0% found this document useful (0 votes)
16 views7 pages

Prema Bhakti Extract

prema bhakti extract

Uploaded by

hm2012
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
0% found this document useful (0 votes)
16 views7 pages

Prema Bhakti Extract

prema bhakti extract

Uploaded by

hm2012
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
You are on page 1/ 7

atha premā

|| 1.4.1 ||

samyaṅ-masṛṇita-svānto mamatvātiśayāṅkitaḥ |
bhāvaḥ sa eva sāndrātmā budhaiḥ premā nigadyate ||

śrī-jīvaḥ: atha bhāvam apy uktvā—samyag iti | atra sāndrātmakatvaṁ


svarūpa-lakṣaṇam | anyad dvayaṁ taṭastha-lakṣaṇam ||1||

—o)0(o—

|| 1.4.2 ||

yathā pañcarātre—

ananya-mamatā viṣṇau mamatā prema-saṅgatā |


bhaktir ity ucyate bhīṣma-prahlādoddhava-nāradaiḥ ||

śrī-jīvaḥ: atra sva-matam udāharaṇam evaṁ-vrata [bhā.pu. 11.2.38] ity


ādi vakṣyamāṇa-prakāram eva jñeyam | matāntaram api yojanāntareṇa
saṅgamayitum āha — yatheti | bhaktir atra bhāvaḥ ||2||

—o)0(o—

|| 1.4.3-4 ||

bhaktiḥ premocyate bhīṣma-mukhyair yatra tu saṅgatā |


mamatānya-mamatvena varjitety atra yojanā ||
bhāvottho’tiprasādotthaḥ śrī-harer iti sa dvidhā ||

na katamena vyākhyātam.
—o)0(o—

|| 1.4.5 ||

tatra bhāvotthaḥ—

bhāva evāntaraṅgāṇām aṅgānām anusevayā |


ārūḍhaḥ paramotkarṣam bhāvotthaḥ parikīrtitaḥ ||

śrī-jīvaḥ: vaidhyā nivṛtto vaidhaḥ | sa cāsau bhāvaś ceti tad-utthaḥ ||5||

—o)0(o—

|| 1.4.6 ||

tatra vaidha-bhāvottho, yathā ekādaśe (11.2.40)—

evaṁ-vrataḥ sva-priya-nāma-kīrtyā
jātānurāgo druta-citta uccaiḥ |
hasaty atho roditi rauti gāyaty
unmādavan nṛtyati loka-bāhyaḥ ||

śrī-jīvaḥ: atraivaṁ-vrata iti vaidhī-sambandhāt tan-nivṛttatvaṁ,


priyeti bhāvotthatvam | sveti mamatā-yuktatvam | jātānurāga iti tad-
atiśayitvaṁ ca jñeyam ||6||

—o)0(o—
|| 1.4.7-8 ||

rāgānugīya-bhāvottho, yathā pādme—

na patiṁ kāmayet kañcid brahmacarya-sthitā sadā |


tam-eva mūrtiṁ dhyāyantī candrakantir varānanā ||
śrī-kṛṣṇa-gāthāṁ gāyantī romāñcodbheda-lakṣaṇā |
asmin manvantare snigdhā śrī-kṛṣṇa-priya-vartayā ||

śrī-jīvaḥ: tām eva mūrtiṁ dhyāyantīti tasyāṁ mūrtau pūrvaṁ bhāvo


jāta āsīd iti sūcitam | kañcid anyaṁ patiṁ na kāmayet | na kāmayeteti
gāḍha-mamatayā prema darśitam | snigdhā babhūveti śeṣaḥ ||7-8||

—o)0(o—

|| 1.4.9 ||

atha harer atiprasādotthaḥ—

harer atiprasādo’yaṁ saṅga-dānādir ātmanaḥ ||

śrī-jīvaḥ, mukundaḥ : saṅga-dānam ādir yasya saḥ ||9||

—o)0(o—

|| 1.4.10 ||

yathā ekādaśe (11.12.7)—

te nādhīta-śruti-gaṇā nopāsita-mahattamāḥ |
avratātapta-tapasaḥ mat1-saṅgān mām upāgatāḥ ||10||

1
ākare prāyaśaḥ sat-saṅgād iti pāṭho dṛṣṭaḥ |
śrī-jīvaḥ: ta iti | pūrvokteṣu te kecid bali-prabhṛtayaḥ | te ca mat-
prāpty-arthaṁ na adhītāḥ śruti-gaṇā yaiḥ | tathā adhyayanārthaṁ
nopāsitā mahattamāḥ tat-pāragā yaiḥ | mat-saṅgād iti | teṣāṁ satāṁ
madhye pradhānasya mama saṅgāt premāṇaṁ prāpya mām upāgatā
ity arthaḥ | kintu śrī-bhagavataḥ svatantratve’pi satāṁ madhye
svayaṁ gaṇanaṁ vinaya-svabhāvād eva kṛtam iti śrī-bhagavat-
prasādottha evāyaṁ jñeyaḥ ||10||

