Devi stotrams
MAHA LAKSHMI ASHTAKAM
indra uvācha -
namastēstu mahāmāyē śrīpīṭhē surapūjitē ।
śaṅkhachakra gadāhastē mahālakṣmi namōstu tē ॥ 1 ॥
namastē garuḍārūḍhē kōlāsura bhayaṅkari ।
sarvapāpaharē dēvi mahālakṣmi namōstu tē ॥ 2 ॥
Devi stotrams
sarvajñē sarvavaradē sarva duṣṭa bhayaṅkari ।
sarvaduḥkha harē dēvi mahālakṣmi namōstu tē ॥ 3 ॥
siddhi buddhi pradē dēvi bhukti mukti pradāyini ।
mantra mūrtē sadā dēvi mahālakṣmi namōstu tē ॥ 4 ॥
ādyanta rahitē dēvi ādiśakti mahēśvari ।
yōgajñē yōga sambhūtē mahālakṣmi namōstu tē ॥ 5 ॥
sthūla sūkṣma mahāraudrē mahāśakti mahōdarē ।
mahā pāpa harē dēvi mahālakṣmi namōstu tē ॥ 6 ॥
padmāsana sthitē dēvi parabrahma svarūpiṇi ।
paramēśi jaganmātaḥ mahālakṣmi namōstu tē ॥ 7 ॥
śvētāmbaradharē dēvi nānālaṅkāra bhūṣitē ।
jagasthitē jaganmātaḥ mahālakṣmi namōstu tē ॥ 8 ॥
mahālakṣmaṣṭakaṃ stōtraṃ yaḥ paṭhēd bhaktimān naraḥ ।
sarva siddhi mavāpnōti rājyaṃ prāpnōti sarvadā ॥
ēkakālē paṭhēnnityaṃ mahāpāpa vināśanaṃ ।
dvikālṃ yaḥ paṭhēnnityaṃ dhana dhānya samanvitaḥ ॥
trikālaṃ yaḥ paṭhēnnityaṃ mahāśatru vināśanaṃ ।
mahālakṣmī rbhavēn-nityaṃ prasannā varadā śubhā ॥
[intyakṛta śrī mahālakṣmyaṣṭaka stōtraṃ sampūrṇam]
KANAKADHARA STOTRAM
vandē vandāru mandāramindirānanda kandalaṃ
amandānanda sandōha bandhuraṃ sindhurānanam
aṅgaṃ harēḥ pulakabhūṣaṇamāśrayantī
bhṛṅgāṅganēva mukuḻābharaṇaṃ tamālam ।
Devi stotrams
aṅgīkṛtākhila vibhūtirapāṅgalīlā
māṅgalyadāstu mama maṅgaḻadēvatāyāḥ ॥ 1 ॥
mugdhā muhurvidadhatī vadanē murārēḥ
prēmatrapāpraṇihitāni gatāgatāni ।
mālādṛśōrmadhukarīva mahōtpalē yā
sā mē śriyaṃ diśatu sāgara sambhavā yāḥ ॥ 2 ॥
āmīlitākṣamadhigyama mudā mukundam
ānandakandamanimēṣamanaṅga tantraṃ ।
ākēkarasthitakanīnikapakṣmanētraṃ
bhūtyai bhavanmama bhujaṅga śayāṅganā yāḥ ॥ 3 ॥
bāhvantarē madhujitaḥ śritakaustubhē yā
hārāvaḻīva harinīlamayī vibhāti ।
kāmapradā bhagavatōpi kaṭākṣamālā
kaḻyāṇamāvahatu mē kamalālayā yāḥ ॥ 4 ॥
kālāmbudāḻi lalitōrasi kaiṭabhārēḥ
dhārādharē sphurati yā taṭidaṅganēva ।
mātussamastajagatāṃ mahanīyamūrtiḥ
bhadrāṇi mē diśatu bhārgavanandanā yāḥ ॥ 5 ॥
prāptaṃ padaṃ prathamataḥ khalu yatprabhāvāt
māṅgalyabhāji madhumāthini manmathēna ।
mayyāpatēttadiha mantharamīkṣaṇārthaṃ
mandālasaṃ cha makarālaya kanyakā yāḥ ॥ 6 ॥
viśvāmarēndra pada vibhrama dānadakṣam
ānandahēturadhikaṃ muravidviṣōpi ।
īṣanniṣīdatu mayi kṣaṇamīkṣaṇārthaṃ
indīvarōdara sahōdaramindirā yāḥ ॥ 7 ॥
iṣṭā viśiṣṭamatayōpi yayā dayārdra
dṛṣṭyā triviṣṭapapadaṃ sulabhaṃ labhantē ।
dṛṣṭiḥ prahṛṣṭa kamalōdara dīptiriṣṭāṃ
puṣṭiṃ kṛṣīṣṭa mama puṣkara viṣṭarā yāḥ ॥ 8 ॥
dadyāddayānu pavanō draviṇāmbudhārāṃ
asminnakiñchana vihaṅga śiśau viṣaṇṇē ।
Devi stotrams
duṣkarmagharmamapanīya chirāya dūraṃ
nārāyaṇa praṇayinī nayanāmbuvāhaḥ ॥ 9 ॥
gīrdēvatēti garuḍadhvaja sundarīti
śākambarīti śaśiśēkhara vallabhēti ।
sṛṣṭi sthiti praḻaya kēḻiṣu saṃsthitāyai
tasyai namastribhuvanaika gurōstaruṇyai ॥ 10 ॥
śrutyai namōstu śubhakarma phalaprasūtyai
ratyai namōstu ramaṇīya guṇārṇavāyai ।
śaktyai namōstu śatapatra nikētanāyai
puṣṭyai namōstu puruṣōttama vallabhāyai ॥ 11 ॥
namōstu nāḻīka nibhānanāyai
namōstu dugdhōdadhi janmabhūmyai ।
namōstu sōmāmṛta sōdarāyai
namōstu nārāyaṇa vallabhāyai ॥ 12 ॥
namōstu hēmāmbuja pīṭhikāyai
namōstu bhūmaṇḍala nāyikāyai ।
namōstu dēvādi dayāparāyai
namōstu śārṅgāyudha vallabhāyai ॥ 13 ॥
namōstu dēvyai bhṛgunandanāyai
namōstu viṣṇōrurasi sthitāyai ।
namōstu lakṣmyai kamalālayāyai
namōstu dāmōdara vallabhāyai ॥ 14 ॥
namōstu kāntyai kamalēkṣaṇāyai
namōstu bhūtyai bhuvanaprasūtyai ।
namōstu dēvādibhirarchitāyai
namōstu nandātmaja vallabhāyai ॥ 15 ॥
sampatkarāṇi sakalēndriya nandanāni
sāmrājya dānavibhavāni sarōruhākṣi ।
tvadvandanāni duritā haraṇōdyatāni
māmēva mātaraniśaṃ kalayantu mānyē ॥ 16 ॥
yatkaṭākṣa samupāsanā vidhiḥ
sēvakasya sakalārtha sampadaḥ ।
Devi stotrams
santanōti vachanāṅga mānasaiḥ
tvāṃ murārihṛdayēśvarīṃ bhajē ॥ 17 ॥
sarasijanilayē sarōjahastē
dhavaḻatamāṃśuka gandhamālyaśōbhē ।
bhagavati harivallabhē manōjñē
tribhuvanabhūtikarī prasīdamahyaṃ ॥ 18 ॥
digghastibhiḥ kanaka kumbhamukhāvasṛṣṭa
svarvāhinī vimalachārujalāplutāṅgīm ।
prātarnamāmi jagatāṃ jananīmaśēṣa
lōkadhinātha gṛhiṇīmamṛtābdhiputrīṃ ॥ 19 ॥
kamalē kamalākṣa vallabhē tvaṃ
karuṇāpūra taraṅgitairapāṅgaiḥ ।
avalōkaya māmakiñchanānāṃ
prathamaṃ pātramakṛtimaṃ dayāyāḥ ॥ 20 ॥
dēvi prasīda jagadīśvari lōkamātaḥ
kaḻyāṇagātri kamalēkṣaṇa jīvanāthē ।
dāridryabhītihṛdayaṃ śaraṇāgataṃ māṃ
ālōkaya pratidinaṃ sadayairapāṅgaiḥ ॥ 21 ॥
