Sri Sakthi Amma Devi Stotra - Book
Sri Sakthi Amma Devi Stotra - Book
Om Namo Narayani
CONTENTS
01
Ganesha Mantra
Om Shuklam Bharadharam Vishnum
Sashivarnam Chathurbhujam
Prasanna Vadanam Dhyayeth
Sarva Vignopa Shanthaye
02
Om Sarva Mangala Mangalye
Shive Sarvartha Shaadhike
Sharanye Tryambake Gauri
Narayani Namostute
03
Ganesha Gayatri
Om Ekadantaya Vidmahe
Vakratundaya Dheemahi
Thanno Dantih Prachodayat
04
Gayatri Mantra
Om Bhur Bhuva Svaha
Tat Savitur Varenyam
Bhargo Devasya Dheemahi
Dhiyo Yonah Prachodayat
05
Sakthi Amma Gayatri
Om Gnana Roopaya Vidmahe
Sakthi Hamsaaya Dheemahi
Thanno Sakthi Amma Prachodayat
06
Gomatha Gayatri
Om Loka Mathaya Vidmahe
Sarva Siddhai Cha Dheemahi
Thanno Gavo Prachodayat
07
Saraswati Gayatri
Om Vaakdeviyai Cha Vidmahe
Virinji Pathniyai Cha Dheemahi
Thanno Vani Prachodayat
08
Lakshmi Gayatri
Om Mahalakshmyai Cha Vidmahe
Vishnu Pathniyai Cha Dheemahi
Thanno Lakshmi Prachodayat
09
Durga Gayatri
Om Kathyayanaya Vidmahe
Kanya Kumari Dheemahi
Thanno Durge Prachodayat
10
Sakthi Amma Gayatri
Om Hridaya Vasaya Vidmahe
Prema Sagari Dheemahi
Thanno Sakthi Amma Prachodayat
11
Om Sarva Mangala Mangalye
Shive Sarvartha Shaadhike
Sharanye Tryambake Gauri
Narayani Namostute
12
Om Namo Narayani
Om Namo Narayani
Om Namo Narayani
I surrender to the Divine Mother.
13
Devi Mahatmyam Chapter 11
Prayer to Narayani
Balaravi dyuntimindukiritam tungakucham
nayanatrayayuktam
smeramukhim varadankusa pasa bhitikaram prabhaje
bhuvanesim.
14
Rishiuvaca:
Devya hathe tathra mahasurendre
sendrah sura vahni purogamastham (1)
katyayanim tustuvuristalabhad
vikasivaktrabja vikasitasah. (2)
15
Devi prapannartihare prasida prasida
matar jagato’khilasya
prasida visvesvari pahi visvam tvamiswari
Devi characharasya. (3)
16
Adharabhuta jagatastvameka mahisvarupena
yatah sthitasi
apam svarupa sthitaya tvayaitat apyayate
krtsnam alanghyavirye. (4)
17
Tvam vaisnavi saktiranantavirya
visvasya bijam paramasi maya
sammohitam Devi samastametat
tvam vai prasanna bhuvi muktihetu. (5)
18
Vidyah samastastava Devi bhedah striyah
samastah sakala jagatsu
tvayaikaya puritamambayaitat ka te
stutih stavya paraparoktih. (6)
19
Sarvabhuta yada Devi bhuktimukti pradayani
tvam stuta stutaye ka va bhavantu paramoktayah. (7)
20
Sarvasya buddhirupena janasya hrdi samsthite
svargapavargade Devi Narayani namostute. (8)
21
Kalakasthadirupena parinama pradayini
visvasyoparatau sakte Narayani namostute. (9)
22
Sarva mangala mangalye
Shive sarvartha shaadhike
Sharanye tryambake Gauri
Narayani namostute. (10)
23
Srsti sthiti vinasanam saktibhute sanatani
gunasraye gunamaye Narayani namostute. (11)
24
Saranagata dinarta paritrana parayane
sarvsyarti hare Devi Narayani namostute. (12)
25
Hamsayukta vimanasthe brahmani rupadharini
kausambhah ksarike Devi Narayani namostute. (13)
26
Trishulachandrahidhare mahavrsabha vahini
mahesvarisvarupena Narayani namostute. (14)
27
Mayura kukkutavrte mahasaktidhare’naghe,
kaumari rupa samsthane Narayani namostute. (15)
28
Sankha chakra gada sarnga grhita paramayudhe
prasida vaisnavirupe Narayani namostute. (16)
29
Grhitogramahachakre damstroddhrta vasundhare
varaharupini shive Narayani namostute. (17)
30
Nrsimharupenogrena hantum daityan krtodyame
trilokya tranasahite Narayani namostute. (18)