—o)0(o—

|| 1.4.11 ||

māhātmya-jñāna-yuktaś ca kevalaś ceti sa dvidhā ||

śrī-jīvaḥ: punaś ca tasyaiva premṇo bheda-dvayam āha—māhātmyeti |


kevalo mādhurya-mātra-jñānam ukta ity arthaḥ ||11||
—o)0(o—

|| 1.4.12 ||

atha ādyo, yathā pañcarātre—

māhātmya-jñāna-yuktas tu sudṛḍhaḥ sarvato’dhikaḥ |


sneho bhaktir iti proktas tayā sārṣṭyādinānyathā ||
—o)0(o—

|| 1.4.13 ||

kevalo, yathā tatraiva—

mano-gatir avicchinnā harau prema-pariplutā |


abhisandhi-vinirmuktā bhaktir viṣṇu-vaśaṅkarī || iti |
śrī-jīvaḥ: na vyākhyātam |

—o)0(o—

|| 1.4.14 ||

mahima-jñāna-yuktaḥ syād vidhi-mārgānusāriṇām |


rāgānugāśritānāṁ tu prāyaśaḥ kevalo bhavet ||

śrī-jīvaḥ: prāyaśa iti | vaidhy-aṁśa-yuktatve’pi na kevalaḥ syād ity


arthaḥ ||14||

—o)0(o—

|| 1.4.15-16 ||

ādau śraddhā tataḥ sādhusaṅgo’tha bhajanakriyā |


tato’narthanivṛttiḥ syāt tato niṣṭhā rucis tataḥ ||
tathāsaktis tato bhāvas tataḥ premābhyudañcati |
sādhakānām ayaṁ premṇaḥ prādurbhāve bhavet kramaḥ ||

śrī-jīvaḥ: tatra bahuṣv api krameṣu satsu prāyikam ekaṁ kramam āha
ādāv iti dvayena | ādau prathame sādhu-saṅga-śāstra-śravaṇa-dvārā
śraddhā tad-artha-viśvāsaḥ | tataḥ prathamānantaraṁ dvitīyaḥ sādhu-
saṅgo bhajana-rīti-śikṣā-nibandhanaḥ | niṣṭhā tatrāvikṣepeṇa sātatyam
| rucir abhilāṣaḥ | kintu buddhi-pūrvikeyam | āsaktis tu svārasikī ||15||

—o)0(o—

|| 1.4.17 ||

dhanyasyāyaṁ navaḥ premā yasyonmīlati cetasi |


antarvāṇībhir apy asya mudrā suṣṭhu sudurgamā ||
śrī-jīvaḥ: antar-vāṇibhiḥ śāstra-vidbhiḥ | mudrā paripāṭī ||17||

—o)0(o—

|| 1.4.18 ||

ata eva śrī-nārada-pañcarātre, yathā—

bhāvonmatto hareḥ kiñcin na veda sukham ātmanaḥ |


dukhaṁ ceti maheśāni paramānanda āplutaḥ ||

śrī-jīvaḥ: sudurgamatvam eva darśayati—ata evaeti | ayaṁ bhāvaḥ—


śāstravidbhir hi sukha-prāpti-duḥkha-hānī eva puruṣārthatvena
nirṇīte | te ca tādṛśa-bhaktānāṁ bahir eva tair jñāyete | teṣām antas tu
sukha-duḥkhe bhagavat-prāpty-aprāpti-kṛte eva | yathoktaṁ—
nātyantikaṁ vigaṇayanty api te prasādaṁ [bhā.pu. 3.15.48] ity ādi,
kāmaṁ bhavaḥ sva-vṛjinair nirayeṣu naḥ stāc ceto ‘livad yadi nu te
pada yo rameta [bhā.pu. 3.15.49] ity ādi ca ||18||

—o)0(o—

|| 1.4.19 ||

premṇa eva vilāsatvād vairalyāt sādhakeṣv api |


atra snehādayo bhedā vivicya na hi śaṁsitāḥ ||

na katamenāpi vyākhyātam |

—o)0(o—
|| 1.4.20-21 ||

śrīmat-prabhupadāmbhojaiḥ sarvā bhāgavatāmṛte |


vyaktīkṛtāsti gūḍhāpi bhakti-siddhānta-mādhurī ||

gopāla-rūpa-śobhāṁ
dadhad api raghunātha-bhāva-vistārī |
tuṣyatu sanātanātmā
prathama-vibhāge sudhāmbu-nidheḥ ||

śrī-jīvaḥ : gopāleti śliṣṭam idam | tatra kṛṣṇa-pakṣe raghunātha-


bhāvasya raghunāthatvasya vistārī raghunāthādīnām apy avatārīty
arthaḥ | tatra tad-upāsakānām abhīṣṭa-pūraṇāyeti bhāvaḥ | aho kṛpā-
māhātmyam iti vivakṣitam | pakṣe sva-vargasya nāma-catuṣṭayam
uddiṣṭam | tatra dvitīyaṁ śrīmad-grantha-kṛc-caraṇānāṁ nāma,
prathama-tṛtīye tan-mitrayoḥ | caturthaṁ ca śrīmat-tad-agraja-
caraṇānāṁ bhāvaḥ śrī-kṛṣṇa-premā ||20-21||

—o)0(o—

iti śrī-śrī-bhakti-rasāmṛta-sindhau pūrva-vibhāge caturtha-laharī

You might also like