samvat २०६६, śrāvan kriśna tritiyā
Author: Sri ṇarpati
                    ātha ṣhastrasangrahādhyaya
                           अव्यक्तमव्ययं शान्तं नितान्तं योगिनां प्रियम ्
                             सर्वानन्दस्वरूपं यत्तद्वन्दे ब्रह्म सर्वगम ् १
                       avyaktamavyayaṁ śāntaṁ nitāntaṁ yogināṁ priyam
                      sarvānandasvarūpaṁ yattadvande brahma sarvagam 1
                               विविधविवुधवन्द्याम ् भारतीं वन्दमानः
                                   प्रचरु चतरु भावं दातक
                                                       ु ामं जनेभ्यः
                                नरपतिरिति लोके ख्यातनमाभिधास्ये
                                नरपतिजयचर्यानामकं शस्त्रमेतत ् २
                         vividhavivudhavandyām bhāratīṁ vandamānaḥ
                          pracuracaturabhāvaṁ dātukāmaṁ janebhyaḥ
                             narapatiriti loke khyātanamābhidhāsye
                            narapatijayacaryānāmakaṁ śastrametat 2
I pray to universally existent Brahma, the undefined, the beloved of all Yogijan, the
symbol of eternal happiness.
I “Narpati”, With a heartfelt devotion to Goddess “Saraswati” , who is the beloved of
many Devatas and knowledgeable men , embark upon the journey of writing the
Grantha” (the book) which will be a key to success of kings.
With this, I start the epic work called “ṇarpatijayacarya ṣvarodaya”
                              श्रुत्वादौ यामलान्सप्त तथा युद्धजयार्णवम ्
                              कौमारीं कौशलं चैव योगिनीजालसंचरम ् ३
                        śrutvādau yāmalānsapta tathā yuddhajayārṇavam
                        kaumārīṁ kauśalaṁ caiva yoginījālasaṁcaram 3
                              रक्षोघ्नं च त्रिमुण्डं च स्वरसिंहं स्वरार्णवम ्
                               भवू लं भैरवं नाम पटलं स्वरभैरवम ् ४
                     rakṣoghnaṁ ca trimuṇḍaṁ ca svarasiṁhaṁ svarārṇavam
                      bhūvalaṁ bhairavaṁ nāma paṭalaṁ svarabhairavam 4
                           तन्त्रं रणाह्वयम ् ख्यातम ् सिद्धान्तं जयपद्धतिम ्
                                पुस्तकेन्द्रं च ढौकम ् च श्रीदर्शंज्यौतिशम ् तथा ५
                         tantraṁ raṇāhvayam khyātam siddhāntaṁ jayapaddhatim
                         pustakendraṁ ca ḍhaukam ca śrīdarśaṁjyautiśam tathā 5
                                   मन्त्रयन्त्राण्यनेकानि कूटयद्ध
                                                              ु ानि यानि च
                                   तन्त्रयक्ति
                                          ु    ं च विज्ञाय विज्ञानं वडवानले ६
                               mantrayantrāṇyanekāni kūṭayuddhāni yāni ca
                              tantrayuktiṁ ca vijñāya vijñānaṁ vaḍavānale 6
                                  एतेषां सर्वशास्त्राणाम ् द्रिष्ठसारोऽहमात्मना
                                 सारोद्धारम ् भणिश्यामि सर्वसत्वानुकम्पया ७
                             eteṣāṁ sarvaśāstrāṇām driṣṭhasāro'hamātmanā
                            sāroddhāram bhaṇiśyāmi sarvasatvānukampayā 7
Before writing this grantha Sri Narpati practiced the Seven Yamalas ( Yamalas are a
part of Sakta Agama and hold Sakti as supreme Goddess. Both Vama and Dakshina hold Sixty-four
agamas or more. Most of them are in the form of Siva-Sakti conversation ).
Sri Narpati grasped and practiced the mention from these scriptures before he
finally condensed them to “ṇarpatijayacarya ṣvarodaya”.
These yamalas are :
    1.   Brahmayamal.
    2.   Vishnuyamal.
    3.   Rudrayamal.
    4.   Aadiyamal.
    5.   Skandayamal.
    6.   Kurmayamal.
    7.   Deviyamal.
         He also read Yuddhajayarnava , Kaumari auśal, Yogini zāl, akśoghnam
         ṭrimundam, ṣvararnavam, bhuval bhairavm, ṣvarabhairav patal. He quotes that the
         above granthas were related to Swarashastra.
         Commentator: Most of the Granthas mentioned above are not present in their exact
         form. It is difficult to find them.