31
Kiritini mahavajre sahasra nayanojjvale
vrtra pranahare chaindri Narayani namostute. (19)
32
Shivaduti svarupena hatadaitya mahabale
ghorarupe maharave Narayani namostute. (20)
33
Damstra karalavadane siromala vibhusane
chamunde mundamathane Narayani namostute. (21)
34
Lakshmi lajje mahavidye sraddhe pusti svadhe dhruve
maharatri mahamaye Narayani namostute. (22)
35
Medhe Saraswati vare bhuti babhravi tamasi
niyate tvam prasidese Narayani namostute. (23)
36
Sarvasvarupe sarvese sarvasakti samanvite
bhayebhyastrahi no Devi Durge Devi namostute. (24)
37
Ethat te vadanam saumyam locana traya bhusitam
patu nah sarvabhutebhyah Katyayani namostute. (25)
38
Jvala karalamatyugram asesasura sudanam
trishulam patu no bhiter Bhadrakali namostute. (26)
39
Hinasti daitya tejamsi svanenapurya ya jagat
sa ghanta patu no Devi papebhyo nah sutaniva. (27)
27. May Your bell that fills the world with its ringing,
and destroys the prowess of the daityas,
guard us O Devi, as a mother protects her children
from all evils.
40
Asurasrg vasapanka charchitaste karojjvalah
subhaya khadgo bhavatu Chandike tvam nata vayam. (28)
28. May Your sword, smeared with the mire-like blood and
fat of asuras, and gleaming with rays,
be for our welfare; O Chandika, we bow to You.
41
Roganasesanapahamsi
tusta rusta tu kaman sakalan abhistan
tvamasritanam na vipannaranam tvamasrita
hyasrayatam prayanti. (29)
42
Etat krtam yat kadanam tvayadya dharmadvisam
Devi mahasuranam
rupairanekair bahudhatmamurtim
krtvambike tat prakaroti kanya. (30)
43
Vidyasu sastresu vivekadipesu
adyesu vakyesu cha ka tvadanya
Mamatvagarte’ti mahandhakare
bibhramayatyetad ativa visvam. (31)
44
Raksamsi yatrogra visamscha naga
yatrarayo dasyubalani yatra
davanalo yatra tathabdhimadhye tatra
sthita tvam paripasi visvam. (32)
45
Visvesvari tvam paripasi visvam
visvatmika dharayasiti visvam
visvesavandya bhavati bhavanti
visvasraya ye tvayi bhakti namrah. (33)
46
Devi prasida paripalaya no’ribhiteh nityam
yathasuravadhadadhunaiva sadyah
papani sarvajagatam prasamam nayasu utpata paka
janitanscha mahopasargan. (34)
47
Pranatanam prasida tvam Devi visvarti harini
trailokyavasinamidye lokanam varada bhava. (35)
48
Devyuvaca (36) :
Varadaham suragana varam yan manasecchata
tvam vrnudhvam prayacchami jagatam upakarakam. (37)
49
Deva ucuh (38):
Sarvabadha prasamanam trailokyasyakhilesvari
evameva thvaya karyam asmad vairivinasanam. (39)
50
Devyuvaca (40):
Vaivaste’ntare prapte astavimsatime yuge
sumbho nisumbhascaivanyavutpatsyete mahasurau. (41)
51
Nandagopagrhe jata Yasoda garbhasambhava
tatastau nasayisyami vindhyachala nivasini. (42)
52
Punarapyati raudrena rupena prthivitale
avatirya hanisyami vaiprachittamstu danavan. (43)
53
Bhaksayantyascha tanugran vaiprachittan mahasuran
rakta danta bhavisyanti dadimi kusumopamah. (44)
54
Tato mam devatah svarge martyaloke ca manavah
stuvanto vyaharisyanti satatam raktadantikam. (45)
55
Bhuyascha satavarsikyam anavrstyam anambhasi
munibhih samstuta bhumau sambhavisyamyayonija. (46)
56
Tatah satena netranam niriksisyami yan munin
kirtayisyanti manujah sataksimiti mam tatah. (47)
47. Then I shall behold the munis with a hundred eyes and
so mankind shall glorify Me as the ‘hundred-eyed’.
