0% found this document useful (0 votes)
9 views4 pages

Bca SKT 10

The document is a Sanskrit text from the 'Bodhicaryāvatāra' by Śāntideva, specifically the tenth chapter, which focuses on the aspirations for the happiness and liberation of all beings. It emphasizes the importance of compassion, the attainment of bodhicitta, and the well-being of all sentient beings in various realms. The chapter concludes with a prayer for the flourishing of the Buddha's teachings and the happiness of all beings.

Uploaded by

1chee
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
0% found this document useful (0 votes)
9 views4 pages

Bca SKT 10

The document is a Sanskrit text from the 'Bodhicaryāvatāra' by Śāntideva, specifically the tenth chapter, which focuses on the aspirations for the happiness and liberation of all beings. It emphasizes the importance of compassion, the attainment of bodhicitta, and the well-being of all sentient beings in various realms. The chapter concludes with a prayer for the flourishing of the Buddha's teachings and the happiness of all beings.

Uploaded by

1chee
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
You are on page 1/ 4

bodhipariṇāmanā nāma daśamaḥ paricchedaḥ|

bodhicaryāvatāraṃ me yadvicintayataḥ śubham|


tena sarve janāḥ santu bodhicaryāvibhūṣaṇāḥ||1||

sarvāsu dikṣu yāvantaḥ kāyacittavyathāturāḥ|


te prāpnuvantu matpuṇyaiḥ sukhaprāmodyasāgarān||2||

āsaṃsāraṃ sukhajyānirmā bhūtteṣāṃ kadācana|


bodhisattvasukhaṃ prāptaṃ bhavatvavirataṃ jagat||3||

yāvanto narakāḥ kecidvidyante lokadhātuṣu|


sukhāvatīsukhāmodyairmodantāṃ teṣu dehinaḥ||4||

śītārtāḥ prāpnuvantūṣṇamuṣṇārtāḥ santu śītalāḥ|


bodhisattvamahāmeghasaṃbhavairjalasāgaraiḥ||5||

asipatravanaṃ teṣāṃ syānnandanavanadyuti|


kūṭaśālmalivṛkṣāśca jāyantāṃ kalpapādapāḥ||6||

kādambakāraṇḍavacakravāka-
haṃsādikolāhalaramyaśobhaiḥ|
sarobhiruddāmasarojagandhai-
rbhavantu hṛdyā narakapradeśāḥ||7||

so'ṅgārarāśirmaṇirāśirastu
taptā ca bhūḥ sphāṭikakuṭṭimaṃ syāt|
bhavantu saṃghātamahīdharāśca
pūjāvimānāḥ sugataprapūrṇāḥ||8||

aṅgārataptopalaśastravṛṣṭi-
radyaprabhṛtyastu ca puṣpavṛṣṭiḥ|
tacchastrayuddhaṃ ca paraspareṇa
krīḍārthamadyāstu ca puṣpayuddham||9||

patitasakalamāṃsāḥ kundavarṇāsthidehā
dahanasamajalāyāṃ vaitaraṇyāṃ nimagnāḥ|
mama kuśalabalena prāptadivyātmabhāvāḥ
saha suravanitābhiḥ santu mandākinīsthāḥ||10||

trastāḥ paśyantvakasmādiha yamapuruṣāḥ kākagṛdhrāśca ghorā


dhvāntaṃ dhvastaṃ samantātsukharatijananī kasya saumyā prabheyam|
ityūrdhvaṃ prekṣamāṇā gaganatalagataṃ vajrapāṇiṃ jvalantaṃ
dṛṣṭvā prāmodyavegādvyapagataduritā yāntu tenaiva sārdham||11||

patati kamalavṛṣṭirgandhapānīyamiśrā-
cchamiti (?)narakavahniṃ dṛśyate nāśayantī|
kimidamiti sukhenāhlāditānāmakasmā-
dbhavatu kamalapāṇerdarśanaṃ nārakāṇām||12||

