Page 1 sur 448
Namo tassa bhagavato arahato sammsambuddhassa
Khuddakanikye
Dhammapada-ahakath
(Pahamo bhgo)
Ganthrambhakath
1. Mahmohatamonaddhe, loke lokantadassin;
Yena saddhammapajjoto, jlito jalitiddhin.
2. Tassa pde namassitv, sambuddhassa sirmato;
Saddhammacassa pjetv, katv saghassa cajali.
3. Ta ta kraamgamma, dhammdhammesu kovido;
Sampattasaddhammapado, satth dhammapada subha.
4. Desesi karuvega-samusshitamnaso;
Ya ve devamanussna, ptipmojjavahana.
5. Paramparbhat tassa, nipu atthavaan;
Y tambapaidpamhi, dpabhsya sahit.
6. Na sdhayati sesna, sattna hitasampada;
Appeva nma sdheyya, sabbalokassa s hita.
7. Iti ssamnena, dantena samacrin;
Kumrakassapenha, therena thiracetas.
8. Saddhammahitikmena, sakkacca abhiycito;
Ta bhsa ativitthra-gataca vacanakkama.
9. Pahyropayitvna, tantibhsa manorama;
Gthna byajanapada, ya tattha na vibhvita.
10. Kevala ta vibhvetv, sesa tameva atthato;
Bhsantarena bhsissa, vahanto vibhvina;
Manaso ptipmojja, atthadhammpanissitanti.
1. Yamakavaggo
1. Cakkhuplattheravatthu
1. Manopubbagam dhamm, manoseh manomay;
Manas ce paduhena, bhsati v karoti v;
Tato na dukkhamanveti, cakkava vahato padanti.
www.tipitaka.org Vipassana Research Institute
Page 2 sur 448
Aya dhammadesan kattha bhsitti? Svatthiya. Ka rabbhti? Cakkhuplatthera.
Svatthiya kira mahsuvao nma kuumbiko ahosi aho mahaddhano mahbhogo aputtako.
So ekadivasa nhnatittha nhatv natv gacchanto antarmagge sampannapattaskha eka
vanappati disv aya mahesakkhya devatya pariggahito bhavissatti tassa hehbhga
sodhpetv pkraparikkhepa krpetv vluka okirpetv dhajapaka usspetv vanappati
alakaritv ajali karitv sace putta v dhtara v labheyya, tumhka mahsakkra
karissmti patthana katv pakkmi.
Athassa na cirasseva bhariyya kucchiya gabbho patihsi. S gabbhassa patihitabhva atv
tassa rocesi. So tass gabbhassa parihramadsi. S dasamsaccayena putta vijyi. Ta
nmaggahaadivase sehi attan plita vanappati nissya laddhatt tassa ploti nma aksi. S
aparabhge aampi putta labhi. Tassa caploti nma katv itarassa mahploti nma aksi. Te
vayappatte gharabandhanena bandhisu. Aparabhge mtpitaro klamakasu. Sabbampi vibhava
itareyeva vicrisu.
Tasmi samaye satth pavattitavaradhammacakko anupubbengantv anthapiikena
mahsehin catupasakoidhana vissajjetv krite jetavanamahvihre viharati mahjana
saggamagge ca mokkhamagge ca patihpayamno. Tathgato hi mtipakkhato astiy, pitipakkhato
astiyti dveastitikulasahassehi krite nigrodhamahvihre ekameva vassvsa vasi,
anthapiikena krite jetavanamahvihre eknavsativassni, viskhya
sattavsatikoidhanapariccgena krite pubbrme chabbassnti dvinna kulna guamahattata
paicca svatthi nissya pacavsativassni vassvsa vasi. Anthapiikopi viskhpi mahupsik
nibaddha divasassa dve vre tathgatassa upahna gacchanti, gacchant ca daharasmaer no
hatthe olokessantti tucchahatth na gatapubb. Purebhatta gacchant khdanyabhojanydni
gahetvva gacchanti, pacchbhatta gacchant paca bhesajjni aha ca pnni. Nivesanesu pana tesa
dvinna dvinna bhikkhusahassna nicca paattsanneva honti. Annapnabhesajjesu yo ya
icchati, tassa ta yathicchitameva sampajjati. Tesu anthapiikena ekadivasampi satth paha na
pucchitapubbo. So kira tathgato buddhasukhumlo khattiyasukhumlo, bahpakro me, gahapatti
mayha dhamma desento kilameyyti satthari adhimattasinehena paha na pucchati. Satth pana
tasmi nisinnamatteyeva aya sehi ma arakkhitabbahne rakkhati. Ahahi
kappasatasahassdhikni cattri asakhyeyyni alakatapaiyatta attano ssa chinditv akkhni
uppetv hadayamasa uppetv pasama puttadra pariccajitv pramiyo prento paresa
dhammadesanatthameva presi. Esa ma arakkhitabbahne rakkhatti eka dhammadesana
kathetiyeva.
Tad svatthiya satta manussakoiyo vasanti. Tesu satthu dhammakatha sutv pacakoimatt
manuss ariyasvak jt, dvekoimatt manuss puthujjan. Tesu ariyasvakna dveyeva kiccni
ahesu purebhatta dna denti, pacchbhatta gandhamldihatth vatthabhesajjapnakdni
ghpetv dhammassavanatthya gacchanti. Athekadivasa mahplo ariyasvake gandhamldihatthe
vihra gacchante disv aya mahjano kuhi gacchatti pucchitv dhammassavanyti sutv
ahampi gamissmti gantv satthra vanditv parisapariyante nisdi.
Buddh ca nma dhamma desent saraaslapabbajjdna upanissaya oloketv
ajjhsayavasena dhamma desenti, tasm ta divasa satth tassa upanissaya oloketv dhamma
desento anupubbikatha kathesi. Seyyathida dnakatha, slakatha, saggakatha, kmna
dnava, okra sakilesa, nekkhamme nisasa paksesi. Ta sutv mahplo kuumbiko
cintesi paraloka gacchanta puttadhtaro v bhtaro v bhog v nnugacchanti, sarrampi attan
saddhi na gacchati, ki me gharvsena pabbajissmti. So desanpariyosne satthra
upasakamitv pabbajja yci. Atha na satth atthi te koci pucchitabbayuttako tti ha.
Kanihabht me atthi, bhanteti. Tena hi ta pucchhti. So sdhti sampaicchitv
www.tipitaka.org Vipassana Research Institute
Page 3 sur 448
satthra vanditv geha gantv kaniha pakkospetv tta, ya mayha imasmi gehe
saviakampi aviakampi dhana kici atthi, sabba ta tava bhro, paipajjhi nanti. Tumhe
pana ki karissathti ha. Aha satthu santike pabbajissmti. Ki kathesi bhtika, tva me
mtari matya mt viya, pitari mate pit viya laddho, gehe te mahvibhavo, sakk geha
ajjhvasanteheva puni ktu, m eva karitthti. Tta, aha satthu dhammadesana sutv
gharvse vasitu na sakkomi. Satthr hi atisahasukhuma tilakkhaa ropetv
dimajjhapariyosnakalyo dhammo desito, na sakk so agramajjhe vasantena pretu, pabbajissmi,
ttti. Bhtika, taruyeva tvattha, mahallakakle pabbajissathti. Tta, mahallakassa hi attano
hatthapdpi anassav honti, na attano vase vattanti, kimaga pana tak, svha tava katha na
karomi, samaapaipattiyeva pressmi.
Jarjajjarit honti, hatthapd anassav;
Yassa so vihatatthmo, katha dhamma carissati.
Pabbajissmevha, ttti tassa viravantasseva satthu santika gantv pabbajja ycitv
laddhapabbajjpasampado cariyupajjhyna santike paca vassni vasitv vuhavasso pavretv
satthramupasakamitv vanditv pucchi bhante, imasmi ssane kati dhurnti? Ganthadhura,
vipassandhuranti dveyeva dhurni bhikkhti. Katama pana, bhante, ganthadhura, katama
vipassandhuranti? Attano panurpena eka v dve v nikye sakala v pana tepiaka
buddhavacana uggahitv tassa dhraa, kathana, vcananti ida ganthadhura nma,
sallahukavuttino pana pantasensanbhiratassa attabhve khayavaya pahapetv staccakiriyavasena
vipassana vahetv arahattaggahaanti ida vipassandhura nmti. Bhante, aha
mahallakakle pabbajito ganthadhura pretu na sakkhissmi, vipassandhura pana pressmi,
kammahna me kathethti. Athassa satth yva arahatta kammahna kathesi.
So satthra vanditv attan sahagmino bhikkh pariyesanto sahi bhikkh labhitv tehi saddhi
nikkhamitv vsayojanasatamagga gantv eka mahanta paccantagma patv tattha saparivro
piya pvisi. Manuss vattasampanne bhikkh disvva pasannacitt sanni papetv nisdpetv
patenhrena parivisitv, bhante, kuhi ayy gacchantti pucchitv yathphsukahna
upsakti vutte pait manuss vassvsa sensana pariyesanti bhadantti atv, bhante, sace
ayy ima temsa idha vaseyyu, maya saraesu patihya slni gaheyymti hasu. Tepi
maya imni kulni nissya bhavanissaraa karissmti adhivsesu.
Manuss tesa paia gahetv vihra paijaggitv rattihnadivhnni sampdetv adasu.
Te nibaddha tameva gma piya pavisanti. Atha ne eko vejjo upasakamitv, bhante, bahna
vasanahne aphsukampi nma hoti, tasmi uppanne mayha katheyytha, bhesajja karissmti
pavresi. Thero vasspanyikadivase te bhikkh mantetv pucchi, vuso, ima temsa katihi
iriypathehi vtinmessathti? Cathi, bhanteti. Ki paneta, vuso, patirpa, nanu
appamattehi bhavitabba? Mayahi dharamnakassa buddhassa santik kammahna gahetv
gat, buddh ca nma na sakk pamdena rdhetu, kalyajjhsayena te vo rdhetabb. Pamattassa
ca nma cattro apy sakagehasadis, appamatt hothvusoti. Ki tumhe pana, bhanteti? Aha
thi iriypathehi vtinmessmi, pihi na pasressmi, vusoti. Sdhu, bhante, appamatt hothti.
Atha therassa nidda anokkamantassa pahamamse atikkante majjhimamse sampatte akkhirogo
uppajji. Chiddaghaato udakadhr viya akkhhi assudhr paggharanti. So sabbaratti
samaadhamma katv aruuggamane gabbha pavisitv nisdi. Bhikkh bhikkhcravelya therassa
santika gantv, bhikkhcravel, bhanteti hasu. Tena hi, vuso, gahatha pattacvaranti.
Attano pattacvara ghpetv nikkhami. Bhikkh tassa akkhhi assni paggharante disv, kimeta,
bhanteti pucchisu. Akkhni me, vuso, vt vijjhantti. Nanu, bhante, vejjena pavritamh, tassa
kathemti. Sdhvusoti te vejjassa kathayisu. So tela pacitv pesesi. Thero nsya tela
sicanto nisinnakova sicitv antogma pvisi. Vejjo ta disv ha bhante, ayyassa kira akkhni
www.tipitaka.org Vipassana Research Institute
Page 4 sur 448
vto vijjhatti? ma, upsakti. Bhante, may tela pacitv pesita, nsya vo tela
sittanti? ma, upsakti. Idni kdisanti? Rujjateva upsakti. Vejjo may ekavreneva
vpasamanasamattha tela pahita, ki nu kho rogo na vpasantoti cintetv, bhante, nisditv vo
tela sitta, nipajjitvti pucchi. Thero tuh ahosi, punappuna pucchiyamnopi na kathesi. So
vihra gantv therassa vasanahna olokessmti cintetv tena hi, bhante, gacchathti
thera vissajjetv vihra gantv therassa vasanahna olokento cakamananisdanahnameva
disv sayanahna adisv, bhante, nisinnehi vo sitta, nipannehti pucchi. Thero tuh ahosi.
M, bhante, eva karittha, samaadhammo nma sarra ypentena sakk ktu, nipajjitv
sicathti punappuna yci. Gaccha tva tvvuso, mantetv jnissmti vejja uyyojesi.
Therassa ca tattha neva t, na slohit atthi, tena saddhi manteyya? Karajakyena pana saddhi
mantento vadehi tva, vuso plita, tva ki akkhni olokessasi, udhu buddhassana?
Anamataggasmihi sasravae tava akkhikassa gaan nma natthi, anekni pana buddhasatni
buddhasahassni attni. Tesu te ekabuddhopi na paricio, idni ima antovassa tayo mse na
nipajjissmti temsa nibaddhavriya karissmi. Tasm te cakkhni nassantu v bhijjantu v,
buddhassanameva dhrehi, m cakkhnti bhtakya ovadanto im gthyo abhsi
Cakkhni hyantu mamyitni,
Sotni hyantu tatheva kyo;
Sabbampida hyatu dehanissita,
Ki kra plita tva pamajjasi.
Cakkhni jrantu mamyitni,
Sotni jrantu tatheva kyo;
Sabbampida jratu dehanissita,
Ki kra plita tva pamajjasi.
Cakkhni bhijjantu mamyitni,
Sotni bhijjantu tatheva kyo;
Sabbampida bhijjatu dehanissita,
Ki kra plita tva pamajjasti.
Eva thi gthhi attano ovda datv nisinnakova natthukamma katv gma piya pvisi.
Vejjo ta disv ki, bhante, natthukamma katanti pucchi. ma, upsakti. Kdisa,
bhanteti? Rujjateva upsakti. Nisditv vo, bhante, natthukamma kata, nipajjitvti. Thero
tuh ahosi, punappuna pucchiyamnopi na kici kathesi. Atha na vejjo, bhante, tumhe sappya
na karotha, ajjato pahya asukena me tela pakkanti m vadittha, ahampi may vo tela pakkanti
na vakkhmti ha. So vejjena paccakkhto vihra gantv tva vejjenpi paccakkhtosi, iriypatha
m vissajji samati.
Paikkhitto tikicchya, vejjenpi vivajjito;
Niyato maccurjassa, ki plita pamajjasti.
Imya gthya attna ovaditv samaadhamma aksi. Athassa majjhimayme atikkante apubba
acarima akkhni ceva kiles ca bhijjisu. So sukkhavipassako arah hutv gabbha pavisitv nisdi.
Bhikkh bhikkhcravelya gantv bhikkhcraklo, bhanteti hasu. Klo, vusoti?
ma, bhanteti. Tena hi gacchathti. Ki tumhe pana, bhanteti? Akkhni me, vuso,
parihnnti. Te tassa akkhni oloketv assupuanett hutv, bhante, m cintayittha, maya vo
paijaggissmti thera samasssetv kattabbayuttaka vattapaivatta katv gma piya
pavisisu. Manuss thera adisv, bhante, amhka ayyo kuhinti pucchitv ta pavatti sutv
ygu pesetv saya piaptamdya gantv thera vanditv pdamle parivattamn roditv,
www.tipitaka.org Vipassana Research Institute
Page 5 sur 448
bhante, maya vo paijaggissma, tumhe m cintayitthti samasssetv pakkamisu.
Tato pahya nibaddha ygubhatta vihrameva pesenti. Theropi itare sahi bhikkh nirantara
ovadati. Te tassovde hatv upakahya pavraya sabbeva saha paisambhidhi arahatta
ppuisu. Te vuhavass ca pana satthra dahukm hutv theramhasu, bhante, satthra
dahukmamhti. Thero tesa vacana sutv cintesi aha dubbalo, antarmagge ca
amanussapariggahit aav atthi, mayi etehi saddhi gacchante sabbe kilamissanti, bhikkhampi labhitu
na sakkhissanti, ime puretarameva pesessmti. Atha ne ha vuso, tumhe purato gacchathti.
Tumhe pana bhanteti? Aha dubbalo, antarmagge ca amanussapariggahit aav atthi, mayi
tumhehi saddhi gacchante sabbe kilamissatha, tumhe purato gacchathti. M, bhante, eva
karittha, maya tumhehi saddhiyeva gamissmti. M vo, vuso, eva ruccittha, eva sante
mayha aphsuka bhavissati, mayha kaniho pana tumhe disv pucchissati, athassa mama
cakkhna parihnabhva roceyytha, so mayha santika kacideva pahiissati, tena saddhi
gacchissmi, tumhe mama vacanena dasabalaca astimahthere ca vandathti te uyyojesi.
Te thera khampetv antogma pavisisu. Manuss te disv nisdpetv bhikkha datv ki,
bhante, ayyna gamankro payatti? ma, upsak, satthra dahukmamhti. Te
punappuna ycitv tesa gamanachandameva atv anugantv paridevitv nivattisu. Tepi
anupubbena jetavana gantv satthraca astimahthere ca therassa vacanena vanditv punadivase
yattha therassa kaniho vasati, ta vthi piya pavisisu. Kuumbiko te sajnitv nisdpetv
katapaisanthro bhtikatthero me, bhante, kuhinti pucchi. Athassa te ta pavatti rocesu. So ta
sutvva tesa pdamle parivattento roditv pucchi idni, bhante, ki ktabbanti? Thero ito
kassaci gamana paccssati, tassa gatakle tena saddhi gamissatti. Aya me, bhante,
bhgineyyo plito nma, eta pesethti. Eva pesetu na sakk, magge paripantho atthi, ta
pabbjetv pesetu vaatti. Eva katv pesetha, bhanteti. Atha na pabbjetv
ahamsamatta pattacvaraggahadni sikkhpetv magga cikkhitv pahiisu.
So anupubbena ta gma patv gmadvre eka mahallaka disv, ima gma nissya koci
raako vihro atthti pucchi. Atthi, bhanteti. Ko nma tattha vasatti? Plitatthero nma,
bhanteti. Magga me cikkhathti. Kosi tva, bhanteti? Therassa bhgineyyomhti. Atha
na gahetv vihra nesi. So thera vanditv ahamsamatta vattapaivatta katv thera samm
paijaggitv, bhante, mtulakuumbiko me tumhka gamana paccssati, etha, gacchmti ha.
Tena hi ima me yahikoi gahhti. So yahikoi gahetv therena saddhi antogma pvisi.
Manuss thera nisdpetv ki, bhante, gamankro vo payatti pucchisu. ma, upsak,
gantv satthra vandissmti. Te nnappakrena ycitv alabhant thera uyyojetv upahapatha
gantv roditv nivattisu. Smaero thera yahikoiy dya gacchanto antarmagge aaviya
kahanagara nma therena upanissya vuhapubba gma samppui, so gmato nikkhamitv
arae gta gyitv drni uddharantiy ekiss itthiy gtasadda sutv sare nimitta gahi.
Itthisaddo viya hi ao saddo purisna sakalasarra pharitv htu samattho nma natthi. Tenha
bhagav
Nha, bhikkhave, aa ekasaddampi samanupassmi, ya eva purisassa citta
pariydya tihati, yathayida, bhikkhave, itthisaddoti (a. ni. 1.2).
Smaero tattha nimitta gahetv yahikoi vissajjetv tihatha tva, bhante, kicca me
atthti tass santika gato. S ta disv tuh ahosi. So tya saddhi slavipatti ppui. Thero
cintesi idneva eko gtasaddo suyyittha. So ca kho itthiy saddo chijji, smaeropi ciryati, so tya
saddhi slavipatti patto bhavissatti. Sopi attano kicca nihpetv gantv gacchma, bhanteti
ha. Atha na thero pucchi ppojtosi smaerti. So tuh hutv therena punappuna puhopi na
kici kathesi. Atha na thero ha tdisena ppena mama yahikoiggahaakicca natthti. So
savegappatto ksyni apanetv gihiniymena paridahitv, bhante, aha pubbe smaero, idni
www.tipitaka.org Vipassana Research Institute
Page 6 sur 448
panamhi gih jto, pabbajantopi ca svha na saddhya pabbajito, maggaparipanthabhayena
pabbajito, etha gacchmti ha. vuso, gihippopi samaappopi ppoyeva, tva samaabhve
hatvpi slamatta pretu nsakkhi, gih hutv ki nma kalya karissasi, tdisena ppena mama
yahikoiggahaakicca natthti ha. Bhante, amanussupaddavo maggo, tumhe ca andh
apariyak, katha idha vasissathti? Atha na thero, vuso, tva m eva cintayi, idheva me
nipajjitv marantasspi aparpara parivattantasspi tay saddhi gamana nma natthti vatv im
gth abhsi
Handha hatacakkhusmi, kantraddhnamgato;
Seyyamno na gacchmi, natthi ble sahyat.
Handha hatacakkhusmi, kantraddhnamgato;
Marissmi no gamissmi, natthi ble sahyatti.
Ta sutv itaro savegajto bhriya vata me shasika ananucchavika kamma katanti
bh paggayha kandanto vanasaa pakkhanditv tath pakkantova ahosi. Therasspi slatejena
sahiyojanyma pasayojanavitthata pannarasayojanabahala jayasumanapupphavaa
nisdanuhahanaklesu onamanunnamanapakatika sakkassa devarao paukambalasilsana
uhkra dassesi. Sakko ko nu kho ma hn cvetukmoti olokento dibbena cakkhun thera
addasa. Tenhu por
Sahassanetto devindo, dibbacakkhu visodhayi;
Ppagarah aya plo, jva parisodhayi.
Sahassanetto devindo, dibbacakkhu visodhayi;
Dhammagaruko aya plo, nisinno ssane ratoti.
Athassa etadahosi sacha evarpassa ppagarahino dhammagarukassa ayyassa santika na
gamissmi, muddh me sattadh phaleyya, gamissmi tassa santikanti. Tato
Sahassanetto devindo, devarajjasirindharo;
Takhaena gantvna, cakkhuplamupgami.
Upagantv ca pana therassa avidre padasaddamaksi. Atha na thero pucchi ko esoti? Aha,
bhante, addhikoti. Kuhi ysi upsakti? Svatthiya, bhanteti. Yhi, vusoti. Ayyo pana,
bhante, kuhi gamissatti? Ahampi tattheva gamissmti. Tena hi ekatova gacchma, bhanteti.
Aha, vuso, dubbalo, may saddhi gacchantassa tava papaco bhavissatti. Mayha accyika
natthi, ahampi ayyena saddhi gacchanto dasasu puakiriyavatthsu eka labhissmi, ekatova
gacchma, bhanteti. Thero eso sappuriso bhavissatti cintetv tena hi saddhi gamissmi,
yahikoi gaha upsakti ha. Sakko tath katv pathavi sakhipanto syanhasamaye jetavana
samppesi. Thero sakhapaavdisadda sutv kattheso saddoti pucchi. Svatthiya, bhanteti?
Pubbe maya gamanakle cirena gamimhti. Aha ujumagga jnmi, bhanteti. Tasmi khae
thero nya manusso, devat bhavissatti sallakkhesi.
Sahassanetto devindo, devarajjasirindharo;
Sakhipitvna ta magga, khippa svatthimgamti.
So thera netv therassevatthya kanihakuumbikena krita paasla netv phalake
nisdpetv piyasahyakavaena tassa santika gantv, samma, caplti pakkosi. Ki,
sammti? Therassgatabhva jnsti? Na jnmi, ki pana thero gatoti? ma, samma,
idni aha vihra gantv thera tay kritapaaslya nisinnaka disv gatomhti vatv pakkmi.
www.tipitaka.org Vipassana Research Institute
Page 7 sur 448
Kuumbikopi vihra gantv thera disv pdamle parivattanto roditv ida disv aha,
bhante, tumhka pabbajitu ndsintidni vatv dve dsadrake bhujisse katv therassa santike
pabbjetv antogmato ygubhattdni haritv thera upahahathti paiydesi. Smaer
vattapaivatta katv thera upahahisu.
Athekadivasa disvsino bhikkh satthra passissmti jetavana gantv tathgata
vanditv astimahthere ca, vanditv vihracrika carant cakkhuplattherassa vasanahna patv
idampi passissmti sya tadabhimukh ahesu. Tasmi khae mahmegho uhahi. Te idni
atisyanho, megho ca uhito, ptova gantv passissmti nivattisu. Devo pahamayma vassitv
majjhimayme vigato. Thero raddhavriyo ciacakamano, tasm pacchimayme cakamana otari.
Tad ca pana navavuhya bhmiy bah indagopak uhahisu. Te there cakamante yebhuyyena
vipajjisu. Antevsik therassa cakamanahna klasseva na sammajjisu. Itare bhikkh therassa
vasanahna passissmti gantv cakamane matapake disv ko imasmi cakamatti
pucchisu. Amhka upajjhyo, bhanteti. Te ujjhyisu passathvuso, samaassa kamma,
sacakkhukakle nipajjitv niddyanto kici akatv idni cakkhuvikalakle cakammti ettake pake
mresi attha karissmti anattha karotti.
Atha kho te gantv tathgatassa rocesu, bhante, cakkhuplatthero cakammti bah pake
mresti. Ki pana so tumhehi mrento dihoti? Na diho, bhanteti. Yatheva tumhe ta na
passatha, tatheva sopi te pe na passati. Khsavna maraacetan nma natthi, bhikkhaveti.
Bhante, arahattassa upanissaye sati kasm andho jtoti? Attano katakammavasena, bhikkhaveti.
Ki pana, bhante, tena katanti? Tena hi, bhikkhave, sutha
Atte brasiya ksirae rajja krente eko vejjo gmanigamesu caritv vejjakamma karonto
eka cakkhudubbala itthi disv pucchi ki te aphsukanti? Akkhhi na passmti.
Bhesajja te karissmti? Karohi, smti. Ki me dassasti? Sace me akkhni pkatikni
ktu sakkhissasi, aha te saddhi puttadhthi ds bhavissmti. So sdhti bhesajja
savidahi, ekabhesajjeneva akkhni pkatikni ahesu. S cintesi ahametassa saputtadht ds
bhavissmti paijni, na kho pana ma sahena sammcrena samudcarissati, vacessmi
nanti. S vejjengantv kdisa, bhaddeti puh pubbe me akkhni thoka rujjisu, idni pana
atirekatara rujjantti ha. Vejjo aya ma vacetv kici adtukm, na me etya dinnya bhatiy
attho, idneva na andha karissmti cintetv geha gantv bhariyya etamattha cikkhi. S tuh
ahosi. So eka bhesajja yojetv tass santika gantv bhadde, ima bhesajja ajehti ajpesi.
Athass dve akkhni dpasikh viya vijjhyisu. So vejjo cakkhuplo ahosi.
Bhikkhave, tad mama puttena katakamma pacchato pacchato anubandhi. Ppakammahi
nmeta dhura vahato balibaddassa pada cakka viya anugacchatti ida vatthu kathetv
anusandhi ghaetv patihpitamattika ssana rjamuddya lachanto viya dhammarj ima
gthamha
1. Manopubbagam dhamm, manoseh manomay;
Manas ce paduhena, bhsati v karoti v;
Tato na dukkhamanveti, cakkava vahato padanti.
Tattha manoti kmvacarakusaldibheda sabbampi catubhmikacitta. Imasmi pana pade tad
tassa vejjassa uppannacittavasena niyamiyamna vavatthpiyamna paricchijjiyamna
domanassasahagata paighasampayuttacittameva labbhati. Pubbagamti tena pahamagmin hutv
samanngat. Dhammti guadesanpariyattinissattanijjvavasena cattro dhamm nma. Tesu
Na hi dhammo adhammo ca, ubho samavipkino;
Adhammo niraya neti, dhammo ppeti suggatinti. (therag. 304; j. 1.15.386)
www.tipitaka.org Vipassana Research Institute
Page 8 sur 448
Aya guadhammo nma. Dhamma vo, bhikkhave, desessmi dikalyanti (ma. ni. 3.420) aya
desandhammo nma. Idha pana, bhikkhave, ekacce kulaputt dhamma pariypuanti sutta
geyyanti (ma. ni. 1.239) aya pariyattidhammo nma. Tasmi kho pana samaye dhamm honti,
khandh hontti (dha. sa. 121) aya nissattadhammo nma, nijjvadhammotipi eso eva. Tesu imasmi
hne nissattanijjvadhammo adhippeto. So atthato tayo arpino khandh vedankkhandho
sakkhandho sakhrakkhandhoti. Ete hi mano pubbagamo etesanti manopubbagam nma.
Katha panetehi saddhi ekavatthuko ekrammao apubba acarima ekakkhae uppajjamno
mano pubbagamo nma hotti? Uppdapaccayahena. Yath hi bahsu ekato gmaghtdni kammni
karontesu ko etesa pubbagamoti vutte yo nesa paccayo hoti, ya nissya te ta kamma
karonti, so datto v mitto v tesa pubbagamoti vuccati, evasampadamida veditabba. Iti
uppdapaccayahena mano pubbagamo etesanti manopubbagam. Na hi te mane anuppajjante
uppajjitu sakkonti, mano pana ekaccesu cetasikesu anupajjantesupi uppajjatiyeva. Adhipativasena
pana mano seho etesanti manoseho. Yath hi cordna corajehakdayo adhipatino seh. Tath
tesampi mano adhipati manova seh. Yath pana drudhi nipphannni tni tni bhani
drumaydni nma honti, tath tepi manato nipphannatt manomay nma.
Paduhenti gantukehi abhijjhdhi dosehi paduhena. Pakatimano hi bhavagacitta, ta
apaduha. Yath hi pasanna udaka gantukehi nldhi upakkiliha nlodakdibheda hoti, na
ca nava udaka, npi purima pasannaudakameva, tath tampi gantukehi abhijjhdhi dosehi
paduha hoti, na ca nava citta, npi purima bhavagacittameva, tenha bhagav
pabhassaramida, bhikkhave, citta, taca kho gantukehi upakkilesehi upakkilihanti (a. ni. 1.49).
Eva manas ce paduhena, bhsati v karoti v so bhsamno catubbidha vacduccaritameva
bhsati, karonto tividha kyaduccaritameva karoti, abhsanto akaronto tya abhijjhdhi
paduhamnasatya tividha manoduccarita preti. Evamassa dasa akusalakammapath pripri
gacchanti.
Tato na dukkhamanvetti tato tividhaduccaritato ta puggala dukkha anveti,
duccaritnubhvena catsu apyesu, manussesu v tamattabhva gacchanta kyavatthukampi
itarampti imin pariyyena kyikacetasika vipkadukkha anugacchati. Yath ki? Cakkava
vahato padanti dhure yuttassa dhura vahato balibaddassa pada cakka viya. Yath hi so ekampi
divasa dvepi pacapi dasapi ahamsampi msampi vahanto cakka nivattetu jahitu na sakkoti,
atha khvassa purato abhikkamantassa yuga gva bdhati, pacchato paikkamantassa cakka
rumasa paihanati. Imehi dvhi krehi bdhanta cakka tassa padnupadika hoti; tatheva
manas paduhena ti duccaritni pretv hita puggala niraydsu tattha tattha gatagatahne
duccaritamlaka kyikampi cetasikampi dukkhamanubandhatti.
Gthpariyosne tisasahass bhikkh saha paisambhidhi arahatta ppuisu.
Sampattaparibhyapi desan stthik saphal ahosti.
Cakkhuplattheravatthu pahama
2. Mahakualvatthu
2. Manopubbagam dhammti dutiyagthpi svatthiyayeva mahakuali rabbha bhsit.
Svatthiya kira adinnapubbako nma brhmao ahosi. Tena kassaci kici na dinnapubba, tena
ta adinnapubbakotveva sajnisu. Tassa ekaputtako ahosi piyo manpo. Athassa pilandhana
kretukmo sace suvaakre kressmi, bhattavetana dtabba bhavissatti sayameva suvaa
koetv mahni kualni katv adsi. Tenassa putto mahakualtveva payittha. Tassa
soasavassikakle paurogo udapdi. Tassa mt putta oloketv, brhmaa, puttassa te rogo
www.tipitaka.org Vipassana Research Institute
Page 9 sur 448
uppanno, tikicchpehi nanti ha. Bhoti sace vejja nessmi, bhattavetana dtabba
bhavissati; ki tva mama dhanaccheda na olokessasti? Atha na ki karissasi, brhmati?
Yath me dhanacchedo na hoti, tath karissmti. So vejjna santika gantv asukarogassa nma
tumhe ki bhesajja karothti pucchi. Athassa te ya v ta v rukkhatacdi cikkhanti. So
tamharitv puttassa bhesajja karoti. Ta karontassevassa rogo balav ahosi, atekicchabhva
upgami. Brhmao tassa dubbalabhva atv eka vejja pakkosi. So ta oloketvva amhka
eka kicca atthi, aa vejja pakkositv tikicchpehti ta pahya nikkhami. Brhmao tassa
maraasamaya atv imassa dassanatthya gat antogehe spateyya passissanti, bahi na
karissmti putta nharitv bahiinde nipajjpesi.
Ta divasa bhagav balavapaccsasamaye mahkarusampattito vuhya pubbabuddhesu
katdhikrna ussannakusalamlna veneyyabandhavna dassanattha buddhacakkhun loka
volokento dasasahassacakkavesu ajla patthari. Mahakual bahiinde nipannkreneva tassa
anto payi. Satth ta disv tassa antogeh nharitv tattha nipajjpitabhva atv atthi nu kho
mayha ettha gatapaccayena atthoti upadhrento ida addasa aya mavo mayi citta pasdetv
kla katv tvatisadevaloke tisayojanike kanakavimne nibbattissati, accharsahassaparivro
bhavissati, brhmaopi ta jhpetv rodanto hane vicarissati. Devaputto tigvutappama
sahisakaabhrlakrapaimaita accharsahassaparivra attabhva oloketv kena nu kho
kammena may aya sirisampatti laddhti oloketv mayi cittappasdena laddhabhva atv aya
brhmao dhanacchedabhayena mama bhesajjamakatv idni hana gantv rodati, vippakrappatta
na karissmti pitari rodante mahakualivaena gantv hanassvidre nipajjitv rodissati.
Atha na brhmao kosi tvanti pucchissati. Aha te putto mahakualti cikkhissati. Kuhi
nibbattosti? Tvasisabhavaneti. Ki kamma katvti vutte mayi cittappasdena
nibbattabhva cikkhissati. Brhmao tumhesu citta pasdetv sagge nibbatto nma atthti ma
pucchissati. Athassha ettakni satni v sahassni v satasahassni vti na sakk gaan
paricchinditunti vatv dhammapade gtha bhsissmi. Gthpariyosne caturstiy pasahassna
dhammbhisamayo bhavissati, maha kual sotpanno bhavissati. Tath adinnapubbako brhmao. Iti
ima kulaputta nissya mahdhammbhisamayo bhavissatti disv punadivase katasarrapaijaggano
mahbhikkhusaghaparivuto svatthi piya pavisitv anupubbena brhmaassa gehadvra gato.
