4/10/2021 Nitya Sandhya Vandanam - English | Vaidika Vignanam
NITYA SANDHYA VANDANAM
śarīra śuddhi
apavitraḥ pavitrō vā sarvāvasthā̎m gatō'pivā ।
yaḥ smarēt puṇḍarīkākṣaṃ sa bāhyābhyantara śśuchiḥ ॥
puṇḍarīkākṣa ! puṇḍarīkākṣa ! puṇḍarīkākṣāya namaḥ ।
āchamanaḥ
ōṃ āchamya
ōṃ kēśavāya svāhā
ōṃ nārāyaṇāya svāhā
ōṃ mādhavāya svāhā (iti trirāchamya)
ōṃ gōvindāya namaḥ (pāṇī mārjayitvā)
ōṃ viṣṇavē namaḥ
ōṃ madhusūdanāya namaḥ (ōṣṭhau mārjayitvā)
ōṃ trivikramāya namaḥ
ōṃ vāmanāya namaḥ (śirasi jalaṃ prōkṣya)
ōṃ śrīdharāya namaḥ
ōṃ hṛṣīkēśāya namaḥ (vāmahaste jalaṃ prōkṣya)
ōṃ padmanābhāya namaḥ (pādayōḥ jalaṃ prōkṣya)
ōṃ dāmōdarāya namaḥ (śirasi jalaṃ prōkṣya)
ōṃ saṅkarṣaṇāya namaḥ (aṅguḻibhiśchibukaṃ jalaṃ prōkṣya)
ōṃ vāsudēvāya namaḥ
ōṃ pradyumnāya namaḥ (nāsikāṃ spṛṣṭvā)
ōṃ aniruddhāya namaḥ
ōṃ puruṣōttamāya namaḥ
https://vignanam.org/veda/nitya-sandhya-vandanam-english.html 1/15
4/10/2021 Nitya Sandhya Vandanam - English | Vaidika Vignanam
ōṃ adhōkṣajāya namaḥ
ōṃ nārasiṃhāya namaḥ (nētrē śrōtrē ca spṛṣṭvā)
ōṃ achyutāya namaḥ (nābhiṃ spṛṣṭvā)
ōṃ janārdhanāya namaḥ (hṛdayaṃ spṛṣṭvā)
ōṃ upēndrāya namaḥ (hastaṃ śirasi nikṣipya)
ōṃ harayē namaḥ
ōṃ śrīkṛṣṇāya namaḥ (aṃsau spṛṣṭvā)
ōṃ śrīkṛṣṇa parabrahmaṇē namō namaḥ
(ētānyuccārya upyakta prakāraṃ kṛtē aṅgāni śuddhāni bhavēyuḥ)
bhūtōcchāṭana
uttiṣṭhantu । bhūta piśāchāḥ । yē tē bhūmibhārakāḥ । yē tēṣāmavirōdhēna ।
brahmakarma samārabhē । ōṃ bhūrbhuvassuvaḥ ।
daivī gāyatrī chandaḥ prāṇāyāmē viniyōgaḥ
(prāṇāyāmaṃ kṛtvā kumbhakē imaṃ gāyatrī mantramucCharēt)
prāṇāyāmaḥ
ōṃ bhūḥ । ōṃ bhuvaḥ । ōgṃ suvaḥ । ōṃ mahaḥ । ōṃ janaḥ । ōṃ tapaḥ । ōgṃ
sa̠tyam ।
ōṃ tathsa̍vi̠ turvarē̎ṇyaṃ̠ bhargō̍ dē̠vasya̍ dhīmahi ।
dhiyō̠ yō na̍ḥ prachōdayā̎t ॥
ōmāpō̠ jyōtī̠ rasō̠'mṛta̠ṃ brahma̠ bhū-rbhuva̠-ssuva̠rōm ॥ (tai. ara. 10-27)
saṅkalpaḥ
https://vignanam.org/veda/nitya-sandhya-vandanam-english.html 2/15
4/10/2021 Nitya Sandhya Vandanam - English | Vaidika Vignanam
mamōpātta, durita kṣayadvārā, śrī paramēśvara muddisya, śrī paramēśvara
prītyarthaṃ, śubhē, śōbhanē, abhyudaya muhūrtē, śrī mahāviṣṇō rājñayā, pravarta
mānasya, adya brahmaṇaḥ, dvitīya parārthē, śvētavarāha kalpē, vaivaśvata
manvantarē, kaliyugē, prathama pādē, (bhārata dēśaḥ - jambū dvīpē, bharata
varṣē, bharata khaṇḍē, mērōḥ dakṣiṇa/uttara digbhāgē; amērikā - krauñcha dvīpē,
ramaṇaka varṣē, aindrika khaṇḍē, sapta samudrāntarē, kapilāraṇyē), śōbhana
gṛhē, samasta dēvatā brāhmaṇa, harihara gurucharaṇa sannithau, asmin,
vartamāna, vyāvahārika, chāndramāna, ... saṃvatsarē, ... ayanē, ... ṛtē, ... māsē, ...