āyātāyāta śīghraṃ bhayamapanayata bhrātaro jīvitāḥ smaḥ


saṃprāpto'smākameṣa jvaladabhayakaraḥ ko'pi cīrīkumāraḥ|
sarvaṃ yasyānubhāvādvyasanamapagataṃ prītivegāḥ pravṛttāḥ
jātaṃ saṃbodhicittaṃ sakalajanaparitrāṇamātā dayā ca||13||

paśyantvenaṃ bhavantaḥ suraśatamukuṭairarcyamānāṅghripadmaṃ


kārūṇyādārdradṛṣṭiṃ śirasi nipatitānekapuṣpaughavṛṣṭim|
kūṭāgārairmanojñaiḥ stutimukharasurastrīsahasropagītai-
rdṛṣṭvāgre mañjughoṣaṃ bhavatu kalakalaḥ sāṃprataṃ nārakāṇām||14||

iti matkuśalaiḥ samantabhadra-


pramukhānāvṛtabodhisattvameghān|
sukhaśītasugandhavātavṛṣṭī-
nabhinandantu vilokya nārakāste||15||

śāmyantu vedanāstīvrā nārakāṇāṃ bhayāni ca|


durgatibhyo vimucyantāṃ sarvadurgativāsinaḥ||16||

anyonyabhakṣaṇabhayaṃ tiraścāmapagacchatu|
bhavantu sukhinaḥ pretā yathottarakurau narāḥ||17||

saṃtarpyantāṃ pretāḥ snāpyantāṃ śītalā bhavantu sadā|


āryāvalokiteśvarakaragalitakṣīradhārābhiḥ||18||

andhāḥ paśyantu rūpāṇi śṛṇvantu badhirāḥ sadā|


garbhiṇyaśca prasūyantāṃ māyādevīva nirvyathāḥ||19||

vastrabhojanapānīyaṃ srakcandanavibhūṣaṇam|
manobhilaṣitaṃ sarvaṃ labhantāṃ hitasaṃhitam||20||

bhītāśca nirbhayāḥ santu śokārtāḥ prītilābhinaḥ|


udvignāśca nirudvegā dhṛtimanto bhavantu ca||21||

ārogyaṃ rogiṇāmastu mucyantāṃ sarvabandhanāt|


durbalā balinaḥ santu snigdhacittāḥ parasparam||22||

sarvā diśaḥ śivāḥ santu sarveṣāṃ pathivartinām|


yena kāryeṇa gacchanti tadupāyena sidhyatu||23||

nauyānayātrārūḍhāśca santu siddhamanorathāḥ|


kṣemeṇa kūlamāsādya ramantāṃ saha bandhubhiḥ||24||

kāntāronmārgapatitā labhantāṃ sārthasaṃgatim|


aśrameṇa ca gacchantu cauravyāghrādinirbhayāḥ||25||

suptamattapramattānāṃ vyādhyāraṇyādisaṃkaṭe|
anāthābālavṛddhānāṃ rakṣāṃ kurvantu devatāḥ||26||

sarvākṣaṇavinirmuktāḥ śraddhāprajñākṛpānvitāḥ|
ākārācārasaṃpannāḥ santu jātismarāḥ sadā||27||

bhavantvakṣayakośāśca yāvadgaganagañjavat|
nirdvandvā nirupāyāsāḥ santu svādhīnavṛttayaḥ||28||

alpaujasaśca ye sattvāste bhavantu mahaujasaḥ|


bhavantu rūpasaṃpannā ye virūpāstapasvinaḥ||29||

yāḥ kāścana striyo loke puruṣatvaṃ vrajantu tāḥ|


prāpnuvantūccatāṃ nīcā hatamānā bhavantu ca||30||

anena mama puṇyena sarvasattvā aśeṣataḥ|


viramya sarvapāpebhyaḥ kurvantu kuśalaṃ sadā||31||

bodhicittāvirahitā bodhicaryāparāyaṇāḥ|
buddhaiḥ parigṛhītāśca mārakarmavivarjitāḥ||32||

aprameyāyuṣaścaiva sarvasattvā bhavantu te|


nityaṃ jīvantu sukhitā mṛtyuśabdo'pi naśyatu||33||

ramyāḥ kalpadrumodyānairdiśaḥ sarvā bhavantu ca|


buddhabuddhātmajākīrṇā dharmadhvanimanoharaiḥ||34||

śarkarādivyapetā ca samā pāṇitalopamā|


mṛdvī ca vaiḍūryamayī bhūmiḥ sarvatra tiṣṭhatu||35||

bodhisattvamahāparṣanmaṇḍalāni samantataḥ|
niṣīdantu svaśobhābhirmaṇḍayantu mahītalam||36||