Tasmi khae mahakual antogehbhimukho nipanno hoti. Athassa satth attano
apassanabhva atv eka rasmi vissajjesi. Mavo ki obhso nmesoti parivattetv nipannova
satthra disv, andhablapitara nissya evarpa buddha upasakamitv kyaveyyvaika v
ktu dna v dtu dhamma v sotu nlattha, idni me hatthpi anadhipateyy, aa
kattabba natthti manameva pasdesi. Satth ala ettakena cittappasdena imassti pakkmi. So
tathgate cakkhupatha vijahanteyeva pasannamano kla katv suttappabuddho viya devaloke
tisayojanike kanakavimne nibbatti.
Brhmaopissa sarra jhpetv hane rodanaparyao ahosi, devasika hana gantv rodati
kaha ekaputtaka, kaha ekaputtakti. Devaputtopi attano sampatti oloketv, kena me
kammena laddhti upadhrento satthari manopasdenti atv aya brhmao mama
aphsukakle bhesajjamakretv idni hana gantv rodati, vippakrappattameva na ktu
vaatti mahakualivaena gantv hanassvidre bh paggayha rodanto ahsi. Brhmao
ta disv aha tva puttasokena rodmi, esa kimattha rodati, pucchissmi nanti pucchanto ima
gthamha
Alakato mahakual,
Mladhr haricandanussado;
Bh paggayha kandasi,
Vanamajjhe ki dukkhito tuvanti. (vi. va. 1207; pe. va. 186);
www.tipitaka.org Vipassana Research Institute
Page 10 sur 448
So mavo ha
Sovaamayo pabhassaro,
Uppanno rathapajaro mama;
Tassa cakkayuga na vindmi,
Tena dukkhena jahmi jvitanti. (va. 1208; pe. va. 187);
Atha na brhmao ha
Sovaamaya maimaya,
Lohitakamaya atha rpiyamaya;
cikkha me bhadda mava,
Cakkayuga paipdaymi teti. (vi. va. 1209; pe. va. 188);
Ta sutv mavo aya brhmao puttassa bhesajjamakatv puttapatirpaka ma disv
rodanto suvadimaya rathacakka karomti vadati, hotu niggahissmi nanti cintetv kva
mahanta me cakkayuga karissasti vatv yva mahanta kakhasi, tva mahanta karissmti
vutte candimasriyehi me attho, te me dehti ycanto ha
So mavo tassa pvadi,
Candasriy ubhayettha dissare;
Sovaamayo ratho mama,
Tena cakkayugena sobhatti. (vi. va. 1210; pe. va. 189);
Atha na brhmao ha
Blo kho tva asi mava,
Yo tva patthayase apatthiya;
Mami tuva marissasi,
Na hi tva lacchasi candasriyeti. (vi. va. 1211; pe. va. 190);
Atha na mavo ha
Ki pana payamnassatthya rodanto blo hoti, udhu apayamnassatthyti vatv
Gamangamanampi dissati,
Vaadhtu ubhayattha vthiy;
Peto klakato na dissati,
Ko nidha kandata blyataroti. (vi. va. 1212; pe. va. 191);
Ta sutv brhmao yutta esa vadatti sallakkhetv
Sacca kho vadesi mava,
Ahameva kandata blyataro;
Canda viya drako ruda,
Peta klakatbhipatthayinti. (vi. va. 1213; pe. va. 192)
Vatv tassa kathya nissoko hutv mavassa thuti karonto im gth abhsi
ditta vata ma santa, ghatasittava pvaka;
Vrin viya osica, sabba nibbpaye dara.
www.tipitaka.org Vipassana Research Institute
Page 11 sur 448
Abbah vata me salla, soka hadayanissita;
Yo me sokaparetassa, puttasoka apnudi.
Svha abbhasallosmi, stibhtosmi nibbuto;
Na socmi na rodmi, tava sutvna mavti. (vi. va. 1214-1216; pe. va. 193-195);
Atha na ko nma tvanti pucchanto
Devatnusi gandhabbo, adu sakko purindado;
Ko v tva kassa v putto, katha jnemu ta mayanti. (vi. va. 1217; pe. va. 196)
ha. Athassa mavo
Yaca kandasi yaca rodasi,
Putta hane saya dahitv;
Svha kusala karitv kamma,
Tidasna sahabyata gatoti. (vi. va. 1218; pe. va. 197)
cikkhi. Atha na brhmao ha
Appa v bahu v nddasma,
Dna dadantassa sake agre;
Uposathakamma v tdisa,
Kena kammena gatosi devalokanti. (vi. va. 1219; pe. va. 198);
Mavo ha
bdhikoha dukkhito gilno,
trarpomhi sake nivesane;
Buddha vigataraja vitiakakha,
Addakkhi sugata anomapaa.
Svha muditadhano pasannacitto,
Ajali akari tathgatassa;
Tha kusala karitvna kamma,
Tidasna sahabyata gatoti. (vi. va. 1220-1221; pe. va. 199-200);
Tasmi kathenteyeva brhmaassa sakalasarra ptiy paripri. So ta pti pavedento
Acchariya vata abbhuta vata,
Ajalikammassa ayamdiso vipko;
Ahampi pamuditamano pasannacitto,
Ajjeva buddha saraa vajmti. (vi. va. 1222; pe. va. 201)
ha. Atha na mavo
Ajjeva buddha saraa vajhi,
Dhammaca saghaca pasannacitto;
Tatheva sikkhpadni paca,
Akhaaphullni samdiyassu.
www.tipitaka.org Vipassana Research Institute
Page 12 sur 448
Ptipt viramassu khippa,
Loke adinna parivajjayassu;
Amajjapo m ca mus bhahi,
Sakena drena ca hohi tuhoti. (vi. va. 1223-1224; pe. va. 202-203)
ha. So sdhti sampaicchitv im gth abhsi
Atthakmosi me yakkha, hitakmosi devate;
Karomi tuyha vacana, tvasi cariyo mama.
Upemi saraa buddha, dhammacpi anuttara;
Saghaca naradevassa, gacchmi saraa aha.
Ptipt virammi khippa,
Loke adinna parivajjaymi;
Amajjapo no ca mus bhami,
Sakena drena ca homi tuhoti. (vi. va. 1225-1227; pe. va. 204-206);
Atha na devaputto, brhmaa, te gehe bahu dhana atthi, satthra upasakamitv dna
dehi, dhamma suhi, paha pucchhti vatv tattheva antaradhyi.
Brhmaopi geha gantv brhmai mantetv, bhadde, aha ajja samaa gotama
nimantetv paha pucchissmi, sakkra karohti vatv vihra gantv satthra neva abhivdetv
na paisanthra katv ekamanta hito, bho gotama, adhivsehi ajjatanya bhatta saddhi
bhikkhusaghenti ha. Satth adhivsesi. So satthu adhivsana viditv vegengantv sake nivesane
pata khdanya bhojanyaca paiydpesi. Satth bhikkhusaghaparivuto tassa geha gantv
paattsane nisdi. Brhmao sakkacca parivisi, mahjano sannipati. Micchdihikena kira tathgate
nimantite dve janaky sannipatanti micchdihik ajja samaa gotama paha pucchanya
vihehiyamna passissmti sannipatanti, sammdihik ajja buddhavisaya buddhala
passissmti sannipatanti. Atha kho brhmao katabhattakicca tathgatamupasakamitv ncsane
nisinno paha pucchi bho gotama, tumhka dna adatv pja akatv dhamma asutv
uposathavsa avasitv kevala manopasdamatteneva sagge nibbatt nma hontti? Brhmaa,
kasm ma pucchasi, nanu te puttena mahakualin mayi mana pasdetv attano sagge
nibbattabhvo kathitoti? Kad, bho gotamti? Nanu tva ajja susna gantv kandanto avidre
bh paggayha kandanta eka mava disv alakato mahakual, mladhr
haricandanussadoti dvhi janehi kathitakatha paksento sabba mahakualivatthu kathesi.
Teneveta buddhabhsita nma jta.
Ta kathetv ca pana na kho, brhmaa, ekasata v na dvesata, atha kho mayi mana
pasdetv sagge nibbattna gaan nma natthti ha. Atha mahjano na nibbematiko hoti, athassa
anibbematikabhva viditv satth mahakualidevaputto vimneneva saddhi gacchatti
adhihsi. So tigvutappameneva dibbbharaapaimaitena attabhvena gantv vimnato oruyha
satthra vanditv ekamanta ahsi. Atha na satth tva ima sampatti ki kamma katv
pailabhti pucchanto
Abhikkantena vaena, y tva tihasi devate;
Obhsent dis sabb, osadh viya trak;
Pucchmi ta deva mahnubhva, manussabhto kimaksi puanti.
Gthamha. Devaputto aya me, bhante, sampatti tumhesu citta pasdetv laddhti. Mayi citta
pasdetv laddh teti? ma, bhanteti. Mahjano devaputta oloketv acchariy vata, bho,
www.tipitaka.org Vipassana Research Institute
Page 13 sur 448
buddhagu, adinnapubbakabrhmaassa nma putto aa kici pua akatv satthari citta
pasdetv evarpa sampatti pailabhti tuhi pavedesi.
Atha nesa kusalkusalakammakarae manova pubbagamo, manova seho. Pasannena hi manena
kata kamma devaloka manussaloka gacchanta puggala chyva na vijahatti ida vatthu
kathetv anusandhi ghaetv patihpitamattika ssana rjamuddya lachanto viya dhammarj
ima gthamha
2. Manopubbagam dhamm, manoseh manomay.
Manas ce pasannena, bhsati v karoti v;
Tato na sukhamanveti, chyva anapyinti.
Tattha kicpi manoti avisesena sabbampi catubhmikacitta vuccati, imasmi pana pade
niyamiyamna vavatthpiyamna paricchijjiyamna ahavidha kmvacarakusalacitta
labbhati. Vatthuvasena panhariyamna tatopi somanassasahagata asampayuttacittameva
labbhati. Pubbagamti tena pahamagmin hutv samanngat. Dhammti vedandayo tayo
khandh. Ete hi uppdapaccayahena somanassasampayuttamano pubbagamo etesanti
manopubbagam nma. Yath hi bahsu ekato hutv mahbhikkhusaghassa cvaradndni v
urapjdhammassavandni v mlgandhasakkrakaradni v puni karontesu ko etesa
pubbagamoti vutte yo tesa paccayo hoti, ya nissya te tni puni karonti, so tisso v phusso v
tesa pubbagamoti vuccati, evasampadamida veditabba. Iti uppdapaccayahena mano
pubbagamo etesanti manopubbagam. Na hi te mane anuppajjante uppajjitu sakkonti, mano pana
ekaccesu cetasikesu anuppajjantesupi uppajjatiyeva. Eva adhipativasena pana mano seho etesanti
manoseh. Yath hi gadna adhipati puriso gaaseho seisehoti vuccati, tath tesampi manova
seho. Yath pana suvadhi nipphditni bhani suvaamaydni nma honti, tath etepi manato
nipphannatt manomay nma.
Pasannenti anabhijjhdhi guehi pasannena. Bhsati v karoti vti evarpena manena bhsanto
catubbidha vacsucaritameva bhsati, karonto tividha kyasucaritameva karoti, abhsanto akaronto
tya anabhijjhdhi pasannamnasatya tividha manosucarita preti. Evamassa dasa
kusalakammapath pripri gacchanti.
Tato na sukhamanvetti tato tividhasucaritato na puggala sukha manveti. Idha
tebhmikampi kusala adhippeta, tasm tebhmikasucaritnubhvena sugatibhave nibbatta
puggala, duggatiya v sukhnubhavanahne hita kyavatthukampi itaravatthukampi
avatthukampti kyikacetasika vipkasukha anugacchati, na vijahatti attho veditabbo. Yath ki?
Chyva anapyinti yath hi chy nma sarrappaibaddh sarre gacchante gacchati, tihante tihati,
nisdante nisdati, na sakkoti, sahena v pharusena v nivatthti vatv v pothetv v nivattpetu.
Kasm? Sarrappaibaddhatt. Evameva imesa dasanna kusalakammapathna
ciasamciakusalamlika kmvacardibheda kyikacetasikasukha gatagatahne anapyin
chy viya hutv na vijahatti.
Gthpariyosne caturstiy pasahassna dhammbhisamayo ahosi, mahakualidevaputto
sotpattiphale patihahi, tath adinnapubbako brhmao. So tvamahanta vibhava buddhassane
vippakirti.
Mahakualvatthu dutiya.
3. Tissattheravatthu
www.tipitaka.org Vipassana Research Institute
Page 14 sur 448
Akkocchi manti ima dhammadesana satth jetavane viharanto tissatthera rabbha kathesi.
So kiryasm tissatthero bhagavato pitucchputto ahosi, mahallakakle pabbajitv buddhna
uppannalbhasakkra paribhujanto thlasarro koitapacckoitehi cvarehi nivsetv yebhuyyena
vihramajjhe upahnaslya nisdati. Tathgata dassanatthya gat gantukabhikkh ta disv
eko mahthero bhavissatti saya tassa santika gantv vatta pucchanti, pdasambhandni
pucchanti. So tuh ahosi. Atha na eko daharabhikkhu kativass tumheti pucchitv vassa
natthi, mahallakakle pabbajit mayanti vutte, vuso, dubbinta, mahallaka, attano pama na
jnsi, ettake mahthere disv smcikammamattampi na karosi, vatte pucchiyamne tuh hosi,
kukkuccamattampi te natthti acchara pahari. So khattiyamna janetv tumhe kassa santika
gatti pucchitv satthu santikanti vutte ma pana ko esoti sallakkhetha, mlameva vo
chindissmti vatv rudanto dukkh dummano satthu santika agamsi. Atha na satth ki nu tva
tissa dukkh dummano assumukho rodamno gatosti pucchi. Tepi bhikkh esa gantv kici loa
kareyyti teneva saddhi gantv satthra vanditv ekamanta nisdisu. So satthr pucchito ime
ma, bhante, bhikkh akkosantti ha. Kaha pana tva nisinnosti? Vihramajjhe
upahnaslya, bhanteti. Ime te bhikkh gacchant dihti? ma, dih, bhanteti. Ki
uhya te paccuggamana katanti? Na kata, bhanteti. Parikkhraggahaa pucchitanti?
Npucchita, bhanteti. Vatta v pnya v pucchitanti. Npucchita bhanteti? sana
nharitv abhivdetv pdasambhana katanti? Na kata, bhanteti. Tissa mahallakabhikkhna
sabba eta vatta ktabba, eta vatta akarontena vihramajjhe nisditu na vaati, taveva doso,
ete bhikkh khampehti? Ete ma, bhante, akkosisu, nha ete khampemti. Tissa m eva
kari, taveva doso, khampehi neti? Na khampemi, bhanteti. Atha satth dubbaco esa, bhanteti
bhikkhhi vutte na, bhikkhave, idneva dubbaco esa, pubbepi esa dubbacoyevti vatv idni
tvassa, bhante, dubbacabhvo amhehi to, atte esa ki aksti vutte tena hi, bhikkhave, suthti
vatv attamhari.
Atte brasiya brasirae rajja krente devilo nma tpaso aha mse himavante vasitv
loambilasevanatthya cattro mse nagaramupanissya vasitukmo himavantato gantv nagaradvre
drake disv pucchi ima nagara sampattapabbajit kattha vasantti? Kumbhakraslya,
bhanteti. Tpaso kumbhakrasla gantv dvre hatv sace te bhaggava agaru, vaseyyma
ekaratti slyanti ha. Kumbhakro mayha ratti slya kicca natthi, mahat sl,
yathsukha vasatha, bhanteti sla niyydesi. Tasmi pavisitv nisinne aparopi nrado nma tpaso
himavantato gantv kumbhakra ekarattivsa yci. Kumbhakro pahama gato imin saddhi
ekato vasitukmo bhaveyya v no v, attna parimocessmti cintetv sace, bhante, pahama
upagato rocessati, tassa ruciy vasathti ha. So tamupasakamitv sace te, cariya agaru,
mayacettha ekaratti vaseyymti yci. Mahat sl, pavisitv ekamante vashti vutte pavisitv
puretara pavihassa devilassa aparabhge nisdi. Ubhopi srayakatha kathetv nipajjisu.
Sayanakle nrado devilassa nipajjanahnaca dvraca sallakkhetv nipajji. So pana devilo
nipajjamno attano nipajjanahne anipajjitv dvramajjhe tiriya nipajji. Nrado ratti nikkhamanto
tassa jasu akkami. Ko ma akkamti ca vutte, cariya, ahanti ha. Kajaila, araato gantv
mama jasu akkamasti. cariya, tumhka idha nipannabhva na jnmi, khamatha meti vatv
tassa kandantasseva bahi nikkhami. Itaro aya pavisantopi ma akkameyyti parivattetv
pdahne ssa katv nipajji. Nradopi pavisanto pahamapha cariye aparajjhi, idnissa
pdapassena pavisissmti cintetv gacchanto gvya akkami. Ko esoti ca vutte aha, cariyti
vatv kajaila, pahama mama jasu akkamitv idni gvya akkamasi, abhisapissmi tanti vutte,
cariya, mayha doso natthi, aha tumhka eva nipannabhva na jnmi, pahamampi me
aparaddha, idni pdapassena pavisissmti pavihomhi, khamatha meti ha. Kajaila,
abhisapissmi tanti. M eva karittha cariyti. So tassa vacana andiyitv
Sahassaras satatejo, sriyo tamavinodano;
www.tipitaka.org Vipassana Research Institute
Page 15 sur 448
Ptodayante sriye, muddh te phalatu sattadhti.
Ta abhisapi eva. Nrado, cariya, mayha doso natthti mama vadantasseva tumhe abhisapatha,
yassa doso atthi, tassa muddh phalatu, m niddosassti vatv
Sahassaras satatejo, sriyo tamavinodano;
Ptodayante sriye, muddh te phalatu sattadhti.
Abhisapi. So pana mahnubhvo atte cattlsa, angate cattlsti astikappe anussarati. Tasm kassa
nu kho upari abhisapo patissatti upadhrento cariyassti atv tasmi anukampa paicca
iddhibalena aruuggamana nivreti.
Ngar arue anuggacchante rjadvra gantv, deva, tayi rajja krente aruo na uhahati,
arua no uhpehti kandisu. Rj attano kyakammdni olokento kici ayutta adisv ki nu
kho kraanti cintetv pabbajitna vivdena bhavitabbanti parisakamno kacci imasmi
nagare pabbajit atthti pucchi. Hiyyo sya kumbhakraslya gat atthi devti vutte
takhaaeva rj ukkhi dhriyamnhi tattha gantv nrada vanditv ekamanta nisinno ha
Kammant nappavattanti, jambudpassa nrada;
Kena loko tamobhto, ta me akkhhi pucchitoti.
Nrado sabba ta pavatti cikkhitv imin kraena aha imin abhisapito, athha
mayha doso natthi, yassa doso atthi, tasseva upari abhisapo patatti vatv abhisapi. Abhisapitv
ca pana kassa nu kho upari abhisapo patissatti upadhrento sriyuggamanavelya cariyassa
muddh sattadh phalissatti disv etasmi anukampa paicca aruassa uggamana na demti.
Katha pana assa, bhante, antaryo na bhaveyyti. Sace ma khampeyya, na bhaveyyti.
Tena hi khampehti vutte eso, mahrja, ma jasu ca gvya ca akkami, nha eta kajaila
khampemti. Khampehi, bhante, m eva karitthti. Na khampemti. Muddh te sattadh
phalissatti vuttepi na khampetiyeva. Atha na rj na tva attano ruciy khampessasti
hatthapdakucchigvsu ghpetv nradassa pdamle onampesi. Nradopi uhehi, cariya,
khammi teti vatv, mahrja, nya yathmanena khampeti, nagarassa avidre eko saro atthi,
tattha na sse mattikpia katv galappame udake happehti ha. Rj tath kresi. Nrado
devila mantetv, cariya, may iddhiy vissahya sriyasantpe uhahante udake nimujjitv
aena hnena uttaritv gaccheyysti ha. Tassa sriyarashi saphuhamattova mattikpio
sattadh phali, so nimujjitv aena hnena palyti.
Satth ima dhammadesana haritv tad, bhikkhave, rj nando ahosi, devilo tisso, nrado
ahamevti eva tadpesa dubbacoyevti vatv tissatthera mantetv, tissa, bhikkhuno nma
asukenha akkuho, asukena pahao, asukena jito, asuko kho me bhaa ahsti cintentassa vera
nma na vpasammati, eva pana anupanayhantasseva upasammatti vatv im gth abhsi
3. Akkocchi ma avadhi ma, ajini ma ahsi me;
Ye ca ta upanayhanti, vera tesa na sammati.
4. Akkocchi ma avadhi ma, ajini ma ahsi me;
Ye ca ta nupanayhanti, vera tespasammatti.
Tattha akkocchti akkosi. Avadhti pahari. Ajinti kasakkhiotraena v vdapaivdena v
karauttariyakaraena v ajesi. Ahsi meti mama santaka pattdsu kicideva avahari. Ye ca tanti ye
keci devat v manuss v gahah v pabbajit v ta akkocchi mantidivatthuka kodha
sakaadhura viya naddhin ptimacchdni viya ca kusdhi punappuna vehetv upanayhanti, tesa
www.tipitaka.org Vipassana Research Institute
Page 16 sur 448
saki uppanna vera na sammatti vpasammati. Ye ca ta nupanayhantti asatiy
amanasikravasena v kammapaccavekkhadivasena v ye ta akkosdivatthuka kodha taypi
koci niddoso purimabhave akkuho bhavissati, pahao bhavissati, kasakkhi otretv jito bhavissati,
kassaci te pasayha kici acchinna bhavissati, tasm niddoso hutvpi akkosdni ppusti eva na
upanayhanti. Tesu pamdena uppannampi vera imin anupanayhanena nirindhano viya jtavedo
vpasammatti.
Desanpariyosne satasahassabhikkh sotpattiphaldni ppuisu. Dhammadesan mahjanassa
stthik ahosi. Dubbacopi subbacoyeva jtoti.
Tissattheravatthu tatiya.
4. Kayakkhinvatthu
Na hi verenti ima dhammadesana satth jetavane viharanto aatara vajhitthi rabbha
kathesi.
Eko kira kuumbikaputto pitari klakate khette ca ghare ca sabbakammni attanva karonto
mtara paijaggi. Athassa mt kumrika te, tta, nessmti ha. Amma, m eva vadetha,
aha yvajva tumhe paijaggissmti. Tta, khette ca ghare ca kicca tvameva karosi, tena
mayha cittasukha nma na hoti, nessmti. So punappuna paikkhipitv tuh ahosi. S eka
kula gantukm geh nikkhami. Atha na putto katara kula gacchathti pucchitv
asukakula nmti vutte tattha gamana paisedhetv attano abhirucita kula cikkhi. S tattha
gantv kumrika vretv divasa vavatthapetv ta netv tassa ghare aksi. S vajh ahosi. Atha
na mt, putta, tva attano ruciy kumrika pesi, s idni vajh jt, aputtakaca nma kula
vinassati, pave na ghayati, tena aa te kumrika nemti. Tena ala, ammti vuccamnpi
punappuna kathesi. Vajhitth ta katha sutv putt nma mtpitna vacana atikkamitu na
sakkonti, idni aa vijyini itthi netv ma dsibhogena bhujissati. Yannha sayameva
eka kumrika neyyanti cintetv eka kula gantv tassatthya kumrika vretv ki
nmeta, amma, vadesti tehi paikkhitt aha vajh, aputtaka nma kula vinassati, tumhka
pana dht putta v dhtara v labhitv kuumbikassa smin bhavissati, mayha smikassa na
dethti ycitv sampaicchpetv netv smikassa ghare aksi.
Athass etadahosi sacya putta v dhtara v labhissati, ayameva kuumbassa smin
bhavissati. Yath draka na labhati, tatheva na ktu vaatti. Atha na s ha amma, yad te
kucchiya gabbho patihti, atha me roceyysti. S sdhti paissuitv gabbhe patihite tass
rocesi. Itariss pana s sayameva nicca ygubhatta deti, athass hreneva saddhi
gabbhaptanabhesajjamadsi, gabbho pati. Dutiyampi gabbhe patihite rocesi, itar dutiyampi tatheva
ptesi. Atha na paivissakitthiyo pucchisu kacci te sapatti antarya karotti? S tamattha
rocetv andhable, kasm evamaksi, aya tava issariyabhayena gabbhassa ptanabhesajja yojetv
deti, tena te gabbho patati, m puna evamakatthti vutt tatiyavre na kathesi. Atha s itariss udara
disv kasm mayha gabbhassa patihitabhva na kathesti vatv tva ma netv vacetv
dve vre gabbha ptesi, kimattha tuyha kathemti vutte nah dnimhti cintetv tass
pamda olokent pariate gabbhe oksa labhitv bhesajja yojetv adsi. Gabbho pariatatt
patitu asakkonto tiriya nipati, khar vedan uppajji, jvitasasaya ppui. S nsitamhi tay,
tvameva ma netv tvameva tayopi vre drake nsesi, idni ahampi nassmi, ito dni cut yakkhin
hutv tava drake khditu samatth hutv nibbatteyyanti patthana pahapetv kla katv
tasmiyeva gehe majjr hutv nibbatti. Itarampi smiko gahetv tay me kulpacchedo katoti
kapparajaukdhi supothita pothesi. S tenevbdhena kla katv tattheva kukku hutv nibbatt.
Kukku na cirasseva ani vijyi, majjr gantv tni ani khdi. Dutiyampi tatiyampi
www.tipitaka.org Vipassana Research Institute
Page 17 sur 448
khdiyeva. Kukku cintesi tayo vre mama ani khditv idni mampi khditukmsti.
Ito cut saputtaka ta khditu labheyyanti patthana katv tato cut arae dpin hutv nibbatti.
Itar mig hutv nibbatti. Tass vijtakle dpin gantv tayo vre puttake khdi. Mig maraakle
aya me tikkhattu puttake khditv idni mampi khdissati, ito dni cut eta saputtaka khditu
labheyyanti patthana katv ito cut yakkhin hutv nibbatti. Dpinpi tatheva tato cut svatthiya
kuladht hutv nibbatti, s vuddhippatt dvragmake patikula agamsi, aparabhge ca putta vijyi.
Yakkhinpi tass piyasahyikvaena gantv kuhi me sahyikti antogabbhe vijtti vutte
putta nu kho vijt, udhu dhtaranti passissmi nanti gabbha pavisitv passant viya draka
gahetv khditv gat. Puna dutiyavrepi tatheva khdi. Tatiyavre itar garubhr hutv smika
mantetv, smi, imasmi hne ek yakkhin mama dve putte khditv gat, idni mama kulageha
gantv vijyissmti kulageha gantv vijyi.
Tad s yakkhin udakavra gat hoti. Vessavaassa hi yakkhiniyo vrena anotattadahato
ssaparamparya udakamharanti. T catumsaccayenapi pacamsaccayenapi muccanti. Apar
yakkhiniyo kilantaky jvitakkhayampi ppuanti. S pana udakavrato muttamattva vegena ta
ghara gantv kuhi me sahyikti pucchi. Kuhi na passissasi, tass imasmi hne
jtajtadrake yakkhin gantv khdati, tasm kulageha gatti. S yattha v tattha v gacchatu, na
me muccissatti veravegasamusshitamnas nagarbhimukh pakkhandi. Itarpi nmaggahaadivase
na draka nhpetv nma katv, smi, idni sakaghara gacchmti puttamdya smikena
saddhi vihramajjhe gatamaggena gacchant putta smikassa datv vihrapokkharaiy nhtv
smike nhyante uttaritv puttassa thaa pyamn hit yakkhini gacchanti disv sajnitv,
smi, vegena ehi, aya s yakkhin, vegena ehi, aya s yakkhinti uccsadda katv yva tassa
gamana sahtu asakkont nivattetv antovihrbhimukh pakkhandi.
Tasmi samaye satth parisamajjhe dhamma desesi. S putta tathgatassa pdapihe
nipajjpetv tumhka may esa dinno, puttassa me jvita dethti ha. Dvrakohake adhivattho
sumanadevo nma yakkhiniy anto pavisitu ndsi. Satth nandatthera mantetv gaccha, nanda,
ta yakkhini pakkoshti ha. Thero pakkosi. Itar aya, bhante, gacchatti ha. Satth etu,
m saddamaksti vatv ta gantv hita kasm eva karosi, sace tumhe mdisassa buddhassa
sammukhbhva ngamissatha, ahinakulna viya acchaphandanna viya kkolkna viya ca
kappahitika vo vera abhavissa, kasm vera paivera karotha. Verahi averena upasammati, no
verenti vatv ima gthamha
5. Na hi verena verni, sammantdha kudcana;
Averena ca sammanti, esa dhammo sanantanoti.
Tattha na hi verenti yath hi kheasighikdhi asuchi makkhita hna teheva asuchi
dhovant suddha niggandha ktu na sakkonti, atha kho ta hna bhiyyosomattya
asuddhataraceva duggandhataraca hoti; evameva akkosanta paccakkosanto paharanta
paipaharanto verena vera vpasametu na sakkoti, atha kho bhiyyo bhiyyo verameva karoti. Iti
verni nma verena kismici kle na sammanti, atha kho vahantiyeva. Averena ca sammantti yath
pana tni khedni asucni vippasannena udakena dhoviyamnni nassanti, ta hna suddha hoti
sugandha; evameva averena khantimettodakena yoniso manasikrena paccavekkhaena verni
vpasammanti paippassambhanti abhva gacchanti. Esa dhammo sanantanoti esa averena
verpasamanasakhto porako dhammo; sabbesa buddhapaccekabuddhakhsavna gatamaggoti.
Gthpariyosne yakkhin sotpattiphale patihahi. Sampattaparisyapi dhammadesan stthik
ahosi.
Satth ta itthi ha etiss tava putta dehti. Bhymi, bhanteti. M bhyi, natthi te
eta nissya paripanthoti ha. S tass puttamadsi. S ta cumbitv ligetv puna mtuyeva datv
www.tipitaka.org Vipassana Research Institute
Page 18 sur 448
roditu rabhi. Atha na satth kimetanti pucchi. Bhante, aha pubbe yath v tath v
jvika kappentpi kucchipra nlattha, idni katha jvissmti. Atha na satth m cintayti
samasssetv ta itthimha ima netv attano gehe nivspetv aggaygubhattehi paijagghti. S
ta netv pihivase patihpetv aggaygubhattehi paijaggi, tass vhipaharaakle musalaggena
muddha paharanta viya upahsi. S sahyika mantetv imasmi hne vasitu na sakkomi,
aattha ma patihpehti vatv musalaslya udakaciya uddhane nibbakose sakrake
gmadvre cti etesu hnesu patihpitpi idha me musalena ssa bhindanta viya upahti, idha
drak ucchihodaka otrenti, idha sunakh nipajjanti, idha drak asuci karonti, idha kacavara
chaenti, idha gmadrak lakkhayogga karontti sabbni tni paikkhipi. Atha na bahigme
vivittokse patihpetv tattha tass aggaygubhattdni haritv paijaggi. S yakkhin eva cintesi
aya me sahyik idni bahpakr, handha kici paigua karomti. S imasmi
savacchare subbuhik bhavissati, thalahne sassa karohi, imasmi savacchare dubbuhik
bhavissati, ninnahneyeva sassa karohti sahyikya roceti. Sesajanehi katasassa atiudakena v
anodakena v nassati, tass ativiya sampajjati. Atha na sesajan, amma, tay katasassa neva
accodakena, na anudakena nassati, subbuhidubbuhibhva atv kamma karosi, ki nu kho
etanti pucchisu. Amhka sahyik yakkhin subbuhidubbuhibhva cikkhati, maya tass
vacanena thalesu ninnesu sassni karoma, tena no sampajjati. Ki na passatha? Nibaddha amhka
gehato ygubhattdni hariyamnni, tni etiss haryanti, tumhepi etiss aggaygubhattdni haratha,
tumhkampi kammante olokessatti. Athass sakalanagaravsino sakkra karisu. Spi tato pahya
sabbesa kammante olokent lbhaggappatt ahosi mahparivr. S aparabhge aha salkabhattni
pahapesi. Tni yvajjakl dyantiyevti.
Kayakkhinvatthu catuttha.
5. Kosambakavatthu
Pare ca na vijnantti ima dhammadesana satth jetavane viharanto kosambake bhikkh
rabbha kathesi.
Kosambiyahi ghositrme pacasatapacasataparivr dve bhikkh viharisu vinayadharo ca
dhammakathiko ca. Tesu dhammakathiko ekadivasa sarravalaja katv udakakohake
camanaudakvasesa bhjane hapetvva nikkhami. Pacch vinayadharo tattha paviho ta udaka
disv nikkhamitv itara pucchi, vuso, tay udaka hapitanti? ma, vusoti. Ki panettha
pattibhva na jnsti? ma, na jnmti. Hoti, vuso, ettha pattti. Tena hi paikarissmi
nanti. Sace pana te, vuso, asacicca assatiy kata, natthi pattti. So tass pattiy anpattidihi
ahosi. Vinayadharopi attano nissitakna aya dhammakathiko patti pajjamnopi na jntti
rocesi. Te tassa nissitake disv tumhka upajjhyo patti pajjitvpi pattibhva na jntti
hasu. Te gantv attano upajjhyassa rocesu. So evamha aya vinayadharo pubbe anpattti
vatv idni pattti vadati, musvd esoti. Te gantv tumhka upajjhyo musvdti hasu. Te
eva aamaa kalaha vahayisu. Kato vinayadharo oksa labhitv dhammakathikassa
pattiy adassane ukkhepanyakammamaksi. Tato pahya tesa paccayadyak upahkpi dve
kohs ahesu, ovdapaigghak bhikkhuniyopi rakkhadevatpi tsa sandihasambhatt
ksahadevatpti yva brahmalok sabbepi puthujjan dve pakkh ahesu. Ctumahrjika di
katv yva akanihabhvan pana ekaninnda kolhala agamsi.