                                अथ स्वरशास्त्रस्य प्रधानत्वम ्
                                 atha svaraśāstrasya pradhānatvam
                                   पत्यश्वगजभूपालैः सम्पूर्णा यदि वाहिनी
                                   तथापि भड़्गमायाति नप ृ ो होनस्वरोदयी ८
                               patyaśvagajabhūpālaiḥ sampūrṇā yadi vāhinī
                                tathāpi bhaṛgamāyāti nṛpo honasvarodayī 8
                                   तावत्तरन्ति ते धीरा दोर्भ्यामाहवसागरम ्
                                  यावत्पतन्ति नो चक्रे स्वरास्ते वडवानले ९
                    tāvattaranti te dhīrā dorbhyāmāhavasāgaram
                     yāvatpatanti no cakre svarāste vaḍavānale 9
Sri Narpati remarks that a king carrying a “Hina-Swarodaya” ( Heena means
weak Swara or with improper attunement to a swara ) is defeated at the behest of his
enemy. Even if he owns lot of soldiers, horses, elephants and supporters, he
will lose the battle owing to this “Hina Swara”.
The author mentions that warriors can win the battle only to the extent till
they lose all good swaras expounded by a “Swara Shastra’ expert.
Commentator: The author is giving due importance to an expert of Swara Shastrargya
and his presence to win battles.
                         कथंचिद्विजयी यद्ध
                                       ु े स्वरज्ञेन विना नप
                                                           ृ ः
                         घण
                          ु वर्नोपमम ् तत्तु यथांघचटकग्रहः १०
                    kathaṁcidvijayī yuddhe svarajñena vinā nṛpaḥ
                 ghuṇavarnopamam tattu yathāṁghacaṭakagrahaḥ 10
                       यस्यैकोऽपि गहृ े नास्ति स्वरशास्त्रस्य पारगः
                  रम्भास्तम्भोपमं राज्यम ् निश्चितम ् तस्य भप
                                                            ू तेः ११
                   yasyaiko'pi gṛhe nāsti svaraśāstrasya pāragaḥ
              rambhāstambhopamaṁ rājyam niścitam tasya bhūpateḥ 11
                       स्वरशास्त्रे सदाभ्यासी सत्यवादी जितेन्द्रियः
                     तस्यादे शस्य यः कर्त्ता जयश्रीस्तम ् नप
                                                           ृ ं भजेत ् १२
                     svaraśāstre sadābhyāsī satyavādī jitendriyaḥ
                 tasyādeśasya yaḥ karttā jayaśrīstam nṛpaṁ bhajet 12
A king can win a battle even without the help of a “Swara Shastra” expert,
but then his triumph will be as short lived as the letters formed through
floor beetle or as the blindness of a Pied Crested Cuckoo (Chataka).
Commentator: Floor beetles are fast and alphabets will vanish if beetles are used for
formation of words. Pied crested cuckoo has a short-lived desire for rainwater; which
is referred as blindness over here.
A king, who is not assisted by a “Swara Devagya” (expert of Swara) has his
kingdom standing on the poles made of stem of a Banana tree.
Commentator: Stem of a banana tree indicates weakness of the base.
The king will be bestowed the wealth of victory; if he follows the man who is
righteous, who has controlled his cravings; and who is an expert of
“Swarashastra”.
                        दशैकेन शतं तैश्च सहस्त्रं शतसंख्यया
                    स्वरोदयबली राजा दशघ्नम ् हं ति लीलया १३
                daśaikena śataṁ taiśca sahastraṁ śatasaṁkhyayā
                 svarodayabalī rājā daśaghnam haṁti līlayā 13
                       पुष्पैरपि न योद्धव्यम ् यावद्धीनस्वरोदयः
                    स्वरोदयबले प्राप्ते योद्धव्यम ् शास्त्रकोटिभिः १४
                puṣpairapi na yoddhavyam yāvaddhīnasvarodayaḥ
               svarodayabale prāpte yoddhavyam śāstrakoṭibhiḥ 14
                        स्वरज्ञः शकुनज्ञश्च दै वज्ञो मंत्रपारगः
                   केरलीवित्तथा राज्ञाम ् कीर्त्तितं रत्नपंचकम ् १५
                svarajñaḥ śakunajñaśca daivajño maṁtrapāragaḥ
                keralīvittathā rājñām kīrttitaṁ ratnapaṁcakam 15
                       स्वरचक्राणि चक्राणि भूबलानि बलानि च
                     ज्यौतिशम ् शकुनं चैव षंडगानि वदाम्यहम ् १६
                     svaracakrāṇi cakrāṇi bhūbalāni balāni ca
               jyautiśam śakunaṁ caiva ṣaṁḍagāni vadāmyaham 16
                       यामलेषु च सर्वेशु यान्युक्तनि स्वरोदये
                   विंशतिः स्वरचक्राणि वक्ष्येऽहम ् तानि चाधुना १७
                    yāmaleṣu ca sarveśu yānyuktani svarodaye
                viṁśatiḥ svaracakrāṇi vakṣye'ham tāni cādhunā 17
                       मात्रा वर्नो ग्रहोजीवो राशिर्भं पिण्डयोगकौ
                  द्वादशाब्दम ् तथाब्दम ् च अब्दार्धमत
                                                     ृ ुमासिकम ् १८
                 mātrā varno grahojīvo rāśirbhaṁ piṇḍayogakau
              dvādaśābdam tathābdam ca abdārdhamṛtumāsikam 18
                        पक्षाहर्नाडिकम ् चक्रं तिथिवारर्क्षयोगकं
                     दिशि तत्त्वावधानं च दिनफलं च वदाम्यहम ् १९
                  pakṣāharnāḍikam cakraṁ tithivārarkṣayogakaṁ
              diśi tattvāvadhānaṁ ca dinaphalaṁ ca vadāmyaham 19
A king with strong Swara Bala can win ten fighters with one, hundred
fighters with ten and one thousand fighters with hundred fighters. One with
a weak Swara Bala should avoid fighting everyone, even a flower.