pakṣē, ... tithau, ... vāsarē, ... śubha nakṣatra, śubha yōga, śubha karaṇa, ēvaṅguṇa,
viśēṣaṇa, viśiṣṭhāyāṃ, śubha tithau, śrīmān, ... gōtraḥ, ... nāmadhēyaḥ, ... gōtrasya,
... nāmadhēyōhaṃḥ prātaḥ/madhyāhnika/sāyaṃ sandhyām upāsiṣyē ॥
mārjanaḥ
ōṃ āpō̠hiṣṭhā ma̍yō̠bhuva̍ḥ । tā na̍ ū̠rjē da̍dhātana । ma̠hēraṇā̍ya̠ chakṣa̍sē । yō va̍ḥ
śi̠ vata̍mō̠ rasa̍ḥ । tasya̍ bhājayatē̠ ha na̠ḥ । u̠śa̠tīrı̍ va mā̠tara̍ḥ । tasmā̠ ara̍ṅga māma
vaḥ । yasya̠ kṣayā̍ya̠ jinva̍tha । āpō̍ ja̠naya̍thā cha naḥ । (tai. ara. 4-42)
(iti śirasi mārjayēt)
(hastēna jalaṃ gṛhītvā)
prātaḥ kāla mantrāchamanaḥ
sūrya ścha, māmanyu ścha, manyupataya ścha, manyu̍kṛtē̠bhyaḥ । pāpēbhyō̍
rakṣa̠ntām । yadrātryā pāpa̍ makā̠rṣaṃ । manasā vāchā̍ ha̠stābhyāṃ । padbhyā
mudarē̍ṇa śi̠ ñchā । rātri̠ stada̍valu̠mpatu । yatkiñcha̍ duri̠ taṃ mayı̍ । idamahaṃ mā
mamṛ̍ ta yō̠ nau । sūryē jyōtiṣi juhō̍mi svā̠hā̎ ॥ (tai. ara. 10. 24)
https://vignanam.org/veda/nitya-sandhya-vandanam-english.html 3/15
4/10/2021 Nitya Sandhya Vandanam - English | Vaidika Vignanam
madhyāhna kāla mantrāchamanaḥ
āpa̍ḥ punantu pṛthi̠ vīṃ pṛ̍ thi̠ vī pū̠tā pu̍nātu̠ māṃ । pu̠nantu̠ brahma̍ṇa̠spati̠
rbrahmā̍ pū̠tā pu̍nātu̠ māṃ । yaducChı̍ ṣṭa̠ mabhō̎jya̠ṃ yadvā̍ du̠ścharı̍ ta̠ṃ mama̍ ।
sarva̍ṃ punantu̠ mā māpō̍'sa̠tāñcha̍ prati̠ graha̠gg̠ svāhā̎ ॥ (tai. ara. pariśiṣṭaḥ 10.
30)
sāyaṅkāla mantrāchamanaḥ
agni ścha mā manyu ścha manyupataya ścha manyu̍kṛtēbhyaḥ । pāpēbhyō̍
rakṣa̠ntāṃ । yadahnā pāpa̍ makā̠rṣaṃ । manasā vāchā̍ hastā̠bhyāṃ । padbhyā
mudarē̍ṇa śi̠ ñchā । aha stada̍valu̠mpatu । ya tkiñcha̍ duri̠ taṃ mayı̍ । ida mahaṃ mā
mamṛ̍ ta yō̠nau । satyē jyōtiṣi juhōmi svā̠hā ॥ (tai. ara. 10. 24)
(iti mantrēṇa jalaṃ pibēt)
āchamya (ōṃ kēśavāya svāhā, ... śrī kṛṣṇa parabrahmaṇē namō namaḥ)
dvitīya mārjanaḥ
da̠dhi̠ krāvaṇṇō̍ akāriṣaṃ । ji̠ ṣṇō raśva̍sya vā̠jı̍ naḥ ।
su̠rabhinō̠ mukhā̍kara̠tpraṇa̠ āyūg̍ṃṣi tāriṣat ॥
(sūryapakṣē lōkayātrā nirvāhaka ityarthaḥ)
ōṃ āpō̠ hiṣṭhā ma̍yō̠bhuva̍ḥ । tā na̍ ū̠rjē da̍dhātana । ma̠hēraṇā̍ya̠ chakṣa̍sē । yō va̍ḥ
śi̠ vata̍mō̠ rasa̍ḥ । tasya̍ bhājayatē̠ ha na̠ḥ । u̠śa̠tīrı̍ va mā̠tara̍ḥ । tasmā̠ ara̍ṅga māma
vaḥ । yasya̠ kṣayā̍ya̠ jinva̍tha । āpō̍ ja̠naya̍thā cha naḥ ॥ (tai. ara. 4. 42)