Atheko aataro bhikkhu tathgatamupasakamitv ukkhepakna vinayadharaantevsikna
dhammikenevya vinayakammena ukkhittoti laddhica, ukkhittnuvattakna
dhammakathikaantevsikna pana adhammikeneva kammena ukkhittoti laddhica, ukkhepakehi
vriyamnnampi ca tesa ta anuparivretv vicaraabhvaca rocesi bhagav samagg kira
hontti dve vre pesetv na icchanti, bhante, samagg bhavitunti sutv tatiyavre bhinno
bhikkhusagho, bhinno bhikkhusaghoti tesa santika gantv ukkhepakna ukkhepane, itaresaca
www.tipitaka.org Vipassana Research Institute
Page 19 sur 448
pattiy adassane dnava kathetv puna tesa tattheva ekasmya uposathdni anujnitv
bhattaggdsu bhaanajtna sanantarikya nisditabbanti (mahva. 456) bhattagge vatta
papetv idnipi bhaanajtva viharantti sutv tattha gantv ala, bhikkhave, m
bhaanantidni vatv, bhikkhave, bhaanakalahaviggahavivd nmete anatthakrak. Kalaha
nissya hi laukikpi sakuik hatthinga jvitakkhaya ppesti laukikajtaka (j. 1.5.39 dayo)
kathetv, bhikkhave, samagg hotha, m vivadatha. Vivda nissya hi anekasatasahass vaakpi
jvitakkhaya pattti vaakajtaka (j. 1.1.118) kathesi. Evampi tesu bhagavato vacana
andiyantesu aatarena dhammavdin tathgatassa vihesa anicchantena gametu, bhante bhagav,
dhammasmi, appossukko, bhante bhagav, dihadhammasukhavihramanuyutto viharatu, mayameva
tena bhaanena kalahena viggahena vivdena payissmti (mahva. 457; ma. ni. 3.236) vutte
atta hari
Bhtapubba, bhikkhave, brasiya brahmadatto nma ksirj ahosi. Brahmadattena dghtissa
kosalarao rajja acchinditv atakavesena vasantassa pituno mritabhvaceva dghvukumrena
attano jvite dinne tato pahya tesa samaggabhvaca kathetv tesahi nma, bhikkhave, rjna
dinnadana dinnasatthna evarpa khantisoracca bhavissati. Idha kho ta, bhikkhave,
sobhetha, ya tumhe eva svkhte dhammavinaye pabbajit samn kham ca bhaveyytha sorat
cti ovaditvpi neva te samagge ktu asakkhi. So tya kiavihratya ukkahito aha kho idni
kio dukkha viharmi, ime ca bhikkh mama vacana na karonti. Yannha ekakova gaamh
vpakaho vihareyyanti cintetv kosambiya piya caritv anapaloketv bhikkhusagha ekakova
attano pattacvaramdya blakaloakagma gantv tattha bhaguttherassa ekacrikavatta kathetv
pcinavasamigadye tia kulaputtna smaggiynisasa kathetv yena plileyyaka atthi,
tadavasari. Tatra suda bhagav plileyyaka upanissya rakkhitavanasae bhaddaslamle
plileyyakena hatthin upahiyamno phsuka vassvsa vasi.
Kosambivsinopi kho upsak vihra gantv satthra apassant kuhi, bhante, satthti
pucchitv plileyyakavanasaa gatoti. Ki krati? Amhe samagge ktu vyami, maya
pana na samagg ahumhti. Ki, bhante, tumhe satthu santike pabbajitv tasmi smaggi karonte
samagg nhuvatthti? Evamvusoti. Manuss ime satthu santike pabbajitv tasmi smaggi
karontepi samagg na jt, maya ime nissya satthra dahu na labhimh, imesa neva sana
dassma, na abhivdandni karissmti tato pahya tesa smcimattampi na karisu. Te
apphratya sussamn katipheneva ujuk hutv aamaa accaya desetv khampetv
upsak maya samagg jt, tumhepi no purimasadis hothti hasu. Khampito pana vo,
bhante, satthti. Na khampito, vusoti. Tena hi satthra khampetha, satthu khampitakle
mayampi tumhka purimasadis bhavissmti. Te antovassabhvena satthu santika gantu
avisahant dukkhena ta antovassa vtinmesu. Satth pana tena hatthin upahiyamno sukha
vasi. Sopi hi hatthingo gaa pahya phsuvihratthyeva ta vanasaa pvisi.
Yathha aha kho kio viharmi hatthhi hatthnhi hatthikalabhehi hatthicchpehi,
chinnaggni ceva tini khdmi, obhaggobhaggaca me skhbhaga khdanti, vilni ca pnyni
pivmi, ogh cassa me uttiassa hatthiniyo kya upanighasantiyo gacchanti, yannha ekova
gaamh vpakaho vihareyyanti (mahva. 467; ud. 35). Atha kho so hatthingo yth apakkamma
yena plileyyaka rakkhitavanasaa bhaddaslamla, yena bhagav tenupasakami,
upasakamitv pana bhagavanta vanditv olokento aa kici adisv bhaddaslamla pdeneva
paharanto tacchetv soya skha gahetv sammajji. Tato pahya soya ghaa gahetv pnya
paribhojanya upahpeti, uhodakena atthe sati uhodaka paiydeti. Katha? Hatthena kahni
ghasitv aggi sampdeti, tattha drni pakkhipanto aggi jletv tattha pse pakkhipitv pacitv
drudaakena pavaetv paricchinnya khuddakasoikya khipati, tato hattha otretv udakassa
tattabhva jnitv gantv satthra vandati. Satth udaka te tpita plileyyakti vatv tattha
gantv nhyati. Athassa nnvidhni phalni haritv deti. Yad pana satth gma piya pavisati,
tad satthu pattacvaramdya kumbhe patihapetv satthr saddhiyeva gacchati. Satth
www.tipitaka.org Vipassana Research Institute
Page 20 sur 448
gmpacra patv plileyyaka ito pahya tay gantu na sakk, hra me pattacvaranti
harpetv gma piya pvisi. Sopi yva satthu nikkhaman tattheva hatv gamanakle
paccuggamana katv purimanayeneva pattacvara gahetv vasanahne otretv vatta dassetv
skhya bjati, ratti vamigaparipanthanivraattha mahanta daa soya gahetv satthra
rakkhissmti yva aruuggaman vanasaassa antarantarena vicarati, tato pahyayeva kira so
vanasao plileyyakarakkhitavanasao nma jto. Arue uggate mukhodakadna di katv
tenevpyena sabbavattni karoti.
Atheko makkao ta hatthi uhya samuhya divase divase tathgatassa bhisamcrika
karonta disv ahampi kicideva karissmti vicaranto ekadivasa nimmakkhika daakamadhu
disv daaka bhajitv daakeneva saddhi madhupaala satthu santika haritv kadalipatta
chinditv tattha hapetv adsi. Satth gahi. Makkao karissati nu kho paribhoga na karissatti
olokento gahetv nisinna disv ki nu khoti cintetv daakoiya gahetv parivattetv
upadhrento aakni disv tni saika apanetv puna adsi. Satth paribhogamaksi. So
tuhamnaso ta ta skha gahetv naccantova ahsi. Athassa gahitaskhpi akkantaskhpi
bhijjisu. So ekasmi khumatthake patitv nivihagatto satthari pasanneneva cittena kla katv
tvatisabhavane tisayojanike kanakavimne nibbatti, accharsahassaparivro makkaadevaputto
nma ahosi.
Tathgatassa tattha hatthingena upahiyamnassa vasanabhvo sakalajambudpe pkao ahosi.
Svatthinagarato anthapiiko viskh ca mahupsiktievamdni mahkulni nandattherassa
ssana pahiisu satthra no, bhante, dassethti. Disvsinopi pacasat bhikkh vuhavass
nandatthera upasakamitv cirassut no, vuso nanda, bhagavato sammukh dhamm kath, sdhu
maya, vuso nanda, labheyyma bhagavato sammukh dhammi katha savanyti ycisu.
Thero te bhikkh dya tattha gantv temsa ekavihrino tathgatassa santika ettakehi bhikkhhi
saddhi upasakamitu ayuttanti cintetv te bhikkh bahi hapetv ekakova satthra upasakami.
Plileyyako ta disv daamdya pakkhandi. Satth oloketv apehi apehi plileyyaka, m nivrayi,
buddhupahko esoti ha. So tattheva daa chaetv pattacvarapaiggahaa pucchi. Thero
ndsi. Ngo sace uggahitavatto bhavissati, satthu nisdanapsaphalake attano parikkhra na
hapessatti cintesi. Thero pattacvara bhmiya hapesi. Vattasampann hi garna sane v
sayane v attano parikkhra na hapenti.
Thero satthra upasakamitv vanditv ekamanta nisdi. Satth nanda, ekova gatosti
pucchitv pacasatehi bhikkhhi saddhi gatabhva sutv kaha paneteti vatv tumhka
citta ajnanto bahi hapetv gatomhti vutte pakkoshi neti ha. Thero tath aksi. Te bhikkh
gantv satthra vanditv ekamanta nisdisu. Satth tehi saddhi paisanthra katv tehi
bhikkhhi, bhante bhagav, hi buddhasukhumlo ceva khattiyasukhumlo ca, tumhehi temsa
ekakehi tihantehi nisdantehi ca dukkara kata, vattapaivattakrakopi mukhodakdidyakopi nhosi
maeti vutte, bhikkhave, plileyyakahatthin mama sabbakiccni katni. Evarpahi sahya
labhantena ekatova vasitu yutta, alabhantassa ekacrikabhvova seyyoti vatv im ngavagge tisso
gth abhsi
Sace labhetha nipaka sahya,
Saddhicara sdhuvihri dhra;
Abhibhuyya sabbni parissayni,
Careyya tenattamano satm.
No ce labhetha nipaka sahya,
Saddhicara sdhuvihri dhra;
Rjva raha vijita pahya,
Eko care mtagaraeva ngo.
www.tipitaka.org Vipassana Research Institute
Page 21 sur 448
Ekassa carita seyyo,
Natthi ble sahyat;
Eko care na ca ppni kayir,
Appossukko mtagaraeva ngoti. (mahva. 464; ma. ni. 3.237; dha. pa. 328-330; su. ni.
45-46);
Gthpariyosne pacasatpi te bhikkh arahatte patihahisu. nandattheropi anthapiikdhi
pesitassana rocetv, bhante, anthapiikappamukh te paca ariyasvakakoiyo tumhka
gamana paccssantti ha. Satth tena hi gahhi pattacvaranti pattacvara ghpetv
nikkhami. Ngo gantv gatamagge tiriya ahsi. Ki karoti, bhante, ngoti? Tumhka,
bhikkhave, bhikkha dtu paccssati, dgharatta kho panya mayha upakrako, nssa citta
kopetu vaati, nivattatha, bhikkhaveti satth bhikkh gahetv nivatti. Hatthpi vanasaa pavisitv
panasakadaliphaldni nnphalni saharitv rsi katv punadivase bhikkhna adsi. Pacasat
bhikkh sabbni khepetu nsakkhisu. Bhattakiccapariyosne satth pattacvara ghetv nikkhami.
Ngo bhikkhna antarantarena gantv satthu purato tiriya ahsi. Ki karoti, bhante, ngoti?
Ayahi bhikkhave, tumhe pesetv ma nivattetukmoti. Atha na satth plileyyaka, ida pana
mama anivattagamana, tava imin attabhvena jhna v vipassana v maggaphala v natthi,
tiha tvanti ha. Ta sutv ngo mukhe soa pakkhipitv rodanto pacchato pacchato agamsi. So
hi satthra nivattetu labhanto teneva niymena yvajva paijaggeyya, satth pana ta
gmpacra patv plileyyaka ito pahya tava abhmi, manussvso saparipantho, tiha tvanti
ha. So rodamno tattheva hatv satthari cakkhupatha vijahante hadayena phalitena kla katv
satthari pasdena tvatisabhavane tisayojanike kanakavimne accharsahassamajjhe nibbatti,
plileyyakadevaputtoyevassa nma ahosi.
Satthpi anupubbena jetavana agamsi. Kosambak bhikkh satth kira svatthi gatoti
sutv satthra khampetu tattha agamasu. Kosalarj te kira kosambak bhaanakrak bhikkh
gacchantti sutv satthra upasakamitv aha, bhante, tesa mama vijita pavisitu na
dassmti ha. Mahrja, slavant ete bhikkh, kevala aamaa vivdena mama vacana na
gahisu, idni ma khampetu gacchanti, gacchantu mahrjti. Anthapiikopi aha,
bhante, tesa vihra pavisitu na dassmti vatv tatheva bhagavat paikkhitto tuh ahosi.
Svatthiya anuppattna pana tesa bhagav ekamante vivitta krpetv sensana dpesi. Ae
bhikkh tehi saddhi neva ekato nisdanti, na tihanti, gatgat satthra pucchanti katamete,
bhante, bhaanakrak kosambak bhikkhti? Satth eteti dasseti. Ete kira te, ete kira teti
gatgatehi agulik dassiyamn lajjya ssa ukkhipitu asakkont bhagavato pdamle nipajjitv
bhagavanta khampesu. Satth bhriya vo, bhikkhave, kata, tumhe hi nma mdisassa
buddhassa santike pabbajitv mayi smaggi karonte mama vacana na karittha, porakapaitpi
vajjhappattna mtpitna ovda sutv tesu jvit voropiyamnesupi ta anatikkamitv pacch
dvsu rahesu rajja krayisti vatv punadeva kosambikajtaka (j. 1.9.10 dayo) kathetv
eva, bhikkhave, dghvukumro mtpitsu jvit voropiyamnesupi tesa ovda anatikkamitv
pacch brahmadattassa dhtara labhitv dvsu ksikosalarahesu rajja kresi, tumhehi pana mama
vacana akarontehi bhriya katanti vatv ima gthamha
6. Pare ca na vijnanti, mayamettha yammase;
Ye ca tattha vijnanti, tato sammanti medhagti.
Tattha pareti paite hapetv tato ae bhaanakrak pare nma. Te tattha saghamajjhe
kolhala karont maya yammase uparamma vinassma satata samita maccusantika
gacchmti na vijnanti. Ye ca tattha vijnantti ye tattha pait maya maccusantika
gacchmti vijnanti. Tato sammanti medhagti evahi te jnant yonisomanasikra uppdetv
medhagna kalahna vpasamya paipajjanti. Atha nesa tya paipattiy te medhag sammantti.
Atha v pare cti pubbe may m, bhikkhave, bhaanantidni vatv ovadiyamnpi mama
www.tipitaka.org Vipassana Research Institute
Page 22 sur 448
ovdassa apaiggahaena atikkamanena ammak pare nma. Maya chanddivasena
micchgha gahetv ettha saghamajjhe yammase bhaandna vuddhiy vyammti na
vijnanti. Idni pana yoniso paccavekkhamn tattha tumhka antare ye ca paitapuris pubbe
maya chanddivasena vyamant ayoniso paipannti vijnanti, tato tesa santik te paitapurise
nissya ime dni kalahasakht medhag sammantti ayamettha atthoti.
Gthpariyosne sampattabhikkh sotpattiphaldsu patihahisti.
Kosambakavatthu pacama.
6. Mahkattheravatthu
Subhnupassinti ima dhammadesana satth setabyanagara upanissya sisapvane
viharanto cakamahke rabbha kathesi.
Setabyanagaravsino hi cako, majjhimako, mahkoti tayo bhtaro kuumbik. Tesu
jehakanih dissu vicaritv pacahi sakaasatehi bhaa haranti, majjhimako bhata vikkiti.
Athekasmi samaye te ubhopi bhtaro pacahi sakaasatehi nnbhaa gahetv svatthi gantv
svatthiy ca jetavanassa ca antare sakani mocayisu. Tesu mahko syanhasamaye
mlgandhdihatthe svatthivsino ariyasvake dhammassavanya gacchante disv kuhi ime
gacchantti pucchitv tamattha sutv ahampi gamissmti cintetv kaniha mantetv, tta,
tesu sakaesu appamatto hohi, aha dhamma sotu gacchmti vatv gantv tathgata vanditv
parisapariyante nisdi. Satth ta disv tassa ajjhsayavasena anupubbi katha kathento
dukkhakkhandhasuttdivasena (ma. ni. 1.163 dayo) anekapariyyena kmna dnava okra
sakilesaca kathesi. Ta sutv mahko sabba kira pahya gantabba, paraloka gacchanta
neva bhog, na tak ca anugacchanti, ki me gharvsena pabbajissmti cintetv mahjane
satthra vanditv pakkante satthra pabbajja ycitv satthr natthi te koci apaloketabboti vutte,
kaniho me, bhante, atthti vatv tena hi apalokehi nanti vutte, sdhu, bhanteti vatv gantv
kaniha pakkospetv, tta, ima sabba spateyya paipajjhti ha. Tumhe pana ki
karissatha bhtikti? Aha satthu santike pabbajissmti. So ta nnappakrehi ycitv nivattetu
asakkonto sdhu, smi, yath ajjhsaya karothti ha. Mahko gantv satthu santike pabbaji.
Aha bhtika gahetvva uppabbajissmti cakopi pabbaji. Aparabhge mahko
upasampada labhitv satthra upasakamitv ssane dhurni pucchitv satthr dvsu dhuresu
kathitesu aha, bhante, mahallakakle pabbajitatt ganthadhura pretu na sakkhissmi,
vipassandhura pana pressmti yva arahatt kammahna kathpetv sosnikadhutaga
samdya pahamaymtikkante sabbesu nidda okkantesu susna gantv paccsakle sabbesu
anuhitesuyeva vihra gacchati.
Athek susnagopik kl nma chavahik therassa hitahna nisinnahna
cakamitahnaca disv ko nu kho idhgacchati, pariggahissmi nanti pariggahitu asakkont
ekadivasa susnakuikyameva dpa jletv puttadhtaro dya gantv ekamante nilyamn
majjhimayme thera gacchanta disv gantv vanditv, ayyo, no, bhante, imasmi hne
viharatti ha. ma, upsiketi. Bhante, susne viharantehi nma vatta uggahitu vaatti.
Thero ki pana maya tay kathitavatte vattissmti avatv ki ktu vaati upsiketi ha.
Bhante, sosnikehi nma susne vasanabhvo susnagopaknaca vihre mahtherassa ca
gmabhojakassa ca kathetu vaatti. Thero ki krati? Katakamm cor dhanasmikehi
padnupada anubaddh susne bhaaka chaetv palyanti, atha manuss sosnikna
paripantha karonti, etesa pana kathite maya imassa bhaddantassa ettaka nma kla ettha
vasanabhva jnma, acoro esoti upaddava nivrenti. Tasm etesa kathetu vaatti.
Thero aa ki ktabbanti? Bhante, susne vasantena nma ayyena
www.tipitaka.org Vipassana Research Institute
Page 23 sur 448
macchamasatilapihatelagudni vajjetabbni, div na niddyitabba, kustena na bhavitabba,
raddhavriyena bhavitabba, asahena amyvin hutv kalyajjhsayena bhavitabba, sya
sabbesu suttesu vihrato gantabba, paccsakle sabbesu anuhitesuyeva vihra gantabba. Sace,
bhante, ayyo imasmi hne eva viharanto pabbajitakicca matthaka ppetu sakkhissati, sace
matasarra netv chaenti, aha kambalakgra ropetv gandhamldhi sakkra katv
sarrakicca karissmi. No ce sakkhissati, citaka ropetv aggi jletv sakun kahitv bahi
khipitv pharasun koetv khakhaika chinditv aggimhi pakkhipitv jhpessmti ha. Atha
na thero sdhu bhadde, eka pana rprammaa disv mayha katheyysti ha. S sdhti
paccassosi. Thero yathjjhsayena susne samaadhamma karoti. Cakatthero pana uhya
samuhya gharvsa cinteti, puttadra anussarati. Bhtiko me atibhriya kamma karotti
cinteti.
Athek kuladht tamuhuttasamuhitena bydhin syanhasamaye amilt akilant klamaksi.
Tamena takdayo druteldhi saddhi sya susna netv susnagopikya ima jhpehti
bhati datv niyydetv pakkamisu. S tass prutavattha apanetv tamuhuttamata pitapita
suvaavaa sarra disv, ima ayyassa dassetu patirpa rammaanti cintetv gantv
thera vanditv, bhante, evarpa nma rammaa atthi, oloketha ayyti ha. Thero sdhti
vatv prupana nharpetv pdatalato yva kesagg oloketv atipitameta rpa suvaavaa
aggimhi na pakkhipitv mahjlhi gahitamattakle mayha roceyysti vatv sakahnameva
gantv nisdi. S tath katv therassa rocesi. Thero gantv olokesi. Jlya pahaapahaahna
kabaragviy viya sarravaa ahosi, pd namitv olambisu, hatth paikuisu, runala
niccamma ahosi. Thero ida sarra idneva olokentna apariyantakara hutv idneva khaya
patta vaya pattanti rattihna gantv nisditv khayavaya sampassamno
Anicc vata sakhr, uppdavayadhammino;
Uppajjitv nirujjhanti, tesa vpasamo sukhoti. (d. ni. 2.221, 272; sa. ni. 1.186; 2.143; j.
1.1.95)
Gtha vatv vipassana vahetv saha paisambhidhi arahatta ppui.
Tasmi arahatta patte satth bhikkhusaghaparivuto crika caramno setabya gantv
sisapvana pvisi. Cakassa bhariyyo satth kira anuppatto sisapvananti sutv amhka
smika gahissmti pesetv satthra nimantpesu. Buddhna pana apariciahne
sanapaatti cikkhantena ekena bhikkhun pahamatara gantu vaati. Buddhnahi
majjhimahne sana papetv tassa dakkhiato sriputtattherassa, vmato
mahmoggallnattherassa, tato pahya ubhosu passesu bhikkhusaghassa sana papetabba hoti.
Tasm mahkatthero cvaraprupanahne hatv, caka, tva purato gantv sanapaatti
cikkhti caka pesesi. Tassa dihaklato pahya gehajan tena saddhi parihsa karont
ncsanni saghattherassa koiya attharanti, uccsanni saghanavakassa koiya. Itaro m eva
karotha, ncsanni upari m papetha, uccsanni upari papetha, ncsanni hehti ha. Itthiyo
tassa vacana asuantiyo viya tva ki karonto vicarasi, ki tava sanni papetu na vaati,
tva ka pucchitv pabbajito, kena pabbajitosi, kasm idhgatosti vatv nivsanaprupana
acchinditv setakni nivsetv sse ca mlcumbuaka hapetv, gaccha satthra nehi, maya
sanni papessmti pahiisu. Na cira bhikkhubhve hatv avassikova uppabbajitatt lajjitu
na jnti, tasm so tena kappena nirsakova gantv satthra vanditv buddhappamukha
bhikkhusagha dya gato. Bhikkhusaghassa pana bhattakiccvasne mahkassa bhariyyo
imhi attano smiko gahito, mayampi amhka smika gahissmti cintetv punadivase
satthra nimantayisu. Tad pana sanapapanattha ao bhikkhu agamsi. T tasmi khae
oksa alabhitv buddhappamukha bhikkhusagha nisdpetv bhikkha adasu. Cakassa pana
dve bhariyyo, majjhimakassa catasso, mahkassa pana aha. Bhikkhpi bhattakicca ktukm
nisditv bhattakiccamakasu, bahi gantukm uhya agamasu. Satth pana nisditv bhattakicca
www.tipitaka.org Vipassana Research Institute
Page 24 sur 448
kari. Tassa bhattakiccapariyosne t itthiyo, bhante, mahko amhka anumodana katv
gacchissati, tumhe purato gacchathti vadisu. Satth sdhti vatv purato agamsi. Gmadvra
patv bhikkh ujjhyisu ki nmeta satthr kata, atv nu kho kata, udhu ajnitv. Hiyyo
cakassa purato gatatt pabbajjantaryo jto, ajja aassa purato gatatt antaryo nhosi. Idni
mahka hapetv gato, slav kho pana bhikkhu crasampanno, karissati nu kho tassa
pabbajjantaryanti. Satth tesa vacana sutv nivattitv hito ki kathetha, bhikkhaveti pucchi.
Te tamattha rocesu. Ki pana tumhe, bhikkhave, caka viya mahka sallakkhethti?
ma, bhante. Tassa hi dve pajpatiyo, imassa aha. Ahahi parikkhipitv gahito ki karissati,
bhanteti? Satth m, bhikkhave, eva avacuttha, cako uhya samuhya subhrammaabahulo
viharati, papte hito dubbalarukkhasadiso. Mayha pana putto mahko asubhnupass viharati,
ghanaselapabbato viya acaloti vatv im gth abhsi
7. Subhnupassi viharanta, indriyesu asavuta;
Bhojanamhi cmattau, kusta hnavriya;
Ta ve pasahati mro, vto rukkhava dubbala.
8. Asubhnupassi viharanta, indriyesu susavuta;
Bhojanamhi ca mattau, saddha raddhavriya;
Ta ve nappasahat mro, vto selava pabbatanti.
Tattha subhnupassi viharantanti suta anupassanta, ihrammae mnasa vissajjetv
viharantanti attho. Yo hi puggalo nimittaggha anubyajanaggha gahanto nakh sobhanti
gahti, aguliyo sobhanti gahti, hatthapd, jagh, ru, kai, udara, than, gv, oh, dant,
mukha, ns, akkhni, ka, bhamuk, nala, kes, sobhanti gahti, kes, lom, nakh, dant,
taco, sobhanti gahti, vao subho, sahna subhanti, aya subhnupass nma. Eva ta
subhnupassi viharanta. Indriyesti cakkhdsu chasu indriyesu. Asavutanti cakkhudvrdni
arakkhanta. Pariyesanamatt paiggahaamatt paribhogamattti imiss mattya ajnanato
bhojanamhi cmattau. Apica paccavekkhaamatt vissajjanamattti imisspi mattya ajnanato
amattau, ida bhojana dhammika, ida adhammikantipi ajnanta.
Kmacchandabypdavihisvitakkavasitya kusta. Hnavriyanti nibbriya catsu iriypathesu
vriyakaraarahita. Pasahatti abhibhavati ajjhottharati. Vto rukkhava dubbalanti balavavto
chinnapapte jta dubbalarukkha viya. Yath hi so vto tassa dubbalarukkhassa
pupphaphalapallavdnipi pteti, khuddakaskhpi bhajati, mahskhpi bhajati, samlakampi ta
rukkha uppetv uddhamla adhoskha katv gacchati, evameva evarpa puggala anto
uppanno kilesamro pasahati, balavavto dubbalarukkhassa pupphaphalapallavdiptana viya
khuddnukhuddakpattipajjanampi karoti, khuddakaskhbhajana viya
nissaggiydipattipajjanampi karoti, mahskhbhajana viya terasasaghdisespattipajjanampi
karoti, uppetv uddha, mlaka hehskha katv ptana viya prjikpattipajjanampi karoti,
svkkhtassan nharitv katipheneva gihibhva ppetti eva evarpa puggala kilesamro
attano vase vattetti attho.
Asubhnupassinti dasasu asubhesu aatara asubha passanta paiklamanasikre yutta
kese asubhato passanta lome nakhe dante taca vaa sahna asubhato passanta. Indriyesti
chasu indriyesu. Susavutanti nimittdiggharahita pihitadvra. Amattautpaikkhepena
bhojanamhi ca mattau. Saddhanti kammassa ceva phalassa ca saddahanalakkhaya lokikya
saddhya ceva tsu vatthsu aveccappasdasakhtya lokuttarasaddhya ca samanngata.
raddhavriyanti paggahitavriya paripuavriya. Ta veti evarpa ta puggala yath
dubbalavto saika paharanto ekagghana sela cletu na sakkoti, tath abbhantare uppajjamnopi
dubbalakilesamro nappasahati, khobhetu v cletu v na sakkotti attho.
Tpi kho tassa puradutiyikyo thera parivretv tva ka pucchitv pabbajito, idni gih
www.tipitaka.org Vipassana Research Institute
Page 25 sur 448
bhavissasi na bhavissastidni vatv ksva nharitukm ahesu. Thero tsa kra
sallakkhetv nisinnsan vuhya iddhiy uppattitv kgrakaika dvidh bhinditv ksengantv
satthari gth pariyospenteyeva satthu suvaavaa sarra abhitthavanto ksato otaritv
tathgatassa pde vandi.
Gthpariyosne sampattabhikkh sotpattiphaldsu patihahisti.
Mahkattheravatthu chaha.
7. Devadattavatthu
Anikkasvoti ima dhammadesana satth jetavane viharanto rjagahe devadattassa
ksvalbha rabbha kathesi.
Ekasmihi samaye dve aggasvak pacasate pacasate attano attano parivre dya satthra
pucchitv vanditv jetavanato rjagaha agamasu. Rjagahavsino dvepi tayopi bahpi ekato hutv
gantukadna adasu. Athekadivasa yasm sriputto anumodana karonto upsak eko saya
dna deti, para na samdapeti, so nibbattanibbattahne bhogasampada labhati, no
parivrasampada. Eko saya na deti, para samdapeti, so nibbattanibbattahne parivrasampada
labhati, no bhogasampada. Eko sayampi na deti, parampi na samdapeti, so nibbattanibbattahne
kajikamattampi kucchipra na labhati, antho hoti nippaccayo. Eko sayampi deti, parampi
samdapeti, so nibbattanibbattahne attabhvasatepi attabhvasahassepi attabhvasatasahassepi
bhogasampadaceva parivrasampadaca labhatti eva dhamma desesi.
Tameko paitapuriso dhamma sutv acchariy vata bho, abbhut vata bho dhammadesan,
sukraa kathita, may imsa dvinna sampattna nipphdaka kamma ktu vaatti
cintetv bhante, sve mayha bhikkha gahathti thera nimantesi. Kittakehi te bhikkhhi attho
upsakti. Kittak pana vo, bhante, parivrti? Sahassamatt upsakti. Sabbehi saddhiyeva
sve bhikkha gahatha, bhanteti. Thero adhivsesi. Upsako nagaravthiya caranto amm,
tt, may bhikkhusahassa nimantita, tumhe kittakna bhikkhna bhikkha dtu sakkhissatha,
tumhe kittaknanti samdapesi. Manuss attano attano pahonakaniymena maya dasanna
dassma, maya vsatiy, maya satassti hasu. Upsako tena hi ekasmi hne samgama
katv ekatova parivisissma, sabbe tilataulasappimadhuphitdni samharathti ekasmi hne
samharpesi.
Athassa eko kuumbiko satasahassagghanika gandhaksvavattha datv sace te dnavatta
nappahoti, ida vissajjetv ya na, ta preyysi. Sace pahoti, yassicchasi, tassa bhikkhuno
dadeyysti ha. Tad tassa sabba dnavatta pahosi, kici na nma nhosi. So manusse pucchi
ida, ayy, ksva ekena kuumbikena eva nma vatv dinna atireka jta, kassa na
demti. Ekacce sriputtattherassti hasu. Ekacce thero sassapkasamaye gantv gamanaslo,
devadatto amhka magalmagalesu sahyo udakamaiko viya nicca patihito, tassa ta demti
hasu. Sambahulikya kathyapi devadattassa dtabbanti vattro bahutar ahesu, atha na
devadattassa adasu. So ta chinditv sibbitv rajitv nivsetv prupitv vicarati. Ta disv manuss
nayida devadattassa anucchavika, sriputtattherassa anucchavika. Devadatto attano
ananucchavika nivsetv prupitv vicaratti vadisu. Atheko disvsiko bhikkhu rjagah
svatthi gantv satthra vanditv katapaisanthro satthr dvinna aggasvakna phsuvihra
pucchito dito pahya sabba ta pavatti rocesi. Satth na kho bhikkhu idneveso attano
ananucchavika vattha dhreti, pubbepi dhresiyevti vatv atta hari
Atte brasiya brahmadatte rajja krente brasivs eko hatthimrako hatthi mretv
mretv dante ca nakhe ca antni ca ghanamasaca haritv vikkianto jvita kappeti. Athekasmi
www.tipitaka.org Vipassana Research Institute
Page 26 sur 448
arae anekasahass hatthino gocara gahetv gacchant paccekabuddhe disv tato pahya
gacchamn gamangamanakle jaukehi nipatitv vanditv pakkamanti. Ekadivasahi hatthimrako
ta kiriya disv aha ime kicchena mremi, ime ca gamangamanakle paccekabuddhe vandanti,
ki nu kho disv vandantti cintento ksvanti sallakkhetv, maypi idni ksva laddhu
vaatti cintetv ekassa paccekabuddhassa jtassara oruyha nhyantassa tre hapitesu ksvesu
cvara thenetv tesa hatthna gamangamanamagge satti gahetv sassa prupitv nisdati.
Hatthino ta disv paccekabuddhoti saya vanditv pakkamanti. So tesa sabbapacchato
gacchanta sattiy paharitv mretv dantdni gahetv sesa bhmiya nikhaitv gacchati.
Aparabhge bodhisatto hatthiyoniya paisandhi gahetv hatthijehako ythapati ahosi. Tadpi so
tatheva karoti. Mahpuriso attano parisya parihni atv, kuhi ime hatth gat, mand jtti
pucchitv, na jnma, smti vutte, kuhici gacchant ma anpucchitv na gamissanti,
paripanthena bhavitabbanti vatv, ekasmi hne ksva prupitv nisinnassa santik paripanthena
bhavitabbanti parisakitv, ta pariggahitu vaatti sabbe hatth purato pesetv saya pacchato
vilambamno gacchati. So sesahatthsu vanditv gatesu mahpurisa gacchanta disv cvara
saharitv satti vissajji. Mahpuriso sati uppahapetv gacchanto pacchato paikkamitv satti
vivajjesi. Atha na imin ime hatth nsitti gahitu pakkhandi. Itaro eka rukkha purato katv
nilyi. Atha na rukkhena saddhi soya parikkhipitv gahetv bhmiya pothessmti tena
nharitv dassita ksva disv sacha imasmi dubbhissmi, anekasahassesu me
buddhapaccekabuddhakhsavesu lajj nma bhinn bhavissatti adhivsetv tay me ettak
tak nsitti pucchi. ma, smti. Kasm eva bhriyakammamaksi, attano ananucchavika
vtargna anucchavika vattha paridahitv evarpa kamma karontena bhriya tay katanti.
Evaca pana vatv uttaripi na niggahanto anikkasvo ksvape sa ve ksvamarahatti
gtha vatv ayutta te katanti vatv ta vissajjesi.
Satth ima dhammadesana haritv, tad hatthimrako devadatto ahosi, tassa nigghako
hatthingo ahamevti jtaka samodhnetv, na, bhikkhave, idneva, pubbepi devadatto attano
ananucchavika vattha dhresiyevti vatv im gth abhsi
9. Anikkasvo ksva, yo vattha paridahissati;
Apeto damasaccena, na so ksvamarahati.