       With proper Swarabala one can fight with the strongest man carrying heavy
       weapons. Sri Narpati says that a king should have Panchratnas ( Five gems)
       in his court. They include:
       1.ṣvaragya              ( A knower of Swaras)
       2. ṣakunagya ( A person who has expertise in omens )
       3. ḍaivagya             ( A person who has expertise in astrology )
       4. ṁantraśastri         ( An expert of Mantras )
       5. keriliya jyotirvid   ( An expert of Kereliya astrology )
       Sri Narpati now explains the twenty chakras been defined in Shadangas.
       This includes Swarachakra, Chakra, Bhubala, Bala, Sahakuna and
       Jyotisha. They are the six parts, which carry twenty types of Chakras.
       1| ṁatrasvara
       2| varnaṣvara
       3| ġrahasvara
       4| zeevasvara
       5| aśisvara
       6| ṇakśatrasvara
       7| pindasvara
       8| yogasvara
       9| ḍvadaśvarśiksvara
       10| varśik svara
       11| āyanasvara
       12| itusvara
       13| ṁasiksvara
       14| pakśhsvara
       15| ḍinasvara
       16| ṇadisvara
       17| ṭithi var ṣanyoga ṣvara
       18| ḍiśasvara
       19| ṭatkalik ṣvara
       20| ḍinaphalsvara
        Commentator: Swara refers to cosmic sounds or nada. A human body has different
nadas inside. One can hear these cosmic sounds during the awakening of Kundalini. As the
shadchakras get “bhedan” or are pierced, several nadas are produced. In super-conscious
state, these nadas provide keys to the kala gyana or knowledge of time.
        The Swaras correlated to chakras of human body, which produce cosmic nada. They
influence human psyche by different patterns. Knowledge of these swaras gives us the key to
physical, psychological and transcendental state of mind.
        The all-pervading Maya chakras mentioned by these chakras are projections to your
original six inside. Once you know what is inside; you will always know what is outside.
Once you know what is outside ( swara chakras), you will know what is inside.
       In short, these chakras are cosmic sound patterns that hold the golden key of
“Kalagyana”.