stuvanti yē stutibhiramībhiranvahaṃ
trayīmayīṃ tribhuvanamātaraṃ ramāṃ ।
guṇādhikā gurutura bhāgya bhāginaḥ
bhavanti tē bhuvi budha bhāvitāśayāḥ ॥ 22 ॥
suvarṇadhārā stōtraṃ yachChaṅkarāchārya nirmitaṃ
trisandhyaṃ yaḥ paṭhēnnityaṃ sa kubērasamō bhavēt ॥
SRI MAHISHASURA MARDINI STOTRAM
ayi girinandini nanditamēdini viśva-vinōdini nandanutē
girivara vindhya-śirōdhi-nivāsini viṣṇu-vilāsini jiṣṇunutē ।
bhagavati hē śitikaṇṭha-kuṭumbiṇi bhūrikuṭumbiṇi bhūrikṛtē
jaya jaya hē mahiṣāsura-mardini ramyakapardini śailasutē
॥1 ॥
Devi stotrams
suravara-harṣiṇi durdhara-dharṣiṇi durmukha-marṣiṇi
harṣaratē
tribhuvana-pōṣiṇi śaṅkara-tōṣiṇi kalmaṣa-mōṣiṇi ghōṣaratē ।
danuja-nirōṣiṇi ditisuta-rōṣiṇi durmada-śōṣiṇi sindhusutē
jaya jaya hē mahiṣāsura-mardini ramyakapardini śailasutē
॥2 ॥
ayi jagadamba madamba kadambavana-priyavāsini
hāsaratē
śikhari-śirōmaṇi tuṅa-himālaya-śṛṅganijālaya-madhyagatē ।
madhumadhurē madhu-kaitabha-gañjini kaitabha-bhañjini
rāsaratē
jaya jaya hē mahiṣāsura-mardini ramyakapardini śailasutē
॥3 ॥
ayi śatakhaṇḍa-vikhaṇḍita-ruṇḍa-vituṇḍita-śuṇḍa-
gajādhipatē
ripu-gaja-gaṇḍa-vidāraṇa-chaṇḍaparākrama-śauṇḍa-
mṛgādhipatē ।
nija-bhujadaṇḍa-nipāṭita-chaṇḍa-nipāṭita-muṇḍa-
bhaṭādhipatē
jaya jaya hē mahiṣāsura-mardini ramyakapardini śailasutē
॥4 ॥
ayi raṇadurmada-śatru-vadhōdita-durdhara-nirjara-śakti-
bhṛtē
chatura-vichāra-dhurīṇa-mahāśaya-dūta-kṛta-
pramathādhipatē ।
durita-durīha-durāśaya-durmati-dānava-dūta-kṛtāntamatē
jaya jaya hē mahiṣāsura-mardini ramyakapardini śailasutē
॥5 ॥
ayi nija huṅkṛtimātra-nirākṛta-dhūmravilōchana-
dhūmraśatē
samara-viśōṣita-śōṇitabīja-samudbhavaśōṇita-bīja-latē ।
śiva-śiva-śumbhaniśumbha-mahāhava-tarpita-
bhūtapiśācha-ratē
jaya jaya hē mahiṣāsura-mardini ramyakapardini śailasutē
॥6 ॥
Devi stotrams
dhanuranusaṅgaraṇa-kṣaṇa-saṅga-parisphuradaṅga-
naṭatkaṭakē
kanaka-piśaṅga-pṛṣatka-niṣaṅga-rasadbhaṭa-śṛṅga-
hatāvaṭukē ।
kṛta-chaturaṅga-balakṣiti-raṅga-ghaṭad-bahuraṅga-raṭad-
baṭukē
jaya jaya hē mahiṣāsura-mardini ramyakapardini śailasutē
॥7 ॥
ayi śaraṇāgata-vairivadhū-varavīravarābhaya-dāyikarē
tribhuvanamastaka-śūla-virōdhi-śirōdhi-kṛtāmala-śūlakarē
।
dumi-dumi-tāmara-dundubhi-nāda-mahō-mukharīkṛta-
diṅnikarē
jaya jaya hē mahiṣāsura-mardini ramyakapardini śailasutē
॥8 ॥
suralalanā-tatathēyi-tathēyi-tathābhinayōdara-nṛtya-ratē
hāsavilāsa-hulāsa-mayipraṇa-tārtajanēmita-prēmabharē ।
dhimikiṭa-dhikkaṭa-dhikkaṭa-dhimidhvani-ghōramṛdaṅga-
ninādaratē
jaya jaya hē mahiṣāsura-mardini ramyakapardini śailasutē
॥9 ॥
jaya-jaya-japya-jayē-jaya-śabda-parastuti-tatpara-
viśvanutē
jhaṇajhaṇa-jhiñjhimi-jhiṅkṛta-nūpura-śiñjita-
mōhitabhūtapatē ।
naṭita-naṭārdha-naṭīnaṭa-nāyaka-nāṭakanāṭita-nāṭyaratē
jaya jaya hē mahiṣāsura-mardini ramyakapardini śailasutē
॥ 10 ॥
ayi sumanaḥ sumanaḥ sumanaḥ sumanaḥ sumanōhara
kāntiyutē
śritarajanīraja-nīraja-nīrajanī-rajanīkara-vaktravṛtē ।
sunayanavibhrama-rabhra-mara-bhramara-bhrama-
rabhramarādhipatē
jaya jaya hē mahiṣāsura-mardini ramyakapardini śailasutē
॥ 11 ॥
Devi stotrams
mahita-mahāhava-mallamatallika-mallita-rallaka-malla-
ratē
virachitavallika-pallika-mallika-jhillika-bhillika-vargavṛtē ।
sita-kṛtaphulla-samullasitāruṇa-tallaja-pallava-sallalitē
jaya jaya hē mahiṣāsura-mardini ramyakapardini śailasutē
॥ 12 ॥
aviraḻa-gaṇḍagaḻan-mada-mēdura-matta-mataṅgajarāja-
patē
tribhuvana-bhūṣaṇabhūta-kaḻānidhirūpa-payōnidhirājasutē
।
ayi sudatījana-lālasa-mānasa-mōhana-manmadharāja-sutē
jaya jaya hē mahiṣāsura-mardini ramyakapardini śailasutē
॥ 13 ॥
kamaladaḻāmala-kōmala-kānti-kalākalitāmala-bhālatalē
sakala-vilāsakaḻā-nilayakrama-kēḻikalat-kalahaṃsakulē ।
alikula-saṅkula-kuvalayamaṇḍala-mauḻimilad-vakulālikulē
jaya jaya hē mahiṣāsura-mardini ramyakapardini śailasutē
॥ 14 ॥
kara-muraḻī-rava-vījita-kūjita-lajjita-kōkila-mañjurutē
milita-milinda-manōhara-guñjita-rañjita-śailanikuñja-gatē
।
nijagaṇabhūta-mahāśabarīgaṇa-raṅgaṇa-sambhṛta-kēḻitatē
jaya jaya hē mahiṣāsura-mardini ramyakapardini śailasutē
॥ 15 ॥
kaṭitaṭa-pīta-dukūla-vichitra-mayūkha-tiraskṛta-
chandraruchē
praṇatasurāsura-mauḻimaṇisphurad-aṃśulasan-
nakhasāndraruchē ।
jita-kanakāchalamauḻi-madōrjita-nirjarakuñjara-kumbha-
kuchē
jaya jaya hē mahiṣāsura-mardini ramyakapardini śailasutē
॥ 16 ॥
vijita-sahasrakaraika-sahasrakaraika-sahasrakaraikanutē
kṛta-suratāraka-saṅgara-tāraka saṅgara-tārakasūnu-sutē ।
suratha-samādhi-samāna-samādhi-samādhisamādhi-
Devi stotrams
sujāta-ratē