10. Yo ca vantakasvassa, slesu susamhito;
Upeto damasaccena, sa ve ksvamarahatti.
Chaddantajtakenpi (j. 1.16.122-123) ca ayamattho dpetabbo.
Tattha anikkasvoti rgdhi kasvehi sakasvo. Paridahissatti nivsanaprupanaattharaavasena
paribhujissati. Paridhassattipi pho. Apeto damasaccenti indriyadamena ceva
paramatthasaccapakkhikena vacsaccena ca apeto, viyutto pariccatthoti attho. Na soti so evarpo
puggalo ksva paridahitu nrahati. Vantakasvassti cathi maggehi vantakasvo chaitakasvo
pahnakasvo assa. Slesti catuprisuddhislesu. Susamhitoti suhu samhito suhito. Upetoti
indriyadamena ceva vuttappakrena ca saccena upagato. Sa veti so evarpo puggalo ta
gandhaksvavattha arahatti.
Gthpariyosne so disvsiko bhikkhu sotpanno ahosi, aepi bah sotpattiphaldni
ppuisu. Desan mahjanassa stthik ahosti.
Devadattavatthu sattama.
8. Sriputtattheravatthu
www.tipitaka.org Vipassana Research Institute
Page 27 sur 448
Asre sramatinoti ima dhammadesana satth veuvane viharanto aggasvakehi nivedita
sacayassa angamana rabbha kathesi.
Tatrya anupubbikath amhkahi satth ito kappasatasahassdhikna catunna
asakhyeyyna matthake amaravatiy nma nagare sumedho nma brhmaakumro hutv
sabbasippesu nipphatti patv mtpitna accayena anekakoisakhya dhana pariccajitv
isipabbajja pabbajitv himavante vasanto jhnbhi nibbattetv ksena gacchanto
dpakaradasabalassa sudassanavihrato rammavatnagara pavisanatthya magga sodhayamna
jana disv sayampi eka padesa gahetv magga sodheti. Tasmi asodhiteyeva gatassa satthuno
attna setu katv kalale ajinacamma attharitv satth sasvakasagho kalala anakkamitv ma
akkamanto gacchatti nipanno. Satthr ta disvva buddhakuro esa, angate
kappasatasahassdhikna catunna asakhyeyyna pariyosne gotamo nma buddho bhavissatti
bykato. Tassa satthuno aparabhge koao magalo sumano revato sobhito anomadass padumo
nrado padumuttaro sumedho sujto piyadass atthadass dhammadass siddhattho tisso phusso vipass
sikh vessabh kakusandho kogamano kassapoti loka obhsetv uppannna imesampi tevsatiy
buddhna santike laddhabykarao, dasa pramiyo, dasa upapramiyo, dasa paramatthapramiyoti
samattisa pramiyo pretv vessantarattabhve hito pathavikampanni mahdnni datv puttadra
pariccajitv yupariyosne tusitapure nibbattitv tattha yvatyuka hatv dasa
sahassacakkavadevathi sannipatitv
Klo deva mahvra, uppajja mtukucchiya;
Sadevaka trayanto, bujjhassu amata padanti. (bu. va. 1.67)
Vutte
Kla desaca dpaca, kula mtarameva ca;
Ime paca viloketv, uppajjati mahyasoti.
Paca mahvilokanni viloketv tato cuto sakyarjakule paisandhi gahetv dasamsaccayena
mtukucchito vijyi. Soasavassakle tattha mahsampattiy parihariyamno anukkamena
bhadrayobbana patv tia utna anucchavikesu tsu psdesu devalokasiri viya rajjasiri
anubhavanto uyynakya gamanasamaye anukkamena jiabydhimatasakhte tayo devadte disv
sajtasavego nivattitv catutthavre pabbajita disv, sdhu pabbajjti pabbajjya ruci
uppdetv uyyna gantv tattha divasa khepetv magalapokkharatre nisinno kappakavesa
gahetv gatena vissakammena devaputtena alakatapaiyatto rhulakumrassa jtassana sutv
puttasinehassa balavabhva atv, yva ida bandhana na vahati, tvadeva na chindissmti
cintetv sya nagara pavisanto
Nibbut nna s mt, nibbuto nna so pit;
Nibbut nna s nr, yassya diso patti.
Kisgotamiy nma pitucchdhtya bhsita ima gtha sutv, aha imya nibbutapada
svitoti mutthra omucitv tass pesetv attano bhavana pavisitv sirisayane nisinno
niddopagatna nakitthna vippakra disv nibbinnahadayo channa uhpetv kaaka
harpetv ta ruyha channasahyo dasasahassacakkavadevathi parivuto mahbhinikkhamana
nikkhamitv anomnadtre pabbajitv anukkamena rjagaha gantv tattha piya caritv
paavapabbatapabbhre nisinno magadhara rajjena nimantiyamno ta paikkhipitv sabbauta
patv attano vijita gamanatthya tena gahitapaio raca udakaca upasakamitv tesa santike
adhigatavisesa analakaritv chabbassni mahpadhna padahitv viskhapuamadivase ptova
sujtya dinnapyasa paribhujitv nerajarya nadiy suvaapti pavhetv nerajarya nadiy
tre mahvanasae nnsampatthi divasabhga vtinmetv syanhasamaye sottiyena dinna tia
www.tipitaka.org Vipassana Research Institute
Page 28 sur 448
gahetv kena ngarjena abhitthutaguo bodhimaa ruyha tini santharitv na tvima
pallaka bhindissmi, yva me anupdya savehi citta na muccissatti paia katv
puratthbhimukho nisditv sriye anatthagamiteyeva mrabala vidhamitv pahamayme
pubbenivsaa, majjhimayme cutpaptaa patv pacchimaymvasne paccaykre a
otretv aruuggamane dasabalacatuvesrajjdisabbaguapaimaita sabbautaa paivijjhitv
sattasattha bodhimae vtinmetv ahame satthe ajaplanigrodhamle nisinno
dhammagambhratpaccavekkhaena appossukkata pajjamno
dasasahassacakkavamahbrahmaparivrena sahampatibrahmun ycitadhammadesano
buddhacakkhun loka voloketv brahmuno ajjhesana adhivsetv, kassa nu kho aha pahama
dhamma deseyyanti olokento rudakna klakatabhva atv pacavaggiyna bhikkhna
bahpakrata anussaritv uhysan ksipura gacchanto antarmagge upakena saddhi mantetv
shipuamadivase isipatane migadye pacavaggiyna vasanahna patv te ananucchavikena
samudcrena samudcarante sapetv atakoaappamukhe ahrasa brahmakoiyo
amatapna pyento dhammacakka pavattetv pavattitavaradhammacakko pacamiya pakkhassa
sabbepi te bhikkh arahatte patihpetv ta divasameva yasakulaputtassa upanissayasampatti disv
ta rattibhge nibbinditv geha pahya nikkhanta disv, ehi yasti pakkositv tasmiyeva
rattibhge sotpattiphala ppetv punadivase arahatta ppetv aparepi tassa sahyake catupasa
jane ehibhikkhupabbajjya pabbjetv arahatta ppesi.
Eva loke ekasahiy arahantesu jtesu vuhavasso pavretv, caratha, bhikkhave, crikanti
sahi bhikkh dissu pesetv saya uruvela gacchanto antarmagge kappsikavanasae tisa jane
bhaddavaggiyakumre vinesi. Tesu sabbapacchimako sotpanno sabbuttamo angm ahosi. Te sabbepi
ehibhikkhubhveneva pabbjetv dissu pesetv saya uruvela gantv ahuhni
pihriyasahassni dassetv uruvelakassapdayo sahassajailaparivre tebhtikajaile vinetv
ehibhikkhubhveneva pabbjetv gaysse nisdpetv dittapariyyadesanya (mahva. 54; sa. ni.
4.28) arahatte patihpetv tena arahantasahassena parivuto bimbisrarao dinna paia
mocessmti rjagahanagarpacre lahivanuyyna gantv, satth kira gatoti sutv
dvdasanahutehi brhmaagahapatikehi saddhi gatassa rao madhuradhammakatha kathento
rjna ekdasahi nahutehi saddhi sotpattiphale patihpetv ekanahuta saraesu patihpetv
punadivase sakkena devarjena mavakavaa gahetv abhitthutaguo rjagahanagara pavisitv
rjanivesane katabhattakicco veuvanrma paiggahetv tattheva vsa kappesi. Tattha na
sriputtamoggalln upasakamisu.
Tatrya anupubbikath anuppanneyeva hi buddhe rjagahato avidre upatissagmo
kolitagmoti dve brhmaagm ahesu. Tesu upatissagme sriy nma brhmaiy gabbhassa
patihitadivaseyeva kolitagme moggaliy nma brhmaiypi gabbho patihsi. Tni kira dvepi kulni
yva sattam kulapariva baddhapaibaddhasahyakneva ahesu, tsa dvinnampi ekadivasameva
gabbhaparihra adasu. T ubhopi dasamsacceyena putte vijyisu. Nmaggahaadivase sriy
brhmaiy puttassa upatissagmake jehakulassa puttatt upatissoti nma karisu, itarassa
kolitagme jehakulassa puttatt kolitoti nma karisu. Te ubhopi vuhimanvya sabbasippna
pra agamasu. Upatissamavassa kanatthya nadi v uyyna v gamanakle paca
suvaasivikasatni parivrni honti, kolitamavassa paca jaayuttarathasatni. Dvepi jan
pacapacamavakasataparivr honti. Rjagahe ca anusavacchara giraggasamajjo nma ahosi.
Tesa dvinnampi ekahneyeva maca bandhanti. Dvepi ekato nisditv samajja passant
hasitabbahne hasanti, savegahne savejenti, dya dtu yuttahne dya denti. Tesa
iminva niymena ekadivasa samajja passantna paripkagatatt assa purimadivasesu viya
hasitabbahne hso v savegahne savego v dtu yuttahne dna v nhosi. Dvepi pana
jan eva cintayisu kimettha oloketabba atthi, sabbepime appatte vassasate appaattikabhva
gamissanti, amhehi pana eka mokkhadhamma pariyesitu vaatti rammaa gahetv nisdisu.
Tato kolito upatissa ha samma upatissa, na tva aesu divasesu viya hahapahaho, idni
anattamanadhtukosi, ki te sallakkhitanti? Samma kolita, etesa volokane sro natthi,
www.tipitaka.org Vipassana Research Institute
Page 29 sur 448
niratthakameta, attano mokkhadhamma gavesitu vaatti ida cintayanto nisinnomhi. Tva
pana kasm anattamanosti? Sopi tatheva ha. Athassa attan saddhi ekajjhsayata atv upatisso
ha amhka ubhinnampi sucintika, mokkhadhamma pana gavesantehi ek pabbajj laddhu
vaati. Kassa santike pabbajmti?
Tena kho pana samayena sacayo nma paribbjako rjagahe paivasati mahatiy
paribbjakaparisya saddhi. Te tassa santike pabbajissmti pacamavakasatni sivikyo ca
rathe ca gahetv gacchathti uyyojetv ekya sivikya ekena rathena gantv sacayassa santike
pabbajisu. Tesa pabbajitaklato pahya sacayo atirekalbhaggayasaggappatto ahosi. Te
katipheneva sabba sacayassa samaya parimadditv, cariya, tumhka jnanasamayo ettakova,
udhu uttarimpi atthti pucchisu. Ettakova sabba tumhehi tanti vutte cintayisu eva sati
imassa santike brahmacariyavso niratthako, maya ya mokkhadhamma gavesitu nikkhant, so
imassa santike uppdetu na sakk, mah kho pana jambudpo, gmanigamarjadhniyo carant addh
mokkhadhammadesaka kaci cariya labhissmti. Tato pahya, yattha yattha pait
samaabrhma atthti vadanti, tattha tattha gantv skaccha karonti. Tehi puha paha ae
kathetu na sakkonti, te pana tesa paha vissajjenti. Eva sakalajambudpa pariggahitv
nivattitv sakahnameva gantv, samma kolita, amhesu yo pahama amata adhigacchati, so
itarassa rocetti katika akasu.
Eva tesu katika katv viharantesu satth vuttnukkamena rjagaha patv veuvana
paiggahetv veuvane viharati. Tad caratha, bhikkhave, crika bahujanahityti
ratanattayaguapaksanattha uyyojitna ekasahiy arahantna antare pacavaggiyna
abbhantaro assajitthero painivattitv rjagaha gato, punadivase ptova pattacvaramdya rjagaha
piya pvisi. Tasmi samaye upatissaparibbjakopi ptova bhattakicca katv paribbjakrma
gacchanto thera disv cintesi may evarpo pabbajito nma na dihapubboyeva, ye loke arahanto
v arahattamagga v sampann, aya tesa bhikkhna aataro, yannha ima bhikkhu
upasakamitv puccheyya kasi tva, vuso, uddissa pabbajito, ko v te satth, kassa v tva
dhamma rocesti? Athassa etadahosi aklo kho ima bhikkhu paha pucchitu,
antaraghara paviho piya carati, yannha ima bhikkhu pihito pihito anubandheyya,
atthikehi upata magganti. So thera laddhapiapta aatara oksa gacchanta disv
nisditukmatacassa atv attano paribbjakaphaka papetv adsi, so bhattakiccapariyosnepissa
attano kuikya udaka adsi.
Eva cariyavatta katv katabhattakiccena therena saddhi madhurapaisanthra katv
evamha vippasannni kho pana te, vuso, indriyni, parisuddho chavivao pariyodto, kasi
tva, vuso, uddissa pabbajito, ko v te satth, kassa v tva dhamma rocesti pucchi. Thero cintesi
ime paribbjak nma ssanassa paipakkhabht, imassa ssanassa gambhrata dassessmti.
Attano navakabhva dassento ha aha kho, vuso, navo acirapabbajito, adhungato ima
dhammavinaya, na tvha sakkhissmi vitthrena dhamma desetunti. Paribbjako aha
upatisso nma, tva yathsattiy appa v bahu v vada, eta nayasatena nayasahassena
paivijjhitu mayha bhroti cintetv ha
Appa v bahu v bhsassu, atthayeva me brhi;
Attheneva me attho, ki khasi byajana bahunti. (mahva. 60);
Eva vutte thero ye dhamm hetuppabhavti (mahva. 60; apa. thera 1.1.286) gthamha.
Paribbjako pahamapadadvayameva sutv sahassanayapaimaite sotpattiphale patihahi, itara
padadvaya sotpannakle nihpesi. So sotpanno hutv uparivisese appavattante bhavissati ettha
kraanti sallakkhetv thera ha bhante, m upari dhammadesana vahayittha, ettakameva
hotu, kuhi amhka satth vasatti? Veuvane, vusoti. Tena hi, bhante, tumhe purato ytha,
mayha eko sahyako atthi, amhehi ca aamaa katik kat amhesu yo amata pahama
www.tipitaka.org Vipassana Research Institute
Page 30 sur 448
adhigacchati, so itarassa rocetti. Aha ta paia mocetv sahyaka gahetv tumhka
gatamaggeneva satthu santika gamissmti pacapatihitena therassa pdesu nipatitv tikkhattu
padakkhia katv thera uyyojetv paribbjakrmbhimukho agamsi.
Atha kho kolitaparibbjako ta dratova gacchanta disv, ajja mayha sahyakassa
mukhavao na aadivasesu viya, addh tena amata adhigata bhavissatti amatdhigama
pucchi. Sopissa mvuso, amata adhigatanti paijnitv tameva gtha abhsi. Gthpariyosne
kolito sotpattiphale patihahitv ha kuhi kira, samma, amhka satth vasatti? Veuvane
kira, samma, eva no cariyena assajittherena kathitanti. Tena hi, samma, yma, satthra
passissmti. Sriputtatthero ca nmesa sadpi cariyapjakova, tasm sahya evamha samma,
amhehi adhigata amata amhka cariyassa sacayaparibbjakasspi kathessma, bujjhamno
paivijjhissati, appaivijjhanto amhka saddahitv satthu, santika gamissati, buddhna desana
sutv maggaphalapaivedha karissatti. Tato dvepi jan sacayassa santika agamasu.
Sacayo te disvva ki, tt, koci vo amatamaggadesako laddhoti pucchi. ma, cariya,
laddho, buddho loke uppanno, dhammo loke uppanno, sagho loke uppanno, tumhe tucche asre
vicaratha, tasm etha, satthu santika gamissmti. Gacchatha tumhe, nha sakkhissmti. Ki
krahi? Aha mahjanassa cariyo hutv vicari, vicarantassa me antevsikavso ciy
udacanabhvappatti viya hoti, na sakkhissmaha antevsikavsa vasitunti. M eva karittha,
cariyti. Hotu, tt, gacchatha tumhe, nha sakkhissmti. cariya, loke buddhassa
uppannaklato pahya mahjano gandhamldihattho gantv tameva pjessati, mayampi tattheva
gamissma. Tumhe ki karissathti? Tt, ki nu kho imasmi loke dandh bah, udhu
paitti. Dandh, cariya, bah, pait ca nma katipay eva hontti. Tena hi, tt, pait
paitassa samaassa gotamassa santika gamissanti, dandh dandhassa mama santika gamissanti,
gacchatha tumhe, nha gamissmti. Te payissatha tumhe, cariyti pakkamisu. Tesu
gacchantesu sacayassa paris bhijji, tasmi khae rmo tuccho ahosi. So tuccha rma disv
uha lohita chaesi. Tehipi saddhi gacchantesu pacasu paribbjakasatesu sacayassa
ahateyyasatni nivattisu, atha kho te attano antevsikehi ahateyyehi paribbjakasatehi saddhi
veuvana agamasu.
Satth catuparisamajjhe nisinno dhamma desento te dratova disv bhikkh mantesi ete,
bhikkhave, dve sahyak gacchanti kolito ca upatisso ca, eta me svakayuga bhavissati agga
bhaddayuganti. Te satthra vanditv ekamanta nisdisu, nisditv ca pana bhagavanta
etadavocu labheyyma maya, bhante, bhagavato santike pabbajja, labheyyma
upasampadanti. Etha, bhikkhavoti bhagav avoca svkkhto dhammo, caratha brahmacariya
samm dukkhassa antakiriyyti. Sabbepi iddhimayapattacvaradhar sahivassikatther viya ahesu.
Atha nesa parisya caritavasena satth dhammadesana vahesi. hapetv dve aggasvake
avases arahatta ppuisu, aggasvakna pana uparimaggattayakicca na nihsi. Ki kra?
Svakapramiassa mahantatya. Athyasm mahmoggallno pabbajitadivasato sattame divase
magadharahe kallavlagmaka upanissya viharanto thinamiddhe okkamante satthr savejito
thinamiddha vinodetv tathgatena dinna dhtukammahna suantova uparimaggattayakicca
nihpetv svakapramiassa matthaka patto. Sriputtattheropi pabbajitadivasato ahamsa
atikkamitv satthr saddhi tameva rjagaha upanissya skarakhatalee viharanto attano
bhgineyyassa dghanakhaparibbjakassa vedanpariggahasuttante desiyamne suttnusrena a
pesetv parassa vahitabhatta paribhujanto viya svakapramiassa matthaka patto. Nanu
cyasm mahpao, atha kasm mahmoggallnato ciratarena svakapramia pputi?
Parikammamahantatya. Yath hi duggatamanuss yattha katthaci gantukm khippameva nikkhamanti,
rjna pana hatthivhanakappandi mahanta parikamma laddhu vaati, evasampadamida
veditabba.
www.tipitaka.org Vipassana Research Institute
Page 31 sur 448
Ta divasaeva pana satth vahamnakacchyya veuvane svakasannipta katv dvinna
therna aggasvakahna datv ptimokkha uddisi. Bhikkh ujjhyisu satth mukholokanena
bhikkha deti, aggasvakahna dadantena nma pahama pabbajitna pacavaggiyna dtu
vaati, ete anolokentena yasatherappamukhna pacapasabhikkhna dtu vaati, ete
anolokentena bhaddavaggiyna tisajanna, ete anolokentena uruvelakassapdna tebhtikna,
ete pana ettake mahthere pahya sabbapacch pabbajitna aggasvakahna dadantena mukha
oloketv dinnanti. Satth, ki kathetha, bhikkhaveti pucchitv, ida nmti vutte nha,
bhikkhave, mukha oloketv bhikkha demi, etesa pana attan attan patthitapatthitameva demi.
Atakoao hi ekasmi sasse nava vre aggasassadna dadanto aggasvakahna patthetv
ndsi, aggadhamma pana arahatta sabbapahama paivijjhitu patthetv adsti. Kad pana
bhagavti? Suissatha, bhikkhaveti. ma, bhanteti, bhagav atta hari
Bhikkhave, ito ekanavutikappe vipass nma bhagav loke udapdi. Tad mahko cakoti
dvebhtik kuumbik mahanta slikkhetta vappesu. Athekadivasa cako slikkhetta
gantv eka sligabbha phletv khdi, ta atimadhura ahosi. So buddhappamukhassa saghassa
sligabbhadna dtukmo hutv jehabhtika upasakamitv, bhtika, sligabbha phletv
buddhna anucchavika katv pacpetv dna demti ha. Ki vadesi, tta, sligabbha
phletv dna nma neva atte bhtapubba, na angatepi bhavissati, m sassa nsayti; vuttopi so
punappuna yciyeva. Atha na bht, tena hi slikkhetta dve kohse katv mama kohsa
anmasitv attano kohse khette ya icchasi, ta karohti ha. So sdhti khetta vibhajitv
bah manusse hatthakamma ycitv sligabbha phletv nirudakena khrena pacpetv
sappimadhusakkhardhi yojetv buddhappamukhassa bhikkhusaghassa dna datv
bhattakiccapariyosne ida, bhante, mama aggadna aggadhammassa sabbapahama
paivedhya savattatti ha. Satth eva hotti anumodanamaksi.
So khetta gantv olokento sakalakkhetta kaikabaddhehi viya slissehi sachanna disv
pacavidhapti pailabhitv, lbh vata meti cintetv puthukakle puthukagga nma adsi,
gmavshi saddhi aggasassadna nma adsi, lyane lyanagga, veikarae veagga, kalpdsu
kalpagga, khalagga, khalabhaagga, kohagganti. Eva ekasasse nava vre aggadna adsi.
Tassa sabbavresu gahitagahitahna paripri, sassa atireka uhnasampanna ahosi. Dhammo hi
nmesa attna rakkhanta rakkhati. Tenha bhagav
Dhammo have rakkhati dhammacri,
Dhammo sucio sukhamvahti;
Esnisaso dhamme sucie,
Na duggati gacchati dhammacrti. (therag. 303; j. 1.10.102)
Evamesa vipasssammsambuddhakle aggadhamma pahama paivijjhitu patthento nava vre
aggadnni adsi. Ito satasahassakappamatthake pana hasavatnagare padumuttarasambuddhaklepi
sattha mahdna datv tassa bhagavato pdamle nipajjitv aggadhammassa pahama
paivijjhanatthameva patthana hapesi. Iti imin patthitameva may dinna, nha, bhikkhave,
mukha oloketv demti.
Yasakulaputtappamukh pacapasa jan ki kamma karisu, bhanteti? Etepi ekassa
buddhassa santike arahatta patthent bahu puakamma katv aparabhge anuppanne buddhe
sahyak hutv vaggabandhanena puni karont anthamatasarrni paijaggant vicarisu. Te
ekadivasa sagabbha itthi klakata disv, jhpessmti susna harisu. Tesu paca jane
tumhe jhpethti susne hapetv ses gma pavih. Yasadrako ta matasarra slehi vijjhitv
parivattetv parivattetv jhpento asubhasaa pailabhi, itaresampi catunna janna passatha,
bho, ima sarra tattha tattha viddhasitacamma, kabaragorpa viya asuci duggandha
paiklanti dassesi. Tepi tattha asubhasaa pailabhisu. Te pacapi jan gma gantv
www.tipitaka.org Vipassana Research Institute
Page 32 sur 448
sesasahyakna kathayisu. Yaso pana drako geha gantv mtpitnaca bhariyya ca
kathesi. Te sabbepi asubha bhvayisu. Idametesa pubbakamma. Teneva yasassa itthgre
susnasa uppajji, tya ca upanissayasampattiy sabbesampi visesdhigamo nibbatti. Eva imepi
attan patthitameva labhisu. Nha mukha oloketv dammti.
Bhaddavaggiyasahyak pana ki kamma karisu, bhanteti? Etepi pubbabuddhna
santike arahatta patthetv puni katv aparabhge anuppanne buddhe tisa dhutt hutv
tuilovda sutv sahivassasahassni paca slni rakkhisu. Eva imepi attan patthitameva
labhisu. Nha mukha oloketv dammti.
Uruvelakassapdayo pana ki kamma karisu, bhanteti? Tepi arahattameva patthetv
puni karisu. Ito hi dvenavutikappe tisso phussoti dve buddh uppajjisu. Phussabuddhassa
mahindo nma rj pit ahosi. Tasmi pana sambodhi patte rao kanihaputto pahamaaggasvako
purohitaputto dutiyaaggasvako ahosi. Rj satthu santika gantv jehaputto me buddho,
kanihaputto pahamaaggasvako, purohitaputto dutiyaaggasvakoti te oloketv, mameva buddho,
mameva dhammo, mameva sagho, namo tassa bhagavato arahato sammsambuddhassti tikkhattu
udna udnetv satthu pdamle nipajjitv, bhante, idni me navutivassasahassaparimassa yuno
koiya nisditv niddyanaklo viya aesa gehadvra agantv yvha jvmi, tva me cattro
paccaye adhivsethti paia gahetv nibaddha buddhupahna karoti. Rao pana aparepi tato
putt ahesu. Tesu jehassa paca yodhasatni parivrni, majjhimassa ti, kanihassa dve. Te
mayampi bhtika bhojessmti pitara oksa ycitv alabhamn punappuna ycantpi
alabhitv paccante kupite tassa vpasamanatthya pesit paccanta vpasametv pitu santika
gamisu. Atha ne pit ligitv sse cumbitv, vara vo, tt, dammti ha.
Te sdhu devti vara gahitaka katv puna katiphaccayena pitar gahatha, tt, varanti
vutt, deva, amhka aena kenaci attho natthi, ito pahya maya bhtika bhojessma, ima no
vara dehti hasu. Na demi, ttti. Niccakla adento satta savaccharni detha, devti. Na
demi, ttti. Tena hi cha paca cattri ti dve eka savacchara detha, devti. Na demi, ttti.
Tena hi, deva, satta mse dethti. Cha mse paca mse cattro mse tayo mse detha, devti. Na
demi, ttti. Hotu, deva, ekekassa no ekeka msa katv tayo mse dethti. Sdhu, tt, tena hi
tayo mse bhojethti ha. Te tuh rjna vanditv sakahnameva gat. Tesa pana tiampi ekova
kohgriko, ekova yuttako, tassa dvdasanahut purisaparivr. Te te pakkospetv, maya ima
temsa dasa slni gahetv dve ksvni nivsetv satthr sahavsa vasissma, tumhe ettaka nma
dnavatta gahetv devasika navutisahassna bhikkhna yodhasahassassa ca sabba
khdanyabhojanya pavatteyytha. Mayahi ito pahya na kici vakkhmti vadisu.
Te tayopi jan parivrasahassa gahetv dasa slni samdya ksyavatthni nivsetv
vihreyeva vasisu. Kohgriko ca yuttako ca ekato hutv tia bhtikna kohgrehi vrena
vrena dnavatta gahetv dna denti, kammakrna pana putt ygubhattdna atthya rodanti.
Te tesa bhikkhusaghe angateyeva ygubhattdni denti. Bhikkhusaghassa bhattakiccvasne kici
atireka na bhtapubba. Te aparabhge drakna demti attanpi gahetv khdisu. Manua
hra disv adhivsetu nsakkhisu. Te pana caturstisahass ahesu. Te saghassa
dinnadnavatta khditv kyassa bhed para mara pettivisaye nibbattisu. Tebhtik pana
purisasahassena saddhi kla katv devaloke nibbattitv devalok manussaloka, manussalok
devaloka sasarant dvenavutikappe khepesu. Eva te tayo bhtaro arahatta patthent tad
kalyakamma karisu. Te attan patthitameva labhisu. Nha mukha oloketv dammti.
Tad pana tesa yuttako bimbisro rj ahosi, kohgriko viskho upsako. Tayo rjakumr
tayo jail ahesu. Tesa kammakr tad petesu nibbattitv sugatiduggativasena sasarant imasmi
kappe cattri buddhantarni petalokeyeva nibbattisu. Te imasmi kappe sabbapahama uppanna
cattlsavassasahassyuka kakusandha bhagavanta upasakamitv, amhka hra
www.tipitaka.org Vipassana Research Institute
Page 33 sur 448
labhanakla cikkhathti pucchisu. So mama tva kle na labhissatha, mama pacchato
mahpathaviy yojanamatta abhiruhya kogamano nma buddho uppajjissati, ta puccheyythti
ha. Te tattaka kla khepetv tasmi uppanne ta pucchisu. Sopi mama kle na labhissatha,
mama pacchato mahpathaviy yojanamatta abhiruhya kassapo nma buddho uppajjissati, ta
puccheyythti ha. Te tattaka kla khepetv tasmi uppanne ta pucchisu. Sopi mama kle
na labhissatha, mama pana pacchato mahpathaviy yojanamatta abhiruhya gotamo nma buddho
uppajjissati, tad tumhka tako bimbisro nma rj bhavissati, so satthu dna datv tumhka
patti ppessati, tad labhissathti ha. Tesa eka buddhantara svedivasasadisa ahosi. Te
tathgate uppanne bimbisrara pahamadivasa dne dinne patti alabhitv rattibhge
bheravasadda katv rao attna dassayisu. So punadivase veuvana gantv tathgatassa ta
pavatti rocesi.
Satth, mahrja, ito dvenavutikappamatthake phussabuddhakle ete tava tak,
bhikkhusaghassa dinnadnavatta khditv petaloke nibbattitv sasarant kakusandhdayo buddhe
pucchitv tehi idacidaca vutt ettaka kla tava dna paccssamn hiyyo tay dne dinne patti
alabhamn evamakasti ha. Ki pana, bhante, idnipi dinne labhissantti? ma, mahrjti.
Rj buddhappamukha bhikkhusagha nimantetv punadivase mahdna datv, bhante, ito tesa
petna dibbaannapna sampajjatti patti adsi, tesa tatheva nibbatti. Punadivase nagg hutv
attna dassesu. Rj ajja, bhante, nagg hutv attna dassesunti rocesi. Vatthni te na
dinnni, mahrjti. Rjpi punadivase buddhappamukhassa bhikkhusaghassa cvaradna datv,
ito tesa petna dibbavatthni hontti ppesi. Takhaaeva tesa dibbavatthni uppajjisu. Te
petattabhva vijahitv dibbattabhve sahahisu. Satth anumodana karonto tirokuesu
tihanttidin (khu. p. 7.1; pe. va. 14) tirokunumodana aksi. Anumodanvasne caturstiy
pasahassna dhammbhisamayo ahosi. Iti satth tebhtikajailna vatthu kathetv imampi
dhammadesana hari.
Aggasvak pana, bhante, ki karisti? Aggasvakabhvya patthana karisu. Ito
kappasatasahassdhikassa hi kappna asakhyeyyassa matthake sriputto brhmaamahslakule
nibbatti, nmena saradamavo nma ahosi. Moggallno gahapatimahslakule nibbatti, nmena
sirivahanakuumbiko nma ahosi. Te ubhopi sahapasukak sahyak ahesu. Tesu saradamavo
pitu accayena kusalantaka mahdhana paipajjitv ekadivasa rahogato cintesi aha
idhalokattabhvameva jnmi, no paralokattabhva. Jtasattnaca maraa nma dhuva, may
eka pabbajja pabbajitv mokkhadhammagavesana ktu vaatti. So sahyaka upasakamitv
ha samma sirivahana, aha pabbajitv mokkhadhamma gavesissmi, tva may saddhi
pabbajitu sakkhissasi, na sakkhissasti? Na sakkhissmi, samma, tvayeva pabbajhti. So cintesi
paraloka gacchanto sahye v timitte v gahetv gato nma natthi, attan kata attanova hotti.
Tato ratanakohgra vivarpetv kapaaddhikavaibbakaycakna mahdna datv
pabbatapda pavisitv isipabbajja pabbaji. Tassa eko dve tayoti eva anupabbajja pabbajit
catusattatisahassamatt jail ahesu. So paca abhi, aha ca sampattiyo nibbattetv tesa
jailna kasiaparikamma cikkhi. Tepi sabbe paca abhi aha ca sampattiyo nibbattesu.
Tena samayena anomadass nma sammsambuddho loke udapdi. Nagara candavat nma ahosi,
pit yasav nma khattiyo, mt yasodhar nma dev, bodhi ajjunarukkho, nisabho ca anomo ca dve
aggasvak, varuo nma upahko, sundar ca suman ca dve aggasvik ahesu. yu
vassasatasahassa ahosi, sarra ahapasahatthubbedha, sarrappabh dvdasayojana phari,
bhikkhusatasahassaparivro ahosi. So ekadivasa paccsakle mahkarusampattito vuhya loka
volokento saradatpasa disv, ajja mayha saradatpasassa santika gatapaccayena
dhammadesan ca mahat bhavissati, so ca aggasvakahna patthessati, tassa sahyako
sirivahanakuumbiko dutiyasvakahna, desanpariyosne cassa parivr catusattatisahassamatt
jail arahatta ppuissanti, may tattha gantu vaatti attano pattacvaramdya aa kaci
anmantetv sho viya ekacaro hutv saradatpasassa antevsikesu phalphalatthya gatesu
www.tipitaka.org Vipassana Research Institute
Page 34 sur 448
buddhabhva me jntti adhihahitv passantasseva saradatpasassa ksato otaritv
pathaviya patihsi. Saradatpaso buddhnubhvaceva sarranipphatticassa disv lakkhaamante
sammasitv imehi lakkhaehi samanngato nma agramajjhe vasanto rj hoti cakkavatt, pabbajanto
loke vivaacchado sabbaubuddho hoti. Aya puriso nissasaya buddhoti jnitv
paccuggamana katv pacapatihitena vanditv aggsana papetv adsi. Nisdi bhagav paatte
aggsane. Saradatpasopi attano anucchavika sana gahetv ekamanta nisdi.
