogaḥ katham upanamet svapnajo 'pīti nidrām
ākāṅkṣantīṃ nayanasalilotpīḍaruddhāvakāśām
88.ādye baddhā virahadivase yā śikhā dāma hitvā śāpasyānte vigalitaśucā yā
mayonmocanīyā| sparśakliṣṭām ayamitanakhenāsakṛt sārayantīṃ gaṇḍābhogāt
kaṭhinaviṣamām ekaveṇīṃ kareṇa
89.pādān indor amṛtaśiśirāñjālamārgapraviṣṭān pūrvaprītyā gatam abhimukhaṃ
sannivṛttaṃ tathaiva cakṣuḥ khedāt salilagurubhiḥ pakṣmabhiś chādayantīṃ
sābhre 'hnīva sthalakamalinīṃ na prabuddhāṃ na suptām
90.sā sannyastābharaṇam abalā pelavaṃ dhārayantī śayyotsaṅge nihitam asakṛd
duḥkhaduḥkhena gātram tvām apy asraṃ navajalamayaṃ mocayiṣyaty avaśyaṃ
prāyaḥ sarvo bhavati karuṇāvṛttir ārdrāntarātmā
91.jāne sakhyās tava mayi manaḥ sambhṛtasneham asmād itthambhūtāṃ
prathamavirahe tām ahaṃ tarkayāmi vācālaṃ māṃ na khalu
subhagammanyabhāvaḥ karoti pratyakṣaṃ te nikhilam acirād bhrātar uktaṃ
mayā yat
92.ruddhāpāṅgaprasaram alakair añjanasnehaśūnyaṃ pratyādeśād api ca
madhuno vismṛtabhrūvilāsam tvayy āsanne nayanam uparispandi śaṅke mṛgākṣyā
mīnakṣobhāc calakuvalayaśrītulām eṣyatīti
93.vāmo vāsyāḥ kararuhapadair mucyamāno madīyair muktājālaṃ ciraparicitaṃ
tyājito daivagatyā| sambhogānte mama samucito hastasaṃvāhanānāṃ yāsyaty
ūruḥ sarasakadalīstambhagauraś calatvam
94.tasmin kāle jalada yadi sā labdhanidrāsukhā syād anvāsyaināṃ stanitavimukho
yāmamātraṃ sahasva| mā bhūd asyāḥ praṇayini mayi svapnalabdhe kathañcit
sadyaḥ kaṇṭhacyutabhujalatāgranthi gāḍhopagūḍham
95.tām utthāpya svajalakaṇikāśītalenānilena pratyāśvastāṃ samam abhinavair
jālakair mālatīnām vidyudgarbhe stimitanayanāṃ tvatsanāthe gavākṣe vaktuṃ
dhīrastanitavacanair māninīṃ prakramethāḥ
96.bhartur mitraṃ priyam avidhave viddhi mām ambuvāhaṃ tatsandeśān manasi
nihitād āgataṃ tvatsamīpam yo vṛndāni tvarayati pathi śrāmyatāṃ proṣitānāṃ
mandrasnigdhair dhvanibhir abalāveṇimokṣotsukāni
97.ity ākhyāte pavanatanayaṃ maithilīvonmukhī sā tvām
utkaṇṭhocchvasitahṛdayā vīkṣya sambhāvya caiva| śroṣyaty asmāt param avahitā
saumya sīmantinīnāṃ kāntodantaḥ suhṛdupanataḥ saṅgamāt kiñcid ūnaḥ
98.tām āyuṣman mama ca vacanād ātmanaś copakartuṃ brūyā evaṃ tava
sahacaro rāmagiryāśramasthaḥ avyāpannaḥ kuśalam abale pṛcchati tvāṃ viyuktaḥ
pūrvāśāsyaṃ sulabhavipadāṃ prāṇinām etad eva
99.aṅgenāṅgaṃ tanu ca tanunā gāḍhataptena taptaṃ sāsreṇāsradravam
aviratotkaṇṭham utkaṇṭhitena| uṣṇocchvāsaṃ samadhikatarocchvāsinā dūravartī
saṅkalpais tair viśati vidhinā vairiṇā ruddhamārgaḥ