https://vignanam.org/veda/nitya-sandhya-vandanam-english.html 4/15
4/10/2021 Nitya Sandhya Vandanam - English | Vaidika Vignanam
punaḥ mārjanaḥ
hira̍ṇyavarṇā̠ śśucha̍yaḥ pāva̠kāḥ yā su̍jā̠taḥ ka̠śyapō̠ yā svindra̍ḥ । a̠gniṃ yā
garbha̍n-dadhi̠ rē virū̍pā̠ stāna̠ āpa̠śśagg syō̠nā bha̍vantu । yā sā̠g̠ṃ rājā̠ varu̍ṇō̠ yāti̠
madhyē̍ satyānṛ̠tē a̍va̠paśya̠ṃ janā̍nāṃ । ma̠dhu̠ śchuta̠śśucha̍yō̠ yāḥ pā̍va̠kā stāna̠
āpa̠śśagg syō̠nā bha̍vantu । yāsā̎m dē̠vā di̠ vi kṛ̠ṇvantı̍ bha̠kṣaṃ yā a̠ntarı̍ kṣē
bahu̠thā bhava̍nti । yāḥ pṛ̍ thi̠ vīṃ paya̍sō̠ndantı̍ śśu̠krāstāna̠ āpa̠śagg syō̠nā
bha̍vantu । yāḥ śi̠ vēna̍ mā̠ chakṣu̍ṣā paśyatāpaśśi̠ vayā̍ ta̠nu vōpa̍spṛśata̠ tvacha̍
mmē । sarvāg̍ṃ a̠gnīgṃ ra̍psu̠ṣadō̍ hu̠vē vō̠ mayi̠ varchō̠ bala̠ mōjō̠ nidha̍tta ॥ (tai.
saṃ. 5. 6. 1)
(mārjanaṃ kuryāt)
aghamarṣaṇa mantraḥ pāpavimōchanaṃ
(hastēna jalamādāya niśśvasya vāmatō nikṣitapēt)
dru̠pa̠dā dı̍ va muñchatu । dru̠pa̠dā di̠ vē nmu̍muchā̠naḥ ।
svi̠ nna ssnā̠tvī malā̍ divaḥ । pū̠taṃ pavitrē̍ṇē̠ vājya̎m āpa̍ śśundantu̠ maina̍saḥ ॥
(tai. brā. 266)
āchamya (ōṃ kēśavāya svāhā, ... śrī kṛṣṇa parabrahmaṇē namō namaḥ)
prāṇāyāmamya
laghusaṅkalpaḥ
pūrvōkta ēvaṅguṇa viśēṣaṇa viśiṣṭhāyāṃ śubhatithau mamōpātta durita
kṣayadvārā śrī paramēśvara muddisya śrī paramēśvara prītyarthaṃ
prātassandhyāṅga yathā kālōchita arghyapradānaṃ kariṣyē ॥
https://vignanam.org/veda/nitya-sandhya-vandanam-english.html 5/15
4/10/2021 Nitya Sandhya Vandanam - English | Vaidika Vignanam
prātaḥ kālārghya mantraṃ
ōṃ bhūrbhuva̠ssuva̍ḥ ॥ tathsa̍vi̠ turvarē̎ṇya̠ṃ bhargō̍ dē̠vasya̍ dhīmahi । dhiyō̠ yō
na̍ḥ prachōdayā̎t ॥ 3 ॥
madhyāhnārghya mantraṃ
ōṃ ha̠g̠ṃ saśśu̍chi̠ ṣa dvasu̍rantarikṣa̠sa ddōtā̍ vēdi̠ ṣadatı̍ thi rdurōṇa̠sat । nṛ̠ṣa
dva̍ra̠sa dṛ̍ ta̠sa dvyō̍ma̠ sada̠bjā gō̠jā ṛ̍ ta̠jā a̍dri̠ jā ṛ̠tam-bṛ̠hat ॥ (tai. ara. 10. 4)
sāyaṃ kālārghya mantraṃ
ōṃ bhūrbhuva̠ssuva̍ḥ ॥ tathsa̍vi̠ turvarē̎ṇya̠ṃ bhargō̍ dē̠vasya̍ dhīmahi । dhiyō̠ yō
na̍ḥ prachōdayā̎t ॥ ōṃ bhūḥ । ōṃ bhuvaḥ । ōgṃ suvaḥ । ōṃ mahaḥ । ōṃ janaḥ ।
ōṃ tapaḥ । ōgṃ sa̠tyam । ōṃ tathsa̍vi̠ turvarē̎ṇyaṃ̠ bhargō̍ dē̠vasya̍ dhīmahi । dhiyō̠
yō na̍ḥ prachōdayā̎t ॥ ōmāpō̠ jyōtī̠ rasō̠'mṛta̠ṃ brahma̠ bhū-rbhuva̠-ssuva̠rōm ॥
(ityañjalitrayaṃ visṛjēt)
kālātikramaṇa prāyaśchittaṃ
āchamya...