57
Tato’hamakhilam lokam atmadeha samudbhavaih
bharisyami surah sakair avrsteh pranadharakaih. (48)
58
Sakambhariti vikhyatim tada yasyamyaham bhuvi
tatraiva cha vadhisyami durgamakhyam mahasuram. (49)
59
Durgadeviti vikhyatam tanme nama bhavisyati
punaschaham yada bhimam rupam krtva himachale. (50)
60
50 - 53. Thereby I shall have the celebrated name of
Durga Devi. And again, assuming a terrible form on the
mountain Himalaya, I shall destroy the raksasas for the
protection of the munis. Then all the munis,
bowing their bodies reverently, shall praise Me, and
thereby I shall have the celebrated name of Bhima Devi.
When the (asura) named Aruna shall work great havoc
in the three worlds, having taken a (collective) bee-form,
consisting of innumerable bees, I shall slay the great
asura for the good of the world.
61
Bhramariti cha mam lokas tada stosyanti sarvatah
ittham yada yada badha danavottha bhavisyati. (54)
62
Om iti Sri Markandeya Purane savarnike
manvantare Devimahatmye Narayanistutir
nama ekadaso’dhyayah.
63
Durga Suktam
Om Jatavedase Sunavama Soma Maratiyato
Nidahati Vedaha
64
Sha Nah Parshhadati Durgani Vishva Naveva
Sindhum Duritat Yagnihe
65
Tam Agni Varnam Tapasa Jvalantim Vairochanim
Karma Phaleshhu Jushhtaam
66
Durgam Devi Gum Sharanamaham Prapadye
Sutarasi Tarase Namaha
67
Agne Tvam Paaraya Navyo Asmaan
Thsvastibhiriti Durgani Vishvaam
68
Pushcha Prithvi Bahulana Urvi Bhava Tokaya
Tanayaya Samyoho
69
Vishvani No Durgaha Jatavedassindhum
Na Nava Duritati Parshhi
70
Agne Atrivan Manasa Grananano Asmakam
Bodhayitva Tanunaam
71
Prit Itanajitam Sahamana Mugramagnim Huvema
Paramath Sadhasthat
72
Sha Nah Parshhadati Durgani Vishva Kshamad Devo
Atiduritat Yagnihe
73
Pratno Shhikamidyo Adhvareshhu Sanachcha Hota
Navyashcha Sathsi
74
Svam Chagne Anupam Pipraya Svasmabhyam Cha
Saubhagya Mayajasva
75
Gobhir Jushhtama Yujonishhitktam Tavendra Vishhno
Ranusamcharema
76
Nakasya Prishhthama Bhisamvasano
Vaishhnavim Loka Iha Madayantam
77
Katyayanaya Vidmahe Kanya Kumari Dheemahi
Thanno Durge Prachodayat
78
Sri Maha Lakshmi Ashtakam
1. Namastestu Mahamaye Shree Pithe Sura Poojite
Shanka Chakra Gadha Haste
Maha Lakshmi Namostute.
79
2. Namaste Garudarudhe
Kolasura Bhayankari
Sarva Papa Hare Devi
Maha Lakshmi Namostute.
80
3. Sarvajne Sarva Varade
Sarva Dushta Bhayankari
Sarva Duhkha Hare Devi
Maha Lakshmi Namostute.