100.śabdākhyeyaṃ yad api kila te yaḥ sakhīnāṃ purastāt karṇe lolaḥ kathayitum
abhūd ānanasparśalobhāt| so 'tikrāntaḥ śravaṇaviṣayaṃ locanābhyām agamyas
tvām utkaṇṭhāviracitapadaṃ manmukhenedam āha
101.śyāmāsvaṅgaṃ cakitahariṇīprekṣite dṛṣṭipātaṃ vaktracchāyāṃ śaśini śikhināṃ
barhabhāreṣu keśān| utpaśyāmi pratanuṣu nadīvīciṣu bhrūvilāsān hanta| ekasthaṃ
kvacid api na te bhīru sādṛśyam asti
102.tvām ālikhya praṇayakupitāṃ dhāturāgaiḥ śilāyām ātmānaṃ te caraṇapatitaṃ
yāvad icchāmi kartum asrais tāvan muhur upacitair dṛṣṭir ālupyate me krūras
tasminn api na sahate saṅgamaṃ nau kṛtāntaḥ
103.mām ākāśapraṇihitabhujaṃ nirdayāśleṣahetor labdhāyās te katham api mayā
svapnasandarśaneṣu| paśyantīnāṃ na khalu bahuśo na sthalīdevatānāṃ
muktāsthūlās tarukisalayeṣv aśruleśāḥ patanti
104.bhittvā sadyaḥ kisalayapuṭān devadārudrumāṇāṃ ye tatkṣīrasrutisurabhayo
dakṣiṇena pravṛttāḥ| āliṅgyante guṇavati mayā te tuṣārādrivātāḥ pūrvaṃ spṛṣṭaṃ
yadi kila bhaved aṅgam ebhis taveti
105.saṅkṣipyeta kṣaṇa iva kathaṃ dīrghayāmāḥ triyāmāḥ sarvāvasthāsv ahar api
kathaṃ mandamandātapaṃ syāt| itthaṃ cetaś caṭulanayane durlabhaprārthanaṃ
me gāḍhoṣmābhiḥ kṛtam aśaraṇaṃ tvadviyogavyathābhiḥ
106.nanvātmānaṃ bahu vigaṇayann ātmanā nāvalambe tat kalyāṇi tvam api
sutarāṃ mā gamaḥ kātaratvam| kasyātyantaṃ sukham upanataṃ duḥkham
ekāntato vā nīcair gacchaty upari ca daśā cakranemikrameṇa
107.śāpānto me bhujagaśayanād utthite śārṅgapāṇau māsān anyān gamaya caturo
locane mīlayitvā| paścād āvāṃ virahaguṇitaṃ taṃ tam ātmābhilāṣaṃ
nirvekṣyāvaḥ pariṇataśaraccandrikāsu kṣapāsu
108.bhūyaś cāha tvam api śayane kaṇṭhalagnā purā me nidrāṃ gatvā kim api
rudatī sasvaraṃ viprabuddhā| sāntarhāsaṃ kathitam asakṛt pṛcchataś ca tvayā me
dṛṣṭaḥ svapne kitava ramayan kām api tvaṃ mayeti
109.etasmān māṃ kuśalinam abhijñānadānād viditvā mā kaulīnād asitanayane
mayy aviśvāsinī bhūḥ snehān āhuḥ kim api virahahrāsinas te hy abhogād iṣṭe
vastuny upacitarasāḥ premarāśībhavanti
110.kaccit saumya vyavasitam idaṃ bandhukṛtyaṃ tvayā me pratyādeśān na khalu
bhavato dhīratāṃ kalpayāmi| niḥśabdo 'pi pradiśasi jalaṃ yācitaś cātakebhyaḥ
pratyuktaṃ hi praṇayiṣu satām īpsitārthakriyaiva
111.etat kṛtvā priyam anucitaprārthanāvartmano me sauhārdād vā vidhura iti vā
mayy anukrośabuddhyā| iṣṭān deśān vicara jalada prāvṛṣā sambhṛtaśrīr mā bhūd
evaṃ kṣaṇam api ca te vidyutā viprayogaḥ
112.iti kālidāsaviracitaṃ meghadūtaṃ samāptam