jaya jaya hē mahiṣāsura-mardini ramyakapardini śailasutē
॥ 17 ॥
padakamalaṃ karuṇānilayē varivasyati yōnudinaṃ na śivē
ayi kamalē kamalānilayē kamalānilayaḥ sa kathaṃ na
bhavēt ।
tava padamēva parampada-mityanuśīlayatō mama kiṃ na
śivē
jaya jaya hē mahiṣāsura-mardini ramyakapardini śailasutē
॥ 18 ॥
kanakalasatkala-sindhujalairanuṣiñjati te
guṇaraṅgabhuvaṃ
bhajati sa kiṃ nu śachīkuchakumbhata-taṭīpari-rambha-
sukhānubhavaṃ ।
tava charaṇaṃ śaraṇaṃ karavāṇi natāmaravāṇi nivāśi śivaṃ
jaya jaya hē mahiṣāsura-mardini ramyakapardini śailasutē
॥ 19 ॥
tava vimalēndukalaṃ vadanēndumalaṃ sakalaṃ nanu
kūlayatē
kimu puruhūta-purīndumukhī-sumukhībhirasau-vimukhī-
kriyatē ।
mama tu mataṃ śivanāma-dhanē bhavatī-kṛpayā kimuta
kriyatē
jaya jaya hē mahiṣāsura-mardini ramyakapardini śailasutē
॥ 20 ॥
ayi mayi dīnadayāḻutayā karuṇāparayā bhavitavyamumē
ayi jagatō jananī kṛpayāsi yathāsi tathānumitāsi ramē ।
yaduchitamatra bhavatyurarī kurutā-durutāpamapā-
kurutē
jaya jaya hē mahiṣāsura-mardini ramyakapardini śailasutē
॥ 21 ॥
Devi stotrams
LALITA PANCHA RATNAM
prātaḥ smarāmi lalitāvadanāravindaṃ
bimbādharaṃ pṛthulamauktikaśōbhināsam ।
ākarṇadīrghanayanaṃ maṇikuṇḍalāḍhyaṃ
mandasmitaṃ mṛgamadōjjvalaphāladēśam ॥ 1 ॥
prātarbhajāmi lalitābhujakalpavallīṃ
raktāṅguḻīyalasadaṅguḻipallavāḍhyām ।
māṇikyahēmavalayāṅgadaśōbhamānāṃ
puṇḍrēkṣuchāpakusumēṣusṛṇīrdadhānām ॥ 2 ॥
prātarnamāmi lalitācharaṇāravindaṃ
bhaktēṣṭadānanirataṃ bhavasindhupōtam ।
padmāsanādisuranāyakapūjanīyaṃ
padmāṅkuśadhvajasudarśanalāñChanāḍhyam ॥ 3 ॥
prātaḥ stuvē paraśivāṃ lalitāṃ bhavānīṃ
trayyantavēdyavibhavāṃ karuṇānavadyām ।
viśvasya sṛṣṭavilayasthitihētubhūtāṃ
vidyēśvarīṃ nigamavāṅmamanasātidūrām ॥ 4 ॥
prātarvadāmi lalitē tava puṇyanāma
kāmēśvarīti kamalēti mahēśvarīti ।
śrīśāmbhavīti jagatāṃ jananī parēti
vāgdēvatēti vachasā tripurēśvarīti ॥ 5 ॥
yaḥ ślōkapañchakamidaṃ lalitāmbikāyāḥ
saubhāgyadaṃ sulalitaṃ paṭhati prabhātē ।
tasmai dadāti lalitā jhaṭiti prasannā
vidyāṃ śriyaṃ vimalasaukhyamanantakīrtim ॥
ASHTA LAKSHMI STOTRAM
Devi stotrams
ādilakṣmi
sumanasa vandita sundari mādhavi, chandra sahodari
hēmamayē
munigaṇa vandita mōkṣapradāyani, mañjula bhāṣiṇi
vēdanutē ।
paṅkajavāsini dēva supūjita, sadguṇa varṣiṇi śāntiyutē
jaya jayahē madhusūdana kāmini, ādilakṣmi paripālaya
mām ॥ 1 ॥
dhānyalakṣmi
ayikali kalmaṣa nāśini kāmini, vaidika rūpiṇi vēdamayē
kṣīra samudbhava maṅgaḻa rūpiṇi, mantranivāsini
mantranutē ।
maṅgaḻadāyini ambujavāsini, dēvagaṇāśrita pādayutē
jaya jayahē madhusūdana kāmini, dhānyalakṣmi
paripālaya mām ॥ 2 ॥
dhairyalakṣmi
jayavaravarṣiṇi vaiṣṇavi bhārgavi, mantra svarūpiṇi
mantramayē
suragaṇa pūjita śīghra phalaprada, jñāna vikāsini
śāstranutē ।
bhavabhayahāriṇi pāpavimōchani, sādhu janāśrita
pādayutē
jaya jayahē madhu sūdhana kāmini, dhairyalakṣmī
paripālaya mām ॥ 3 ॥
gajalakṣmi
jaya jaya durgati nāśini kāmini, sarvaphalaprada
śāstramayē
radhagaja turagapadāti samāvṛta, parijana maṇḍita
lōkanutē ।
harihara brahma supūjita sēvita, tāpa nivāriṇi pādayutē
jaya jayahē madhusūdana kāmini, gajalakṣmī rūpēṇa
pālaya mām ॥ 4 ॥
santānalakṣmi
ayikhaga vāhini mōhini chakriṇi, rāgavivardhini jñānamayē
guṇagaṇavāradhi lōkahitaiṣiṇi, saptasvara bhūṣita
Devi stotrams
gānanutē ।
sakala surāsura dēva munīśvara, mānava vandita
pādayutē
jaya jayahē madhusūdana kāmini, santānalakṣmī
paripālaya mām ॥ 5 ॥
vijayalakṣmi
jaya kamalāsini sadgati dāyini, jñānavikāsini gānamayē
anudina marchita kuṅkuma dhūsara, bhūṣita vāsita
vādyanutē ।
kanakadharāstuti vaibhava vandita, śaṅkaradēśika
mānyapadē
jaya jayahē madhusūdana kāmini, vijayalakṣmī paripālaya
mām ॥ 6 ॥
vidyālakṣmi
praṇata surēśvari bhārati bhārgavi, śōkavināśini
ratnamayē
maṇimaya bhūṣita karṇavibhūṣaṇa, śānti samāvṛta
hāsyamukhē ।
navanidhi dāyini kalimalahāriṇi, kāmita phalaprada
hastayutē
jaya jayahē madhusūdana kāmini, vidyālakṣmī sadā pālaya
mām ॥ 7 ॥
dhanalakṣmi
dhimidhimi dhindhimi dhindhimi-dindhimi, dundhubhi
nāda supūrṇamayē
ghumaghuma ghuṅghuma ghuṅghuma ghuṅghuma, śaṅkha
nināda suvādyanutē ।
vēda pūrāṇētihāsa supūjita, vaidika mārga pradarśayutē
jaya jayahē madhusūdana kāmini, dhanalakṣmi rūpēṇā
pālaya mām ॥ 8 ॥
phalaśṛti
ślō॥ aṣṭalakṣmī namastubhyaṃ varadē kāmarūpiṇi ।
viṣṇuvakṣaḥ sthalā rūḍhē bhakta mōkṣa pradāyini ॥
ślō॥ śaṅkha chakragadāhastē viśvarūpiṇitē jayaḥ ।
jaganmātrē cha mōhinyai maṅgaḻaṃ śubha maṅgaḻaṃ ॥
Devi stotrams
SARASWATI STOTRAM
yā kundēndu tuṣārahāradhavaḻā yā śubhravastrāvṛtā
yā vīṇāvaradaṇḍamaṇḍitakarā yā śvētapadmāsanā ।
