atha premā
|| 1.4.1 ||
samyaṅ-masṛṇita-svānto mamatvātiśayāṅkitaḥ |
bhāvaḥ sa eva sāndrātmā budhaiḥ premā nigadyate ||
śrī-jīvaḥ: atha bhāvam apy uktvā—samyag iti | atra sāndrātmakatvaṁ
svarūpa-lakṣaṇam | anyad dvayaṁ taṭastha-lakṣaṇam ||1||
—o)0(o—
|| 1.4.2 ||
yathā pañcarātre—
ananya-mamatā viṣṇau mamatā prema-saṅgatā |
bhaktir ity ucyate bhīṣma-prahlādoddhava-nāradaiḥ ||
śrī-jīvaḥ: atra sva-matam udāharaṇam evaṁ-vrata [bhā.pu. 11.2.38] ity
ādi vakṣyamāṇa-prakāram eva jñeyam | matāntaram api yojanāntareṇa
saṅgamayitum āha — yatheti | bhaktir atra bhāvaḥ ||2||
—o)0(o—
|| 1.4.3-4 ||
bhaktiḥ premocyate bhīṣma-mukhyair yatra tu saṅgatā |
mamatānya-mamatvena varjitety atra yojanā ||
bhāvottho’tiprasādotthaḥ śrī-harer iti sa dvidhā ||
na katamena vyākhyātam.
—o)0(o—
|| 1.4.5 ||
tatra bhāvotthaḥ—
bhāva evāntaraṅgāṇām aṅgānām anusevayā |
ārūḍhaḥ paramotkarṣam bhāvotthaḥ parikīrtitaḥ ||
śrī-jīvaḥ: vaidhyā nivṛtto vaidhaḥ | sa cāsau bhāvaś ceti tad-utthaḥ ||5||
—o)0(o—
|| 1.4.6 ||
tatra vaidha-bhāvottho, yathā ekādaśe (11.2.40)—
evaṁ-vrataḥ sva-priya-nāma-kīrtyā
jātānurāgo druta-citta uccaiḥ |
hasaty atho roditi rauti gāyaty
unmādavan nṛtyati loka-bāhyaḥ ||
śrī-jīvaḥ: atraivaṁ-vrata iti vaidhī-sambandhāt tan-nivṛttatvaṁ,
priyeti bhāvotthatvam | sveti mamatā-yuktatvam | jātānurāga iti tad-
atiśayitvaṁ ca jñeyam ||6||
—o)0(o—
|| 1.4.7-8 ||
rāgānugīya-bhāvottho, yathā pādme—
na patiṁ kāmayet kañcid brahmacarya-sthitā sadā |
tam-eva mūrtiṁ dhyāyantī candrakantir varānanā ||
śrī-kṛṣṇa-gāthāṁ gāyantī romāñcodbheda-lakṣaṇā |
asmin manvantare snigdhā śrī-kṛṣṇa-priya-vartayā ||
śrī-jīvaḥ: tām eva mūrtiṁ dhyāyantīti tasyāṁ mūrtau pūrvaṁ bhāvo
jāta āsīd iti sūcitam | kañcid anyaṁ patiṁ na kāmayet | na kāmayeteti
gāḍha-mamatayā prema darśitam | snigdhā babhūveti śeṣaḥ ||7-8||
—o)0(o—
|| 1.4.9 ||
atha harer atiprasādotthaḥ—
harer atiprasādo’yaṁ saṅga-dānādir ātmanaḥ ||
śrī-jīvaḥ, mukundaḥ : saṅga-dānam ādir yasya saḥ ||9||
—o)0(o—
|| 1.4.10 ||
yathā ekādaśe (11.12.7)—
te nādhīta-śruti-gaṇā nopāsita-mahattamāḥ |
avratātapta-tapasaḥ mat1-saṅgān mām upāgatāḥ ||10||
1
ākare prāyaśaḥ sat-saṅgād iti pāṭho dṛṣṭaḥ |
śrī-jīvaḥ: ta iti | pūrvokteṣu te kecid bali-prabhṛtayaḥ | te ca mat-
prāpty-arthaṁ na adhītāḥ śruti-gaṇā yaiḥ | tathā adhyayanārthaṁ
nopāsitā mahattamāḥ tat-pāragā yaiḥ | mat-saṅgād iti | teṣāṁ satāṁ
madhye pradhānasya mama saṅgāt premāṇaṁ prāpya mām upāgatā
ity arthaḥ | kintu śrī-bhagavataḥ svatantratve’pi satāṁ madhye
svayaṁ gaṇanaṁ vinaya-svabhāvād eva kṛtam iti śrī-bhagavat-
prasādottha evāyaṁ jñeyaḥ ||10||
—o)0(o—
|| 1.4.11 ||
māhātmya-jñāna-yuktaś ca kevalaś ceti sa dvidhā ||
śrī-jīvaḥ: punaś ca tasyaiva premṇo bheda-dvayam āha—māhātmyeti |
kevalo mādhurya-mātra-jñānam ukta ity arthaḥ ||11||
—o)0(o—