                                पर्व
                                 ू मक्
                                     ु तेषु शास्त्रेषु मया ज्ञातनि यानि च
                             चतुरशीतिचक्राणि तेषाम ् नामानि वच्म्यहम ् २०
                            pūrvamukteṣu śāstreṣu mayā jñātani yāni ca
                           caturaśīticakrāṇi teṣām nāmāni vacmyaham 20
                                  एकाशीतिपदं चक्रं शतपदं नवांशकम ्
                              छत्रं सिंहासनं चक्रं कूर्मं पञ्चविधं त्विदम ् २१
                           ekāśītipadaṁ cakraṁ śatapadaṁ navāṁśakam
                    chatraṁ siṁhāsanaṁ cakraṁ kūrmaṁ pañcavidhaṁ tvidam 21
                                  भद
                                   ू े शनगरक्षेत्रम ् गह
                                                       ृ कूर्मं च पञ्चमम ्
                              पद्मचक्रं फणोशाख्यं राहुकालानलं मतम ् २२
                         bhūdeśanagarakṣetram gṛhakūrmaṁ ca pañcamam
                       padmacakraṁ phaṇośākhyaṁ rāhukālānalaṁ matam 22
                                 सूर्यकालानलं चक्रं चन्द्रकालानलं तथा
                              घोरकालानलं चक्रं शोलकालानलं मतम ् २३
                          sūryakālānalaṁ cakraṁ candrakālānalaṁ tathā
                         ghorakālānalaṁ cakraṁ śoolakālānalaṁ matam 23
                                 शशिसूर्यसमायोगे चक्रं कालानलं मतम ्
                               संघट्टं सप्तमं ज्ञेयं सप्तकालानलानि च २४
                           śaśisūryasamāyoge cakraṁ kālānalaṁ matam
                        saṁghaṭṭaṁ saptamaṁ jñeyaṁ saptakālānalāni ca 24
                               तिथिर्वारम ् च नक्षत्रम ् त्रिधा चेव कुलाकुलम ्
                           कुम्भचक्रम ् द्विधा प्रोक्तं राशिनक्षत्रसम्भवम ् २५
                         tithirvāram ca nakṣatram tridhā ceva kulākulam
                     kumbhacakram dvidhā proktaṁ rāśinakṣatrasambhavam 25
                                   वर्गप्रस्तारवेधं च त्रिधा तुंबुरुमेव च
                             भूचरं खेचरं पान्थं नाडीचक्रम ् द्विधा मतम ् २६
                          vargaprastāravedhaṁ ca tridhā tuṁburumeva ca
                     bhūcaraṁ khecaraṁ pānthaṁ nāḍīcakram dvidhā matam 26
                               कालचक्रं फणिद्वंद्वं सूर्याख्यं चन्द्रजं तथा
                            कविचक्रं द्विधा प्रोक्तं स्थानस्वाम्यक्ष
                                                                 ृ पूर्वकम ् २७
                      kālacakraṁ phaṇidvaṁdvaṁ sūryākhyaṁ candrajaṁ tathā
                      kavicakraṁ dvidhā proktaṁ sthānasvāmyṛkṣapūrvakam 27
                            खलकाख्यं द्विधा प्रोक्तं क्रित्तिकास्थानभादिकम ्
                               कोटचक्राष्टकं प्रोक्तं चतुरस्त्रादिभेदतः २८
                       khalakākhyaṁ dvidhā proktaṁ krittikāsthānabhādikam
                         koṭacakrāṣṭakaṁ proktaṁ caturastrādibhedataḥ 28
                              गजमश्वम ् रथं व्यूहं कुन्तं खङ्गं छुरिं धनुः
                                सौरिं सेवां नरं डिंभं पक्षिवर्गायवर्षणम ् २९
                    gajamaśvam rathaṁ vyūhaṁ kuntaṁ khaṅgaṁ churiṁ dhanuḥ
                      sauriṁ sevāṁ naraṁ ḍiṁbhaṁ pakṣivargāyavarṣaṇam 29
                               सप्तरे खोद्भवम ् चक्रं पञ्चरे खेंदभ
                                                                 ु ास्करम ्
                              त्रिविधं मातक
                                          ृ ाचक्रं विज्ञेयम ् श्येनतोरणे ३०
                      saptarekhodbhavam cakraṁ pañcarekheṁdubhāskaram
                        trividhaṁ mātṛkācakraṁ vijñeyam śyenatoraṇe 30
                              अहिलांगलबीजोप्तिव्रिषाख्यं सप्तनाडिकम ्
                             चक्रं सांवत्सरस्थानं मासं चक्रं दिनाह्वयम ् ३१
                            ahilāṁgalabījoptivriṣākhyaṁ saptanāḍikam
                     cakraṁ sāṁvatsarasthānaṁ māsaṁ cakraṁ dināhvayam 31
                               एतानि सर्वचक्राणि ज्ञात्वा यद्ध
                                                           ु ं समाचरे त ्
                               जयेदिह न संदेहः शक्रतुल्यं च भूपतिम ् ३२
                           etāni sarvacakrāṇi jñātvā yuddhaṁ samācaret
                        jayediha na saṁdehaḥ śakratulyaṁ ca bhūpatim 32
       Sri Narpati now explains the few chakras from eighty-four different chakras
that has been defined in shastras. This includes:
1| Padatmaka
2| ṣatpadchakra
3| ṇavmanśa chakra
4| chatra chakra
5| ṣinghasan chakra
6| kurma chakra
7| bhu
8| ḍeś
9| ṇagarchetra chakra
10|ġrahkoorma chakra
11|Pakśa chakra
12| ahukalanal carka
13| ṣuryakalanal chakra
14| chandrakalanal chakra
15| ġhorkalanal chakra
16| ġoodhkalanal chakra
17| chandrasuryajanitkalanal chakra
18| ṣanghat chakra
19| Kulakul charka
20| umbha chakra
21| Varna prastar chakra|
22| ṭumburuchakra
23| bhucarchakra
24| hecar chakra
25| ṇadichakra
26| Kaālchakra
27| Phani chakra
28| ṣthanchakra
29| halakchakra
30| Kotachakra
31| ġajchakra
32| āśva chakra
33| atha chakra
34| vieuchakra
35| Kuntachakra
36| angachakra
37| chuhrichakra
38| ḍhanuchakra
39| ṣanichakra
40| ṣevachakra
41| ṇarachakra
42| ḍimbhachakra
43| Pakśichakra
44| vargachakra
45| āāychakra
46| vriśtichakra
47| ṣaptaśalakhachakra
48| panchaśalakha chakra
49| ṣyenchakra
50| ṭoranchakra
51| āhibalchakra
52| ḻangalchakra
53| bijotpattichakra
54| vriśchakra
55| ḍinphalchakra
56| Matrikachakram
57| Saptanadicharam
55| Sawantasar chakram
55| Sthanchakram
55| Maaschakram
According to Narpati, a king can win over a battle with “Indra”, if he starts his
combat after a thorough knowledge of all these chakras.