yā brahmāchyuta śaṅkaraprabhṛtibhirdēvaissadā pūjitā
sā māṃ pātu sarasvatī bhagavatī niśśēṣajāḍyāpahā ॥ 1 ॥
dōrbhiryuktā chaturbhiḥ sphaṭikamaṇinibhai
rakṣamālāndadhānā
hastēnaikēna padmaṃ sitamapicha śukaṃ pustakaṃ
chāparēṇa ।
bhāsā kundēnduśaṅkhasphaṭikamaṇinibhā
bhāsamānāzsamānā
sā mē vāgdēvatēyaṃ nivasatu vadanē sarvadā suprasannā
॥2 ॥
surāsuraissēvitapādapaṅkajā karē virājatkamanīyapustakā
।
viriñchipatnī kamalāsanasthitā sarasvatī nṛtyatu vāchi mē
sadā ॥ 3 ॥
sarasvatī sarasijakēsaraprabhā tapasvinī
sitakamalāsanapriyā ।
ghanastanī kamalavilōlalōchanā manasvinī bhavatu
varaprasādinī ॥ 4 ॥
sarasvati namastubhyaṃ varadē kāmarūpiṇi ।
vidyārambhaṃ kariṣyāmi siddhirbhavatu mē sadā ॥ 5 ॥
sarasvati namastubhyaṃ sarvadēvi namō namaḥ ।
śāntarūpē śaśidharē sarvayōgē namō namaḥ ॥ 6 ॥
nityānandē nirādhārē niṣkaḻāyai namō namaḥ ।
vidyādharē viśālākṣi śuddhajñānē namō namaḥ ॥ 7 ॥
Devi stotrams
śuddhasphaṭikarūpāyai sūkṣmarūpē namō namaḥ ।
śabdabrahmi chaturhastē sarvasiddhyai namō namaḥ ॥ 8 ॥
muktālaṅkṛta sarvāṅgyai mūlādhārē namō namaḥ ।
mūlamantrasvarūpāyai mūlaśaktyai namō namaḥ ॥ 9 ॥
manōnmani mahābhōgē vāgīśvari namō namaḥ ।
vāgmyai varadahastāyai varadāyai namō namaḥ ॥ 10 ॥
vēdāyai vēdarūpāyai vēdāntāyai namō namaḥ ।
guṇadōṣavivarjinyai guṇadīptyai namō namaḥ ॥ 11 ॥
sarvajñānē sadānandē sarvarūpē namō namaḥ ।
sampannāyai kumāryai cha sarvajñē tē namō namaḥ ॥ 12 ॥
yōgānārya umādēvyai yōgānandē namō namaḥ ।
divyajñāna trinētrāyai divyamūrtyai namō namaḥ ॥ 13 ॥
ardhachandrajaṭādhāri chandrabimbē namō namaḥ ।
chandrādityajaṭādhāri chandrabimbē namō namaḥ ॥ 14 ॥
aṇurūpē mahārūpē viśvarūpē namō namaḥ ।
aṇimādyaṣṭasiddhāyai ānandāyai namō namaḥ ॥ 15 ॥
jñāna vijñāna rūpāyai jñānamūrtē namō namaḥ ।
nānāśāstra svarūpāyai nānārūpē namō namaḥ ॥ 16 ॥
padmajā padmavaṃśā cha padmarūpē namō namaḥ ।
paramēṣṭhyai parāmūrtyai namastē pāpanāśinī ॥ 17 ॥
mahādēvyai mahākāḻyai mahālakṣmyai namō namaḥ ।
brahmaviṣṇuśivāyai cha brahmanāryai namō namaḥ ॥ 18 ॥
kamalākarapuṣpā cha kāmarūpē namō namaḥ ।
kapālikarmadīptāyai karmadāyai namō namaḥ ॥ 19 ॥
sāyaṃ prātaḥ paṭhēnnityaṃ ṣaṇmāsātsiddhiruchyatē ।
chōravyāghrabhayaṃ nāsti paṭhatāṃ śṛṇvatāmapi ॥ 20 ॥
itthaṃ sarasvatī stōtramagastyamuni vāchakam ।
sarvasiddhikaraṃ nṝṇāṃ sarvapāpapraṇāśanam ॥ 21 ॥
Devi stotrams
ASHTAADASA SHAKTIPEETHA STOTRAM
laṅkāyāṃ śāṅkarīdēvī kāmākṣī kāñchikāpurē ।
pradyumnē śṛṅkhaḻādēvī chāmuṇḍī krauñchapaṭṭaṇē ॥ 1 ॥
alampurē jōguḻāmbā śrīśailē bhramarāmbikā ।
kolhāpurē mahālakṣmī muhuryē ēkavīrā ॥ 2 ॥
ujjayinyāṃ mahākāḻī pīṭhikāyāṃ puruhūtikā ।
ōḍhyāyāṃ girijādēvī māṇikyā dakṣavāṭikē ॥ 3 ॥
harikṣētrē kāmarūpī prayāgē mādhavēśvarī ।
jvālāyāṃ vaiṣṇavīdēvī gayā māṅgaḻyagaurikā ॥ 4 ॥
vāraṇāśyāṃ viśālākṣī kāśmīrētu sarasvatī ।
aṣṭādaśa supīṭhāni yōgināmapi durlabhaṃ ॥ 5 ॥
sāyaṅkālē paṭhēnnityaṃ sarvaśatruvināśanaṃ ।
sarvarōgaharaṃ divyaṃ sarvasampatkaraṃ śubham ॥ 6 ॥
DEVI MAHATMYAM DEVI KAVACHAM
ōṃ namaśchaṇḍikāyai
nyāsaḥ
asya śrī chaṇḍī kavachasya । brahmā ṛṣiḥ । anuṣṭup Chandaḥ
।
chāmuṇḍā dēvatā । aṅganyāsōkta mātarō bījam ।
navāvaraṇō mantraśaktiḥ । digbandha dēvatāḥ tatvaṃ । śrī
jagadambā prītyarthē saptaśatī pāṭhāṅgatvēna japē
viniyōgaḥ ॥
ōṃ namaśchaṇḍikāyai
Devi stotrams
mārkaṇḍēya uvācha ।
ōṃ yadguhyaṃ paramaṃ lōkē sarvarakṣākaraṃ nṛṇām ।
yanna kasyachidākhyātaṃ tanmē brūhi pitāmaha ॥ 1 ॥
brahmōvācha ।
asti guhyatamaṃ vipra sarvabhūtōpakārakam ।
dēvyāstu kavachaṃ puṇyaṃ tachChṛṇuṣva mahāmunē ॥ 2 ॥
prathamaṃ śailaputrī cha dvitīyaṃ brahmachāriṇī ।
tṛtīyaṃ chandraghaṇṭēti kūṣmāṇḍēti chaturthakam ॥ 3 ॥
pañchamaṃ skandamātēti ṣaṣṭhaṃ kātyāyanīti cha ।
saptamaṃ kālarātrīti mahāgaurīti chāṣṭamam ॥ 4 ॥
navamaṃ siddhidātrī cha navadurgāḥ prakīrtitāḥ ।
uktānyētāni nāmāni brahmaṇaiva mahātmanā ॥ 5 ॥
agninā dahyamānastu śatrumadhyē gatō raṇē ।
viṣamē durgamē chaiva bhayārtāḥ śaraṇaṃ gatāḥ ॥ 6 ॥
na tēṣāṃ jāyatē kiñchidaśubhaṃ raṇasaṅkaṭē ।
nāpadaṃ tasya paśyāmi śōkaduḥkhabhayaṃ na hi ॥ 7 ॥
yaistu bhaktyā smṛtā nūnaṃ tēṣāṃ vṛddhiḥ prajāyatē ।
yē tvāṃ smaranti dēvēśi rakṣasē tānnasaṃśayaḥ ॥ 8 ॥
prētasaṃsthā tu chāmuṇḍā vārāhī mahiṣāsanā ।
aindrī gajasamārūḍhā vaiṣṇavī garuḍāsanā ॥ 9 ॥
māhēśvarī vṛṣārūḍhā kaumārī śikhivāhanā ।
lakṣmīḥ padmāsanā dēvī padmahastā haripriyā ॥ 10 ॥
śvētarūpadharā dēvī īśvarī vṛṣavāhanā ।
brāhmī haṃsasamārūḍhā sarvābharaṇabhūṣitā ॥ 11 ॥
ityētā mātaraḥ sarvāḥ sarvayōgasamanvitāḥ ।
nānābharaṇāśōbhāḍhyā nānāratnōpaśōbhitāḥ ॥ 12 ॥