pakṣibhyaḥ sarvavṛkṣebhyo raśmibhyo gaganādapi|


dharmadhvaniraviśrāmaṃ śrūyatāṃ sarvadehibhiḥ||37||

buddhabuddhasutairnityaṃ labhantāṃ te samāgamam|


pūjāmeghairanantaiśca pūjayantu jagadgurum||38||

devo varṣatu kālena sasyasaṃpattirastu ca|


sphīto bhavatu lokaśca rājā bhavatu dhārmikaḥ||39||

śaktā bhavantu cauṣadhyo mantrāḥ sidhyantu jāpinām|


bhavantu karuṇāviṣṭā ḍākinīrākṣasādayaḥ||40||

mā kaścidduḥkhitaḥ sattvo mā pāpī mā ca rogitaḥ|


mā hīnaḥ paribhūto vā mā bhūtkaścicca durmanāḥ||41||

pāṭhasvādhyāyakalilā vihārāḥ santu susthitāḥ|


nityaṃ syātsaṃghasāmagrī saṃghakāryaṃ ca sidhyatu||42||

vivekalābhinaḥ santuḥ śikṣākāmāśca bhikṣavaḥ|


karmaṇyacittā dhyāyantu sarvavikṣepavarjitāḥ||43||

lābhinyaḥ santu bhikṣuṇyaḥ kalahāyāsavarjitāḥ|


bhavantvakhaṇḍaśīlāśca sarve pravrajitāstathā||44||

duḥśīlāḥ santu saṃvignāḥ pāpakṣayaratāḥ sadā|


sugaterlābhinaḥ santu tatra cākhaṇḍitavratāḥ||45||

paṇḍitāḥ saṃskṛtāḥ santu lābhinaḥ paiṇḍapātikāḥ|


bhavantu śuddhasaṃtānāḥ sarvadikkhyātakīrtayaḥ||46||

abhuktvāpāyikaṃ duḥkhaṃ vinā duṣkaracaryayā|


divyenaikena kāyena jagadbuddhatvamāpnuyāt||47||

pūjyantāṃ sarvasaṃbuddhāḥ sarvasattvairanekadhā|


acintyabauddhasaukhyena sukhinaḥ santu bhūyasā||48||

sidhyantu bodhisattvānāṃ jagadarthaṃ manorathāḥ|


yaccintayanti te nāthāstatsattvānāṃ samṛdhyatu||49||

pratyekabuddhāḥ sukhino bhavantu śrāvakāstathā|


devāsuranarairnityaṃ pūjyamānāḥ sagauravaiḥ||50||

jātismaratvaṃ pravrajyāmahaṃ ca prāpnuyāṃ sadā|


yāvatpramuditābhūmiṃ mañjughoṣaparigrahāt||51||

yena tenāsanenāhaṃ yāpayeyaṃ balānvitaḥ|


vivekavāsasāmagrīṃ prāpnuyāṃ sarvajātiṣu||52||

yadā ca draṣṭukāmaḥ syāṃ praṣṭukāmaśca kiṃcana|


tameva nāthaṃ paśyeyaṃ mañjunāthamavighnataḥ||53||

daśadigvyomaparyantasarvasattvārthasādhane|
yathā carati mañjuśrīḥ saiva caryā bhavenmama||54||

ākāśasya sthitiryāvadyāvacca jagataḥ sthitiḥ|


tāvanmama sthitirbhūyājjagadduḥkhāni nighnataḥ||55||

yatkiṃcijjagato duḥkhaṃ tatsarvaṃ mayi pacyatām|


bodhisattvaśubhaiḥ sarvairjagatsukhitamastu ca||56||

jagadduḥkhaikabhaiṣajyaṃ sarvasaṃpatsukhākaram|
lābhasatkārasahitaṃ ciraṃ tiṣṭhatu śāsanam||57||

mañjughoṣaṃ namasyāmi yatprasādānmatiḥ śubhe|


kalyāṇamitraṃ vande'haṃ yatprasādācca vardhate||58||

iti śrī śāntideva viracite bodhicaryāvatāre bodhipariṇāmanā nāma daśamaḥ paricchedaḥ||

Technical Details
Text Version: Romanized
Input Personnel: DSBC Staff
Input Date: 2005
Proof Reader: Miroj Shakya
Supplier: Nagarjuna Institute of Exact Methods
Sponsor: University of the West

You might also like