Commentator: Sri Narpati has mentioned about eighty-four chakras in the starting of the
sloka and actual mention of names is far less. Either some slokas of this part are missing, or
Sri Narpati himself avoided the same. Reader’s discretion is adviced.
                                अथातः सम्प्रवक्ष्यामि भूबलान्यभिधानतः
                                कविद्वन्द्वे तथा दर्गे
                                                  ु चतुरङ्गे महाहवे ३३
                           athātaḥ sampravakṣyāmi bhūbalānyabhidhānataḥ
                           kavidvandve tathā durge caturaṅge mahāhave 33
         स्वरोदयैश्च चक्रैश्च शत्रुर्यत्र समोऽधिकः
         तत्र युद्धे बलं दे यं भूबलैर्विजयार्थिनाम ् ३४
  svarodayaiśca cakraiśca śatruryatra samo'dhikaḥ
tatra yuddhe balaṁ deyaṁ bhūbalairvijayārthinām 34
       तेषां नामान्यहं वक्ष्ये ख्याता ये ब्रह्मयामले
       चतुरशीतिसंख्यानां यद्वलेन जयी रणे ३५
teṣāṁ nāmānyahaṁ vakṣye khyātā ye brahmayāmale
   caturaśītisaṁkhyānāṁ yadvalena jayī raṇe 35
        औड्रीजालंधरी पूर्णा कामा कोलैकवीरिका
       शिलीन्ध्राश्च महामारी क्षेत्रपाली च वंशजा ३६
     auḍrījālaṁdharī pūrṇā kāmā kolaikavīrikā
  śilīndhrāśca mahāmārī kṣetrapālī ca vaṁśajā 36
        रुद्रकालानली प्रोक्ता कालरे खा निरामया
        जयलक्ष्मीर्महलक्ष्मीर्जया विजयभैरवी ३७
      rudrakālānalī proktā kālarekhā nirāmayā
   jayalakṣmīrmahalakṣmīrjayā vijayabhairavī 37
         बाला योगेश्वरी चंडी माया भुंभुककर्त्तरी
      शार्दूली सिंहिली तन्वी महामाया महे श्वरी ३८
   bālā yogeśvarī caṁḍī māyā bhuṁbhukakarttarī
    śārdūlī siṁhilī tanvī mahāmāyā maheśvarī 38
       दे वकोटिः शिवः शक्तिर्धूम्रा माला वराटिका
      त्रिमुण्डा मत्सरी धर्मामत
                              ृ शिष्टा क्षयाक्षया ३९
     devakoṭiḥ śivaḥ śaktirdhūmrā mālā varāṭikā
 trimuṇḍā matsarī dharmāmṛta śiṣṭā kṣayākṣayā 39
          दर्म
           ु ती प्रवरा गौरी काली नारहरी बला
       खेचरी भूचरी गुह्या द्वादशी वष्टि
                                   ृ केवला ४०
      durmatī pravarā gaurī kālī nāraharī balā
    khecarī bhūcarī guhyā dvādaśī vṛṣṭikevalā 40
          त्रैलोक्यविजया सौरी कराली वडवापरा
     रौद्री च शिशुमातङ्गी चाभेद्या दहनी जिता ४१
       trailokyavijayā saurī karālī vaḍavāparā
   raudrī ca śiśumātaṅgī cābhedyā dahanī jitā 41
        बहुला वर्गभूमिश्च कपाली चानिलानला
      चन्द्रार्क बिम्बभूमिश्च ग्रहराशिविलग्नगा ४२
      bahulā vargabhūmiśca kapālī cānilānalā
  candrārkabimbabhūmiśca graharāśivilagnagā 42
        राहुकालानली भूमिः स्वरभूमिर्द्विधा मता
      रुद्रस्त्रिमासिकश्चैव राहुश्चाष्टविधस्तथा ४३
   rāhukālānalī bhūmiḥ svarabhūmirdvidhā matā
  rudrastrimāsikaścaiva rāhuścāṣṭavidhastathā 43
                             चन्द्रः सदाविधः सुर्यश्चतुर्धा योगिनी त्रिधा
                             कालचक्रं त्रिभेदं च तिथिनक्षत्रवारजम ् ४४
                       candraḥ sadāvidhaḥ suryaścaturdhā yoginī tridhā
                       kālacakraṁ tribhedaṁ ca tithinakṣatravārajam 44
                              इमानि भूबलान्यत्र ज्ञात्वा यः प्रविशेद्रणे
                            अरयस्तस्य नश्यन्ति मेघा वातहता यथा ४५
                         imāni bhūbalānyatra jñātvā yaḥ praviśedraṇe
                         arayastasya naśyanti meghā vātahatā yathā 45
       Sri Narpati is praising Bhubala which is usable in great wars, in these
slokas. He says that a king who is adorned with Swara strength of Matradi Twelve
kala swaras in a battle; can only be defeated in a war, if the opponent king is given