dṛśyantē rathamārūḍhā dēvyaḥ krōdhasamākulāḥ ।
śaṅkhaṃ chakraṃ gadāṃ śaktiṃ halaṃ cha musalāyudham ॥
13 ॥
Devi stotrams
khēṭakaṃ tōmaraṃ chaiva paraśuṃ pāśamēva cha ।
kuntāyudhaṃ triśūlaṃ cha śārṅgamāyudhamuttamam ॥ 14
॥
daityānāṃ dēhanāśāya bhaktānāmabhayāya cha ।
dhārayantyāyudhānītthaṃ dēvānāṃ cha hitāya vai ॥ 15 ॥
namastēstu mahāraudrē mahāghōraparākramē ।
mahābalē mahōtsāhē mahābhayavināśini ॥ 16 ॥
trāhi māṃ dēvi duṣprēkṣyē śatrūṇāṃ bhayavardhini ।
prāchyāṃ rakṣatu māmaindrī āgnēyyāmagnidēvatā ॥ 17 ॥
dakṣiṇēvatu vārāhī nairṛtyāṃ khaḍgadhāriṇī ।
pratīchyāṃ vāruṇī rakṣēdvāyavyāṃ mṛgavāhinī ॥ 18 ॥
udīchyāṃ pātu kaumārī aiśānyāṃ śūladhāriṇī ।
ūrdhvaṃ brahmāṇī mē rakṣēdadhastādvaiṣṇavī tathā ॥ 19 ॥
ēvaṃ daśa diśō rakṣēchchāmuṇḍā śavavāhanā ।
jayā mē chāgrataḥ pātu vijayā pātu pṛṣṭhataḥ ॥ 20 ॥
ajitā vāmapārśvē tu dakṣiṇē chāparājitā ।
śikhāmudyōtinī rakṣēdumā mūrdhni vyavasthitā ॥ 21 ॥
mālādharī lalāṭē cha bhruvau rakṣēdyaśasvinī ।
trinētrā cha bhruvōrmadhyē yamaghaṇṭā cha nāsikē ॥ 22 ॥
śaṅkhinī chakṣuṣōrmadhyē śrōtrayōrdvāravāsinī ।
kapōlau kālikā rakṣētkarṇamūlē tu śāṅkarī ॥ 23 ॥
nāsikāyāṃ sugandhā cha uttarōṣṭhē cha charchikā ।
adharē chāmṛtakalā jihvāyāṃ cha sarasvatī ॥ 24 ॥
dantān rakṣatu kaumārī kaṇṭhadēśē tu chaṇḍikā ।
ghaṇṭikāṃ chitraghaṇṭā cha mahāmāyā cha tālukē ॥ 25 ॥
kāmākṣī chibukaṃ rakṣēdvāchaṃ mē sarvamaṅgaḻā ।
grīvāyāṃ bhadrakāḻī cha pṛṣṭhavaṃśē dhanurdharī ॥ 26 ॥
Devi stotrams
nīlagrīvā bahiḥ kaṇṭhē nalikāṃ nalakūbarī ।
skandhayōḥ khaḍginī rakṣēdbāhū mē vajradhāriṇī ॥ 27 ॥
hastayōrdaṇḍinī rakṣēdambikā chāṅgulīṣu cha ।
nakhāñChūlēśvarī rakṣētkukṣau rakṣētkulēśvarī ॥ 28 ॥
stanau rakṣēnmahādēvī manaḥśōkavināśinī ।
hṛdayē lalitā dēvī udarē śūladhāriṇī ॥ 29 ॥
nābhau cha kāminī rakṣēdguhyaṃ guhyēśvarī tathā ।
pūtanā kāmikā mēḍhraṃ gudē mahiṣavāhinī ॥ 30 ॥
kaṭyāṃ bhagavatī rakṣējjānunī vindhyavāsinī ।
jaṅghē mahābalā rakṣētsarvakāmapradāyinī ॥ 31 ॥
gulphayōrnārasiṃhī cha pādapṛṣṭhē tu taijasī ।
pādāṅgulīṣu śrī rakṣētpādādhastalavāsinī ॥ 32 ॥
nakhān daṃṣṭrakarālī cha kēśāṃśchaivōrdhvakēśinī ।
rōmakūpēṣu kaubērī tvachaṃ vāgīśvarī tathā ॥ 33 ॥
raktamajjāvasāmāṃsānyasthimēdāṃsi pārvatī ।
antrāṇi kālarātriścha pittaṃ cha mukuṭēśvarī ॥ 34 ॥
padmāvatī padmakōśē kaphē chūḍāmaṇistathā ।
jvālāmukhī nakhajvālāmabhēdyā sarvasandhiṣu ॥ 35 ॥
śukraṃ brahmāṇi! mē rakṣēchChāyāṃ Chatrēśvarī tathā ।
ahaṅkāraṃ manō buddhiṃ rakṣēnmē dharmadhāriṇī ॥ 36 ॥
prāṇāpānau tathā vyānamudānaṃ cha samānakam ।
vajrahastā cha mē rakṣētprāṇaṃ kalyāṇaśōbhanā ॥ 37 ॥
rasē rūpē cha gandhē cha śabdē sparśē cha yōginī ।
sattvaṃ rajastamaśchaiva rakṣēnnārāyaṇī sadā ॥ 38 ॥
āyū rakṣatu vārāhī dharmaṃ rakṣatu vaiṣṇavī ।
yaśaḥ kīrtiṃ cha lakṣmīṃ cha dhanaṃ vidyāṃ cha chakriṇī ॥
39 ॥
Devi stotrams
gōtramindrāṇi! mē rakṣētpaśūnmē rakṣa chaṇḍikē ।
putrān rakṣēnmahālakṣmīrbhāryāṃ rakṣatu bhairavī ॥ 40 ॥
panthānaṃ supathā rakṣēnmārgaṃ kṣēmakarī tathā ।
rājadvārē mahālakṣmīrvijayā sarvataḥ sthitā ॥ 41 ॥
rakṣāhīnaṃ tu yat-sthānaṃ varjitaṃ kavachēna tu ।
tatsarvaṃ rakṣa mē dēvi! jayantī pāpanāśinī ॥ 42 ॥
padamēkaṃ na gachChēttu yadīchChēchChubhamātmanaḥ
।
kavachēnāvṛtō nityaṃ yatra yatraiva gachChati ॥ 43 ॥
tatra tatrārthalābhaścha vijayaḥ sārvakāmikaḥ ।
yaṃ yaṃ chintayatē kāmaṃ taṃ taṃ prāpnōti niśchitam ॥ 44
॥
paramaiśvaryamatulaṃ prāpsyatē bhūtalē pumān ।
nirbhayō jāyatē martyaḥ saṅgrāmēṣvaparājitaḥ ॥ 45 ॥
trailōkyē tu bhavētpūjyaḥ kavachēnāvṛtaḥ pumān ।
idaṃ tu dēvyāḥ kavachaṃ dēvānāmapi durlabham ॥ 46 ॥
yaḥ paṭhētprayatō nityaṃ trisandhyaṃ śraddhayānvitaḥ ।
daivīkalā bhavēttasya trailōkyēṣvaparājitaḥ । 47 ॥
jīvēdvarṣaśataṃ sāgramapamṛtyuvivarjitaḥ ।
naśyanti vyādhayaḥ sarvē lūtāvisphōṭakādayaḥ ॥ 48 ॥
sthāvaraṃ jaṅgamaṃ chaiva kṛtrimaṃ chaiva yadviṣam ।
abhichārāṇi sarvāṇi mantrayantrāṇi bhūtalē ॥ 49 ॥
bhūcharāḥ khēcharāśchaiva julajāśchōpadēśikāḥ ।
sahajā kulajā mālā ḍākinī śākinī tathā ॥ 50 ॥
antarikṣacharā ghōrā ḍākinyaścha mahābalāḥ ।
grahabhūtapiśāchāścha yakṣagandharvarākṣasāḥ ॥ 51 ॥
brahmarākṣasavētālāḥ kūṣmāṇḍā bhairavādayaḥ ।
naśyanti darśanāttasya kavachē hṛdi saṃsthitē ॥ 52 ॥
Devi stotrams
mānōnnatirbhavēdrājñastējōvṛddhikaraṃ paraṃ ।
yaśasā vardhatē sōpi kīrtimaṇḍitabhūtalē ॥ 53 ॥
japētsaptaśatīṃ chaṇḍīṃ kṛtvā tu kavachaṃ purā ।
yāvadbhūmaṇḍalaṃ dhattē saśailavanakānanam ॥ 54 ॥
tāvattiṣṭhati mēdinyāṃ santatiḥ putrapautrikī ।
dēhāntē paramaṃ sthānaṃ yatsurairapi durlabham ॥ 55 ॥
prāpnōti puruṣō nityaṃ mahāmāyāprasādataḥ ।