pūrvōkta ēvaṅguṇa viśēṣaṇa viśiṣṭhāyāṃ śubhatithau mamōpātta durita
kṣayadvārā śrī paramēśvara muddisya śrī paramēśvara prītyarthaṃ kālātikrama
dōṣaparihārārthaṃ chaturthā arghyapradānaṃ kariṣyē ॥
ōṃ bhūrbhuva̠ssuva̍ḥ ॥ tathsa̍vi̠ turvarē̎ṇya̠ṃ bhargō̍ dē̠vasya̍ dhīmahi । dhiyō̠ yō
na̍ḥ prachōdayā̎t ॥ ōṃ bhūḥ । ōṃ bhuvaḥ । ōgṃ suvaḥ । ōṃ mahaḥ । ōṃ janaḥ ।
ōṃ tapaḥ । ōgṃ sa̠tyam । ōṃ tathsa̍vi̠ turvarē̎ṇyaṃ̠ bhargō̍ dē̠vasya̍ dhīmahi । dhiyō̠
https://vignanam.org/veda/nitya-sandhya-vandanam-english.html 6/15
4/10/2021 Nitya Sandhya Vandanam - English | Vaidika Vignanam
yō na̍ḥ prachōdayā̎t ॥ ōmāpō̠ jyōtī̠ rasō̠'mṛta̠ṃ brahma̠ bhū-rbhuva̠-ssuva̠rōm ॥
(iti jalaṃ visṛjēt)
sajala pradakṣiṇaṃ
ōṃ u̠dyanta̍masta̠ṃ yanta̍ mādi̠ tya ma̍bhithyā̠ya nku̠rvan-brā̎hma̠ṇō vi̠ dvān
tsa̠kala̍m-bha̠drama̍śnutē̠ asāvā̍di̠ tyō bra̠hmēti̠ ॥ brahmai̠ va san-brahmā̠pyēti̠ ya
ē̠vaṃ vēda ॥ asāvādityō brahma ॥ (tai. ara. 2. 2)
(ēvaṃ arghyatrayaṃ dadyāt kālātikramaṇē pūrvavat)
(paśchāt hastēna jalamādāya pradakṣiṇaṃ kuryāt)
(dvirāchamya prāṇāyāma trayaṃ kṛtvā)
āchamya (ōṃ kēśavāya svāhā, ... śrī kṛṣṇa parabrahmaṇē namō namaḥ)
sandhyāṅga tarpaṇaṃ
prātaḥkāla tarpaṇaṃ
sandhyāṃ tarpayāmi, gāyatrīṃ tarpayāmi, brāhmīṃ tarpayāmi, nimṛjīṃ tarpayāmi
॥
madhyāhna tarpaṇaṃ
sandhyāṃ tarpayāmi, sāvitrīṃ tarpayāmi, raudrīṃ tarpayāmi, nimṛjīṃ tarpayāmi ॥
sāyaṅkāla tarpaṇaṃ
sandhyāṃ tarpayāmi, sarasvatīṃ tarpayāmi, vaiṣṇavīṃ tarpayāmi, nimṛjīṃ
tarpayāmi ॥
https://vignanam.org/veda/nitya-sandhya-vandanam-english.html 7/15
4/10/2021 Nitya Sandhya Vandanam - English | Vaidika Vignanam
(punarāchamanaṃ kuryāt)
gāyatrī avāhana
ōmityēkākṣa̍raṃ bra̠hma । agnirdēvatā brahma̍ ityā̠rṣam । gāyatraṃ Chandaṃ
paramātma̍ṃ sarū̠pam । sāyujyaṃ vı̍ niyō̠ga̠m ॥ (tai. ara. 10. 33)
āyā̍tu̠ vara̍dā dē̠vī̠ a̠kṣara̍ṃ brahma̠saṃmi̠ tam । gā̠ya̠trī̎m Chanda̍sāṃ mā̠tēdaṃ
bra̍hma ju̠ṣasva̍ mē । yadahnā̎t-kuru̍tē pā̠pa̠ṃ tadahnā̎t-prati̠ muchya̍tē ।
yadrātriyā̎t-kuru̍tē pā̠pa̠ṃ tadrātriyā̎t-prati̠ muchya̍tē । sarva̍ va̠rṇē ma̍hādē̠vi̠
sa̠ndhyāvı̍ dyē sa̠rasva̍ti ॥
ōjō̍'si̠ sahō̍'si̠ bala̍masi̠ bhrājō̍'si dē̠vānā̠ṃ dhāma̠nāmā̍si̠ viśva̍masi vi̠ śvāyu̠-
ssarva̍masi sa̠rvāyu-rabhibhūrōṃ । gāyatrī-māvā̍hayā̠mi̠ sāvitrī-māvā̍hayā̠mi̠