the power through Bhubala. Sri Narpati has not explained Bhubala as yet. It seems
that this is an important Swara strength which renders extreme power to an
individual.
      Slokas 36 to 49 carries the names of the different types of Bhubalas.
                            शत्रोः समाधिके नाम्नि स्वरै श्चक्रैश्च भूबलैः
                             स्थानसैन्याधिके शत्रौ बलविज्ञानसंयत
                                                               ु े ४६
                      śatroḥ samādhike nāmni svaraiścakraiśca bhūbalaiḥ
                        sthānasainyādhike śatrau balavijñānasaṁyute 46
                             अभाङ्गे चाप्यभेदे च असाध्ये दर्ज
                                                          ु ये रिपौ
                            जयोपायमहं वक्ष्ये मन्त्रयन्त्रादिकं बलम ् ४७
                         abhāṅge cāpyabhede ca asādhye durjaye ripau
                      jayopāyamahaṁ vakṣye mantrayantrādikaṁ balam 47
                               रणाभिशेचनं दीक्षां रणार्चा रणकङणम ्
                              वीरपट्टम ् रणे पट्टम ् जयपट्टस्य बंधनम ् ४८
                         raṇābhiśecanaṁ dīkṣāṁ raṇārcā raṇakaṅaṇam
                      vīrapaṭṭam raṇe paṭṭam jayapaṭṭasya baṁdhanam 48
                             मेखलाकवचन्यासं मुद्रा रक्षा च कञ्चुकम ्
                           औषधम ् तिलकं तज्जा घुटिकाश्च कपर्दिका ४९
                        mekhalākavacanyāsaṁ mudrā rakṣā ca kañcukam
                        auṣadham tilakaṁ tajjā ghuṭikāśca kapardikā 49
                             योगे घटितशस्त्राणि शस्त्ररक्षां च मोटनम ्
                           शस्त्रलेपाश्च विविधा बाणानां पिच्छबन्धनम ् ५०
                         yoge ghaṭitaśastrāṇi śastrarakṣāṁ ca moṭanam
                      śastralepāśca vividhā bāṇānāṁ picchabandhanam 50
                             त्रासकं काहला ढक्का मुरजं भस्मसाधनम ्
                          मारणम ् मोहनं स्तम्भं विद्वेषोच्चाटनं वशम ् ५१
                      trāsakaṁ kāhalā ḍhakkā murajaṁ bhasmasādhanam
                    māraṇam mohanaṁ stambhaṁ vidveṣoccāṭanaṁ vaśam 51
                            पताका पिच्छकं यन्त्रं परविद्याविनाशनम ्
                          शान्तिकंनिजसैन्यस्य कर्त्तव्यं जयकांक्षिभिः ५२
                       patākā picchakaṁ yantraṁ paravidyāvināśanam
                     śāntikaṁnijasainyasya karttavyaṁ jayakāṁkṣibhiḥ 52
                            बलान्येतानि यो ज्ञात्व सङ्ग्रामं कुरुते नरः
                         असाध्यस्तस्य नैवास्ति शक्रतुल्योऽपि भूपतिः ५३
                        balānyetāni yo jñātva saṅgrāmaṁ kurute naraḥ
                       asādhyastasya naivāsti śakratulyo'pi bhūpatiḥ 53
       Sri Narpati is praising Tantra, Mantras and Yantras over here. He says that
if the enemy is more powerful because of Bhubala in swarachakras, and if his
strength and power is impenetrable; then the opponent should employ the strength
of mantras. He mentions the different types of mantras and tantric instruments
which can be devised for victory:
         1. Ranabhisechan
         2. deekasham
         3. Ranarcha’
         4. Ranakankan
         5. Veerpata
         6. Ranapata
         7. Jayapata
         8. Mekhla
         9. Kavach Nyas
         10.Mudra Raksha
         11.Kanchuki
         12.Tilak
         13.Ghutika Kapdirka
         14.Weapons made during auspicious Muhurtas
         15.Weapons smeared with different types of chemicals.