labhatē paramaṃ rūpaṃ śivēna saha mōdatē ॥ 56 ॥
॥ iti vārāhapurāṇē hariharabrahma virachitaṃ dēvyāḥ
kavachaṃ sampūrṇam ॥
DEVI MAHATMYAM ARGALA STOTRAM
asyaśrī argaḻā stōtra mantrasya viṣṇuḥ ṛṣiḥ।
anuṣṭupChandaḥ। śrī mahālakṣīrdēvatā। mantrōditā
dēvyōbījaṃ।
navārṇō mantra śaktiḥ। śrī saptaśatī mantrastatvaṃ śrī
jagadandā prītyarthē saptaśatī paṭhāṃ gatvēna japē
viniyōgaḥ॥
dhyānaṃ
ōṃ bandhūka kusumābhāsāṃ pañchamuṇḍādhivāsinīṃ।
sphurachchandrakalāratna mukuṭāṃ muṇḍamālinīṃ॥
trinētrāṃ rakta vasanāṃ pīnōnnata ghaṭastanīṃ।
pustakaṃ chākṣamālāṃ cha varaṃ chābhayakaṃ kramāt॥
dadhatīṃ saṃsmarēnnityamuttarāmnāyamānitāṃ।
athavā
yā chaṇḍī madhukaiṭabhādi daityadaḻanī yā māhiṣōnmūlinī
yā dhūmrēkṣana chaṇḍamuṇḍamathanī yā rakta bījāśanī।
Devi stotrams
śaktiḥ śumbhaniśumbhadaityadaḻanī yā siddhi dātrī parā
sā dēvī nava kōṭi mūrti sahitā māṃ pātu viśvēśvarī॥
ōṃ namaśchaṇḍikāyai
mārkaṇḍēya uvācha
ōṃ jayatvaṃ dēvi chāmuṇḍē jaya bhūtāpahāriṇi।
jaya sarva gatē dēvi kāḻa rātri namōstutē॥1॥
madhukaiṭhabhavidrāvi vidhātru varadē namaḥ
ōṃ jayantī maṅgaḻā kāḻī bhadrakāḻī kapālinī ॥2॥
durgā śivā kṣamā dhātrī svāhā svadhā namōstutē
rūpaṃ dēhi jayaṃ dēhi yaśō dēhi dviṣō jahi ॥3॥
mahiṣāsura nirnāśi bhaktānāṃ sukhadē namaḥ।
rūpaṃ dēhi jayaṃ dēhi yaśō dēhi dviṣō jahi॥4॥
dhūmranētra vadhē dēvi dharma kāmārtha dāyini।
rūpaṃ dēhi jayaṃ dēhi yaśō dēhi dviṣō jahi॥5॥
rakta bīja vadhē dēvi chaṇḍa muṇḍa vināśini ।
rūpaṃ dēhi jayaṃ dēhi yaśō dēhi dviṣō jahi॥6॥
niśumbhaśumbha nirnāśi trailōkya śubhadē namaḥ
rūpaṃ dēhi jayaṃ dēhi yaśō dēhi dviṣō jahi॥7॥
vandi tāṅghriyugē dēvi sarvasaubhāgya dāyini।
rūpaṃ dēhi jayaṃ dēhi yaśō dēhi dviṣō jahi॥8॥
achintya rūpa charitē sarva śatṛ vināśini।
rūpaṃ dēhi jayaṃ dēhi yaśō dēhi dviṣō jahi॥9॥
natēbhyaḥ sarvadā bhaktyā chāparṇē duritāpahē।
rūpaṃ dēhi jayaṃ dēhi yaśō dēhi dviṣō jahi॥10॥
stuvadbhyōbhaktipūrvaṃ tvāṃ chaṇḍikē vyādhi nāśini
rūpaṃ dēhi jayaṃ dēhi yaśō dēhi dviṣō jahi॥11॥
chaṇḍikē satataṃ yuddhē jayantī pāpanāśini।
rūpaṃ dēhi jayaṃ dēhi yaśō dēhi dviṣō jahi॥12॥
Devi stotrams
dēhi saubhāgyamārōgyaṃ dēhi dēvī paraṃ sukhaṃ।
rūpaṃ dhēhi jayaṃ dēhi yaśō dhēhi dviṣō jahi॥13॥
vidhēhi dēvi kalyāṇaṃ vidhēhi vipulāṃ śriyaṃ।
rūpaṃ dēhi jayaṃ dēhi yaśō dēhi dviṣō jahi॥14॥
vidhēhi dviṣatāṃ nāśaṃ vidhēhi balamuchchakaiḥ।
rūpaṃ dēhi jayaṃ dēhi yaśō dēhi dviṣō jahi॥15॥
surāsuraśirō ratna nighṛṣṭacharaṇēmbikē।
rūpaṃ dēhi jayaṃ dēhi yaśō dēhi dviṣō jahi॥16॥
vidhyāvantaṃ yaśasvantaṃ lakṣmīvantañcha māṃ kuru।
rūpaṃ dēhi jayaṃ dēhi yaśō dēhi dviṣō jahi॥17॥
dēvi prachaṇḍa dōrdaṇḍa daitya darpa niṣūdini।
rūpaṃ dēhi jayaṃ dēhi yaśō dēhi dviṣō jahi॥18॥
prachaṇḍa daityadarpaghnē chaṇḍikē praṇatāyamē।
rūpaṃ dēhi jayaṃ dēhi yaśō dēhi dviṣō jahi॥19॥
chaturbhujē chaturvaktra saṃstutē paramēśvari।
rūpaṃ dēhi jayaṃ dēhi yaśō dēhi dviṣō jahi॥20॥
kṛṣṇēna saṃstutē dēvi śaśvadbhaktyā sadāmbikē।
rūpaṃ dēhi jayaṃ dēhi yaśō dēhi dviṣō jahi॥21॥
himāchalasutānāthasaṃstutē paramēśvari।
rūpaṃ dēhi jayaṃ dēhi yaśō dēhi dviṣō jahi॥22॥
indrāṇī patisadbhāva pūjitē paramēśvari।
rūpaṃ dēhi jayaṃ dēhi yaśō dēhi dviṣō jahi ॥23॥
dēvi bhaktajanōddāma dattānandōdayēmbikē।
rūpaṃ dēhi jayaṃ dēhi yaśō dēhi dviṣō jahi ॥24॥
bhāryāṃ manōramāṃ dēhi manōvṛttānusāriṇīṃ।
rūpaṃ dēhi jayaṃ dēhi yaśō dēhi dviṣō jahi॥25॥
tāriṇīṃ durga saṃsāra sāgara syāchalōdbavē।
rūpaṃ dēhi jayaṃ dēhi yaśō dēhi dviṣō jahi ॥26॥
Devi stotrams
idaṃstōtraṃ paṭhitvā tu mahāstōtraṃ paṭhēnnaraḥ।
saptaśatīṃ samārādhya varamāpnōti durlabhaṃ ॥27॥
॥ iti śrī argalā stōtraṃ samāptaṃ ॥
DEVI MAHATMYAM KEELAKA STOTRAM
asya śrī kīlaka stōtra mahā mantrasya । śiva ṛṣiḥ । anuṣṭup
Chandaḥ । mahāsarasvatī dēvatā । mantrōdita dēvyō bījaṃ
। navārṇō mantraśakti।śrī sapta śatī mantra statvaṃ srī
jagadambā prītyarthē saptaśatī pāṭhāṅgatvaēna japē
viniyōgaḥ ।
ōṃ namaśchaṇḍikāyai
mārkaṇḍēya uvācha
ōṃ viśuddha jñānadēhāya trivēdī divyachakṣuṣē ।
śrēyaḥ prāpti nimittāya namaḥ sōmārtha dhāriṇē ॥1॥
sarvamēta dvijānīyānmantrāṇāpi kīlakaṃ ।
sōpi kṣēmamavāpnōti satataṃ jāpya tatparaḥ ॥2॥
siddhyantuchchāṭanādīni karmāṇi sakalānyapi ।
ētēna stuvatāṃ dēvīṃ stōtravṛndēna bhaktitaḥ ॥3॥
na mantrō nauṣadhaṃ tasya na kiñchi dapi vidhyatē ।
vinā jāpyam na siddhyēttu sarva muchchāṭanādikam ॥4॥
samagrāṇyapi sētsyanti lōkaśajñkā mimāṃ haraḥ ।
kṛtvā nimantrayāmāsa sarva mēva midaṃ śubham ॥5॥
stōtraṃvai chaṇḍikāyāstu tachcha guhyaṃ chakāra saḥ ।
samāpnōti sapuṇyēna tāṃ yathāvannimantraṇāṃ ॥6॥
sōpikṣēma mavāpnōti sarva mēva na saṃśayaḥ ।
Devi stotrams