sarasvatī-māvā̍hayā̠mi̠ Chandarṣī-nāvā̍hayā̠mi̠ śriya-māvāha̍yā̠mi̠ gāyatriyā gāyatrī
cChandō viśvāmitraṛṣi ssavitā dēvatā'gnir-mukhaṃ brahmā śirō viṣṇur-hṛdayagṃ
rudra-śśikhā pṛthivī yōniḥ prāṇāpāna vyānōdāna samānā saprāṇā śvētavarṇā
sāṅkhyāyana sagōtrā gāyatrī chaturvigṃ śatyakṣarā tripadā̍ ṣaṭ-ku̠kṣi̠ ḥ pañcha-
śīrṣōpanayanē vı̍ niyō̠ga̠ḥ । ōṃ bhūḥ । ōṃ bhuvaḥ । ōgṃ suvaḥ । ōṃ mahaḥ । ōṃ
janaḥ । ōṃ tapaḥ । ōgṃ sa̠tyam । ōṃ tathsa̍vi̠ turvarē̎ṇyaṃ̠ bhargō̍ dē̠vasya̍ dhīmahi
। dhiyō̠ yō na̍ḥ prachōdayā̎t ॥ ōmāpō̠ jyōtī̠ rasō̠'mṛta̠ṃ brahma̠ bhū-rbhuva̠-
ssuva̠rōm ॥ (mahānārāyaṇa upaniṣat)
āchamya (ōṃ kēśavāya svāhā, ... śrī kṛṣṇa parabrahmaṇē namō namaḥ)
japasaṅkalpaḥ
pūrvōkta ēvaṅguṇa viśēṣaṇa viśiṣṭhāyāṃ śubhatithau mamōpātta durita
https://vignanam.org/veda/nitya-sandhya-vandanam-english.html 8/15
4/10/2021 Nitya Sandhya Vandanam - English | Vaidika Vignanam
kṣayadvārā śrī paramēśvara muddisya śrī paramēśvara prītyarthaṃ sandhyāṅga
yathāśakti gāyatrī mahāmantra japaṃ kariṣyē ॥
karanyāsaḥ
ōṃ tathsa̍vi̠ tuḥ brahmātmanē aṅguṣṭābhyāṃ namaḥ ।
varē̎ṇyaṃ̠ viṣṇavātmanē tarjanībhyāṃ namaḥ ।
bhargō̍ dē̠vasya̍ rudrātmanē madhyamābhyāṃ namaḥ ।
dhīmahi satyātmanē anāmikābhyāṃ namaḥ ।
dhiyō̠ yō na̍ḥ jñānātmanē kaniṣṭikābhyāṃ namaḥ ।
prachōdayā̎t sarvātmanē karatala karapṛṣṭābhyāṃ namaḥ ।
aṅganyāsaḥ
ōṃ tathsa̍vi̠ tuḥ brahmātmanē hṛdayāya namaḥ ।
varē̎ṇyaṃ̠ viṣṇavātmanē śirasē svāhā ।
bhargō̍ dē̠vasya̍ rudrātmanē śikhāyai vaṣaṭ ।
dhīmahi satyātmanē kavachāya huṃ ।
dhiyō̠ yō na̍ḥ jñānātmanē nētratrayāya vauṣaṭ ।
prachōdayā̎t sarvātmanē astrāyaphaṭ ।
ōṃ bhūrbhuva̠ssuva̠rōmiti digbhandhaḥ ।
dhyānam
muktāvidruma hēmanīla dhavaḻacchāyair-mukhai strīkṣaṇaiḥ ।
yuktāminduni baddha ratna makuṭāṃ tatvārtha varṇātmikāṃ ।
gāyatrīṃ varadābhayāṅkuśa kaśāśśubhraṅkapālaṅgadāṃ ।
śaṅkhañchakra madhāravinda yugaḻaṃ hastairvahantīṃ bhajē ॥
https://vignanam.org/veda/nitya-sandhya-vandanam-english.html 9/15
4/10/2021 Nitya Sandhya Vandanam - English | Vaidika Vignanam
chaturviṃśati mudrā pradarśanaṃ
sumukhaṃ sampuṭiñchaiva vitataṃ vistṛtaṃ tathā ।
dvimukhaṃ trimukhañchaiva chatuḥ pañcha mukhaṃ tathā ।
ṣaṇmukhō'thō mukhaṃ chaiva vyāpakāñjalikaṃ tathā ।
śakaṭaṃ yamapāśaṃ cha grathitaṃ sammukhōnmukhaṃ ।