Tasmi samaye catusattatisahassajail patapatni ojavantni phalphalni gahetv cariyassa
santika sampatt buddhnaceva cariyassa ca nisinnsana oloketv hasu cariya, maya
imasmi loke tumhehi mahantataro natthti vicarma, aya pana puriso tumhehi mahantataro
maeti? Tt, ki vadetha, ssapena saddhi ahasahiyojanasatasahassubbedha sineru sama
ktu icchatha, sabbaubuddhena saddhi mama upama m karittha puttakti. Atha te tpas,
sacya ittarasatto abhavissa, amhka cariyo na evarpa upama harissa, yva mah vatya
purisoti sabbeva pdesu nipatitv siras vandisu. Atha ne cariyo ha tt, amhka buddhna
anucchaviko deyyadhammo natthi, satth ca bhikkhcravelya idhgato, maya yathsatti
yathbala deyyadhamma dassma, tumhe ya ya pata phalphala, ta ta harathti
harpetv hatthe dhovitv saya tathgatassa patte patihpesi. Satthr phalphale paiggahitamatte
devat dibboja pakkhipisu. So tpaso udakampi sayameva parissvetv adsi. Tato bhattakicca
katv nisinne satthari sabbe antevsike pakkositv satthu santike srayakatha kathento nisdi. Satth
dve aggasvak bhikkhusaghena saddhi gacchantti cintesi. Te satthu citta atv
satasahassakhsavaparivr gantv satthra vanditv ekamanta ahasu.
Tato saradatpaso antevsike mantesi tt, buddhna nisinnsanampi nca,
samaasatasahassnampi sana natthi, ajja tumhehi ura buddhasakkra ktu vaati,
pabbatapdato vaagandhasampannni pupphni harathti. Kathanaklo papaco viya hoti,
iddhimato pana iddhivisayo acinteyyoti muhuttamatteneva te tpas vaagandhasampannni pupphni
haritv buddhna yojanappama pupphsana papesu. Ubhinna aggasvakna
tigvuta, sesabhikkhna ahayojanikdibheda, saghanavakassa usabhamatta ahosi. Katha
ekasmi assamapade tva mahantni sanni paattnti na cintetabba. Iddhivisayo hesa. Eva
paattesu sanesu saradatpaso tathgatassa purato ajali paggayha hito, bhante, mayha
dgharatta hitya sukhya ima pupphsana abhiruhathti ha. Tena vutta
Nnpupphaca gandhaca, sampdetvna ekato;
Pupphsana papetv, ida vacanamabravi.
Ida me sana vra, paatta tavanucchavi;
Mama citta pasdento, nisda pupphamsane.
Sattarattindiva buddho, nisdi pupphamsane;
Mama citta pasdetv, hsayitv sadevaketi.
Eva nisinne satthari dve aggasvak sesabhikkh ca attano attano pattsane nisdisu.
Saradatpaso mahanta pupphacchatta gahetv tathgatassa matthake dhrento ahsi. Satth
jailna aya sakkro mahapphalo hotti nirodhasampatti sampajji. Satthu sampatti
sampannabhva atv dve aggasvakpi sesabhikkhpi sampatti sampajjisu. Tathgate
sattha nirodhasampatti sampajjitv nisinne antevsik bhikkhcrakle sampatte
vanamlaphalphala paribhujitv sesakle buddhna ajali paggayha tihanti. Saradatpaso pana
bhikkhcrampi agantv pupphacchatta dhrayamnova sattha ptisukhena vtinmesi. Satth
nirodhato vuhya dakkhiapasse nisinna pahamaaggasvaka nisabhatthera mantesi nisabha,
sakkrakrakna tpasna pupphsannumodana karohti. Thero cakkavattirao santik
pailaddhamahlbho mahyodho viya tuhamnaso svakapramie hatv pupphsannumodana
www.tipitaka.org Vipassana Research Institute
Page 35 sur 448
rabhi. Tassa desanvasne dutiyasvaka mantesi tvampi bhikkhu dhamma desehti.
Anomatthero tepiaka buddhavacana sammasitv dhamma kathesi. Dvinna aggasvakna
desanya ekasspi abhisamayo nhosi. Atha satth aparime buddhavisaye hatv dhammadesana
rabhi. Desanpariyosne hapetv saradatpasa sabbepi catusattatisahassajail arahatta ppuisu,
satth etha, bhikkhavoti hattha pasresi. Tesa tvadeva kesamassni antaradhyisu,
ahaparikkhr kye paimukkva ahesu.
Saradatpaso kasm arahatta na pattoti? Vikkhittacittatt. So kira buddhna dutiysane
nisditv svakapramie hatv dhamma desayato aggasvakassa dhammadesana sotu
raddhaklato pahya, aho vathampi angate uppajjanakabuddhassa ssane imin svakena
pailaddhadhura labheyyanti citta uppdesi. So tena parivitakkena maggaphalapaivedha ktu
nsakkhi. Tathgata pana vanditv sammukhe hatv ha bhante, tumhka anantarsane nisinno
bhikkhu tumhka ssane ko nma hotti? May pavattita dhammacakka anupavattento
svakapramiassa koippatto soasa pa paivijjhitv hito mayha ssane aggasvako nisabho
nma esoti. Bhante, yvya may sattha pupphacchatta dhrentena sakkro kato, aha imassa
phalena aa sakkatta v brahmatta v na patthemi, angate pana aya nisabhatthero viya ekassa
buddhassa aggasvako bhaveyyanti patthana aksinti. Satth samajjhissati nu kho imassa purisassa
patthanti angatasaa pesetv olokento kappasatasahassdhika eka asakhyeyya
atikkamitv samijjhanabhva addasa. Disvna saradatpasa ha na te aya patthan mogh
bhavissati, angate pana kappasatasahassdhika eka asakhyeyya atikkamitv gotamo nma
buddho uppajjissati, tassa mt mahmy nma dev bhavissati, pit suddhodano nma mahrj, putto
rhulo nma, upahko nando nma, dutiyaaggasvako moggallno nma, tva panassa
pahamaaggasvako dhammasenpati sriputto nma bhavissasti. Eva tpasa bykaritv
dhammakatha kathetv bhikkhusaghaparivuto ksa pakkhandi.
Saradatpasopi antevsikattherna santika gantv sahyakassa sirivahanakuumbikassa
ssana pesesi, bhante, mama sahyakassa vadetha, sahyakena te saradatpasena
anomadassbuddhassa pdamle angate uppajjanakassa gotamabuddhassa ssane
pahamaaggasvakahna patthita, tva dutiyaaggasvakahna patthehti. Evaca pana vatv
therehi puretarameva ekapassena gantv sirivahanassa nivesanadvre ahsi. Sirivahano cirassa
vata me ayyo gatoti sane nisdpetv attan ncsane nisinno, antevsikaparis pana vo, bhante, na
payatti pucchi. ma, samma, amhka assama anomadass buddho gato, maya tassa attano
balena sakkra akarimh, satth sabbesa dhamma desesi, desanpariyosne hapetv ma ses
arahatta patv pabbajisu. Aha satthu pahamaaggasvaka nisabhatthera disv angate
uppajjanakassa gotamabuddhassa nma ssane pahamaaggasvakahna patthesi, tvampi tassa
ssane dutiyaaggasvakahna patthehti. Mayha buddhehi saddhi paricayo natthi, bhanteti.
Buddhehi saddhi kathana mayha bhro hotu, tva mahanta sakkra sajjehti.
Sirivahano tassa vacana sutv attano nivesanadvre rjamnena ahakarsamatta hna
samatala kretv vluka okirpetv ljapacamnipupphni vikirpetv nluppalacchadana
maapa kretv buddhsana papetv sesabhikkhnampi sanni paiydetv mahanta
sakkrasammna sajjetv buddhna nimantanatthya saradatpasassa saa adsi. Tpaso
buddhappamukha bhikkhusagha gahetv tassa nivesana agamsi. Sirivahanopi
paccuggamana katv tathgatassa hatthato patta gahetv maapa pavesetv paattsanesu
nisinnassa buddhappamukhassa bhikkhusaghassa dakkhiodaka datv patena bhojanena parivisitv
bhattakiccapariyosne buddhappamukha bhikkhusagha mahrahehi vatthehi acchdetv, bhante,
nya rabbho appamattakahnatthya, iminva niymena sattha anukampa karothti ha.
Satth adhivsesi. So teneva niymena sattha mahdna pavattetv bhagavanta vanditv ajali
paggayha hito ha bhante, mama sahyo saradatpaso yassa satthussa pahamaaggasvako
bhaveyyanti patthesi, ahampi tasseva dutiyaaggasvako bhaveyyanti patthemti.
www.tipitaka.org Vipassana Research Institute
Page 36 sur 448
Satth angata oloketv tassa patthanya samijjhanabhva disv byksi tva ito
kappasatasahassdhika asakhyeyya atikkamitv gotamabuddhassa dutiyaaggasvako bhavissasti.
Buddhna bykaraa sutv sirivahano hahapahaho ahosi. Satthpi bhattnumodana katv
saparivro vihrameva gato. Aya, bhikkhave, mama puttehi tad patthitapatthan. Te
yathpatthitameva labhisu. Nha mukha oloketv demti.
Eva vutte dve aggasvak bhagavanta vanditv, bhante, maya agriyabht samn
giraggasamajja dassanya gatti yva assajittherassa santik sotpattiphalapaivedh sabba
paccuppannavatthu kathetv, te maya, bhante, cariyassa sacayassa santika gantv ta
tumhka pdamle netukm tassa laddhiy nissrabhva kathetv idhgamane nisasa
kathayimh. So idni mayha antevsikavso nma ciy udacanabhvappattisadiso, na sakkhissmi
antevsivsa vasitunti vatv, cariya, idni mahjano gandhamldihattho gantv satthrameva
pjessati, tumhe katha bhavissathti vutte ki pana imasmi loke pait bah, udhu dandhti?
Dandhti kathite tena hi pait paitassa samaassa gotamassa santika gamissanti, dandh
dandhassa mama santika gamissanti, gacchatha tumheti vatv gantu na icchi, bhanteti. Ta
sutv satth, bhikkhave, sacayo attano micchdihitya asra sroti, sraca asroti gahi. Tumhe
pana attano paitatya sraca srato, asraca asrato atv asra pahya srameva gahitthti
vatv im gth abhsi
11. Asre sramatino, sre csradassino;
Te sra ndhigacchanti, micchsakappagocar.
12. Sraca srato atv, asraca asrato;
Te sra adhigacchanti, sammsakappagocarti.
Tattha asre sramatinoti cattro paccay, dasavatthuk micchdihi, tass upanissayabht
dhammadesanti aya asro nma, tasmi sradihinoti attho. Sre csradassinoti dasavatthuk
sammdihi, tass upanissayabht dhammadesanti aya sro nma, tasmi nya sroti
asradassino. Te sranti te pana ta micchdihiggahaa gahetv hit kmavitakkdna vasena
micchsakappagocar hutv slasra, samdhisra, pasra, vimuttisra,
vimuttiadassanasra, paramatthasra, nibbnaca ndhigacchanti. Sracti tameva
slasrdisra sro nmyanti, vuttappakraca asra asro ayanti atv. Te sranti te pait
eva sammdassana gahetv hit nekkhammasakappdna vasena sammsakappagocar hutv
ta vuttappakra sra adhigacchantti.
Gthpariyosne bah sotpattiphaldni ppuisu. Sannipatitna stthik dhammadesan
ahosti.
Sriputtattheravatthu ahama.
9. Nandattheravatthu
Yath agranti ima dhammadesana satth jetavane viharanto yasmanta nanda rabbha
kathesi.
Satth hi pavattitavaradhammacakko rjagaha gantv veuvane viharanto putta me netv
dassethti suddhodanamahrjena pesitna sahassasahassaparivrna dasanna dtna
sabbapacchato gantv arahattappattena kudyittherena gamanakla atv maggavaa vaetv
vsatisahassakhsavaparivuto kapilapura nto tisamgame pokkharavassa atthuppatti katv
vessantarajtaka (j. 2.22.1655 dayo) kathetv punadivase piya paviho, uttihe
nappamajjeyyti (dha. pa. 168) gthya pitara sotpattiphale patihpetv, dhammacareti (dha.
www.tipitaka.org Vipassana Research Institute
Page 37 sur 448
pa. 169) gthya mahpajpati sotpattiphale, rjnaca sakadgmiphale patihpesi.
Bhattakiccvasne pana rhulamtuguakatha nissya candakinnarjtaka (j. 1.14.18 dayo)
kathetv tato tatiyadivase nandakumrassa abhisekagehappavesanavivhamagalesu pavattamnesu
piya pavisitv nandakumrassa hatthe patta datv magala vatv uhysan pakkamanto
nandakumrassa hatthato patta na gahi. Sopi tathgatagravena patta vo, bhante, gahathti
vattu nsakkhi. Eva pana cintesi sopnasse patta gahissatti. Satth tasmimpi hne na
gahi. Itaro sopnapdamle gahissatti cintesi. Satth tatthpi na gahi. Itaro rjagae
gahissatti cintesi. Satth tatthpi na gahi. Kumro nivattitukmo aruciy gacchanto satthugravena
patta gahathti vattu na sakkoti. Idha gahissati, ettha gahissatti cintento gacchati.
Tasmi khae a itthiyo ta disv janapadakalyiy cikkhisu ayye, bhagav
nandakumra gahetv gato, tumhehi ta vin karissatti. S udakabindhi paggharanteheva
ahullikhitehi kesehi vegena gantv, tuvaa kho, ayyaputta, gaccheyysti ha. Ta tass
vacana tassa hadaye tiriya patitv viya hita. Satthpissa hatthato patta aggahitvva ta
vihra netv, pabbajissasi nandtiha. So buddhagravena na pabbajissmti avatv, ma,
pabbajissmti ha. Satth tena hi nanda pabbjethti ha. Satth kapilapura gantv tatiyadivase
nanda pabbjesi.
Sattame divase rhulamt kumra alakaritv bhagavato santika pesesi passa, tta, eta
vsatisahassasamaaparivuta suvaavaa brahmarpivaa samaa, aya te pit, etassa
mahant nidhikumbhiyo ahesu. Tyssa nikkhamanato pahya na passma, gaccha na dyajja
ycassu aha, tta, kumro, abhiseka patv cakkavatt bhavissmi, dhanena me attho, dhana me
dehi. Smiko hi putto pitusantakassti. Kumro bhagavato santika gantvva pitusineha
pailabhitv hahacitto sukh te, samaa, chyti vatv aampi bahu attano anurpa vadanto
ahsi. Bhagav katabhattakicco anumodana katv uhysan pakkmi. Kumropi dyajja me,
samaa, dehi, dyajja me, samaa, dehti bhagavanta anubandhi. Bhagavpi kumra na
nivattpesi. Parijanopi bhagavat saddhi gacchanta nivattetu nsakkhi. Iti so bhagavat saddhi
rmameva agamsi.
Tato bhagav cintesi ya aya pitusantaka dhana icchati, ta vanugata savighta,
handassa bodhitale pailaddha sattavidha ariyadhana demi, lokuttaradyajjassa na smika
karomti. Atha kho bhagav yasmanta sriputta mantesi tena hi tva, sriputta,
rhulakumra pabbjehti. Thero kumra pabbjesi. Pabbajite ca pana kumre rao adhimatta
dukkha uppajji. Ta adhivsetu asakkonto bhagavato nivedetv, sdhu, bhante, ayy, mtpithi
ananuta putta na pabbjeyyunti vara yci. Bhagav tassa ta vara datv punekadivasa
rjanivesane kataptarso ekamanta nisinnena ra, bhante, tumhka dukkarakrikakle ek
devat ma upasakamitv, putto te klakatoti ha. Aha tass vacana asaddahanto na mayha
putto bodhi appatv kla karotti paikkhipinti vutte idni ki saddahissatha, pubbepi ahikni
dassetv, putto te matoti vutte na saddahitvti imiss atthuppattiy mahdhammaplajtaka (j.
1.10.92 dayo) kathesi. Gthpariyosne rj angmiphale patihahi. Iti bhagav pitara tsu phalesu
patihpetv bhikkhusaghaparivuto punadeva rjagaha gantv tato anthapiikena svatthi
gamanatthya gahitapaio nihite jetavane vihre tattha gantv vsa kappesi.
Eva satthari jetavane viharante yasm nando ukkahitv bhikkhna etamattha rocesi
anabhirato aha, vuso, brahmacariya carmi, na sakkomi brahmacariya sandhretu, sikkha
paccakkhya hnyvattissmti. Bhagav ta pavatti sutv yasmanta nanda pakkospetv
etadavoca sacca kira tva, nanda, sambahulna bhikkhna eva rocesi anabhirato, vuso,
brahmacariya carmi, na sakkomi brahmacariya sandhretu, sikkha paccakkhya
hnyvattissmti? Eva, bhanteti. Kissa pana tva, nanda, anabhirato brahmacariya carasi,
na sakkosi brahmacariya sandhretu, sikkha paccakkhya hnyvattissasti? Skiyn ma,
bhante, janapadakaly ghar nikkhamantassa ahullikhitehi kesehi apaloketv ma etadavoca
www.tipitaka.org Vipassana Research Institute
Page 38 sur 448
tuvaa kho, ayyaputta, gaccheyysti, so kho aha, bhante, ta anussaramno anabhirato
brahmacariya carmi, na sakkomi brahmacariya sandhretu, sikkha paccakkhya
hnyvattissmti.
Atha kho bhagav yasmanta nanda bhya gahetv iddhibalena tvatisadevaloka nento
antarmagge ekasmi jhmakkhette jhmakhuke nisinna chinnakaansanaguha eka
paluhamakkai dassetv tvatisabhavane sakkassa devarao upahna gatni kakuapdni
paca accharsatni dassesi. Kakuapdnti rattavaatya prevatapdasadisapdni. Dassetv ca
panha ta ki maasi, nanda, katam nu kho abhirpatar v dassanyatar v psdikatar v
skiyn v janapadakaly, imni v paca accharsatni kakuapdnti? Ta sutv ha
seyyathpi s, bhante, chinnakaansanaguh paluhamakka, evameva kho, bhante, skiyn
janapadakaly, imesa pacanna accharsatna upanidhya sakhyampi na upeti, kalampi na
upeti, kalabhgampi na upeti. Atha kho imneva paca accharsatni abhirpatarni ceva
dassanyatarni ca psdikatarni cti. Abhirama, nanda, abhirama, nanda, aha te pibhogo
pacanna accharsatna pailbhya kakuapdnanti. Sace me, bhante bhagav, pibhogo
pacanna accharsatna pailbhya kakuapdna, abhiramissmaha, bhante, bhagavati
brahmacariyeti.
Atha kho bhagav yasmanta nanda gahetv tattha antarahito jetavaneyeva pturahosi.
Assosu kho bhikkh, yasm kira nando bhagavato bht mtucchputto accharna hetu
brahmacariya carati. Bhagav kirassa pibhogo pacanna accharsatna pailbhya
kakuapdnanti. Atha kho yasmato nandassa sahyak bhikkh yasmanta nanda bhatakavdena
ca upakkitakavdena ca samudcaranti, bhatako kiryasm nando, upakkitako kiryasm nando,
accharna hetu brahmacariya carati. Bhagav kirassa pibhogo pacanna accharsatna
pailbhya kakuapdnanti. Atha kho yasm nando sahyakna bhikkhna bhatakavdena ca
upakkitakavdena ca aiyamno haryamno jigucchamno eko vpakaho appamatto tp pahitatto
viharanto na cirasseva yassatthya kulaputt sammadeva agrasm anagriya pabbajanti, tadanuttara
brahmacariyapariyosna diheva dhamme saya abhi sacchikatv upasampajja vihsi, kh jti,
vusita brahmacariya, kata karaya, npara itthattyti abbhasi. Aataro ca kho
panyasm nando arahata ahosi.
Athek devat rattibhge sakala jetavana obhsetv satthra upasakamitv vanditv rocesi
yasm, bhante, nando bhagavato bht mtucchputto savna khay ansava cetovimutti
pavimutti diheva dhamme saya abhi sacchikatv upasampajja viharatti. Bhagavatopi kho
a udapdi nando savna khay ansava cetovimutti pavimutti diheva dhamme
saya abhi sacchikatv upasampajja viharatti. Sopyasm nando tass rattiy accayena
bhagavanta upasakamitv vanditv etadavoca ya me, bhante, bhagav pibhogo pacanna
accharsatna pailbhya kakuapdna, mucmaha, bhante, bhagavanta etasm paissavti.
Maypi kho te, nanda, cetas ceto paricca vidito nando savna khay ansava cetovimutti
pavimutti diheva dhamme saya abhi sacchikatv upasampajja viharatti. Devatpi me
etamattha rocesi yasm, bhante, nando savna khay ansava cetovimutti pavimutti
diheva dhamme saya abhi sacchikatv upasampajja viharatti. Yadeva kho te, nanda, anupdya
savehi citta vimutta, athha mutto etasm paissavti. Atha kho bhagav etamattha viditv
tya velya ima udna udnesi
Yassa nittio pako, maddito kmakaako;
Mohakkhaya anuppatto, sukhadukkhesu na vedhat sa bhikkhti. (ud. 22);
Athekadivasa bhikkh ta yasmanta nanda pucchisu vuso nanda, pubbe tva
ukkahitomti vadesi, idni te kathanti? Natthi me, vuso, gihibhvya layoti. Ta sutv
bhikkh abhta yasm nando katheti, aa bykaroti, attadivasesu ukkahitomhti vatv
www.tipitaka.org Vipassana Research Institute
Page 39 sur 448
idni natthi me gihibhvya layoti kathetti gantv bhagavato etamattha rocesu. Bhagav
bhikkhave, attadivasesu nandassa attabhvo ducchannagehasadiso ahosi, idni succhannagehasadiso
jto. Ayahi dibbaccharna dihaklato pahya pabbajitakiccassa matthaka ppetu vyamanto
ta kicca pattoti vatv im gth abhsi
13. Yath agra ducchanna, vuh samativijjhati;
Eva abhvita citta, rgo samativijjhati.
14. Yath agra succhanna, vuh na samativijjhati;
Eva subhvita citta, rgo na samativijjhatti.
Tattha agranti yakici geha. Ducchannanti viraacchanna chiddvachidda.
Samativijjhatti vassavuhi vinivijjhati. Abhvitanti ta agra vuhi viya bhvanya rahitatt
abhvita citta rgo samati vijjhati. Na kevala rgova, dosamohamndayo sabbakiles tathrpa
citta ativiya vijjhantiyeva. Subhvitanti samathavipassanbhvanhi subhvita. Evarpa citta
succhanna geha vuhi viya rgdayo kiles ativijjhitu na sakkontti.
Gthpariyosne bah sotpattiphaldni ppuisu. Mahjanassa desan stthik ahosi.
Atha kho bhikkh dhammasabhya katha samuhpesu, vuso, buddh nma acchariy,
janapadakalyi nissya ukkahito nmyasm nando satthr devacchar misa katv vintoti.
Satth gantv kya nuttha, bhikkhave, etarahi kathya sannisinnti pucchitv, imya nmti
vutte, na, bhikkhave, idneva, pubbepesa may mtugmena palobhetv vintoyevti vatv atta
hari
Atte brasiya brahmadatte rajja krente brasivs kappao nma vijo ahosi. Tasseko
gadrabho kumbhabhra vahati, ekadivasena satta yojanni gacchati. So ekasmi samaye
gadrabhabhrakehi saddhi takkasila gantv yva bhaassa vissajjana, tva gadrabha caritu
vissajjesi. Athassa so gadrabho parikhpihe caramno eka gadrabhi disv upasakami. S tena
saddhi paisanthra karont ha kuto gatosti? Brasitoti. Kena kammenti?
Vijjakammenti. Kittaka bhra vahasti? Kumbhabhranti? Ettaka bhra vahanto
kati yojanni gacchasti? Satta yojannti. Gatagatahne te kci
pdaparikammapihiparikammakar atthti? Natthti. Eva sante mahdukkha nma
anubhosti? Kicpi hi tiracchnagatna pdaparikammdikrak nma natthi,
kmasayojanaghaanatthya pana evarpa katha kathesi? So tass kathya ukkahi. Kappaopi
bhaa vissajjetv tassa santika gantv ehi, tta, gamissmti ha. Gacchatha tumhe, nha
gamissmti. Atha na punappuna ycitv, anicchanta paribhsetv na nessmti cintetv
gthamha
Patoda te karissmi, sasagulikaaka;
Sachindissmi te kya, eva jnhi gadrabhti.
Ta sutv gadrabho eva sante ahampi te kattabba jnissmti vatv ima gthamha
Patoda me karissasi, soasagulikaaka;
Purato patihahitvna, uddharitvna pacchato;
Danta te ptayissmi, eva jnhi kappati.
Ta sutv vijo kena nu kho kraena esa eva vadatti cintetv, ito cito ca olokento ta
gadrabhi disv, imyesa eva sikkhpito bhavissati, evarpi nma te gadrabhi nessmti
mtugmena na palobhetv nessmti ima gthamha
www.tipitaka.org Vipassana Research Institute
Page 40 sur 448
Catuppadi sakhamukhi, nri sabbagasobhini;
Bhariya te nayissmi, eva jnhi gadrabhti.
Ta sutv tuhacitto gadrabho ima gthamha
Catuppadi sakhamukhi, nri sabbagasobhini;
Bhariya me nayissasi, eva jnhi kappaa;
Kappaa bhiyyo gamissmi, yojanni catuddasti.
Atha na kappao, tena hi ehti gahetv sakahna agamsi. So katiphaccayena na ha
nanu ma tumhe bhariya te nayissmti avocutthti? ma, vutta, nha attano katha
bhindissmi, bhariya te nessmi, vetana pana tuyha ekakasseva dassmi, tuyha vetana
dutiyassa pahotu v m v, tvameva jneyysi. Ubhinna pana vo savsamanvya putt vijyissanti,
tehipi bahhi saddhi tuyha ta pahotu v m v, tvameva jneyysti. Gadrabho tasmi
kathenteyeva anapekkho ahosi.
Satth ima dhammadesana haritv, tad, bhikkhave, gadrabh janapadakaly ahosi,
gadrabho nando, vijo ahameva. Eva pubbepesa may mtugmena palobhetv vintoti jtaka
nihpesti.
Nandattheravatthu navama.
10. Cundaskarikavatthu
Idha socetti ima dhammadesana satth veuvane viharanto cundaskarika nma purisa
rabbha kathesi.
So kira pacapasa vassni skare vadhitv khdanto ca vikkianto ca jvika kappesi.
Chtakle sakaena vhi dya janapada gantv ekanidvenimattena gmaskarapotake kiitv
sakaa pretv gantv pacchnivesane vaja viya eka hna parikkhipitv tattheva tesa nivpa
ropetv, tesu nngacche ca sarramalaca khditv vahitesu ya ya mretukmo hoti, ta ta
ne niccala bandhitv sarramasassa uddhumyitv bahalabhvattha caturassamuggarena
pothetv, bahalamaso jtoti atv mukha vivaritv antare daaka datv lohathliy
pakkuthita uhodaka mukhe sicati. Ta kucchi pavisitv pakkuthita karsa dya
adhobhgena nikkhamati, yva thokampi karsa atthi, tva vila hutv nikkhamati, suddhe udare
accha anvila hutv nikkhamati. Athassa avasesa udaka pihiya sicati. Ta kacamma
uppetv gacchati. Tato tiukkya lomni jhpetv tikhiena asin ssa chindati. Paggharaata
lohita bhjanena paiggahetv masa lohitena madditv pacitv puttadramajjhe nisinno khditv
sesa vikkiti. Tassa iminva niymena jvika kappentassa pacapasa vassni atikkantni.
Tathgate dhuravihre vasante ekadivasampi pupphamuhimattena pj v kaacchumatta
bhikkhadna v aa v kici pua nma nhosi. Athassa sarre rogo uppajji, jvantasseva
avcimahnirayasantpo upahahi. Avcisantpo nma yojanasate hatv olokentassa akkhna
bhijjanasamattho pariho hoti. Vuttampi ceta
Tassa ayomay bhmi, jalit tejasyut;
Samant yojanasata, pharitv tihati sabbadti. (ma. ni. 3.267; a. ni. 3.36);
Ngasenattherena panassa pkatikaggisantpato adhimattatya aya upam vutt yath,
mahrja, kgramatto psopi nerayikaggimhi pakkhitto khaena vilaya gacchati, nibbattasatt
panettha kammabalena mtukucchigat viya na vilyantti (mi. pa. 2.4.6). Tassa tasmi santpe
upahite kammasarikkhako kro uppajji. Gehamajjheyeva skararava ravitv jaukehi vicaranto
www.tipitaka.org Vipassana Research Institute
Page 41 sur 448
puratthimavatthumpi pacchimavatthumpi gacchati. Athassa gehamnusak ta daha gahetv
mukha pidahanti. Kammavipko nma na sakk kenaci paibhitu. So viravantova ito cito ca
vicarati. Samant sattasu gharesu manuss nidda na labhanti. Maraabhayena tajjitassa pana
bahinikkhamana nivretu asakkonto sabbo gehajano yath antohito bahi vicaritu na sakkoti, tath
gehadvrni thaketv bahigeha parivretv rakkhanto acchati. Itaro antogeheyeva nirayasantpena
viravanto ito cito ca vicarati. Eva sattadivasni vicaritv ahame divase kla katv avcimahniraye
nibbatti. Avcimahnirayo devadtasuttena (ma. ni. 3.261 dayo; a. ni. 3.36) vaetabboti.
Bhikkh tassa gharadvrena gacchant ta sadda sutv, skarasaddoti saino hutv vihra
gantv satthu santike nisinn evamhasu bhante, cundaskaritassa gehadvra pidahitv
skarna mriyamnna ajja sattamo divaso, gehe kci magalakiriy bhavissati mae. Ettake
nma, bhante, skare mrentassa ekampi mettacitta v krua v natthi, na vata no evarpo
kakkhao pharuso satto dihapubboti. Satth na, bhikkhave, so ime sattadivase skare mreti,
kammasarikkhaka panassa vipka udapdi, jvantasseva avcimahnirayasantpo upahsi. So tena
santpena satta divasni skararava ravanto antonivesane vicaritv ajja kla katv avcimhi
nibbattoti vatv, bhante, idha loke eva socitv puna gantv socanahneyeva nibbattoti vutte,
ma, bhikkhave, pamatt nma gahah v hontu pabbajit v, ubhayattha socantiyevti vatv ima
gthamha
15. Idha socati pecca socati,
Ppakr ubhayattha socati;
So socati so vihaati;
Disv kammakilihamattanoti.
Tattha ppakrti nnappakrassa ppakammassa krako puggalo akata vata me kalya,
kata ppanti ekaseneva maraasamaye idha socati, idamassa kammasocana. Vipka
anubhavanto pana pecca socati. Idamassa paraloke vipkasocana. Eva so ubhayattha socatiyeva.
Teneva kraena jvamnoyeva so cundaskarikopi socati. Disv kammakilihanti attano
kilihakamma passitv nnappakraka vilapanto vihaatti.
Gthpariyosne bah sotpanndayo ahesu. Mahjanassa stthik dhammadesan jtti.
Cundaskarikavatthu dasama.
11. Dhammikaupsakavatthu
Idha modatti ima dhammadesana satth jetavane viharanto dhammikaupsaka rabbha
kathesi.
Svatthiya kira pacasat dhammikaupsak nma ahesu. Tesu ekekassa paca paca
upsakasatni parivr. Yo tesa jehako, tassa satta putt satta dhtaro. Tesu ekekassa ekek
salkaygu salkabhatta pakkhikabhatta nimantanabhatta uposathikabhatta gantukabhatta
saghabhatta vassvsika ahosi. Tepi sabbeva anujtaputt nma ahesu. Iti cuddasanna puttna
bhariyya upsakassti soasa salkaygudni pavattanti. Iti so saputtadro slav kalyadhammo
dnasavibhgarato ahosi. Athassa aparabhge rogo uppajji, yusakhro parihyi. So dhamma
sotukmo aha v me soasa v bhikkh pesethti satthu santika pahii. Satth pesesi. Te gantv
tassa maca parivretv paattesu sanesu nisinn. Bhante, ayyna me dassana dullabha
bhavissati, dubbalomhi, eka me sutta sajjhyathti vutte katara sutta sotukmo upsakti?
Sabbabuddhna avijahita satipahnasuttanti vutte ekyano aya, bhikkhave, maggo
sattna visuddhiyti (d. ni. 2.373; ma. ni. 1.106) suttanta pahapesu. Tasmi khae chahi
devalokehi sabblakrapaimait sahassasindhavayutt diyahayojanasatik cha rath gamisu.
www.tipitaka.org Vipassana Research Institute
Page 42 sur 448
Tesu hit devat amhka devaloka nessma, amhka devaloka nessma, ambho
mattikabhjana bhinditv suvaabhjana gahanto viya amhka devaloke abhiramitu idha
nibbatthi, amhka devaloke abhiramitu idha nibbatthti vadisu. Upsako
dhammassavanantarya anicchanto gametha gamethti ha. Bhikkh amhe vretti saya
tuh ahesu.
Athassa puttadhtaro amhka pit pubbe dhammassavanena atitto ahosi, idni pana bhikkh
pakkospetv sajjhya kretv sayameva vreti, maraassa abhyanakasatto nma natthti viravisu.
Bhikkh idni anoksoti uhysan pakkamisu. Upsako thoka vtinmetv sati pailabhitv
putte pucchi kasm kandathti? Tta, tumhe bhikkh pakkospetv dhamma suant sayameva
vrayittha, atha maya maraassa abhyanakasatto nma natthti kandimhti. Ayy pana kuhinti?
Anoksoti uhysan pakkant, ttti. Nha, ayyehi saddhi kathemti vutte atha kena
saddhi kathethti. Chahi devalokehi devat cha rathe alakaritv dya kse hatv amhhi
devaloke abhirama, amhka devaloke abhiramti sadda karonti, thi saddhi kathemti. Kuhi,
tta, rath, na maya passmti? Atthi pana mayha ganthitni pupphnti? Atthi, ttti.
Kataro devaloko ramayoti? Sabbabodhisattna buddhamtpitnaca vasitahna
tusitabhavana ramaya, ttti. Tena hi tusitabhavanato gatarathe laggatti pupphadma
khipathti. Te khipisu. Ta rathadhure laggitv kse olambi. Mahjano tadeva passati, ratha na
passati. Upsako passatheta pupphadmanti vatv, ma, passmti vutte eta
tusitabhavanato gatarathe olambati, aha tusitabhavana gacchmi, tumhe m cintayittha, mama
santike nibbattitukm hutv may kataniymeneva puni karothti vatv kla katv rathe
patihsi.