         16.Bandhan of arrows
         17.Kahla
         18.Dahhaka
         19.Muraj
           20.Bhasma Sadhan’
           21.Maran-Mohan
           22.Stambhan
           23.Videshan-Ucchatan
           24.Vashikaran
           25.Pataka
           26.Pichhak
           27.Yantras that destroy Parkrityas
           28.Shanti Upayas for your own army
Sri narpati claims that a person who understands and uses all these strengths can
even defeat the king who is as powerful as Indra*. Everything will be possible for
that person.
Commentator: Please note that several strengths mentioned in these slokas are very sacred
and powerful. It takes time to fully comprehend these powers. Moreover these powers are
shared only through Guru shishya parampara. These techniques are not shared with
anybody. A teacher will only impart this knowledge when he acknowledges that his student
is humble and will not misuse this power.
*Indra is mentioned in many classics and puranas. Indra is refered as King of Devatas. Indra
is a word which refers to Indriya or sensory organs. Indra enjoys heavenly pleasures and it
actually means our happiness and joy derived from maya. You can conquer Indra means, you
can conquer all your desires, and become a Indrajit or Yogi.
                                         अथ ज्यौतिषाङ्गम ्
                                         atha jyautiṣāṅgam
                                ग़णितं व्यवहारं च होराज्ञानं परिस्फुटम ्
                              त्रिस्कन्धं ज्यौतिषं वक्ष्ये जयचर्यास्वरोदये ५४
                          ġaṇitaṁ vyavahāraṁ ca horājñānaṁ parisphuṭam
                        triskandhaṁ jyautiṣaṁ vakṣye jayacaryāsvarodaye 54
                                ग्रहतिथ्याद्यानयनमद
                                                  ु यास्तौ च शिघ्रगौ
                               शत्रुमित्रसमाः खेटा राश्यधीशा बलाबलम ् ५५
                          grahatithyādyānayanamudayāstau ca śighragau
                          śatrumitrasamāḥ kheṭā rāśyadhīśā balābalam 55
                             उच्चनीचाश्च मध्यस्था दृष्टिस्थानानि यान्यपि
                              गोचरं च तथा वेधं दशास्वन्तर्दशा पुनः ५६
                          uccanīcāśca madhyasthā dṛiṣṭisthānāni yānyapi
                        gocaraṁ ca tathā vedhaṁ daśāsvantardaśā punaḥ 56
                                 वर्गफलं तथा सन्धिर्लत्तावेधमप
                                                             ु ग्रहम ्
       शुभाशुभफलं वक्ष्ये तिथिधिष्ण्यगुणागुणम ् ५७
   vargaphalaṁ tathā sandhirlattāvedhamupagraham
  śubhāśubhaphalaṁ vakṣye tithidhiṣṇyaguṇāguṇam 57
             चन्द्रताराबलं ज्ञेयं भद्रां चैव त्रिपष्ु करम ्
          यमघण्टं यमदं ष्ट्रम ् चक्रं चैवार्गलं तथा ५८
   candratārābalaṁ jñeyaṁ bhadrāṁ caiva tripuṣkaram
yamaghaṇṭaṁ yamadaṁṣṭram cakraṁ caivārgalaṁ tathā 58
          दे वरक्षोनण
                    ृ ाम ् भानि पार्श्वोर्ध्वाधोमुखानि च
          बालं कुमारं तरुणं वद्ध
                             ृ मत्ृ युस्वरास्तथा ५९
   devarakṣonṛuṇām bhāni pārśvordhvādhomukhāni ca
   bālaṁ kumāraṁ taruṇaṁ vṛddhamṛtyusvarāstathā 59