pralambaṃ muṣṭikaṃ chaiva matsyaḥ kūrmō varāhakaṃ ।
siṃhākrāntaṃ mahākrāntaṃ mudgaraṃ pallavaṃ tathā ।
chaturviṃśati mudrā vai gāyatryāṃ supratiṣṭhitāḥ ।
itimudrā na jānāti gāyatrī niṣphalā bhavēt ॥
yō dēva ssavitā'smākaṃ dhiyō dharmādigōcharāḥ ।
prērayēttasya yadbhargasta dvarēṇya mupāsmahē ॥
gāyatrī mantraṃ
ōṃ bhūrbhuva̠ssuva̍ḥ ॥ tathsa̍vi̠ turvarē̎ṇyaṃ̠ bhargō̍ dē̠vasya̍ dhīmahi ।
dhiyō̠ yō na̍ḥ prachōdayā̎t ॥
aṣṭamudrā pradarśanaṃ
surabhir-jñāna chakrē cha yōniḥ kūrmō'tha paṅkajaṃ ।
liṅgaṃ niryāṇa mudrā chētyaṣṭa mudrāḥ prakīrtitāḥ ॥
ōṃ tatsad-brahmārpaṇamastu ।
āchamya (ōṃ kēśavāya svāhā, ... śrī kṛṣṇa parabrahmaṇē namō namaḥ)
dviḥ parimujya ।
https://vignanam.org/veda/nitya-sandhya-vandanam-english.html 10/15
4/10/2021 Nitya Sandhya Vandanam - English | Vaidika Vignanam
sakṛdupa spṛśya ।
yatsavyaṃ pāṇiṃ ।
pādaṃ ।
prōkṣati śiraḥ ।
chakṣuṣī ।
nāsikē ।
śrōtrē ।
hṛdayamālabhya ।
prātaḥkāla sūryōpasthānaṃ
ōṃ mi̠ trasya̍ cha̠rṣaṇī̠ dhṛta̠ śravō̍ dē̠vasya̍ sāna̠ siṃ । sa̠tyaṃ chi̠ traśra̍ vastamaṃ ।
mi̠ trō janān̍ yātayati prajā̠nan-mi̠ trō dā̍dhāra pṛthi̠ vī mu̠tadyāṃ । mi̠ traḥ kṛ̠ṣṭī
ranı̍ miṣā̠'bhi cha̍ṣṭē sa̠tyāya̍ ha̠vyaṃ ghṛ̠tava̍dvidhēma । prasamı̍ ttra̠ martyō̍ astu̠
praya̍svā̠ nyasta̍ āditya̠ śikṣa̍ti vra̠tēna̍ । na ha̍nyatē̠ na jī̍yatē̠ tvōtō̠naina̠ magṃhō̍
aśnō̠ tyantı̍ tō̠ na dū̠rāt ॥ (tai. saṃ. 3.4.11)
madhyāhna sūryōpasthānaṃ
ōṃ ā sa̠tyēna̠ raja̍sā̠ varta̍mānō nivē̠śa̍ya nna̠mṛta̠ṃ martya̍ñcha । hi̠ raṇyayē̍na
savi̠ tā rathē̠nā'dē̠vō yā̍ti̠ bhuva̍nā ni̠ paśyan̍ ॥
udva̠ya ntama̍sa̠ spari̠ paśya̍ntō̠ jyōti̠ rutta̍raṃ । dē̠van-dē̍va̠trā sūrya̠ maga̍nma
jyōtı̍ rutta̠maṃ ॥
udu̠tyaṃ jā̠tavē̍dasaṃ dē̠vaṃ va̍hanti kē̠tava̍ḥ । dṛ̠śē viśvā̍ ya̠ sūrya̎m ॥ chi̠ traṃ
dē̠vānā̠ muda̍gā̠ danī̍ka̠ṃ chakṣu̍r-mi̠ trasya̠ varu̍ṇa syā̠gnēḥ । aprā̠ dyāvā̍ pṛthi̠ vī
anta̠rı̍ kṣa̠gṃ sūrya̍ ā̠tmā jaga̍ta sta̠sthuṣa̍ścha ॥
https://vignanam.org/veda/nitya-sandhya-vandanam-english.html 11/15
4/10/2021 Nitya Sandhya Vandanam - English | Vaidika Vignanam
tacchakṣu̍r-dē̠vahı̍ taṃ pu̠rastā̎cchu̠kra mu̠cchara̍t । paśyē̍ma śa̠rada̍śśa̠taṃ jīvē̍ma
śa̠rada̍śśa̠taṃ nandā̍ma śa̠rada̍śśa̠taṃ mōdā̍ma śa̠rada̍śśa̠taṃ bhavā̍ma
śa̠rada̍śśa̠tagṃ śṛ̠ṇavā̍ma śa̠rada̍śśa̠taṃ pabra̍vāma śa̠rada̍śśa̠tamajī̍tāsyāma