Tvadevassa tigvutappamo sahisakaabhrlakrapaimaito attabhvo nibbatti,
accharsahassa parivresi, pacavsatiyojanika kanakavimna pturahosi. Tepi bhikkh vihra
anuppatte satth pucchi sut, bhikkhave, upsakena dhammadesanti? ma, bhante, antaryeva
pana gamethti vresi. Athassa puttadhtaro kandisu. Maya idni anoksoti uhysan
nikkhantti. Na so, bhikkhave, tumhehi saddhi kathesi, chahi devalokehi devat cha rathe
alakaritv haritv ta upsaka pakkosisu. So dhammadesanya antarya anicchanto thi
saddhi kathesti. Eva, bhanteti. Eva, bhikkhaveti. Idni kuhi nibbattoti?
Tusitabhavane, bhikkhaveti. Bhante, idni idha timajjhe modamno vicaritv idneva gantv
puna modanahneyeva nibbattoti. ma, bhikkhave, appamatt hi gahah v pabbajit v sabbattha
modantiyevti vatv ima gthamha
16. Idha modati pecca modati,
Katapuo ubhayattha modati;
So modati so pamodati,
Disv kammavisuddhimattanoti.
Tattha katapuoti nnappakrassa kusalassa krako puggalo akata vata me ppa, kata me
kalyanti idha kammamodanena, pecca vipkamodanena modati. Eva ubhayattha modati nma.
Kammavisuddhinti dhammikaupsakopi attano kammavisuddhi puakammasampatti disv
klakiriyato pubbe idhalokepi modati, kla katv idni paralokepi atimodatiyevti.
Gthpariyosne bah sotpanndayo ahesu mahjanassa stthik dhammadesan jtti.
Dhammikaupsakavatthu ekdasama.
12. Devadattavatthu
Idha tappatti ima dhammadesana satth jetavane viharanto devadatta rabbha kathesi.
www.tipitaka.org Vipassana Research Institute
Page 43 sur 448
Devadattassa vatthu pabbajitaklato pahya yva pathavippavesan devadatta rabbha bhsitni
sabbni jtakni vitthretv kathita. Aya panettha sakhepo satthari anupiya nma mallna
nigamo atthi. Ta nissya anupiyambavane viharanteyeva tathgatassa lakkhaapaiggahaadivaseyeva
astisahassehi tikulehi rj v hotu, buddho v, khattiyaparivrova vicarissatti astisahassaputt
pait. Tesu yebhuyyena pabbajitesu bhaddiya nma rjna, anuruddha, nanda, bhagu,
kimila, devadattanti ime cha sakye apabbajante disv, maya attano putte pabbjema, ime cha saky
na tak mae, kasm na pabbajantti? Katha samuhpesu. Atha kho mahnmo sakyo
anuruddha upasakamitv, tta, amhka kul pabbajito natthi, tva v pabbaja, aha v
pabbajissmti ha. So pana sukhumlo hoti sampannabhogo, natthti vacanampi tena na
sutapubba. Ekadivasahi tesu chasu khattiyesu guaka kantesu anuruddho pvena parjito
pvatthya pahii, athassa mt pve sajjetv pahii. Te khditv puna kisu. Punappuna tasseva
parjayo hoti. Mt panassa pahite pahite tikkhattu pve pahiitv catutthavre pv natthti
pahii. So natthti vacanassa asukapubbatt espek pvavikati bhavissatti maamno
natthipva me harathti pesesi. Mt panassa natthipva kira, ayye, dethti vutte, mama
puttena natthti pada na sutapubba, imin pana upyena na etamattha jnpessmti tuccha
suvaapti aya suvaaptiy paikujjitv pesesi. Nagaraparigghik devat cintesu
anuruddhasakyena annabhrakle attano bhgabhatta uparihapaccekabuddhassa datv natthti
me vacanassa savana m hotu, bhojanuppattihnajnana m hotti patthan kat, sacya
tucchapti passissati, devasamgama pavisitu na labhissma, ssampi no sattadh phaleyyti.
Atha na pti dibbapvehi pua akasu. Kass guamaale hapetv ugghitamattya
pvagandho sakalanagare chdetv hito. Pvakhaa mukhe hapitamattameva
sattarasaharasahassni anuphari.
So cintesi nha mtu piyo, ettaka me kla ima natthipva nma na paci, ito pahya
aa pva nma na khdissmti, so geha gantvva mtara pucchi amma, tumhka aha
piyo, appiyoti? Tta, ekakkhino akkhi viya ca hadaya viya ca ativiya piyo me ahosti. Atha
kasm ettaka kla mayha natthi pva na pacittha, ammti? S cpahka pucchi atthi
kici ptiya, ttti? Paripu, ayye, pti pvehi, evarp pv nma me na dihapubbti rocesi.
S cintesi mayha putto puav katbhinhro bhavissati, devathi pti pretv pv pahit
bhavissantti. Atha na putto, amma, ito pahyha aa pva nma na khdissmi,
natthipvameva paceyysti. Spissa tato pahya pva khditukmomhti vutte tucchaptimeva
aya ptiy paikucchitv pesesi. Yva agramajjhe vasi, tvassa devatva pve pahiisu.
So ettakampi ajnanto pabbajja nma ki jnissati? Tasm k es pabbajj nmti bhtara
pucchitv ohritakesamassun ksyanivatthena kahattharake v bidalamacake v nipajjitv piya
carantena viharitabba. Es pabbajj nmti vutte, bhtika, aha sukhumlo. Nha sakkhissmi
pabbajitunti ha. Tena hi, tta, kammanta uggahetv gharvsa vasa. Na hi sakk amhesu ekena
apabbajitunti. Atha na ko esa kammanto nmti pucchi. Bhattuhnahnampi ajnanto
kulaputto kammanta nma ki jnissatti? Ekadivasahi tia khattiyna kath udapdi
bhatta nma kuhi uhahatti? Kimilo ha kohe uhahatti. Atha na bhaddiyo tva
bhattassa uhnahna na jnsi, bhatta nma ukkhaliya uhahatti ha. Anuruddho tumhe
dvepi na jntha, bhatta nma ratanamakuya suvaaptiya uhahatti ha.
Tesu kira ekadivasa kimilo kohato vh otriyamne disv, ete koheyeva jtti sa ahosi.
Bhaddiyo ekadivasa ukkhalito bhatta vahiyamna disv ukkhaliyaeva uppannanti sa
ahosi. Anuruddhena pana neva vh koent, na bhatta pacant, na vahent dihapubb, vahetv
pana purato hapitameva passati. So bhujitukmakle bhatta ptiya uhahatti saamaksi.
Eva tayopi te bhattuhnahna na jnanti. Tenya ko esa kammanto nmti pucchitv,
pahama khetta kaspetabbantidika savacchare savacchare kattabba kicca sutv, kad
kammantna anto payissati, kad maya appossukk bhoge bhujissmti vatv kammantna
apariyantatya akkhtya tena hi tvaeva gharvsa vasa, na mayha etenatthoti mtara
www.tipitaka.org Vipassana Research Institute
Page 44 sur 448
upasakamitv, anujnhi ma, amma, pabbajissmti vatv tya nnappakrehi tikkhattu
paikkhipitv, sace te sahyako bhaddiyarj pabbajissati, tena saddhi pabbajhti vutte ta
upasakamitv, mama kho, samma, pabbajj tava paibaddhti vatv ta nnappakrehi sapetv
sattame divase attan saddhi pabbajanatthya paia gahi.
Tato bhaddiyo sakyarj anuruddho nando bhagu kimilo devadattoti ime cha khattiy
uplikappakasattam dev viya dibbasampatti sattha sampatti anubhavitv uyyna gacchant
viya caturaginiy senya nikkhamitv paravisaya patv rjya sena nivattpetv paravisaya
okkamisu. Tattha cha khattiy attano attano bharani omucitv bhaika katv, handa bhae,
upli, nivattassu, ala te ettaka jvikyti tassa adasu. So tesa pdamle parivattitv paridevitv
tesa a atikkamitu asakkonto uhya ta gahetv nivatti. Tesa dvidh jtakle, vana
rodanappatta viya pathavkampamnkrappatt viya ahosi. Upli kappakopi thoka gantv
nivattitv ca kho skiy, imin kumr nipptitti ghteyyumpi ma. Ime hi nma sakyakumr
evarpa sampatti pahya imni anagghni bharani kheapia viya chaetv pabbajissanti,
kimaga panhanti bhaika omucitv tni bharani rukkhe laggetv atthik gahantti
vatv tesa santika gantv tehi kasm nivattosti puho tamattha rocesi. Atha na te dya
satthu santika gantv, maya, bhante, skiy nma mnanissit, aya amhka dgharatta
paricrako, ima pahamatara pabbjetha, mayamassa abhivdandni karissma, eva no mno
nimmnyissatti vatv ta pahamatara pabbjetv pacch saya pabbajisu. Tesu yasm
bhaddiyo teneva antaravassena tevijjo ahosi. yasm anuruddho dibbacakkhuko hutv pacch
mahvitakkasutta (a. ni. 8.30) sutv arahatta ppui. yasm nando sotpattiphale patihahi.
Bhagutthero ca kimilatthero ca aparabhge vipassana vahetv arahatta ppuisu. Devadatto
pothujjanika iddhi patto.
Aparabhge satthari kosambiya viharante sasvakasaghassa tathgatassa mahanto lbhasakkro
nibbatti. Vatthabhesajjdihatth manuss vihra pavisitv kuhi satth, kuhi sriputtatthero, kuhi
mahmoggallnatthero, kuhi mahkassapatthero, kuhi bhaddiyatthero, kuhi anuruddhatthero,
kuhi nandatthero, kuhi bhagutthero, kuhi kimilattheroti astimahsvakna nisinnahna
olokent vicaranti. Devadattatthero kuhi nisinno v, hito vti pucchanto nma natthi. So cintesi
ahampi etehi saddhieva pabbajito, etepi khattiyapabbajit, ahampi khattiyapabbajito,
lbhasakkrahatth manuss eteyeva pariyesanti, mama nma gahetpi natthi. Kena nu kho saddhi
ekato hutv ka pasdetv mama lbhasakkra nibbatteyyanti. Athassa etadahosi aya kho rj
bimbisro pahamadassaneneva ekdasahi nahutehi saddhi sotpattiphale patihito, na sakk etena
saddhi ekato bhavitu, kosalarapi saddhi na sakk bhavitu. Aya kho pana rao putto
ajtasattu kumro kassaci guadose na jnti, etena saddhi ekato bhavissmti. So kosambito
rjagaha gantv kumrakavaa abhinimminitv cattro svise catsu hatthapdesu eka gvya
pilandhitv eka sse cumbaaka katv eka ekasa karitv imya ahimekhalya ksato oruyha
ajtasattussa ucchage nisditv tena bhtena kosi tvanti vutte aha devadattoti vatv tassa
bhayavinodanattha ta attabhva paisaharitv saghipattacvaradharo purato hatv ta
pasdetv lbhasakkra nibbattesi. So lbhasakkrbhibhto aha bhikkhusagha pariharissmti
ppaka citta uppdetv saha cittuppdena iddhito parihyitv satthra veuvanavihre sarjikya
parisya dhamma desenta vanditv uhysan ajali paggayha bhagav, bhante, etarahi jio
vuho mahallako, appossukko dihadhammasukhavihra anuyujatu, aha bhikkhusagha
pariharissmi, niyydetha me bhikkhusaghanti vatv satthr khesakavdena apasdetv paikkhitto
anattamano ima pahama tathgate ghta bandhitv pakkmi.
Athassa bhagav rjagahe paksanyakamma kresi. So pariccatto dni aha samaena
gotamena, idnissa anattha karissmti ajtasattu upasakamitv, pubbe kho, kumra, manuss
dghyuk, etarahi appyuk. hna kho paneta vijjati, ya tva kumrova samno kla
kareyysi, tena hi tva, kumra, pitara hantv rj hohi, aha bhagavanta hantv buddho
bhavissmti vatv tasmi rajje patihite tathgatassa vadhya purise payojetv tesu sotpattiphala
www.tipitaka.org Vipassana Research Institute
Page 45 sur 448
patv nivattesu saya gijjhakapabbata abhiruhitv, ahameva samaa gotama jvit
voropessmti sila pavijjhitv ruhiruppdakakamma katv iminpi upyena mretu asakkonto
puna ngiri vissajjpesi. Tasmi gacchante nandatthero attano jvita satthu pariccajitv purato
ahsi. Satth nga dametv nagar nikkhamitv vihra gantv anekasahassehi upsakehi abhihaa
mahdna paribhujitv tasmi divase sannipatitna ahrasakoisakhtna rjagahavsna
anupubbi katha kathetv caturstiy pasahassna dhammbhisamaye jte aho yasm nando
mahguo, tathrpe nma hatthinge gacchante attano jvita pariccajitv satthu puratova ahsti
therassa guakatha sutv na, bhikkhave, idneva, pubbepesa mamatthya jvita pariccajiyevti
vatv bhikkhhi ycito cahasa (j. 1.15.133 dayo; 2.21.1 dayo) mahhasa (j. 2.21.89 dayo)
kakkaakajtakni (j. 1.3.49 dayo) kathesi. Devadattasspi kamma neva pkaa, tath rao
mrpitatt, na vadhakna payojitatt na silya paviddhatt pkaa ahosi, yath ngirihatthino
vissajjitatt. Tad hi mahjano rjpi devadatteneva mrpito, vadhakopi payojito, silpi apaviddh.
Idni pana tena ngiri vissajjpito, evarpa nma ppaka gahetv rj vicaratti kolhalamaksi.
Rj mahjanassa katha sutv paca thlipkasatni nharpetv na puna tasspahna agamsi,
ngarpissa kula upagatassa bhikkhmattampi na adasu. So parihnalbhasakkro kohaena
jvitukmo satthra upasakamitv paca vatthni ycitv bhagavato ala, devadatta, yo icchati, so
raako hotti paikkhitto kassvuso, vacana sobhana, ki tathgatassa udhu mama, ahahi
ukkahavasena eva vadmi, sdhu, bhante, bhikkh yvajva raak assu, piaptik,
pasuklik, rukkhamlik, macchamasa na khdeyyunti. Yo dukkh muccitukmo, so may
saddhi gacchatti vatv pakkmi. Tassa vacana sutv ekacce navakapabbajit mandabuddhino
kalya devadatto ha, etena saddhi vicarissmti tena saddhi ekato ahesu. Iti so pacasatehi
bhikkhhi saddhi tehi pacahi vatthhi lkhappasanna jana sapento kulesu vipetv
vipetv bhujanto saghabhedya parakkami. So bhagavat, sacca kira tva, devadatta,
saghabhedya parakkamasi cakkabhedyti puho sacca bhagavti vatv, garuko kho,
devadatta, saghabhedotidhi ovaditopi satthu vacana andiyitv pakkanto yasmanta nanda
rjagahe piya caranta disv, ajjatagge dnha, vuso nanda, aatreva bhagavat, aatra,
bhikkhusagh uposatha karissmi, saghakamma karissmti ha. Thero tamattha bhagavato
rocesi. Ta viditv satth uppannadhammasavego hutv, devadatto sadevakassa lokassa
anatthanissita attano avcimhi paccanakakamma karotti vitakketv
Sukarni asdhni, attano ahitni ca;
Ya ve hitaca sdhuca, ta ve paramadukkaranti. (dha. pa. 163)
Ima gtha vatv puna ima udna udnesi
Sukara sdhun sdhu, sdhu ppena dukkara;
Ppa ppena sukara, ppamariyehi dukkaranti. (ud. 48; cava. 343);
Atha kho devadatto uposathadivase attano parisya saddhi ekamanta nisditv, yassimni
paca vatthni khamanti, so salka gahatti vatv pacasatehi vajjiputtakehi navakehi
appakatahi salkya gahitya sagha bhinditv te bhikkh dya gayssa agamsi. Tassa tattha
gatabhva sutv satth tesa bhikkhna nayanatthya dve aggasvake pesesi. Te tattha gantv
desanpihriynussaniy ceva iddhipihriynussaniy ca anussant te amata pyetv dya
ksena gamisu. Koklikopi kho uhehi, vuso devadatta, nt te bhikkh sriputtamoggallnehi,
nanu tva may vutto m, vuso, sriputtamoggallne visssti. Ppicch sriputtamoggalln,
ppikna icchna vasa gatti vatv jaukena hadayamajjhe pahari, tassa tattheva uha lohita
mukhato uggachi. yasmanta pana sriputta bhikkhusaghaparivuta ksena gacchanta disv
bhikkh hasu bhante, yasm sriputto gamanakle attadutiyo gato, idni mahparivro
gacchanto sobhatti. Satth na, bhikkhave, idneva sriputto sobhati, pubbe tiracchnayoniya
nibbattaklepi mayha putto mama santika gacchanto sobhiyevti vatv
www.tipitaka.org Vipassana Research Institute
Page 46 sur 448
Hoti slavata attho, paisanthravuttina;
Lakkhaa passa yanta, tisaghapurakkhata;
Atha passasima ka, suvihnava tibhti. (j. 1.1.11)
Ida jtaka kathesi. Puna bhikkhhi, bhante, devadatto kira dve aggasvake ubhosu passesu
nisdpetv buddhalya dhamma desessmti tumhka anukiriya karotti vutte, na,
bhikkhave, idneva, pubbepesa mama anukiriya ktu vyami, na pana sakkhti vatv
Api vraka passesi, sakua majubhaka;
Mayragvasaksa, pati mayha savihaka.
Udakathalacarassa pakkhino,
Nicca makamacchabhojino;
Tassnukara savihako,
Sevle paliguhito matoti. (j. 1.2.107-108)
din jtaka vatv aparparesupi divasesu tathnurpameva katha rabbha
Acri vatya vituda vanni,
Kahagarukkhesu asrakesu;
Athsad khadira jtasra,
Yatthabbhid garuo uttamaganti. (j. 1.2.120);
Las ca te nipphalik, matthako ca padlito;
Sabb te phsuk bhagg, ajja kho tva virocasti. (j. 1.1.143)
Evamdni jtakni kathesi. Puna akata devadattoti katha rabbha
Akaramhasa te kicca, ya bala ahuvamhase;
Migarja namo tyatthu, api kici labhmase.
Mama lohitabhakkhassa, nicca luddni kubbato;
Dantantaragato santo, ta bahu yampi jvasti. (j. 1.4.29-30)
dni jtakni kathesi. Puna vadhya parisakkanamassa rabbha
tameta kurugassa, ya tva sepai siyyasi;
Aa sepai gacchmi, na me te ruccate phalanti. (j. 1.1.21)
dni jtakni kathesi. Punadivase ubhato parihno devadatto lbhasakkrato ca smaato cti
kathsu pavattamnsu na, bhikkhave, idneva devadatto parihno, pubbepesa parihnoyevti vatv
Akkh bhinn pao naho, sakhigehe ca bhaana;
Ubhato paduh kammant, udakamhi thalamhi cti. (j. 1.1.139)
dni jtakni kathesi. Eva rjagahe viharantova devadatta rabbha bahni jtakni kathetv
rjagahato svatthi gantv jetavane vihre vsa kappesi. Devadattopi kho nava mse gilno
pacchime kle satthra dahukmo hutv attano svake ha aha satthra dahukmo, ta me
dassethti. Tva samatthakle satthr saddhi ver hutv acari, na maya tattha nessmti vutte,
m ma nsetha, may satthari ghto kato, satthu pana mayi kesaggamattopi ghto natthi. So hi
bhagav
www.tipitaka.org Vipassana Research Institute
Page 47 sur 448
Vadhake devadattamhi, core agulimlake;
Dhanaple rhule ca, sabbattha samamnasoti. (apa. thera 1.1.585; mi. pa. 6.6.5)
Dassetha me bhagavantanti punappuna yci. Atha na te macakendya nikkhamisu. Tassa
gamana sutv bhikkh satthu rocesu bhante, devadatto kira tumhka dassanatthya
gacchatti. Na, bhikkhave, so tenattabhvena ma passitu labhissatti. Devadatto kira
pacanna vatthna ycitaklato pahya puna buddha dahu na labhati, aya dhammat.
Asukahnaca asukahnaca gato, bhanteti. Ya icchati, ta karotu, na so ma passitu
labhissatti. Bhante, ito yojanamatta gato, ahayojana, gvuta, jetavanapokkharasampa
gato, bhanteti. Sacepi antojetavana pavisati, neva ma passitu labhissatti. Devadatta
gahetv gat jetavanapokkharatre maca otretv pokkharai nhyitu otarisu. Devadattopi
kho macato vuhya ubho pde bhmiya hapetv nisdi. Pd pathavi pavisisu. So anukkamena
yva gopphak, yva jauk, yva kaito, yva thanato, yva gvato pavisitv hanukahikassa
bhmiya pavihakle
Imehi ahhi tamaggapuggala,
Devtideva naradammasrathi;
Samantacakkhu satapualakkhaa,
Pehi buddha saraa upemti. (mi. pa. 4.1.3)
Ima gthamha. Ida kira hna disv tathgato devadatta pabbjesi. Sace hi na so pabbajissa, gih
hutv kammaca bhriya akarissa, yati bhavanissaraapaccaya ktu na sakkhissa, pabbajitv ca
pana kicpi kamma bhriya karissati, yati bhavanissaraapaccaya ktu sakkhissatti ta
satth pabbjesi. So hi ito satasahassakappamatthake ahissaro nma paccekabuddho bhavissati, so
pathavi pavisitv avcimhi nibbatti. Niccale buddhe aparajjhabhvena pana niccalova hutv paccatti
yojanasatike anto avcimhi yojanasatubbedhamevassa sarra nibbatti. Ssa yva kaasakkhalito
upari ayakapalla pvisi, pd yva gopphak heh ayapathaviya pavih,
mahtlakkhandhaparima ayasla pacchimabhittito nikkhamitv pihimajjha bhinditv urena
nikkhamitv purimabhitti pvisi, apara dakkhiabhittito nikkhamitv dakkhiapassa bhinditv
vmapassena nikkhamitv uttarabhitti pvisi, apara upari kapallato nikkhamitv matthaka
bhinditv adhobhgena nikkhamitv ayapathavi pvisi. Eva so tattha niccalova pacci.
Bhikkh ettaka hna devadatto gacchanto satthra dahu alabhitvva pathavi
pavihoti katha samuhpesu. Satth na, bhikkhave, devadatto idneva mayi aparajjhitv
pathavi pvisi, pubbepi pavihoyevti vatv hatthirjakle maggamha purisa samasssetv
attano pihi ropetv khemanta ppitassa puna tikkhattu gantv aggahne majjhimahne
mlehi eva dante chinditv tatiyavre mahpurisassa cakkhupatha atikkamantassa tassa pathavi
pavihabhva dpetu
Akataussa posassa, nicca vivaradassino;
Sabba ce pathavi dajj, neva na abhirdhayeti. (j. 1.1.72; 1.9.107)
Ida jtaka kathetv punapi tatheva kathya samuhitya khantivdibhte attani aparajjhitv
kalburjabhtassa tassa pathavi pavihabhva dpetu khantivdijtakaca (j. 1.4.49 dayo),
cadhammaplabhte attani aparajjhitv mahpatparjabhtassa tassa pathavi pavihabhva
dpetu cadhammaplajtakaca (j. 1.5.44 dayo) kathesi.
Pathavi pavihe pana devadatte mahjano hahatuho dhajapakakadaliyo usspetv
puaghae hapetv lbh vata noti mahanta chaa anubhoti. Tamattha bhagavato rocesu.
Bhagav na, bhikkhave, idneva devadatte mate mahjano tussati, pubbepi tussiyevti vatv
sabbajanassa appiye cae pharuse brasiya pigalarae nma mate mahjanassa tuhabhva
www.tipitaka.org Vipassana Research Institute
Page 48 sur 448
dpetu
Sabbo jano hisito pigalena,
Tasmi mate paccay vedayanti;
Piyo nu te si akahanetto,
Kasm tuva rodasi dvrapla.
Na me piyo si akahanetto,
Bhymi paccgamanya tassa;
Ito gato hiseyya maccurja,
So hisito neyya puna idhti. (j. 1.2.179-180)
Ida pigalajtaka kathesi. Bhikkh satthra pucchisu idni, bhante, devadatto kuhi
nibbattoti? Avcimahniraye, bhikkhaveti. Bhante, idha tappanto vicaritv puna gantv
tappanahneyeva nibbattoti. ma, bhikkhave, pabbajit v hontu gahah v, pamdavihrino
ubhayattha tappantiyevti vatv ima gthamha
17. Idha tappati pecca tappati, ppakr ubhayattha tappati;
Ppa me katanti tappati, bhiyyo tappati duggati gatoti.
Tattha idha tappatti idha kammatappanena domanassamattena tappati. Peccti paraloke pana
vipkatappanena atidruena apyadukkhena tappati. Ppakrti nnappakrassa ppassa katt.
Ubhayatthti imin vuttappakrena tappanena ubhayattha tappati nma. Ppa meti so hi
kammatappanena kappanto ppa me katanti tappati. Ta appamattaka tappana,
vipkatappanena pana tappanto bhiyyo tappati duggati gato atipharusena tappanena ativiya tappatti.
Gthpariyosne bah sotpanndayo ahesu. Desan mahjanassa stthik jtti.
Devadattavatthu dvdasama.
13. Sumandevvatthu
Idha nandatti ima dhammadesana satth jetavane viharanto sumandevi rabbha kathesi.
Svatthiyahi devasika anthapiikassa gehe dve bhikkhsahassni bhujanti, tath viskhya
mahupsikya. Svatthiya yo yo dna dtukmo hoti, so so tesa ubhinna oksa labhitvva
karoti. Ki kra? Tumhka dnagga anthapiiko v viskh v gatti pucchitv,
ngatti vutte satasahassa vissajjetv katadnampi ki dna nmetanti garahanti. Ubhopi hi te
bhikkhusaghassa rucica anucchavikakiccni ca ativiya jnanti, tesu vicrentesu bhikkh cittarpa
bhujanti. Tasm sabbe dna dtukm te gahetvva gacchanti. Iti te attano attano ghare bhikkh
parivisitu na labhanti. Tato viskh, ko nu kho mama hne hatv bhikkhusagha parivisissatti
upadhrent puttassa dhtara disv ta attano hne hapesi. S tass nivesane bhikkhusagha
parivisati. Anthapiikopi mahsubhadda nma jehadhtara hapesi. S bhikkhna veyyvacca
karont dhamma suant sotpann hutv patikula agamsi. Tato casubhadda hapesi. Spi
tatheva karont sotpann hutv patikula gat. Atha sumanadevi nma kanihadhtara hapesi. S
pana dhamma sutv sakadgmiphala patv kumrikva hutv tathrpena aphsukena tur
hrupaccheda katv pitara dahukm hutv pakkospesi. So ekasmi dnagge tass ssana
sutvva gantv, ki, amma sumaneti ha. Spi na ha ki, tta kanihabhtikti? Vilapasi
ammti? Na vilapmi, kanihabhtikti. Bhyasi, ammti? Na bhymi, kanihabhtikti.
Ettaka vatvyeva pana s klamaksi. So sotpannopi samno sehidhtari uppannasoka
adhivsetu asakkonto dhtu sarrakicca kretv rodanto satthu santika gantv, ki, gahapati,
www.tipitaka.org Vipassana Research Institute
Page 49 sur 448
dukkh dummano assumukho rodamno gatosti vutte, dht me, bhante, sumanadev
klakatti ha. Atha kasm socasi, nanu sabbesa ekasika maraanti? Jnmeta, bhante,
evarp nma me hiriottappasampann dht, s maraakle sati paccupahpetu asakkont
vilapamn mat, tena me anappaka domanassa uppajjatti. Ki pana tya kathita
mahsehti? Aha ta, bhante, amma, sumaneti mantesi. Atha ma ha ki, tta,
kanihabhtikti? Vilapasi, ammti? Na vilapmi, kanihabhtikti. Bhyasi, ammti? Na
bhymi kanihabhtikti. Ettaka vatv klamaksti. Atha na bhagav ha na te mahsehi
dht vilapatti. Atha kasm bhante evamhti? Kanihattyeva. Dht hi te, gahapati,
maggaphalehi tay mahallik. Tvahi sotpanno, dht pana te sakadgmin. S maggaphalehi tay
mahallikatt ta evamhti. Eva, bhanteti? Eva, gahapatti. Idni kuhi nibbatt,
bhanteti? Tusitabhavane, gahapatti. Bhante, mama dht idha takna antare nandamn
vicaritv ito gantvpi nandanahneyeva nibbattti. Atha na satth ma, gahapati, appamatt nma
gahah v pabbajit v idha loke ca paraloke ca nandantiyevti vatv ima gthamha
18. Idha nandati pecca nandati, katapuo ubhayattha nandati;
Pua me katanti nandati, bhiyyo nandati suggati gatoti.
Tattha idhti idha loke kammanandanena nandati. Peccti paraloke vipkanandanena nandati.
Katapuoti nnappakrassa puassa katt. Ubhayatthti idha kata me kusala, akata me
ppanti nandati, parattha vipka anubhavanto nandati. Pua meti idha nandanto pana pua
me katanti somanassamatteneva kammanandana updya nandati. Bhiyyoti vipkanandanena pana
sugati gato sattapasavassakoiyo sahivassasatasahassni dibbasampatti anubhavanto tusitapure
ativiya nandatti.
Gthpariyosne bah sotpanndayo ahesu. Mahjanassa stthik dhammadesan jtti.
Sumandevvatthu terasama.
14. Dvesahyakabhikkhuvatthu
Bahumpi ceti ima dhammadesana satth jetavane viharanto dve sahyake rabbha kathesi.
Svatthivsino hi dve kulaputt sahyak vihra gantv satthu dhammadesana sutv kme
pahya ssane ura datv pabbajitv paca vassni cariyupajjhyna santike vasitv satthra
upasakamitv ssane dhura pucchitv vipassandhuraca ganthadhuraca vitthrato sutv eko tva
aha, bhante, mahallakakle pabbajito na sakkhissmi ganthadhura pretu, vipassandhura pana
pressmti yva arahatt vipassandhura kathpetv ghaento vyamanto saha paisambhidhi
arahatta ppui. Itaro pana aha ganthadhura pressmti anukkamena tepiaka
buddhavacana uggahitv gatagatahne dhamma katheti, sarabhaa bhaati, pacanna
bhikkhusatna dhamma vcento vicarati. Ahrasanna mahgana cariyo ahosi. Bhikkh
satthu santike kammahna gahetv itarassa therassa vasanahna gantv tassa ovde hatv
arahatta patv thera vanditv, satthra dahukmamhti vadanti. Thero gacchatha, vuso,
mama vacanena satthra vanditv asti mahthere vandatha, sahyakattherampi me amhka cariyo
tumhe vandatti vadathti peseti. Te bhikkh vihra gantv satthraceva asti mahthere ca
vanditv ganthikattherassa santika gantv, bhante, amhka cariyo tumhe vandatti vadanti.
Itarena ca ko nma soti vutte, tumhka sahyakabhikkhu, bhanteti vadanti. Eva there
punappuna ssana pahiante so bhikkhu thoka kla sahitv aparabhge sahitu asakkonto
amhka cariyo tumhe vandatti vutte, ko esoti vatv tumhka sahyakabhikkhti vutte,
ki pana tumhehi tassa santike uggahita, ki dghanikydsu aataro nikyo, ki tsu piakesu
eka piakanti vatv catuppadikampi gtha na jnti, pasukla gahetv pabbajitakleyeva
araa paviho, bah vata antevsike labhi, tassa gatakle may paha pucchitu vaatti cintesi.
www.tipitaka.org Vipassana Research Institute
Page 50 sur 448
Atha aparabhge thero satthra dahu gato. Sahyakassa therassa santike pattacvara
hapetv gantv satthraceva asti mahthere ca vanditv sahyakassa vasanahna paccgami.
Athassa so vatta kretv samappama sana gahetv, paha pucchissmti nisdi. Tasmi
khae satth esa evarpa mama putta vihehetv niraye nibbatteyyti tasmi anukampya
vihracrika caranto viya tesa nisinnahna gantv paattavarabuddhsane nisdi. Tattha tattha
nisdant hi bhikkh buddhsana papetvva nisdanti. Tena satth pakatipaatteyeva sane nisdi.
Nisajja kho pana ganthikabhikkhu pahamajjhne paha pucchitv tasmi akathite dutiyajjhna
di katv ahasupi sampattsu rprpesu ca paha pucchi. Ganthikatthero ekampi kathetu
nsakkhi. Itaro ta sabba kathesi. Atha na sotpattimagge paha pucchi. Ganthikatthero kathetu
nsakkhi. Tato khsavatthera pucchi. Thero kathesi. Satth sdhu sdhu, bhikkhti abhinanditv
sesamaggesupi paipiy paha pucchi. Ganthiko ekampi kathetu nsakkhi, khsavo pucchita
pucchita kathesi. Satth catsupi hnesu tassa sdhukra adsi. Ta sutv bhummadeve di katv
yva brahmalok sabb devat ceva ngasupa ca sdhukra adasu. Ta sdhukra sutv tassa
antevsik ceva saddhivihrino ca satthra ujjhyisu ki nmeta satthr kata, kici
ajnantassa mahallakattherassa catsu hnesu sdhukra adsi, amhka pancariyassa
sabbapariyattidharassa pacanna bhikkhusatna pmokkhassa pasasmattampi na karti. Atha ne
satth ki nmeta, bhikkhave, kathethti pucchitv tasmi atthe rocite, bhikkhave, tumhka
cariyo mama ssane bhatiy gvo rakkhaasadiso, mayha pana putto yathruciy paca gorase
paribhujanakasmisadisoti vatv im gth abhsi
19. Bahumpi ce sahita bhsamno,
Na takkaro hoti naro pamatto;
Gopova gvo gaaya paresa,
Na bhgav smaassa hoti.
20. Appampi ce sahita bhsamno,
Dhammassa hoti anudhammacr;
Rgaca dosaca pahya moha,
Sammappajno suvimuttacitto.
Anupdiyno idha v hura v,
Sa bhgav smaassa hotti.