            कालवेलां तथा होरां यामार्धं कुलिकं तथा
        वक्ष्ये वेधं च सिद्धिं च शीघ्रं प्राणापहारिणीम ् ६०
    kālavelāṁ tathā horāṁ yāmārdhaṁ kulikaṁ tathā
vakṣye vedhaṁ ca siddhiṁ ca śīghraṁ prāṇāpahāriṇīm 60
           परिघं शूलधिष्ण्यं च वारयोगं च योगिनीम ्
         दिग्भद्रा कालपाशं च राहोरस्तं च भार्गवम ् ६१
    parighaṁ śūladhiṣṇyaṁ ca vārayogaṁ ca yoginīm
  digbhadrā kālapāśaṁ ca rāhorastaṁ ca bhārgavam 61
       छायोत्पत्तिम ् त्रिधा वक्ष्ये त्रिषु मध्ये दिनाष्टगाम ्
        दिनमानं दिने भक्ति
                        ु  ं छायोदयप्रमाणकम ् ६२
   chāyotpattim tridhā vakṣye triṣu madhye dināṣṭagām
   dinamānaṁ dine bhuktiṁ chāyodayapramāṇakam 62
        सिद्धच्छायात्रिषष्टिम ् च दष्ु टभा सप्तविंशतिम ्
         लग्नोदयं स्वदे शीयं यंत्रतो लग्नसाधनम ् ६३
    siddhacchāyātriṣaṣṭim ca duṣṭabhā saptaviṁśatim
  lagnodayaṁ svadeśīyaṁ yaṁtrato lagnasādhanam 63
           लग्नमानं तथा होरा राशिद्दक्कनवांशकम ्
        द्वादशांशं च त्रिंशांशमुदयास्तांशसाधनम ् ६४
    lagnamānaṁ tathā horā rāśiddakkanavāṁśakam
 dvādaśāṁśaṁ ca triṁśāṁśamudayāstāṁśasādhanam 64
         लग्नाच्छुभाशुभं वक्ष्ये यात्रोद्वाहादिनिर्णयम ्
        दे वतानां प्रतिष्ठाम ् च दीक्षाम ् यत्राप्रवेशनम ् ६५
   lagnācchubhāśubhaṁ vakṣye yātrodvāhādinirṇayam
  devatānāṁ pratiṣṭhām ca dīkṣām yatrāpraveśanam 65
           वास्तुदीपार्धविन्यासो कालविंशोपकस्तथा
          जलयोगोऽर्धकांडश्च वर्षमासाहनिर्णयः ६६
       vāstudīpārdhavinyāso kālaviṁśopakastathā
    jalayogo'rdhakāṁḍaśca varṣamāsāhanirṇayaḥ 66
        तिथ्यादिः खेचराश्चन्द्रस्तत्कालोदयजः स्फुटम ्
                             अवस्थानेष्टमुष्टिं च लूकभेदं वदाम्यहम ् ६७
                       tithyādiḥ khecarāścandrastatkālodayajaḥ sphuṭam
                      avasthāneṣṭamuṣṭiṁ ca lūkabhedaṁ vadāmyaham 67
                           अङगस्पन्दानि सर्वाणि कालचिह्नानि यानि च
                          दष्ु टारिष्टान्यहं वक्ष्ये तथा तेषां च शान्तिकम ् ६८
                          aṅagaspandāni sarvāṇi kālacihnāni yāni ca
                      duṣṭāriṣṭānyahaṁ vakṣye tathā teṣāṁ ca śāntikam 68
                            ज्यौतिषाङ्गमिदं सर्वं ये जानन्ति मनीषिणः
                           दीपवत्तं विजानीयान्मोहान्धकारनाशनम ् ६९
                        jyautiṣāṅgamidaṁ sarvaṁ ye jānanti manīṣiṇaḥ
                        dīpavattaṁ vijānīyānmohāndhakāranāśanam 69
                             पोतकी पिङ्गला काको यक्षः शिवा क्रमेण च
                           पञ्चरत्नमिदं वक्ष्ये षष्ठाङ्गे शाकुने मते ७०
                         potakī piṅgalā kāko yakṣaḥ śivā krameṇa ca
                      pañcaratnamidaṁ vakṣye ṣaṣṭhāṅge śākune mate 70
Sri narpati mentions that a king can also use the power of astrology to conquer his
opponents. He mentions the names of different methodologies employed in
astrology like the uccha neecha , drishti bal, gochara, vedha sthanam, grahas
vastha, yamardha etc. He also mentions that one should use Vastu Pad vinyasa as
well. This increases the strength. He is also mentioning the different names of
methods used in omens. He is claiming that one should seek the help of astrology,
vastu and omens to get power.