śa̠rada̍śśa̠taṃ jōkcha̠ sūrya̍ṃ dṛ̠ṣē ॥ ya uda̍gānmaha̠tō'rṇavā̎ dvi̠ bhrāja̍māna
ssari̠ rasya̠ madhyā̠thsamā̍ vṛṣa̠bhō lō̍hitā̠kṣasūryō̍ vipa̠śchinmana̍sā punātu ॥
sāyaṅkāla sūryōpasthānaṃ
ōṃ i̠ mammē̍ varuṇa śṛdhī̠ hava̍ ma̠dyā cha̍ mṛḍaya । tvā ma̍va̠syu rācha̍kē ॥ tatvā̍
yāmi̠ brahma̍ṇā̠ vanda̍māna̠ sta dāśā̎stē̠ yaja̍mānō ha̠virbhı̍ ḥ । ahē̍ḍamānō
varuṇē̠ha bō̠dhyuru̍śa̠g̠ṃ samā̍na̠ āyu̠ḥ pramō̍ṣīḥ ॥
yacchiddhitē viśōyathā pradēva varuṇavrataṃ । minīmasidya vidyavi । yatkiñcēdaṃ
varuṇadaivyē janē'bhidrōha mmanuṣyāścharāmasi । achittē yattava dharmāyuyōpi
mamāna stasmā dēnasō dēvarīriṣaḥ । kitavāsō yadriripurnadīvi yadvāghā
satyamutayanna vidma । sarvātāviṣya śidhirēvadēvā thātēsyāma varuṇa priyāsaḥ ॥
(tai. saṃ. 1.1.1)
digdēvatā namaskāraḥ
(ētairnamaskāraṃ kuryāt)
ōṃ nama̠ḥ prāchyaı̍ di̠ śē yāścha̍ dē̠vatā̍ ē̠tasyā̠ṃ pratı̍ vasantyē̠ tābhya̍ścha̠ nama̍ḥ ।
ōṃ namaḥ dakṣiṇāyai di̠ śē yāścha̍ dē̠vatā̍ ē̠tasyā̠ṃ pratı̍ vasantyē̠ tābhya̍ścha̠
nama̍ḥ ।
ōṃ namaḥ pratī̎chyai di̠ śē yāścha̍ dē̠vatā̍ ē̠tasyā̠ṃ pratı̍ vasantyē̠ tābhya̍ścha̠ nama̍ḥ
।
ōṃ namaḥ udī̎chyai di̠ śē yāścha̍ dē̠vatā̍ ē̠tasyā̠ṃ pratı̍ vasantyē̠ tābhya̍ścha̠ nama̍ḥ ।
https://vignanam.org/veda/nitya-sandhya-vandanam-english.html 12/15
4/10/2021 Nitya Sandhya Vandanam - English | Vaidika Vignanam
ōṃ namaḥ ū̠rdhvāyaı̍ di̠ śē yāścha̍ dē̠vatā̍ ē̠tasyā̠ṃ pratı̍ vasantyē̠ tābhya̍ścha̠ nama̍ḥ
ōṃ namō'dha̍rāyai di̠ śē yāścha̍ dē̠vatā̍ ē̠tasyā̠ṃ pratı̍ vasantyē̠ tābhya̍ścha̠ nama̍ḥ ।
ōṃ namō'vānta̠rāyaı̍ di̠ śē yāścha̍ dē̠vatā̍ ē̠tasyā̠ṃ pratı̍ vasantyē̠ tābhya̍ścha̠ nama̍ḥ
muni namaskāraḥ
namō gaṅgā yamunayōr-madhyē yē̍ vasa̠nti̠ tē mē prasannātmāna śchirañjīvitaṃ
va̍rdhaya̠nti̠ namō gaṅgā yamunayōr-munı̍ bhyaścha̠ namō namō gaṅgā
yamunayōr-munı̍ bhyaścha̠ na̍maḥ ॥
sandhyādēvatā namaskāraḥ
sandhyā̍yai̠ nama̍ḥ । sāvı̍ tryai̠ nama̍ḥ । gāya̍tryai̠ nama̍ḥ । sara̍svatyai̠ nama̍ḥ ।
sarvā̍bhyō dē̠vatā̍bhyō̠ nama̍ḥ । dē̠vēbhyō̠ nama̍ḥ । ṛṣı̍ bhyō̠ nama̍ḥ । munı̍ bhyō̠
nama̍ḥ । guru̍bhyō̠ nama̍ḥ । pitṛ̍ bhyō̠ nama̍ḥ । kāmō'kārṣī̎ rnamō̠ namaḥ । manyu
rakārṣī̎ rnamō̠ namaḥ । pṛthivyāpastē̠jō vāyu̍rākā̠śāt namaḥ ॥ (tai. ara. 2.18.52)
ōṃ namō bhagavatē vāsu̍dēvā̠ya । yā̠gṃ sadā̍ sarvabhūtā̠ni̠ cha̠rāṇı̍ sthāva̠rāṇı̍ cha