kṛṣṇāyāṃ vā chaturdaśyāṃ aṣṭamyāṃ vā samāhitaḥ॥6॥
dadāti pratigṛhṇāti nānya thaiṣā prasīdati ।
itthaṃ rūpēṇa kīlēna mahādēvēna kīlitam। ॥8॥
yō niṣkīlāṃ vidhāyaināṃ chaṇḍīṃ japati nitya śaḥ ।
sa siddhaḥ sa gaṇaḥ sōtha gandharvō jāyatē dhruvam ॥9॥
na chaivā pāṭavaṃ tasya bhayaṃ kvāpi na jāyatē ।
nāpa mṛtyu vaśaṃ yāti mṛtēcha mōkṣamāpnuyāt॥10॥
jñātvāprārabhya kurvīta hyakurvāṇō vinaśyati ।
tatō jñātvaiva sampūrnaṃ idaṃ prārabhyatē budhaiḥ ॥11॥
saubhāgyādicha yatkiñchid dṛśyatē lalanājanē ।
tatsarvaṃ tatprasādēna tēna japyamidaṃ śubhaṃ ॥12॥
śanaistu japyamānēsmin stōtrē sampattiruchchakaiḥ।
bhavatyēva samagrāpi tataḥ prārabhyamēvatat ॥13॥
aiśvaryaṃ tatprasādēna saubhāgyārōgyamēvachaḥ ।
śatruhāniḥ parō mōkṣaḥ stūyatē sāna kiṃ janai ॥14॥
chaṇdikāṃ hṛdayēnāpi yaḥ smarēt satataṃ naraḥ ।
hṛdyaṃ kāmamavāpnōti hṛdi dēvī sadā vasēt ॥15॥
agratōmuṃ mahādēva kṛtaṃ kīlakavāraṇam ।
niṣkīlañcha tathā kṛtvā paṭhitavyaṃ samāhitaiḥ ॥16॥
॥ iti śrī bhagavatī kīlaka stōtraṃ samāptaṃ ॥
DEVI MAHATMYAM MANGALA HAARATI
śrī chakra pura mandu sthiramaina śrī lalita pasiḍi
pādālakide nīrājanaṃ
baṅgārutallikide nīrājanaṃ
Devi stotrams
baṅgāru hārālu siṅgāramolakiñchu ambikā hṛdayaku
nīrājanaṃ
baṅgārutallikide nīrājanaṃ
śrī gauri śrīmāta śrīmahārājñi śrī siṃhāsanēśvariki
nīrājanaṃ
baṅgārutallikide nīrājanaṃ
kalpataruvai mammu kāpāḍu karamulaku kavakambu
kāsulatō nīrājanaṃ
baṅgārutallikide nīrājanaṃ
pāśāṅkuśa puṣpa bāṇachāpadhariki parama pāvanamaina
nīrājanaṃ
baṅgārutallikide nīrājanaṃ
kānti kiraṇālatō kaliki meḍalō merise kalyāṇa sūtrammu
nīrājanaṃ
baṅgārutallikide nīrājanaṃ
chirunavvu lolikiñchu śrīdēvi adharāna śatakō ṭi nakṣatra
nīrājanaṃ
baṅgārutallikide nīrājanaṃ
kaluvarēkula vaṇṭi kannula talli śrīrājarājēśvariki nīrājanaṃ
baṅgārutallikide nīrājanaṃ
mudamāra mōmuna muchchaṭaga dariyiñchu kastūri
kuṅkumaku nīrājanaṃ
baṅgārutallikide nīrājanaṃ
chandravaṅkanikide nīrājanaṃ
śukravāramunāḍu śubhamulosagē talli śrī mahālakṣmi kide
nīrājanaṃ
baṅgārutallikide nīrājanaṃ
muggurammalakunu mūlamagu peddamma mutyālatō
nitya nīrājanaṃ
baṅgārutallikide nīrājanaṃ
Devi stotrams
śṛṅgēri pīṭhāna sundarākāriṇi saundaryalaharikide
nīrājanaṃ
baṅgārutallikide nīrājanaṃ
sakala hṛdayālalō buddhiprēraṇa jēyu talli gāyatrikide
nīrājanaṃ
baṅgārutallikide nīrājanaṃ
dāna narasiṃhuni dayatōḍa rakṣiñchu dayagala tallikide
nīrājanaṃ
ātmārpaṇatō nitya nīrājanaṃ
śrī chakra pura mandu sthiramaina śrī lalita pasiḍi
pādālakide nīrājanaṃ
baṅgārutallikide nīrājanaṃ
DEVI MAHATMYAM CHAMUNDESWARI MANGALAM
śrī śailarāja tanayē chaṇḍa muṇḍa niṣūdinī
mṛgēndra vāhanē tubhyaṃ chāmuṇḍāyai sumaṅgaḻaṃ।1।
pañcha viṃśati sālāḍya śrī chakrapua nivāsinī
bindupīṭha sthite tubhyaṃ chāmuṇḍāyai sumaṅgaḻaṃ॥2॥
rāja rājēśvarī śrīmad kāmēśvara kuṭumbinīṃ
yuga nādha tatē tubhyaṃ chāmuṇḍāyai sumaṅgaḻaṃ॥3॥
mahākāḻī mahālakṣmī mahāvāṇī manōnmaṇī
yōganidrātmakē tubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ॥4॥
matrinī daṇḍinī mukhya yōginī gaṇa sēvitē।
bhaṇḍa daitya harē tubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ॥5॥
niśumbha mahiṣā śumbhē raktabījādi mardinī
mahāmāyē śivētubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ॥
Devi stotrams
kāḻa rātri mahādurgē nārāyaṇa sahōdarī
vindhya vāsinī tubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ॥
chandra lēkhā lasatpālē śrī madsiṃhāsanēśvarī
kāmēśvarī namastubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ॥
prapañcha sṛṣṭi rakṣādi pañcha kārya dhrandharē
pañchaprētāsanē tubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ॥
madhukaiṭabha saṃhatrīṃ kadambavana vāsinī
mahēndra varadē tubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ॥
nigamāgama saṃvēdyē śrī dēvī lalitāmbikē
ōḍyāṇa pīṭhagadē tubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ॥12॥
puṇdēṣu khaṇḍa daṇḍa puṣpa kaṇṭha lasatkarē
sadāśiva kalē tubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ॥12॥
kāmēśa bhakta māṅgalya śrīmad tripura sundarī।
sūryāgnindu trilōchanī tubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ॥
13॥
chidagni kuṇḍa sambhūtē mūla prakṛti svarūpiṇī
kandarpa dīpakē tubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ॥14॥
mahā padmāṭavī madhyē sadānanda dvihāriṇī
pāsāṅkuśa dharē tubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ॥15॥
sarvamantrātmikē prājñē sarva yantra svarūpiṇī
sarvatantrātmikē tubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ॥16॥
sarva prāṇi sutē vāsē sarva śakti svarūpiṇī