|| 1.4.12 ||
atha ādyo, yathā pañcarātre—
māhātmya-jñāna-yuktas tu sudṛḍhaḥ sarvato’dhikaḥ |
sneho bhaktir iti proktas tayā sārṣṭyādinānyathā ||
—o)0(o—
|| 1.4.13 ||
kevalo, yathā tatraiva—
mano-gatir avicchinnā harau prema-pariplutā |
abhisandhi-vinirmuktā bhaktir viṣṇu-vaśaṅkarī || iti |
śrī-jīvaḥ: na vyākhyātam |
—o)0(o—
|| 1.4.14 ||
mahima-jñāna-yuktaḥ syād vidhi-mārgānusāriṇām |
rāgānugāśritānāṁ tu prāyaśaḥ kevalo bhavet ||
śrī-jīvaḥ: prāyaśa iti | vaidhy-aṁśa-yuktatve’pi na kevalaḥ syād ity
arthaḥ ||14||
—o)0(o—
|| 1.4.15-16 ||
ādau śraddhā tataḥ sādhusaṅgo’tha bhajanakriyā |
tato’narthanivṛttiḥ syāt tato niṣṭhā rucis tataḥ ||
tathāsaktis tato bhāvas tataḥ premābhyudañcati |
sādhakānām ayaṁ premṇaḥ prādurbhāve bhavet kramaḥ ||
śrī-jīvaḥ: tatra bahuṣv api krameṣu satsu prāyikam ekaṁ kramam āha
ādāv iti dvayena | ādau prathame sādhu-saṅga-śāstra-śravaṇa-dvārā
śraddhā tad-artha-viśvāsaḥ | tataḥ prathamānantaraṁ dvitīyaḥ sādhu-
saṅgo bhajana-rīti-śikṣā-nibandhanaḥ | niṣṭhā tatrāvikṣepeṇa sātatyam
| rucir abhilāṣaḥ | kintu buddhi-pūrvikeyam | āsaktis tu svārasikī ||15||
—o)0(o—
|| 1.4.17 ||
dhanyasyāyaṁ navaḥ premā yasyonmīlati cetasi |
antarvāṇībhir apy asya mudrā suṣṭhu sudurgamā ||
śrī-jīvaḥ: antar-vāṇibhiḥ śāstra-vidbhiḥ | mudrā paripāṭī ||17||
—o)0(o—
|| 1.4.18 ||
ata eva śrī-nārada-pañcarātre, yathā—
bhāvonmatto hareḥ kiñcin na veda sukham ātmanaḥ |
dukhaṁ ceti maheśāni paramānanda āplutaḥ ||
śrī-jīvaḥ: sudurgamatvam eva darśayati—ata evaeti | ayaṁ bhāvaḥ—
śāstravidbhir hi sukha-prāpti-duḥkha-hānī eva puruṣārthatvena
nirṇīte | te ca tādṛśa-bhaktānāṁ bahir eva tair jñāyete | teṣām antas tu
sukha-duḥkhe bhagavat-prāpty-aprāpti-kṛte eva | yathoktaṁ—
nātyantikaṁ vigaṇayanty api te prasādaṁ [bhā.pu. 3.15.48] ity ādi,
kāmaṁ bhavaḥ sva-vṛjinair nirayeṣu naḥ stāc ceto ‘livad yadi nu te
pada yo rameta [bhā.pu. 3.15.49] ity ādi ca ||18||
—o)0(o—
|| 1.4.19 ||
premṇa eva vilāsatvād vairalyāt sādhakeṣv api |
atra snehādayo bhedā vivicya na hi śaṁsitāḥ ||
na katamenāpi vyākhyātam |
—o)0(o—
|| 1.4.20-21 ||
śrīmat-prabhupadāmbhojaiḥ sarvā bhāgavatāmṛte |
vyaktīkṛtāsti gūḍhāpi bhakti-siddhānta-mādhurī ||
gopāla-rūpa-śobhāṁ
dadhad api raghunātha-bhāva-vistārī |
tuṣyatu sanātanātmā
prathama-vibhāge sudhāmbu-nidheḥ ||
śrī-jīvaḥ : gopāleti śliṣṭam idam | tatra kṛṣṇa-pakṣe raghunātha-
bhāvasya raghunāthatvasya vistārī raghunāthādīnām apy avatārīty
arthaḥ | tatra tad-upāsakānām abhīṣṭa-pūraṇāyeti bhāvaḥ | aho kṛpā-
māhātmyam iti vivakṣitam | pakṣe sva-vargasya nāma-catuṣṭayam
uddiṣṭam | tatra dvitīyaṁ śrīmad-grantha-kṛc-caraṇānāṁ nāma,
prathama-tṛtīye tan-mitrayoḥ | caturthaṁ ca śrīmat-tad-agraja-
caraṇānāṁ bhāvaḥ śrī-kṛṣṇa-premā ||20-21||
—o)0(o—
iti śrī-śrī-bhakti-rasāmṛta-sindhau pūrva-vibhāge caturtha-laharī