। sā̠ya̠ṃ prā̠ta rna̍masya̠nti̠ sā̠ mā̠ sandhyā̍'bhirakṣatu ॥
śivāya viṣṇurūpāya śivarūpāya viṣṇavē ।
śivasya hṛdayaṃ viṣṇurviṣṇōścha hṛdayaṃ śivaḥ ॥
yathā śivamayō viṣṇurēvaṃ viṣṇumayaḥ śivaḥ ।
yathā'ntaraṃ na paśyāmi tathā mē svastirāyuṣi ॥
namō brahmaṇya dēvāya gō brāhmaṇa hitāya cha ।
jagaddhitāya kṛṣṇāya gōvindāya namō namaḥ ॥
https://vignanam.org/veda/nitya-sandhya-vandanam-english.html 13/15
4/10/2021 Nitya Sandhya Vandanam - English | Vaidika Vignanam
gāyatrī udvāsana (prasthānaṃ)
u̠ttamē̍ śikha̍rē jā̠tē̠ bhū̠myāṃ pa̍rvata̠mūrtha̍ni । brā̠hmaṇē̎bhyō'bhya̍nu jñā̠tā̠
ga̠cchadē̍vi ya̠thāsu̍kham । stutō mayā varadā vē̍damā̠tā̠ prachōdayantī pavanē̎
dvijā̠tā । āyuḥ pṛthivyāṃ draviṇaṃ bra̍hmava̠rcha̠sa̠ṃ mahyaṃ datvā prajātuṃ
bra̍hmalō̠kam ॥ (mahānārāyaṇa upaniṣat)
bhagavannamaskāraḥ
namō'stvanantāya sahasramūrtayē sahasra pādākṣi śirōru bāhavē ।
sahasra nāmnē puruṣāya śāśvatē sahasrakōṭī yuga dhāriṇē namaḥ ॥
bhūmyākāśābhi vandanaṃ
i̠ daṃ dyā̍vā pṛthi̠ vī sa̠tyama̍stu̠ । pita̠r-mātaryadi̠ hōpa̍ bṛ̠vēvā̎m ।
bhū̠taṃ dē̠vānā̍ mavamē avō̍bhiḥ । vidyā mē̠ṣaṃ vṛ̠jina̍ṃ jī̠ radā̍num ॥
ākāśāt-patitaṃ tōyaṃ yathā gacChati sāgaraṃ ।
sarvadēva namaskāraḥ kēśavaṃ pratigacChati ॥
śrī kēśavaṃ pratigacChatyōnnama iti ।
sarvavēdēṣu yatpuṇyaṃ । sarvatīrthēṣu yatphalaṃ ।
tatphalaṃ puruṣa āpnōti stutvādēvaṃ janārdhanam ॥
stutvādēvaṃ janārdhana ōṃ nama iti ॥
vāsanād-vāsudēvasya vāsitaṃ tē jayatrayaṃ ।
sarvabhūta nivāsō'si śrīvāsudēva namō'stutē ॥
śrī vāsudēva namō'stutē ōṃ nama iti ।
https://vignanam.org/veda/nitya-sandhya-vandanam-english.html 14/15
4/10/2021 Nitya Sandhya Vandanam - English | Vaidika Vignanam
abhivādaḥ (pravara)
chatussāgara paryantaṃ gō brāhmaṇēbhyaḥ śubhaṃ bhavatu । ... pravarānvita ...
gōtraḥ ... sūtraḥ ... śākhādhyāyī ... ahaṃ bhō abhivādayē ॥
īśvarārpaṇaṃ
kāyēna vāchā manasēndriyairvā । buddhyā''tmanā vā prakṛtē ssvabhāvāt ।
karōmi yadyat-sakalaṃ parasmai śrīmannārāyaṇāyēti samarpayāmi ॥
hariḥ ōṃ tatsat । tatsarvaṃ śrī paramēśvarārpaṇamastu ।
Browse Related Categories:
VEDIC CHANTS(20)
DAILY PRAYERS(11)
NITYA PARAYANA SLOKAS(12)
N.A(99)
VISWAAMITRA MAHARSHI(1)
NONE(67)
GAYATHRI DEVI(5)
https://vignanam.org/veda/nitya-sandhya-vandanam-english.html 15/15