sarvā bhiṣṭa pradē tubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ॥17॥
vēdamāta mahārājñī lakṣmī vāṇī vaśapriyē
trailōkya vanditē tubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ॥18॥
brahmōpēndra surēndrādi sampūjita padāmbujē
sarvāyudha karē tubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ॥19॥
Devi stotrams
mahāvidhyā sampradāyai savidhyēnija vaibahvē।
sarva mudrā karē tubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ॥20॥
ēka pañchāśatē pīṭhē nivāsātma vilāsinī
apāra mahimē tubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ॥21॥
tējō mayīdayāpūrṇē sachchidānanda rūpiṇī
sarva varṇātmikē tubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ॥22॥
haṃsārūḍhē chatuvaktrē brāhmī rūpa samanvitē
dhūmrākṣas hantrikē tubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ॥
23॥
māhēsvarī svarūpayai pañchāsyai vṛṣabhavāhanē।
sugrīva pañchikē tubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ॥24॥
mayūra vāhē ṣṭ vaktrē koumarī rūpa śōbhitē
śakti yukta karē tubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ॥
pakṣirāja samārūḍhē śaṅkha chakra lasatkarē।
vaiṣnavī sañjñikē tubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ॥
vārāhī mahiṣārūḍhē ghōra rūpa samanvitē
daṃṣtrāyudha dhare tubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ॥
gajēndra vāhanā ruḍhē indrāṇī rūpa vāsurē
vajrāyudha kare tubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ॥
chaturbhuje siṃha vāhē jatā maṇḍila maṇḍitē
chaṇḍike śubhagē tubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ॥
daṃśṭrā karāla vadanē siṃha vaktre chaturbhujē
nārasiṃhī sadā tubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ॥
jvala jihvā karālāsyē chaṇḍakōpa samanvitē
jvālā mālinī tubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ॥
bhṛgiṇē darśitātmīya prabhāvē paramēsvarī
nana rūpa dharē tubhya chāmūṇḍāyai sumaṅgaḻaṃ॥
Devi stotrams
gaṇēśa skanda jananī mātaṅgī bhuvanēśvarī
bhadrakāḻī sadā tubyaṃ chāmūṇḍāyai sumaṅgaḻaṃ॥
agastyāya hayagrīva prakaṭī kṛta vaibhavē
anantākhya sutē tubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ॥
॥iti śrī chāmuṇḍēśvarī maṅgaḻaṃ sampūrṇaṃ॥
NAVA DURGA STOTRAM
gaṇēśaḥ
haridrābhañchaturvādu hāridravasanaṃvibhum ।
pāśāṅkuśadharaṃ daivaṃmōdakandantamēva cha ॥
dēvī śailaputrī
vandē vāñChitalābhāya chandrārdhakṛtaśēkharāṃ।
vṛṣārūḍhāṃ śūladharāṃ śailaputrī yaśasvinīṃ ॥
dēvī brahmachāriṇī
dadhānā karapadmābhyāmakṣamālā kamaṇḍalū ।
dēvī prasīdatu mayi brahmachāriṇyanuttamā ॥
dēvī chandraghaṇṭēti
piṇḍajapravarārūḍhā chandakōpāstrakairyutā ।
prasādaṃ tanutē mahyaṃ chandraghaṇṭēti viśrutā ॥
dēvī kūṣmāṇḍā
surāsampūrṇakalaśaṃ rudhirāplutamēva cha ।
dadhānā hastapadmābhyāṃ kūṣmāṇḍā śubhadāstu mē ॥
dēvīskandamātā
siṃhāsanagatā nityaṃ padmāśritakaradvayā ।
śubhadāstu sadā dēvī skandamātā yaśasvinī ॥
Devi stotrams
dēvīkātyāyaṇī
chandrahāsōjjvalakarā śārdūlavaravāhanā ।
kātyāyanī śubhaṃ dadyādēvī dānavaghātinī ॥
dēvīkālarātri
ēkavēṇī japākarṇapūra nagnā kharāsthitā ।
lambōṣṭhī karṇikākarṇī tailābhyaktaśarīriṇī ॥
vāmapādōllasallōhalatākaṇṭakabhūṣaṇā ।
vardhanamūrdhvajā kṛṣṇā kālarātrirbhayaṅkarī ॥
dēvīmahāgaurī
śvētē vṛṣē samārūḍhā śvētāmbaradharā śuchiḥ ।
mahāgaurī śubhaṃ dadyānmahādēvapramōdadā ॥
dēvīsiddhidātri
siddhagandharvayakṣādyairasurairamarairapi ।
sēvyamānā sadā bhūyāt siddhidā siddhidāyinī ॥
MEENAKSHI PANCHA RATNA STOTRAM
udyadbhānusahasrakōṭisadṛśāṃ kēyūrahārōjjvalāṃ
bimbōṣṭhīṃ smitadantapaṅktiruchirāṃ pītāmbarālaṅkṛtām ।
viṣṇubrahmasurēndrasēvitapadāṃ tattvasvarūpāṃ śivāṃ
mīnākṣīṃ praṇatōsmi santatamahaṃ kāruṇyavārāṃnidhim ॥
1॥
muktāhāralasatkirīṭaruchirāṃ pūrṇēnduvaktraprabhāṃ
śiñjannūpurakiṅkiṇīmaṇidharāṃ padmaprabhābhāsurām ।
sarvābhīṣṭaphalapradāṃ girisutāṃ vāṇīramāsēvitāṃ
mīnākṣīṃ praṇatōsmi santatamahaṃ kāruṇyavārāṃnidhim ॥
2॥
śrīvidyāṃ śivavāmabhāganilayāṃ hrīṅkāramantrōjjvalāṃ
śrīchakrāṅkitabindumadhyavasatiṃ śrīmatsabhānāyakīm ।
śrīmatṣaṇmukhavighnarājajananīṃ śrīmajjaganmōhinīṃ
mīnākṣīṃ praṇatōsmi santatamahaṃ kāruṇyavārāṃnidhim ॥
3॥
Devi stotrams
śrīmatsundaranāyakīṃ bhayaharāṃ jñānapradāṃ nirmalāṃ
śyāmābhāṃ kamalāsanārchitapadāṃ nārāyaṇasyānujām ।
vīṇāvēṇumṛdaṅgavādyarasikāṃ nānāvidhāmambikāṃ
mīnākṣīṃ praṇatōsmi santatamahaṃ kāruṇyavārāṃnidhim ॥
4॥
nānāyōgimunīndrahṛtsuvasatīṃ nānārthasiddhipradāṃ
nānāpuṣpavirājitāṅghriyugaḻāṃ nārāyaṇēnārchitām ।
nādabrahmamayīṃ parātparatarāṃ nānārthatatvātmikāṃ
mīnākṣīṃ praṇatōsmi santatamahaṃ kāruṇyavārāṃnidhim ॥
5॥