Tattha sahitanti tepiakassa buddhavacanasseta nma. Ta cariye upasakamitv
uggahitv bahumpi paresa bhsamno vcento ta dhamma sutv ya krakena puggalena
kattabba, takkaro na hoti. Kukkuassa pakkhapaharaamattampi aniccdivasena yonisomanasikra
nappavatteti. Eso yath nma divasa bhatiy gvo rakkhanto gopo ptova niravasesa sampaicchitv
sya gahetv smikna niyydetv divasabhatimatta gahti, yathruciy pana paca gorase
paribhujitu na labhati, evameva kevala antevsikna santik vattapaivattakaraamattassa bhg
hoti, smaassa pana bhg na hoti. Yath pana goplakena niyyditna gunna gorasa smikva
paribhujanti, tath tena kathita dhamma sutv krakapuggal yathnusiha paipajjitv keci
pahamajjhndni ppuanti, keci vipassana vahetv maggaphalni ppuanti, goasmik
gorasasseva smaassa bhgino honti.
Iti satth slasampannassa bahussutassa pamdavihrino aniccdivasena yonisomanasikre
pamattassa bhikkhuno vasena pahama gtha kathesi, na dusslassa. Dutiyagth pana appassutassapi
yonisomanasikre kamma karontassa krakapuggalassa vasena kathit.
Tattha appamp ceti thoka ekavaggadvivaggamattampi. Dhammassa hoti anudhammacrti
atthamaya dhammamaya navalokuttaradhammassa anurpa dhamma
pubbabhgapaipadsakhta catuprisuddhisladhutagaasubhakammahndibheda caranto
anudhammacr hoti. So ajja ajjevti paivedha kakhanto vicarati. So imya sammpaipattiy
www.tipitaka.org Vipassana Research Institute
Page 51 sur 448
rgaca dosaca pahya moha samm hetun nayena parijnitabbe dhamme parijnanto
tadagavikkhambhanasamucchedapaippassaddhinissaraavimuttna vasena suvimuttacitto,
anupdiyno idha v hura vti idhalokaparalokapariypann v ajjhattikabhir v
khandhyatanadhtuyo cathi updnehi anupdiyanto mahkhsavo maggasakhtassa smaassa
vasena gatassa phalasmaassa ceva pacaasekkhadhammakkhandhassa ca bhgav hotti
ratanakena viya agrassa arahattena desanya ka gahti.
Gthpariyosne bah sotpanndayo ahesu. Desan mahjanassa stthik jtti.
Dvesahyakabhikkhuvatthu cuddasama.
Yamakavaggavaan nihit.
Pahamo vaggo.
2. Appamdavaggo
1. Smvatvatthu
Appamdo amatapadanti ima dhammadesana satth kosambi upanissya ghositrme
viharanto smvatippamukhna pacanna itthisatna, mgaiyappamukhnaca etiss
pacanna tisatna maraabyasana rabbha kathesi.
Tatrya anupubbikath atte allakapparahe allakapparj nma, vehadpakarahe
vehadpakarj nmti ime dve daharaklato pahya sahyak hutv ekcariyakule sippa uggahitv
attano attano pitna accayena chatta usspetv ymena dasadasayojanike rahe rjno ahesu. Te
klena kla samgantv ekato tihant nisdant nipajjant mahjana jyamnaca jyamnaca
myamnaca disv paraloka gacchanta anugacchanto nma natthi, antamaso attano sarrampi
nnugacchati, sabba pahya gantabba, ki no gharvsena, pabbajissmti mantetv rajjni
puttadrna niyydetv isipabbajja pabbajitv himavantappadese vasant mantayisu maya
rajja pahya pabbajit, na jvitu asakkont. Te maya ekahne vasant apabbajitasadisyeva homa,
tasm visu vasissma. Tva etasmi pabbate vasa, aha imasmi pabbate vasissmi.
Anvahamsa pana uposathadivase ekato bhavissmti. Atha kho nesa etadahosi evampi no
gaasagaikva bhavissati, tva pana tava pabbate aggi jleyysi, aha mama pabbate aggi
jlessmi, tya saya atthibhva jnissmti. Te tath karisu.
Atha aparabhge vehadpakatpaso kla katv mahesakkho devarj hutv nibbatto. Tato
ahamse sampatte aggi adisvva itaro sahyako me klakatoti asi. Itaropi
nibbattakkhaeyeva attano devasiri oloketv kamma upadhrento nikkhamanato pahya attano
tapacariya disv gantv mama sahyaka passissmti ta attabhva vijahitv maggikapuriso
viya tassa santika gantv vanditv ekamanta ahsi. Atha na so ha kuto gatosti?
Maggikapuriso aha, bhante, dratova gatomhi. Ki pana, bhante, ayyo imasmi hne ekakova
vasati, aopi koci atthti? Atthi me eko sahyakoti. Kuhi soti? Etasmi pabbate vasati,
uposathadivase pana aggi na jleti, mato nna bhavissatti. Eva, bhanteti? Evamvusoti.
Aha so, bhanteti. Kuhi nibbattosti? Devaloke mahesakkho devarj hutv nibbattosmi,
bhante, ayya passissmti puna gatomhi. Api nu kho ayyna imasmi hne vasantna koci
upaddavo atthti? ma, vuso, hatth nissya kilammti. Ki vo, bhante, hatth karontti?
Sammajjanahne laa ptenti, pdehi bhmiya paharitv pasu uddharanti, svha laa
chaento pasu sama karonto kilammti. Ki pana tesa angamana icchathti?
mvusoti. Tena hi tesa angamana karissmti tpasassa hatthikantavaceva
www.tipitaka.org Vipassana Research Institute
Page 52 sur 448
hatthikantamantaca adsi. Dadanto ca pana vya tisso tantiyo dassetv tayo mante uggahpetv
ima tanti paharitv imasmi mante vutte nivattitv oloketumpi asakkont hatth palyanti, ima
tanti paharitv imasmi mante vutte nivattitv pacchato olokent olokent palyanti, ima tanti
paharitv imasmi mante vutte hatthiythapati pihi upanmento gacchatti cikkhitv, ya vo
ruccati, ta kareyythti vatv tpasa vanditv pakkmi. Tpaso palyanamanta vatv
palyanatanti paharitv hatth palpetv vasi.
Tasmi samaye kosambiya prantappo nma rj hoti. So ekadivasa gabbhiniy deviy
saddhi blasriyatapa tappamno abbhoksatale nisdi. Dev rao prupana
satasahassagghanika rattakambala prupitv nisinn ra saddhi samullapamn rao agulito
satasahassagghanika rjamuddika nharitv attano aguliya pilandhi. Tasmi samaye
hatthiligasakuo ksena gacchanto drato rattakambalaprupana devi disv masapesti
saya pakkhe vissajjetv otari. Rj tassa otaraasaddena bhto uhya antonivesana pvisi. Dev
garugabbhatya ceva bhrukajtikatya ca vegena gantu nsakkhi. Atha na so sakuo ajjhappatto
nakhapajare nisdpetv ksa pakkhandi. Te kira saku pacanna hatthna bala dhrenti.
Tasm ksena netv yathrucitahne nisditv masa khdanti. Spi tena nyamn
maraabhayabht cintesi sacha viravissmi, manussasaddo nma tiracchnagatna ubbejanyo,
ta sutv ma chaessati. Eva sante saha gabbhena jvitakkhaya ppuissmi, yasmi pana hne
nisditv ma khditu rabhissati, tatra na sadda katv palpessmti. S attano paitatya
adhivsesi.
Tad ca himavantapadese thoka vahitv maapkrena hito eko mahnigrodho hoti. So
sakuo migarpdni tattha netv khdati, tasm tampi tattheva netv viapabbhantare hapetv
gatamagga olokesi. gatamaggolokana kira tesa dhammat. Tasmi khae dev, idni ima
palpetu vaatti cintetv ubho hatthe ukkhipitv pisaddaceva mukhasaddaca katv ta
palpesi. Athass sriyatthagamanakle gabbhe kammajavt calisu. Sabbadissu gajjanto
mahmegho uhahi. Sukhedhitya rjamahesiy m bhyi, ayyeti vacanamattampi alabhamnya
dukkhaparetya sabbaratti nidd nma nhosi. Vibhtya pana rattiy valhakavigamo ca
aruuggamanaca tass gabbhavuhnaca ekakkhaeyeva ahosi. S meghautuca pabbatautuca
aruautuca gahetv jtatt puttassa utenoti nma aksi.
Allakappatpasassapi kho tato avidre vasanahna hoti. So pakatiyva vassadivase stabhayena
phalphalatthya vana na pavisati, ta rukkhamla gantv sakuehi khditamasna ahi
haritv koetv rasa katv pivati. Tasm ta divasa ahi harissmti tattha gantv
rukkhamle ahi pariyesento upari drakasadda sutv ullokento devi disv ksi tvanti vatv
mnusitthimhti. Katha gatsti? Hatthiligasakuenntmhti vutte otarhti ha.
Jtisambhedato bhymi, ayyti. Ksi tvanti? Khattiymhti. Ahampi khattiyoyevti.
Tena hi khattiyamya kathehti. So khattiyamya kathesi. Tena hi ruyha putta me otrehti.
So ekena passena abhiruhanamagga katv abhiruhitv draka gahi. M ma hatthena chupti ca
vutte ta achupitvva draka otresi. Devpi otari. Atha na assamapada netv slabheda akatvva
anukampya paijaggi, nimmakkhikamadhu haritv sayajtasli haritv ygu pacitv adsi.
Eva tasmi paijaggante s aparabhge cintesi aha neva gatamagga jnmi, na
gamanamagga jnmi, iminpi me saddhi visssamattampi natthi. Sace panya amhe pahya
katthaci gamissati, ubhopi idheva maraa ppuissma, yakici katv imassa sla bhinditv yath
ma na mucati, tath ta ktu vaatti. Atha na dunnivatthadupprutadassanena palobhetv
slavinsa ppesi. Tato pahya dvepi samaggavsa vasisu.
Athekadivasa tpaso nakkhattayoga ullokento prantappassa nakkhattamilyana disv
bhadde kosambiya prantapparj matoti ha. Kasm, ayya, eva vadesi? Ki te tena saddhi
ghto atthti? Natthi, bhadde, nakkhattamilyanamassa disv eva vadmti, s parodi. Atha na
kasm rodasti pucchitv tya tassa attano smikabhve akkhte ha m, bhadde, rodi, jtassa
www.tipitaka.org Vipassana Research Institute
Page 53 sur 448
nma niyato maccti. Jnmi, ayyti vutte atha kasm rodasti? Putto me kulasantakassa
rajjassa anucchaviko, sace tatra abhavissa, setacchatta usspayissa. Idni mahjniko vata jtoti
sokena rodmi, ayyti. Hotu, bhadde, m cintayi, sacassa rajja patthesi, ahamassa
rajjalabhankra karissmti. Athassa hatthikantavaceva hatthikantamante ca adsi. Tad anekni
hatthisahassni gantv vaarukkhamle nisdanti. Atha na ha hatthsu angatesuyeva rukkha
abhiruhitv tesu gatesu ima manta vatv ima tanti pahara, sabbe nivattitv oloketumpi
asakkont palyissanti, atha otaritv gaccheyysti. So tath katv gantv ta pavatti rocesi. Atha
na dutiyadivase ha ajja ima manta vatv ima tanti pahareyysi, sabbe nivattitv olokent
palyissantti. Tadpi tath katv gantv rocesi. Atha na tatiyadivase ha ajja ima manta
vatv ima tanti pahareyysi, ythapati pihi upanmento gamissatti. Tadpi tath katv rocesi.
Athassa mtara mantetv, bhadde, puttassa te ssana vadehi, ettova gantv rj bhavissatti
ha. S putta mantetv, tta, tva kosambiya prantapparao putto, ma sagabbha
hatthiligasakuo nesti vatv senpatidna nmni cikkhitv asaddahantna ima pitu
prupanakambalaceva pilandhanamuddikaca dasseyysti vatv uyyojesi. Kumro tpasa idni
ki karomti ha. Rukkhassa hehimaskhya nisditv ima manta vatv ima tanti pahara,
jehakahatth te pihi upanpetv upasakamissati, tassa pihiya nisinnova raha gantv rajja
gahhti. So mtpitaro vanditv tath katv gatassa hatthino pihiya nisditv kae mantayi
aha kosambiya prantapparao putto, pettika me rajja gahitv dehi smti. So ta sutv
anekni hatthisahassni sannipatantti hatthirava ravi, anekni hatthisahassni sannipatisu. Puna
ji hatth paikkamantti hatthirava ravi, ji hatth paikkamisu. Puna atitaru hatth
nivattantti hatthirava ravi, tepi nivattisu. So anekehi ythahatthisahasseheva parivuto
paccantagma patv aha rao putto, sampatti patthayamn may saddhi gacchantti ha.
Tato pahya manussna sagaha karonto gantv nagara parivretv yuddha v me detu,
rajja vti ssana pesesi. Ngar hasu maya dvepi na dassma. Amhkahi dev
garugabbh hatthiligasakuena nt, tass atthibhva v natthibhva v maya na jnma. Yva
tass pavatti na suma. Tva neva yuddha dassma, na rajjanti. Tad kira ta paveirajja ahosi.
Tato kumro aha tass puttoti vatv senpatidna nmni kathetv tathpi asaddahantna
kambalaca muddikaca dassesi. Te kambalaca muddikaca sajnitv nikkakh hutv dvra
vivaritv ta rajje abhisicisu. Aya tva utenassa uppatti.
Allakapparahe pana dubbhikkhe jvitu asakkonto eko kotuhaliko nma manusso kpi nma
taruaputtaca ki nma bhariyaca dya kosambi gantv jvissmti ptheyya gahetv
nikkhami. Ahivtarogena mahjane marante disv nikkhamtipi vadantiyeva. Te gacchant ptheyye
parikkhe khudbhibht draka vahitu nsakkhisu. Atha smiko pajpati ha bhadde,
maya jvant puna putta labhissma, chaetv na gacchmti. Mtu hadaya nma muduka
hoti. Tasm s ha nha jvantameva putta chaetu sakkhissmti. Atha ki karomti?
Vrena na vahmti. Mt attano vre pupphadma viya na ukkhipitv ure nipajjpetv akena
vahitv pituno deti. Tassa ta gahetv gamanakle chtakatopi balavatar vedan uppajji. So
punappuna ha bhadde, maya jvant putta labhissma, chaema nanti. Spi punappuna
paikkhipitv paivacana ndsi. Drako vrena parivattiyamno kilanto pitu hatthe niddyi. So tassa
niddyanabhva atv mtara purato katv ekassa gacchassa heh paasanthare ta nipajjpetv
pysi. Mt nivattitv olokent putta adisv, smi, kuhi me puttoti pucchi. Ekassa me
gacchassa heh nipajjpitoti. Smi, m ma nsayi, putta vin jvitu na sakkhissmi, nehi me
puttanti ura paharitv paridevi. Atha na nivattitv nesi. Puttopi antarmagge mato hoti. Iti so
ettake hne putta chaetv tassa nissandena bhavantare satta vre chaito. Ppakamma
nmeta appakanti na avamaitabba.
Te gacchant eka goplakula ppuisu. Ta divasaca goplakassa dhenumagala hoti.
Goplakassa gehe nibaddha eko paccekabuddho bhujati. So ta bhojetv magalamaksi. Bahu
pyso paiyatto hoti. Goplako te gate disv, kuto gatatthti pucchitv sabba pavatti sutv
www.tipitaka.org Vipassana Research Institute
Page 54 sur 448
mudujtiko kulaputto tesu anukampa katv bahukena sappin pysa dpesi. Bhariy smi,
tayi jvante ahampi jvmi nma, dgharatta nodarosi, yvadattha bhujhti sappica dadhica
tadabhimukhaeva katv attan mandasappin thokameva bhuji. Itaro bahu bhujitv
sattahadivase chtatya hrataha chinditu nsakkhi. Goplako tesa pysa dpetv saya
bhujitu rabhi. Kotuhaliko ta olokento nisditv hehphe nipannya sunakhiy goplakena
vahetv diyyamna pysapia disv pu vatya sunakh, nibaddha evarpa bhojana
labhatti cintesi. So rattibhge ta pysa jrpetu asakkonto kla katv tass sunakhiy
kucchimhi nibbatti.
Athassa bhariy sarrakicca katv tasmiyeva gehe bhati katv taulani labhitv pacitv
paccekabuddhassa patte patihpetv, dsassa vo pputti vatv cintesi may idheva vasitu
vaati, nibaddha, ayyo, idhgacchati, deyyadhammo hotu v, m v, devasika vandant
veyyvacca karont citta pasdent bahu pua pasavissmti. S tattheva bhati karont vasi.
Spi sunakh chahe v sattame v mse ekameva kukkura vijyi. Goplako tassa ekadhenuy khra
dpesi. So na cirasseva vahi. Athassa paccekabuddho bhujanto nibaddha eka bhattapia deti.
So bhattapia nissya paccekabuddhe sinehamaksi. Goplakopi nibaddha dve vre
paccekabuddhassupahna yti. Gacchantopi antarmagge vamigahne daena gacche ca
bhmica paharitv susti tikkhattu sadda katv vamige palpeti. Sunakhopi tena saddhi
gacchati.
So ekadivasa paccekabuddha ha bhante, yad me okso na bhavissati, tad ima
sunakha pesessmi, tena saena gaccheyythti. Tato pahya anoksadivase, gaccha, tta,
ayya nehti sunakha pesesi. So ekavacaneneva pakkhanditv smikassa
gacchapothanabhmipothanahne tikkhattu bhussitv tena saddena vamigna paltabhva atv
ptova sarrapaijaggana katv paasla pavisitv nisinnassa paccekabuddhassa vasanahna
gantv paasladvre tikkhattu bhussitv attano gatabhva jnpetv ekamante nipajjati,
paccekabuddhe vela sallakkhetv nikkhante bhussanto purato gacchati. Antarantar paccekabuddho
ta vmasanto aa magga paipajjati. Athassa purato tiriya hatv bhussitv itaramaggameva
na ropeti. Athekadivasa aa magga paipajjitv tena purato tiriya hatv vriyamnopi
anivattitv sunakha pdena paharitv pysi. Sunakho tassa anivattanabhva atv nivsanakae
asitv kahanto itaramaggameva na ropesi. Eva so tasmi balavasineha uppdesi.
Tato aparabhge paccekabuddhassa cvara jri. Athassa goplako cvaravatthni adsi. Tamena
paccekabuddho ha vuso, cvara nma ekakena ktu dukkara, phsukahna gantv
kressmti. Idheva, bhante, karothti. Na sakk, vusoti. Tena hi, bhante, m cira bahi
vasitthti. Sunakho tesa katha suantova ahsi, paccekabuddhopi tiha, upsakti goplaka
nivattpetv vehsa abbhuggantv gandhamdanbhimukho pysi. Sunakhassa ta ksena
gacchanta disv bhukkaritv hitassa tasmi cakkhupatha vijahante hadaya phalitv mato.
Tiracchn kira nmete ujujtik honti akuil. Manuss pana aa hadayena cintenti, aa mukhena
kathenti. Tenevha gahanaheta, bhante, yadida manuss, uttnakaheta, bhante, yadida
pasavoti (ma. ni. 2.3).
Iti so tya ujucittatya akuilatya kla katv tvatisabhavane nibbatto accharsahassaparivuto
mahsampatti anubhosi. Tassa kaamle mantayantassa saddo soasayojanahna pharati,
pakatikathsaddo pana sakala dasayojanasahassa devanagara chdeti. Tenevassa
ghosakadevaputtoti nma ahosi. Kissa panesa nissandoti. Paccekabuddhe pemena
bhukkaraassa nissando. So tattha na cira hatv cavi. Devalokato hi devaputt yukkhayena
puakkhayena hrakkhayena kopenti cathi kraehi cavanti.
Tattha yena bahu puakamma kata hoti, so devaloke uppajjitv yvatyuka hatv
uparpari nibbattati. Eva yukkhayena cavati nma. Yena paritta pua kata hoti, tassa
www.tipitaka.org Vipassana Research Institute
Page 55 sur 448
rjakohgre pakkhitta ticatunimatta dhaa viya antarva ta puakhyati, antarva
kla karoti. Eva puakkhayena cavati nma. Aparopi kmague paribhujamno satisammosena
hra aparibhujitv kilantakyo kla karoti. Eva hrakkhayena cavati nma. Aparopi parassa
sampatti asahanto kujjhitv kla karoti. Eva kopena cavati nma.
Aya pana kmague paribhujanto muhassati hutv hrakkhayena cavi, cavitv ca pana
kosambiya nagarasobhiniy kucchimhi paisandhi gahi. Spi jtadivase ki etanti dsi
pucchitv, putto, ayyeti vutte handa, je, ima draka kattarasuppe ropetv sakrake
chaehti chapesi. Nagarasobhiniyo hi dhtara paijagganti, na putta. Dhtar hi tsa pave
ghayati. Draka kkpi sunakhpi parivretv nisdisu. Paccekabuddhe sinehappabhavassa
bhukkaraassa nissandena ekopi upagantu na visahi. Tasmi khae eko manusso bahi nikkhanto ta
kkasunakhasannipta disv, ki nu kho etanti gantv draka disv puttasineha pailabhitv
putto me laddhoti geha nesi. Tad kosambakasehi rjakula gacchanto rjanivesanato
gacchanta purohita disv, ki, cariya, ajja te tithikaraanakkhattayogo olokitoti pucchi. ma,
mahsehi, amhka ki aa kiccanti? Janapadassa ki bhavissatti? Aa natthi, imasmi
pana nagare ajja jtadrako jehakasehi bhavissatti. Tad sehino bhariy garugabbh hoti. Tasm
so sgha geha purisa pesesi gaccha bhae, jnhi na vijt v, no vti. Na vijyatti sutv
rjna disvva vegena geha gantv ki nma dsi pakkositv sahassa datv, gaccha je,
imasmi nagare upadhretv sahassa datv ajja jtadraka gahitv ehti. S upadhrent ta
geha gantv draka disv, aya drako kad jtoti gahapatni pucchitv ajja jtoti vutte,
ima mayha dehti ekakahpaa di katv mla vahent sahassa datv ta netv
sehino dassesi. Sehi sace me dht vijyissati, tya na saddhi nivesetv sehihnassa smika
karissmi. Sace me putto vijyissati, mressmi nanti cintetv ta gehe kresi.
Athassa bhariy katiphaccayena putta vijyi. Sehi imasmi asati mama puttova sehihna
labhissati, idneva ta mretu vaatti cintetv ki mantetv, gaccha, je, vajato gunna
nikkhamanavelya vajadvramajjhe ima tiriya nipajjpehi, gviyo na madditv mressanti,
madditmadditabhva panassa atv ehti ha. S gantv goplakena vajadvre vivaamatteyeva ta
tath nipajjpesi. Gogaajehako usabho aasmi kle sabbapacch nikkhamantopi ta divasa
sabbapahama nikkhamitv draka catunna pdna antare katv ahsi. Anekasatagviyo
usabhassa dve passni ghasantiyo nikkhamisu. Goplakopi aya usabho pubbe sabbapacch
nikkhamati, ajja pana sabbapahama nikkhamitv vajadvramajjhe niccalova hito, ki nu kho etanti
cintetv gantv tassa heh nipanna draka disv puttasineha pailabhitv, putto me laddhoti
geha nesi.
K gantv sehin pucchit tamattha rocetv, gaccha, na puna sahassa datv nehti
vutt sahassa datv puna netv adsi. Atha na ha amma, ki imasmi nagare paca
sakaasatni paccsakle uhya vijjya gacchanti, tva ima netv cakkamagge nipajjpehi, go
v na maddissanti, cakk v chindissanti, pavatti cassa atvva gaccheyysti. S ta netv
cakkamagge nipajjpesi. Tad skaikajehako purato ahosi. Athassa go ta hna patv dhura
chaesu, punappuna ropetv pjiyamnpi purato na gacchisu. Eva tassa tehi saddhi
vyamantasseva arua uhahi. So ki nmeta go karisti magga olokento draka disv,
bhriya vata me kammanti cintetv, putto me laddhoti tuhamnaso ta geha nesi.
K gantv sehin pucchit ta pavatti cikkhitv, gaccha, na puna sahassa datv nehti
vutt tath aksi. Atha na so ha idni na makasusna netv gacchantare nipajjpehi, tattha
sunakhdhi v khdito, amanussehi v pahao marissati, mtmatabhvacassa jnitvva
gaccheyysti. S ta netv tattha nipajjpetv ekamante ahsi. Ta sunakho v kko v amanusso
v upasakamitu nsakkhi. Nanu cassa neva mt na pit na bhtikdsu koci rakkhit nma atthi, ko
ta rakkhatti? Sunakhakle paccekabuddhe sinehena pavattitabhukkaraamattameva ta rakkhati.
Atheko ajaplako anekasahass aj gocara nento susnapassena gacchati. Ek aj pani khdamn
www.tipitaka.org Vipassana Research Institute
Page 56 sur 448
gacchantara pavih draka disv jaukehi hatv drakassa thana adsi, ajaplakena he
heti sadde katepi na nikkhami. So yahiy na paharitv nharissmti gacchantara paviho
jaukehi hatv draka khra pyanti aji disv drake puttasineha pailabhitv, putto me
laddhoti dya pakkmi.
K gantv sehin pucchit ta pavatti cikkhitv, gaccha, ta puna sahassa datv nehti
vutt tath aksi. Atha na ha amma ki, ima dya corapaptapabbata abhiruhitv papte
khipa, pabbatakucchiya paihaamno khakhaiko hutv bhmiya patissati,
matmatabhvacassa atvva gaccheyysti. S ta tattha netv pabbatamatthake hatv khipi. Ta
kho pana pabbatakucchi nissya mahveugumbo pabbatnusreneva vahi, tassa matthaka
ghanajto jijukagumbo avatthari. Drako patanto kojavake viya tasmi pati. Ta divasaca
naakrajehakassa veubali patto hoti. So puttena saddhi gantv ta veugumba chinditu rabhi.
Tasmi calante drako saddamaksi. So drakasaddo viyti ekena passena abhiruhitv ta disv,
putto me laddhoti tuhacitto dya gato.
K sehissa santika gantv tena pucchit ta pavatti cikkhitv, gaccha, na puna sahassa
datv nehti vutt tath aksi. Sehino idacidaca karontasseva drako vahito ghosakotvevassa
nma ahosi. So sehino akkhimhi kaako viya khyi, ujuka ta oloketumpi na visati. Athassa
mrapya cintento attano sahyakassa kumbhakrassa santika gantv, kad tva vpa
limpessasti pucchitv sveti vutte, tena hi ida sahassa gahetv mama eka kamma
karohti ha. Ki, smti? Eko me avajtaputto atthi, ta tava santika pesessmi, atha na
gahetv gabbha pavesetv tikhiya vsiy khakhaika chinditv ciya pakkhipitv vpe
paceyysi, ida te sahassa saccakrasadisa. Uttari pana te kattabbayuttaka pacch karissmti.
Kumbhakro sdhti sampaicchi. Sehi punadivase ghosaka pakkositv, hiyyo may
kumbhakro eka kamma atto, ehi, tva tassa santika gantv eva vadehi hiyyo kira me
pitar atta kamma nipphdehti pahii. So sdhti agamsi. Ta tattha gacchanta itaro
sehino putto drakehi saddhi gua kanto disv ta pakkositv, kuhi gacchasi bhtikti
pucchitv pitu ssana gahetv kumbhakrassa santikanti vutte aha tattha gamissmi. Ime ma
drak bahu lakkha jinisu, ta me paijinitv dehti ha. Aha pitu bhymti. M bhyi,
bhtika, aha ta ssana harissmi. Bahhi jito, yvha gacchmi, tva me lakkha paijinti.
Ghosako kira guakya cheko, tena na eva nibandhi. Sopi ta tena hi gantv kumbhakra
vadehi pitar kira me hiyyo eka kamma atta, ta nipphdehti vatv uyyojesi. So tassa
santika gantv tath avaca. Atha na kumbhakro sehin vuttaniymeneva mretv vpe khipi.
Ghosakopi divasabhga kitv syanhasamaye geha gantv ki, tta, na gatosti vutte attano
agatakraaca kanihassa gatakraaca rocesi. Ta sutv sehi aha dhti mahvirava
viravitv sakalasarre pakkuthitalohito viya hutv, ambho, kumbhakra, m ma nsayi, m ma
nsayti bh paggayha kandanto tassa santika agamsi. Kumbhakro ta tath gacchanta disv,
smi, m sadda kari, kamma te nipphannanti ha. So pabbatena viya mahantena sokena avatthao
hutv anappaka domanassa paisavedesi. Yath ta appaduhassa padussamno. Tenha bhagav
Yo daena adaesu, appaduhesu dussati;
Dasannamaatara hna, khippameva nigacchati.
Vedana pharusa jni, sarrassa ca bhedana;
Garuka vpi bdha, cittakkhepaca ppue.
Rjato v upasagga, abbhakkhnaca drua;
Parikkhayaca tna, bhognaca pabhagura.
www.tipitaka.org Vipassana Research Institute
Page 57 sur 448
Atha vssa agrni, aggi ahati pvako;
Kyassa bhed duppao, niraya sopapajjatti. (dha. pa. 137-140);
Eva santepi puna na sehi ujuka oloketu na sakkoti. Kinti na mreyyanti cintento,
mama gmasate yuttakassa santika pesetv mressmti upya disv, aya me avajtaputto,
ima mretv vaccakpe khipatu, eva kate aha mtulassa kattabbayuttaka pacch jnissmti
tassa paa likhitv, tta ghosaka, amhka gmasate yuttako atthi, ima paa haritv tassa
dehti vatv paa tassa dussante bandhi. So pana akkharasamaya na jnti. Daharaklato pahya
hi na mrpentova sehi mretu nsakkhi, ki akkharasamaya sikkhpessati? Iti so attano
mrpanapaameva dussante bandhitv nikkhamanto ha ptheyya me, tta, natthti.
Ptheyyena te kamma natthi, antarmagge asukagme nma mamasahyako sehi atthi, tassa ghare
ptarsa katv purato gacchhti. So sdhti pitara vanditv nikkhanto ta gma patv
sehissa ghara pucchitv gantv sehijya passi. Tva kuto gatosti ca vutte, antonagaratoti
ha. Kassa puttosti? Tumhka sahyakasehino, ammti. Tvasi ghosako nmti? ma,
ammti. Tass saha dassaneneva tasmi puttasineho uppajji. Sehino panek dht atthi
pannarasasoasavassuddesik abhirp psdik, ta rakkhitu ekameva pesanakrika dsi datv
sattabhmikassa psdassa uparimatale sirigabbhe vaspenti. Sehidht tasmi khae ta dsi
antarpaa pesesi. Atha na sehijy disv, kuhi gacchasti pucchitv, ayyadhtya
pesanenti vutte ito tva ehi, tihatu pesana, puttassa me phaka attharitv pde dhovitv tela
makkhitv sayana attharitv dehi, pacch pesana karissasti ha. S tath aksi.
Atha na cirengata sehidht santajjesi. Atha na s ha m me kujjhi, sehiputto ghosako
gato, tassa idacidaca katv tattha gantv gatmhti. Sehidhtya sehiputto ghosakoti nma
sutvva pema chaviydni chinditv ahimija hacca hita. Kotuhalaklasmihi s tassa pajpat
hutv nikodana paccekabuddhassa adsi, tassnubhvengantv imasmi sehikule nibbatt. Iti ta
so pubbasineho avattharitv gahi. Tenha bhagav
Pubbeva sannivsena, paccuppannahitena v;
Eva ta jyate pema, uppalava yathodaketi. (j. 1.2.174);
Atha na pucchi kuhi so, ammti? Sayane nipanno niddyatti. Atthi panassa hatthe
kicti? Dussante paa atthti. S ki paa nu kho etanti tasmi niddyante mtpitna
aavihitatya apassantna otaritv sampa gantv ta paa mocetv dya attano gabbha
pavisitv dvra pidhya vtapna vivaritv akkharasamaye kusalatya paa vcetv, aho vata
blo, attano maraapaa dussante bandhitv vicarati, sace may na diha assa, natthissa jvitanti
ta paa phletv sehissa vacanena apara paa likhi aya mama putto ghosako nma,
gmasatato pakra harpetv imassa janapadasehino dhtar saddhi magala katv attano
vasanagmassa majjhe dvibhmaka geha kretv pkraparikkhepena ceva purisaguttiy ca
susavihitrakkha karotu, mayhaca idacidaca may katanti ssana pesetu, eva kate aha
mtulassa kattabbayuttaka pacch jnissmti, likhitv ca pana sagharitv otaritv dussanteyevassa
bandhi.
So divasabhga niddyitv uhya bhujitv pakkmi. Punadivase ptova ta gma gantv
yuttaka gmakicca karontayeva passi. So ta disv, ki, ttti pucchi. Pitar me tumhka
paa pesitanti. Ki paa, tta, harti paa gahetv vcetv tuhamnaso passatha, bho,
mama smino mayi sineha katv jehaputtassa me magala karotti mama santika pahii.
Sgha drudni harathti gahapatike vatv gmamajjhe vuttapakra geha krpetv
gmasatato pakra harpetv janapadasehino santik dhtara netv magala katv sehissa
ssana pahii idacidaca may katanti.
Ta sutv sehino ya kremi, ta na hoti; ya na kremi, tadeva hotti mahanta
www.tipitaka.org Vipassana Research Institute
Page 58 sur 448
domanassa uppajji. Puttasokena saddhi so soko ekato hutv kucchiha uppdetv atisra
janesi. Sehidhtpi sace koci sehino santik gacchati, mama akathetv sehiputtassa pahamatara
m kathayitthti jane pesi. Sehipi kho dni ta duhaputta mama spateyyassa smika na
karissmti cintetv eka yuttaka ha mtula, putta me dahukmomhi, eka pdamlika
pesetv mama putta pakkospehti. So sdhti vatv paa datv eka purisa pesesi.