81
4. Siddhi Buddhi Prade Devi
Bhukti Mukti Pradayini
Mantra Moorte Sada Devi
Maha Lakshmi Namostute.
82
5. Adyanta Rahite Devi
Adi Shakti Maheshwari
Yogaje Yoga Sambhute
Maha Lakshmi Namostute.
83
6. Sthula Sukshme Maha Roudre
Maha Shakti Mahodari
Maha Papa Hare Devi
Maha Lakshmi Namostute.
84
7. Padmasana Sthithe Devi
Parabrahma Swaroopini
Parameshi Jagan Mata
Maha Lakshmi Namostute.
85
8. Shwetambara Dhare Devi
Nanalankara Bhushithe
Jagasthithe Jaganmatar
Maha Lakshmi Namostute.
86
9. Maha Lakshmiyashtakam Stotram
Yah Patheth Bhakti Man Narah
Sarva Siddhi Mavapnoti
Rajyam Prapnoti Sarvada.
87
10. Eka Kalam Pathenityam
Maha Papa Vinashanam
Dwikalam Yah Pathenityam
Dhana Dhanya Samanvitah.
Reciting these slokas once every day will destroy all sins.
Reciting these twice every day will bestow
one with wealth and food.
88
11. Trikalam Yah Pathenityam
Maha Shatru Vinashanam
Maha Lakshmi Bhavenityam
Prasanna Varada Shubhah.
89
Saraswati Vandana Sloka
Ya Kundendu Tushara Hara Dhavala,
Ya Shubhra Vastra Avrita
Ya Veena Varadanda Manditakara,
Ya Shweta Padma Asana
Ya Brahma Achyuta Shankara Prabhritibhir,
Devai Sada Vandita
Sa Maam Patu Saraswati Bhagavati
Nihshesha Jadya Apaha.
Shuklam Brahmavichara
Sara Paramam Aadhyam Jagadvyapinim,
Veena Pustaka Dharineem Abhayadam Jadya
Andhakara Apaham
Haste Sphatika Malikam Vidadhateem
Padmasane Sansthitaam
Vande Tam Parmeshwareem
Bhagavateem Buddhipradam Shardam.
90
Salutations to Devi Saraswati who is
pure white like jasmine, with the coolness of the moon,
brightness of snow, who shines like a garland of
pearls and who is covered in white garments.
She, whose hands are adorned with a veena,
and whose seat is the pure white lotus; She,
who is praised by Brahma, Vishnu,
and Mahesh and prayed to by the devas.
O Mother Saraswati,
please remove my mental dullness and ignorance.
91
Om Aime Saraswati Sharanam
92
Sarve Bhavantu Sukhinah
Sarve Santu Nir-Aamayaah
Sarve Bhadrani Pashyantu
Ma Kashchit Duhkha Bhag Bhavet
93
Asato Ma Sad Gamaya
Tamaso Ma Jyotir Gamaya
Mrityor Ma Amritam Gamaya
94
Samastha Lokah Sukhino Bhavanthu
Samastha Lokah Sukhino Bhavanthu
Samastha Lokah Sukhino Bhavanthu
95
Om Shanti Shanti Shanti
96
Om Namo Narayani
Om Namo Narayani
Om Namo Narayani
97
Dr Nivedita Singh is a consultant geriatrician in
London. She is married to Dr Sanjay Prasad. They have
two children, Radha and Meera. Their first darshan of
Amma was in August 2014. In February 2015 Amma
blessed Nivedita to compose this DVD. In May 2015
Amma personally edited the final collection of prayers
for the DVD. This DVD includes the Gayatri mantra for
Amma which Nivedita composed. Amma accepted
and blessed this Gayatri mantra in October 2014.
Om Namo Narayani
SRI NARAYANI PEEDAM, SRIPURAM
Thirumalaikodi, Vellore 632 055, Tamil Nadu, INDIA
Ph: +91 416 2271202, 2271844, 2206500 E-mail: contact@sripuram.org
www.narayanipeedam.org www.sripuram.org