Sehidhtpi tassa gantv dvre hitabhva sutv ta pakkospetv, ki, ttti pucchi. So ha
sehi gilno, putta passitu pakkospesi, ayyeti. Ki, tta, balav, dubbaloti? Balav tva,
hra bhujatiyeva, ayyeti. S sehiputta ajnpetvva tassa nivesanaca paribbayaca dpetv
may pesitakle gamissasi, acchassu tvti ha. Sehi puna yuttaka avaca, ki, mtula, na te
mama puttassa santika pahitanti? Pahita, smi, gatapuriso na tva etti. Tena hi puna apara
pesehti. So pesesi. Sehidht tasmimpi tatheva paipajji. Atha sehino rogo balav jto, eka
bhjana pavisati, eka nikkhamati. Puna sehi yuttaka pucchi ki, mtula, na te mama puttassa
santika pahitanti? Pahita, smi, gatapuriso na tva etti. Tena hi puna apara pesehti. So
pesesi. Sehidht tatiyavre gatampi ta pavatti pucchi. So bhagilno, ayye, sehi hra
pacchinditv maccuparyao jto, eka bhjana nikkhamati, eka pavisatti ha. Sehidht idni
gantu kloti sehiputtassa pit te kira gilnoti rocetv ki vadesi bhaddeti vutte
aphsukamassa, smti ha. Idni ki ktabbanti. Smi? Gmasatato vuhnakapakra
dya gantv passissma nanti. So sdhti pakra harpetv sakaehi dya pakkmi.
Atha na s pit te dubbalo, ettaka pakra gahetv gacchantna papaco bhavissati,
eta nivattpehti vatv ta sabba attano kulageha pesetv puna ta ha smi, tva attano
pitu pdapasse tiheyysi, aha usssakapasse hassmti. Geha pavisamnyeva ca gehassa purato
ca pacchato ca rakkha gahathti attano purise pesi. Pavihakle pana sehiputto pitu pdapasse
ahsi, itar usssakapasse.
Tasmi khae sehi uttnako nipanno hoti. yuttako pana tassa pde parimajjanto putto te, smi,
gatoti ha. Kuhi soti? Esa pdamle hitoti. Atha na disv yakammika pakkospetv,
mama gehe kittaka dhananti pucchi. Smi, dhanasseva cattlsakoiyo,
upabhogaparibhogabhana pana vanagmakkhettadvipadacatuppadaynavhannaca ayaca
ayaca paricchedoti vutte, aha ettaka dhana mama puttassa ghosakassa na demti vattukmo
demti ha. Ta sutv sehidht aya puna kathento aa kici katheyyti cintetv soktur
viya kese vikiritv rodamn ki nmeta, tta, vadetha, idampi nma vo vacana suoma,
alakkhik vatamhti vatv matthakena na uramajjhe paharant patitv yath puna vattu na sakkoti,
tathssa uramajjhe matthakena ghasent rodana dassesi. Sehi takhaaeva klamaksi. Sehi
matoti gantv utenassa rao rocayisu. Rj tassa sarrakicca krpetv, atthi panassa putto v
dht vti pucchi. Atthi, deva, ghosako nma tassa putto, sabba spateyya tassa niyydetvva
mato, devti.
Rj aparabhge sehiputta pakkospesi. Tasmica divase devo vassi. Rjagae tattha tattha
udaka sahti. Sehiputto rjna passissmti pysi. Rj vtapna vivaritv ta
gacchanta olokento rjagae udaka laghitv gacchanta disv gantv vanditv hita tva
ghosako nma, ttti pucchitv ma, devti vutte pit me matoti m soci, tava pettika
sehihna tuyhameva dassmti ta samasssetv gaccha, ttti uyyojesi. Rj gacchantaca
na olokentova ahsi. So gamanakle laghita udaka gamanakle otaritv saika agamsi. Atha
na rj tatova pakkospetv, ki nu kho, tta, tva mama santika gacchanto udaka laghitv
gamma gacchanto otaritv saika gacchasti pucchi. ma, deva, aha tasmi khae kumrako,
kanaklo nma, so idni pana me devena hnantara paissuta. Tasm yath pure acaritv idni
sannisinnena hutv caritu vaatti. Ta sutv rj dhitimya puriso, idnevassa hnantara
dassmti pitar bhutta bhoga datv sabbasatena sehihna adsi.
So rathe hatv nagara padakkhia aksi. Olokitolokitahna kampati. Sehidht kidsiy
www.tipitaka.org Vipassana Research Institute
Page 59 sur 448
saddhi mantayamn nisinn amma ki, puttassa te ettik sampatti ma nissya uppannti
ha. Ki kra, ammti? Ayahi attano maraapaa dussante bandhitv amhka ghara
gato, athassa may ta paa phletv may saddhi magalakaraatthya aa paa likhitv
ettaka kla tattha rakkho katoti. Amma, tva ettaka passasi, ima pana sehi daharaklato
pahya mretukmo mretu nsakkhi, kevala ima nissya bahu dhana khyti. Amma,
atibhriya vata sehin katanti. Nagara padakkhia katv geha pavisanta pana na disv,
aya ettik sampatti ma nissya uppannti hasita aksi. Atha na sehiputto disv, ki kra
hasti pucchi. Eka kraa nissyti. Kathehi nanti? S na kathesi. So sace na kathessasi,
dvidh ta chindissmti tajjetv asi nikkahi. S aya ettik sampatti tay ma nissya laddhti
cintetv hasitanti ha. Yadi mama pitar attano santaka mayha niyydita, tva ettha ki
hosti? So kira ettaka kla kici na jnti, tenass vacana na saddahi. Athassa s tumhka
pitar maraapaa datv pesit, tumhe may idacidaca katv rakkhitti sabba kathesi. Tva
abhta kathesti asaddahanto mtara ki pucchissmti cintetv eva kira, ammti.
ma, tta, daharaklato pahya ta mretukmo mretu asakkonto ta nissya bahu dhana
khyi, sattasu hnesu tva maraato mutto, idni bhogagmato gamma sabbasatena saddhi
sehihna pattoti. So ta sutv bhriya vata kamma, evarp kho pana mara muttassa
mama pamdajvita jvitu ayutta, appamatto bhavissmti cintetv devasika sahassa
vissajjetv addhikakapadna dna pahapesi. Mitto nmassa kuumbiko dnabyvao ahosi. Aya
ghosakasehino uppatti.
Tasmi pana kle bhaddavatnagare bhaddavatiyasehi nma ghosakasehino
adihapubbasahyako ahosi. Bhaddavatnagarato gatna vijna santike ghosakasehi
bhaddavatiyasehino sampattica vayappadesaca sutv tena saddhi sahyakabhva icchanto
pakra pesesi. Bhaddavatiyasehipi kosambito gatna vijna santike ghosakasehino
sampattica vayappadesaca sutv tena saddhi sahyakabhva icchanto pakra pesesi. Eva te
aamaa adihapubbasahyak hutv vasisu. Aparabhge bhaddavatiyasehino gehe ahivtarogo
patito. Tasmi patite pahama makkhik maranti, tato anukkameneva k msik kukku skar
gvo ds ds sabbapacch gharamnusakpi maranti. Tesu ye bhitti bhinditv palyanti, te jvita
labhanti, tad pana sehi ca bhariy ca dht cassa tath palyitv ghosakasehi passitu patthent
kosambimagga paipajjisu. Te antarmaggeyeva khaptheyy vttapena ceva khuppipshi ca
kilantasarr kicchena kosambi patv udakaphsukahne hatv nhatv nagaradvre eka sla
pavisisu.
Tato sehi bhariya ha bhadde, imin nhrena gacchant vijtamtuypi amanp honti,
sahyako kira me addhikakapadna devasika sahassa vissajjetv dna dpesi. Tattha dhtara
pesetv hra harpetv ekha dvha idheva sarra santappetv sahyaka passissmti. S
sdhu, smti. Te slyameva vasisu. Punadivase kle rocite kapaaddhikdsu hratthya
gacchantesu mtpitaro, amma, gantv amhka hra harti dhtara pesayisu.
Mahbhogakulassa dht vipattiy acchinnalajjitya alajjamn pti gahetv kapaajanena saddhi
hratthya gantv kati paivse gahissasi, ammti puh ca pana tayoti ha. Athass tayo
paivse adsi. Tya bhatte hae tayopi ekato bhujitu nisdisu.
Atha mtdhtaro sehi hasu smi, vipatti nma mahkulnampi uppajjati, m amhe
oloketv bhuja, m cintayti. Iti na nnappakrehi ycitv bhojesu. So bhujitv hra jrpetu
asakkonto arue uggacchante klamaksi. Mtdhtaro nnappakrehi paridevitv rodisu. Kumrik
punadivase rodamn hratthya gantv, kati paivse gahissasti vutt, dveti vatv hra
haritv mtara ycitv bhojesi. Spi tya yciyamn bhujitv hra jrpetu asakkont ta
divasameva klamaksi. Kumrik ekikva roditv paridevitv tya dukkhuppattiy ativiya
sajtachtakadukkh punadivase ycakehi saddhi rodant hratthya gantv, kati paivse
gahissasi, ammti vutt ekanti ha. Mittakuumbiko ta tayo divase bhatta gahanti sajnti,
tena ta apehi nassa, vasali, ajja tava kucchippama asti ha. Hirottappasampann kuladht
www.tipitaka.org Vipassana Research Institute
Page 60 sur 448
paccorasmi sattipahra viya vae khrodakasecanaka viya ca patv ki, smti ha. Tay
pure tayo kohs gahit, hiyyo dve, ajja eka gahsi. Ajja te attano kucchippama tanti. M
ma, smi, attanova atthya gahti maitthti. Atha kasm eva gahti? Pure tayo jan
ahumha, smi, hiyyo dve, ajja ekikva jtmhti. So kena kraenti pucchitv dito pahya tya
kathita sabba pavatti sutv assni sandhretu asakkonto sajtabalavadomanasso hutv, amma,
eva sante m cintayi, tva bhaddavatiyasehino dht ajjaklato pahya mama dhtyeva nmti
vatv sse cumbitv ghara netv attano jehadhtuhne hapesi.
S dnagge uccsadda mahsadda sutv, tta, kasm eta jana nissadda katv dna na
dethti ha. Na sakk ktu, ammti. Sakk, ttti. Katha sakk, ammti? Tta
dnagga parikkhipitv ekekasseva pavesanappamena dve dvrni yojetv, ekena dvrena pavisitv
ekena nikkhamathti vadetha, eva nissadd hutvva gahissantti. So ta sutv, bhaddakova,
amma, upyoti tath kresi. Spi pubbe sm nma. Vatiy pana kritatt smvat nma jt. Tato
pahya dnagge kolhala pacchind. Ghosakasehi pubbe ta sadda suanto mayha dnagge
saddoti tussati. Dvhatha pana sadda asuanto mittakuumbika attano upahna gata pucchi
diyyati kapaaddhikdna dnanti? ma, smti. Atha ki dvhatha saddo na suyyatti?
Yath nissadd hutv gahanti, tath me upyo katoti. Atha pubbeva kasm nksti?
Ajnanatya, smti. Idni katha te toti? Dhtar me akkhto, smti. Mayha avidit
tava dht nma atthti. So ahivtaroguppattito pahya sabba bhaddavatiyasehino pavatti
cikkhitv tass attano jehadhtuhne hapitabhva rocesi. Atha na sehi eva sante mama
kasm na kathesi, mama sahyakassa dht mama dht nmti ta pakkospetv pucchi amma,
sehino dhtsti? ma, ttti. Tena hi m cintayi, tva mama dhtsti ta sse cumbitv
parivratthya tass paca itthisatni datv ta attano jehadhtuhne hapesi.
Athekadivasa tasmi nagare nakkhatta saghuha hoti. Tasmi pana nakkhatte bahi
anikkhamanak kuladhtaropi attano parivrena saddhi padasva nadi gantv nhyanti. Tasm ta
divasa smvatpi pacahi itthisatehi parivrit rjagaeneva nhyitu agamsi. Uteno shapajare
hito ta disv kassim nakitthiyoti pucchi. Na kassaci nakitthiyo, devti. Atha kassa
dhtaroti? Ghosakasehino dht deva, smvat nmesti. So disvva uppannasineho sehino
ssana phesi dhtara kira me pesetti. Na pesemi, devti. M kira eva karotu,
pesetuyevti. Maya gahapatik nma kumrikna pothetv vihehetv kahanabhayena na
dema, devti. Rj kujjhitv geha lachpetv sehica bhariyaca hatthe gahetv bahi krpesi.
Smvat, nhyitv gantv geha pavisitu oksa alabhant, ki eta, ttti pucchi. Amma,
rj tava kra pahii. Atha na maya dassmti vutte ghara lachpetv amhe bahi krpesti.
Tta, bhriya vo kamma kata, ra nma pahite na, demti avatv sace me dhtara
saparivra gahatha, demti vattabba bhaveyya, ttti. Sdhu, amma, tava ruciy sati eva
karissmti rao tath ssana phesi. Rj sdhti sampaicchitv ta saparivra netv
abhisicitv aggamahesihne hapesi. Ses tassyeva parivritthiyo ahesu. Aya smvatiy uppatti.
Utenassa pana aparpi vsuladatt nma dev ahosi caapajjotassa dht. Ujjeniyahi caapajjoto
nma rj ahosi. So ekadivasa uyynato gacchanto attano sampatti oloketv, atthi nu kho
aassapi kassaci evarp sampattti vatv ta sutv manussehi ki sampatti nmes, kosambiya
utenassa rao atimahat sampatti vutte rj ha tena hi gahissma nanti? Na sakk so
gahetunti. Kici katv gahissmayevti? Na sakk devti. Ki krati? So hatthikanta
nma sippa jnti, manta parivattetv hatthikantava vdento nge palpetipi gahtipi.
Hatthivhanasampanno tena sadiso nma natthti. Na sakk may so gahetunti. Sace te, deva,
ekantena aya nicchayo, tena hi druhatthi kretv tasssannahna pesehi. So hatthivhana v
assavhana v sutv drampi gacchati. Tattha na gata gahetu sakk bhavissatti.
Rj attheso upyoti drumaya yantahatthi krpetv bahi pilotikhi vehetv
katacittakamma katv tassa vijite sannahne ekasmi saratre vissajjpesi. Hatthino antokucchiya
www.tipitaka.org Vipassana Research Institute
Page 61 sur 448
sahi puris aparpara cakamanti, hatthilaa haritv tattha tattha chaesu. Eko
vanacarako hatthi disv, amhka rao anucchavikoti cintetv, gantv rao rocesi deva,
may sabbaseto kelsakapaibhgo tumhkaeva anucchaviko varavrao dihoti. Uteno tameva
maggadesaka katv hatthi abhiruyha saparivro nikkhami. Tassa gamana atv carapuris gantv
caapajjotassa rocesu. So gantv majjhe tuccha katv ubhosu passesu balakya payojesi. Uteno
tassgamana ajnanto hatthi anubandhi. Anto hitamanuss vegena palpesu. Kahahatth rao
manta parivattetv va vdentassa tantisadda asuanto viya palyatiyeva. Rj hatthinga
ppuitu asakkonto assa ruyha anubandhi. Tasmi vegena anubandhante balakyo ohyi. Rj
ekakova ahosi. Atha na ubhosu passesu payutt caapajjotassa puris gahitv attano rao adasu.
Athassa balakyo amittavasa gatabhva atv bahinagareva khandhvra nivesetv acchi.
Caapajjotopi utena jvagghameva ghpetv ekasmi coragehe pakkhipitv dvra
pidahpetv tayo divase jayapna pivi. Uteno tatiyadivase rakkhake pucchi kaha vo, tta,
rjti? Paccmitto me gahitoti jayapna pivatti. K nmes mtugmassa viya tumhka
rao kiriy, nanu pairjna gahetv vissajjetu v mretu v vaati, amhe dukkha nisdpetv
jayapna kira pivatti. Te gantv tamattha rao rocesu. So gantv sacca kira tva eva
vadasti pucchi. ma, mahrjti. Sdhu ta vissajjessmi, evarpo kira te manto atthi, ta
mayha dassasti. Sdhu dassmi, gahaasamaye ma vanditv ta gahhi. Ki pana tva
vandissasti? Kyha ta vandissmi, na vandissmti? Ahampi te na dassmti. Eva sante
rja te karissmti. Karohi, sarrassa me issaro, na pana cittassti. Rj tassa sragajjita sutv,
katha nu kho ima manta gahissmti cintetv, ima manta aa jnpetu na sakk,
mama dhtara etassa santike uggahpetv aha tass santike gahissmti. Atha na ha
aassa vanditv gahantassa dassasti. ma, mahrjti. Tena hi amhka ghare ek khujj
atthi tass antosiya vanditv nisinnya tva bahisiya hitova manta vcehti. Sdhu,
mahrja, khujj v hotu phasappi v, vandantiy dassmti. Tato rj gantv dhtara vsuladatta
ha amma, eko sakhakuh anagghamanta jnti, ta aa jnpetu na sakk. Tva
antosiya nisditv ta vanditv manta gaha, so bahisiya hatv tuyha vcessati. Tava
santik aha ta gahissmti.
Eva so tesa aamaa santhavakaraabhayena dhtara khujja, itara sakhakuhi
katv kathesi. So tass antosiya vanditv nisinnya bahi hito manta vcesi. Atha na ekadivasa
punappuna vuccamnampi mantapada vattu asakkonti are khujje atibahalohakapola te
mukha, eva nma vadehti ha. S kujjhitv are duhasakhakuhi ki vadesi, ki mdis
khujj nma hotti? Sikaa ukkhipitv ksi tvanti vutte, rao dht vsuladatt nmhanti
ha. Pit te ta mayha kathento khujjti kathesti. Mayhampi kathento ta sakhakuhi katv
kathesti. Te ubhopi tena hi amhka santhavakaraabhayena kathita bhavissatti
antosiyaeva santhava karisu.
Tato pahya mantaggahaa v sippaggahaa v natthi. Rjpi dhtara nicca pucchati
sippa gahasi, ammti? Gahmi, ttti. Atha na ekadivasa uteno ha bhadde, smikena
kattabba nma neva mtpitaro na bhtubhaginiyo ktu sakkonti, sace mayha jvita dassasi,
paca te itthisatni parivra datv aggamahesihna dassmti. Sace imasmi vacane patihtu
sakkhissatha, dassmi vo jvitanti. Sakkhissmi, bhaddeti. S sdhu, smti pitu santika gantv
vanditv ekamanta ahsi. Atha na so pucchi amma, nihita sippanti? Na tva nihita,
tta, sippanti. Atha na so pucchi ki, ammti? Amhka eka dvraca eka vhanaca
laddhu vaati, ttti. Ida ki, ammti? Tta, ratti kira trakasaya mantassa
upacratthya eka osadha gahetabba atthi. Tasm amhka velya v avelya v nikkhamanakle
eka dvraceva eka vhanaca laddhu vaatti. Rj sdhti sampaicchi. Te attano
abhirucita eka dvra hatthagata karisu. Rao pana paca vhanni ahesu. Bhaddavat nma
kareuk ekadivasa pasa yojanni gacchati, kko nma dso sahi yojanni gacchati, celakahi ca
mucakes cti dve ass yojanasata gacchanti, ngiri hatth vsati yojanasatanti.
www.tipitaka.org Vipassana Research Institute
Page 62 sur 448
So kira rj anuppanne buddhe ekassa issarassa upahko ahosi. Athekadivasa issare
bahinagara gantv nhatv gacchante eko paccekabuddho nagara piya pavisitv
sakalanagaravsna mrena vaitatt eka bhikkhmpi alabhitv yathdhotena pattena nikkhami.
Atha na nagaradvra pattakle mro atakavesena upasakamitv, api, bhante, vo kici
laddhanti pucchi. Ki pana me tva alabhankra karti? Tena hi nivattitv puna pavisatha,
idni na karissmti. Nha puna nivattissmti. Sace hi nivatteyya, puna so sakalanagaravsna
sarre adhimucitv pi paharitv hasanakei kareyya. Paccekabuddhe anivattitv gate mro
tattheva antaradhyi. Atha so issaro yathdhoteneva pattena gacchanta paccekabuddha disv
vanditv, api, bhante, kici laddhanti pucchi. Caritv nikkhantamhvusoti. So cintesi ayyo,
may pucchita akathetv aa vadati, na kici laddha bhavissatti. Athassa patta olokento
tuccha disv gehe bhattassa nihitnihitabhva ajnanatya sro hutv patta gahetu avisahanto
thoka, bhante, adhivsethti vatv vegena ghara gantv amhka bhatta nihitanti
pucchitv, nihitanti vutte ta upahka ha tta, ao tay sampannavegataro nma natthi,
sghena javena bhadanta patv patta me, bhante, dethti vatv patta gahetv vegena ehti. So
ekavacaneneva pakkhanditv patta gahetv hari. Issaropi attano bhojanassa patta pretv ima
sgha gantv ayyassa sampdehi, aha te ito patti dammti ha.
Sopi ta gahetv javena gantv paccekabuddhassa patta datv pacapatihitena vanditv,
bhante, vel upakahti aha atisghena javena gato ca gato ca, etassa me javassa phalena
yojanna pasasahisatavsasatagamanasamatthni paca vhanni nibbattantu, gacchantassa ca
me gacchantassa ca sarra sriyatejena tattha, tassa me phalena nibbattanibbattahne
sriyatejasadis hotu, imasmi me piapte smin patti dinn, tass me nissandena tumhehi
dihadhammassa bhg homti ha. Paccekabuddho eva hotti vatv
Icchita patthita tuyha, sabbameva samijjhatu;
Sabbe prentu sakapp, cando pannaraso yath. (d. ni. aha. 2.95
pubbpanissayasampattikath; a. ni. aha. 1.1. 192);
Icchita patthita tuyha, khippameva samijjhatu;
Sabbe prentu sakapp, maijotiraso yathti.
Anumodana aksi. Paccekabuddhna kira idhva dve gth anumodanagth nma honti. Tattha
jotirasoti sabbakmadada mairatana vuccati. Ida tassa pubbacarita. So etarahi caapajjoto
ahosi. Tassa ca kammassa nissandena imni paca vhanni nibbattisu. Athekadivasa rj
uyynakya nikkhami. Uteno ajja palyitabbanti mahantmahante cammapasibbake
hiraasuvaassa pretv kareukpihe hapetv vsuladatta dya palyi. Antepuraplak
palyanta ta disv gantv rao rocesu. Rj sgha gacchathti bala pahii. Uteno balassa
pakkhandabhva atv kahpaapasibbaka mocetv ptesi, manuss kahpae uccinitv puna
pakkhandisu. Itaro suvaapasibbaka mocetv ptetv nesa suvaalobhena papacentnaeva
bahi nivuha attano khandhvra ppui. Atha na gacchanta disvva attano balakyo
parivretv nagara pavesesi. So patvva vsuladatta abhisicitv aggamahesihne hapesti. Aya
vsuladattya uppatti.
Apar pana mgaiy nma rao santik aggamahesihna labhi. S kira kururahe
mgaiyabrhmaassa dht. Mtpiss mgaiyyeva nma. Capitpiss mgaiyova, s
abhirp ahosi devaccharapaibhg. Pit panass anucchavika smika alabhanto mahantehi
mahantehi kulehi ycitopi na mayha dhtu tumhe anucchavikti tajjetv uyyojesi. Athekadivasa
satth paccsasamaye loka volokento mgaiyabrhmaassa sapajpatikassa
angmiphalpanissaya disv attano pattacvaramdya tassa bahinigame aggiparicaraahna
agamsi. So tathgatassa rpasobhaggappatta attabhva oloketv, imasmi loke imin purisena
sadiso ao puriso nma natthi, aya mayha dhtu anucchaviko, imassa pospanatthya dhtara
www.tipitaka.org Vipassana Research Institute
Page 63 sur 448
dassmti cintetv, samaa, ek me dht atthi, aha ettaka kla tass anucchavika
purisa na passmi, tumhe tass anucchavik, s ca tumhkaeva anucchavik. Tumhkahi
pdaparicrik, tass ca bhatt laddhu vaati, ta vo aha dassmi, yva mamgaman idheva
tihathti ha. Satth kici avatv tuh ahosi. Brhmao vegena ghara gantv, bhoti, bhoti dhtu
me anucchaviko puriso diho, sgha sgha na alakarohti ta alakrpetv saddhi
brhmaiy dya satthu santika pysi. Sakalanagara sakhubhi. Aya ettaka kla mayha
dhtu anucchaviko natthti kassaci adatv ajja me dhtu anucchaviko dihoti kira vadeti, kdiso nu
kho so puriso, passissma nanti mahjano teneva saddhi nikkhami.
Tasmi dhtara gahetv gacchante satth tena vuttahne ahatv tattha padacetiya dassetv
gantv aasmi hne ahsi. Buddhnahi padacetiya adhihahitv akkantahneyeva payati,
na aattha. Yesacatthya adhihita hoti, teyeva na passanti. Tesa pana adassanakaraattha
hatthidayo v akkamantu, mahmegho v pavassatu, verambhavt v paharantu, na ta koci
makkhetu sakkoti. Atha brhma brhmaa ha kuhi so purisoti. Imasmi hne tihhti
na avaca, kuhi nu kho so gatoti ito cito olokento padacetiya disv ayamassa padavalajoti
ha. Brhma salakkhaamantna tia vedna paguatya lakkhaamante parivattetv
padalakkhaa upadhretv, nayida, brhmaa, pacakmaguasevino padanti vatv ima
gthamha
Rattassa hi ukkuika pada bhave,
Duhassa hoti sahasnupita;
Mhassa hoti avakahita pada,
Vivaacchadassa idamdisa padanti. (a. ni. aha. 1.1.260-261; visuddhi. 1.45);
Atha na brhmao evamha bhoti tva udakaptiya kumbhla, gehamajjhe ca pana cora
viya mante passanasl, tuh hohti. Brhmaa, ya icchasi, ta vadehi, nayida
pacakmaguasevino padanti. Tato ito cito ca olokento satthra disv, aya so purisoti vatv
brhmao gantv, samaa, dhtara me tava pospanatthya demti ha. Satth dhtar te mayha
attho atthi v natthi vti avatvva, brhmaa, eka te kraa kathemti vatv, kathehi
samati vutte mahbhinikkhamanato pahya yva ajaplanigrodhaml mrena anubaddhabhva
ajaplanigrodhamle ca pana atto dni me esa visayanti tassa sokturassa sokavpasamanattha
gathi mradhthi kumrikavadivasena payojita palobhana cikkhitv, tadpi mayha
chando nhosti vatv
Disvna taha arati ragaca,
Nhosi chando api methunasmi;
Kimevida muttakarsapua,
Pdpi na samphusitu na iccheti. (a. ni. aha. 1.1.260-261; su. ni. 841)
Ima gthamha. Gthpariyosne brhmao ca brhma ca angmiphale patihahisu. Mgaiypi
kho sacassa may attho natthi, anatthikabhvova vattabbo, aya pana ma muttakarsapua karoti,
pdpi na samphusitu na iccheti, hotu, attano jtikulapadesabhogayasavayasampatti gamma
tathrpa bhattra labhitv samaassa gotamassa kattabbayuttaka jnissmti satthari ghta
bandhi. Ki pana satth tya attani ghtuppatti jnti, noti? Jntiyeva. Jnanto kasm
gthamhti? Itaresa dvinna vasena. Buddh hi ghta agaetv maggaphaldhigamrahna
vasena dhamma desentiyeva. Mtpitaro ta netv camgaiya kaniha paicchpetv
pabbajitv arahatta ppuisu. Camgaiyopi cintesi mama dht omakasattassa na
anucchavik, ekassa raova anucchavikti. Ta dya kosambi gantv sabblakrehi alakaritv,
ima itthiratana devassa anucchavikanti utenassa rao adsi. So ta disvva
uppannabalavasineho abhiseka katv pacasatamtugmaparivra datv aggamahesihne hapesi.
Aya mgaiyya uppatti.
www.tipitaka.org Vipassana Research Institute
Page 64 sur 448
Evamassa diyahasahassanakitthiparivr tisso aggamahesiyo ahesu. Tasmi kho pana
samaye ghosakasehi kukkuasehi pvrikasehti kosambiya tayo sehino honti. Te upakahya
vasspanyikya pacasatatpase himavantato gantv nagare bhikkhya carante disv pasditv
nisdpetv bhojetv paia gahetv cattro mse attano santike vaspetv puna vassratte
gamanatthya paijnpetv uyyojesu. Tpaspi tato pahya aha mse himavante vasitv cattro
mse tesa santike vasisu. Te aparabhge himavantato gacchant arayatane eka
mahnigrodha disv tassa mle nisdisu. Tesu jehakatpaso cintesi imasmi rukkhe adhivatth
devat oramattik na bhavissati, mahesakkhenevettha devarjena bhavitabba, sdhu vata sacya
isigaassa pnya dadeyyti. Sopi pnya adsi. Tpaso nhnodaka cintesi, tampi adsi. Tato
bhojana cintesi, tampi adsi. Athassa etadahosi aya devarj amhehi cintita cintita sabba
deti, aho vata na passeyymti. So rukkhakkhandha padletv attna dassesi. Atha na tpas,
devarja, mahat te sampatti, ki nu kho katv aya te laddhti pucchisu. M pucchatha,
ayyti. cikkha, devarjti. So attan katakammassa parittakatt lajjamno kathetu na visahi.
Tehi punappuna nippiyamno pana tena hi suthti vatv kathesi.
So kireko duggatamanusso hutv bhati pariyesanto anthapiikassa santike bhatikamma
labhitv ta nissya jvika kappesi. Athekasmi uposathadivase sampatte anthapiiko vihrato
gantv pucchi tassa bhatikassa ajjuposathadivasabhvo kenaci kathitoti? Na kathito, smti.
Tena hissa syamsa pacathti. Athassa patthodana pacisu. So divasa arae kamma katv
sya gantv bhatte vahetv dinne chtomhti sahas abhujitvva aesu divasesu imasmi
gehe bhatta detha, spa detha, byajana dethti mahkolhala ahosi, ajja te sabbe nissadd
nipajjisu, mayhameva ekasshra vahayisu, ki nu kho etanti cintetv pucchi avases
bhujisu, na bhujisti? Na bhujisu, ttti. Ki krati? Imasmi gehe
uposathadivasesu syamsa na bhujanti, sabbeva uposathik honti. Antamaso thanapyinopi drake
mukha vikkhlpetv catumadhura mukhe pakkhippetv mahsehi uposathike kreti.
Gandhatelappadpe jlante khuddakamahallakadrak sayanagat dvattiskra sajjhyanti. Tuyha
pana uposathadivasabhva kathetu sati na karimh. Tasm taveva bhatta pakka, na
bhujassti. Sace idni uposathikena bhavitu vaati, ahampi bhaveyyanti. Ida sehi jntti.
Tena hi na pucchathti. Te gantv sehi pucchisu. So evamha idni pana abhujitv
mukha vikkhletv uposathagni adhihahanto upaha uposathakamma labhissatti. Itaro ta
sutv tath aksi.
Tassa sakaladivasa kamma katv chtassa sarre vt kuppisu. So yottena ura bandhitv
yottakoiya gahetv parivattati. Sehi ta pavatti sutv ukkhi dhriyamnhi catumadhura
ghpetv tassa santika gantv, ki, ttti pucchi. Smi, vt me kuppitti. Tena hi uhya
ida bhesajja khdhti. Tumhepi khdatha, smti. Amhka aphsuka natthi, tva
khdhti. Smi, aha uposathakamma karonto sakala ktu nsakkhi, upahakammampi me
vikala m ahosti na icchi. M eva kari, ttti vuccamnopi anicchitv arue uhahante
miltaml viya kla katv tasmi nigrodharukkhe devat hutv nibbatti. Tasm imamattha kathetv
so sehi buddhammako, dhammammako, saghammako, ta nissya katassa
upahuposathakammassa nissandenes sampatti may laddhti ha.
Buddhoti vacana sutvva pacasat tpas uhya devatya ajali paggayha buddhoti
vadesi, buddhoti vadesti pucchitv, buddhoti vadmi, buddhoti vadmti tikkhattu paijnpetv
ghosopi kho eso dullabho lokasminti udna udnetv devate anekesu kappasatasahassesu
asutapubba sadda tay supitamhti hasu. Atha antevsino cariya etadavocu tena hi
satthu santika gacchmti. Tt, tayo sehino amhka bahpakr, sve tesa nivesane bhikkha
gahitv tesampi cikkhitv gamissma, adhivsetha, ttti. Te adhivsayisu. Punadivase sehino
ygubhatta sampdetv sanni papetv ajja no ayyna gamanadivasoti atv
paccuggamana katv te dya nivesana gantv nisdpetv bhikkha adasu. Te katabhattakicc
mahsehino maya gamissmti vadisu. Nanu, bhante, tumhehi cattro vassike mse amhka
www.tipitaka.org Vipassana Research Institute
Page 65 sur 448
gahitva pai, idni kuhi gacchathti? Loke kira buddho uppanno, dhammo uppanno,
sagho uppanno, tasm satthu santika gamissmti. Ki pana tassa satthuno santika
tumhkaeva gantu vaatti? Aesampi avrita, vusoti. Tena hi, bhante, gametha,
mayampi gamanaparivaccha katv gacchmti. Tumhesu parivaccha karontesu amhka
papaco hoti, maya purato gacchma, tumhe pacch gaccheyythti vatv te puretara gantv
sammsambuddha disv abhitthavitv vanditv ekamanta nisdisu. Atha nesa satth anupubbi
katha kathetv dhamma desesi. Desanpariyosne sabbepi saha paisambhidhi arahatta patv
pabbajja ycitv etha, bhikkhavoti vacanasamanantarayeva iddhimayapattacvaradhar
ehibhikkh ahesu.
Tepi kho tayo sehino pacahi pacahi sakaasatehi bhattacchdanasappimadhuphitdni
dnpakarani dya svatthi patv satthra vanditv dhammakatha sutv kathpariyosne
sotpattiphale patihya addhamsamattampi dna dadamn satthu santike vasitv kosambi
gamanatthya satthra ycitv satthr paia dadantena sugre kho gahapatayo tathgat
abhiramantti vutte, ata, bhante, amhehi pahitassanena gantu vaatti vatv kosambi
gantv ghosakasehi ghositrma, kukkuasehi kukkurma, pvrikasehi pvrikrmanti tayo
mahvihre kretv satthu gamanatthya ssana pahiisu. Satth tesa ssana sutv tattha
agamsi. Te paccuggantv satthra vihra pavesetv vrena vrena paijagganti. Satth devasika
ekekasmi vihre vasati. Yassa vihre vuho hoti, tasseva gharadvre piya carati. Tesa pana
tia sehna upahko sumano nma mlkro ahosi. So te sehino evamha aha tumhka
dgharatta upakrako, satthra bhojetukmomhi, mayhampi ekadivasa satthra dethti. Tena
hi bhae sve bhojehti. Sdhu, smti so satthra nimantetv sakkra paiydesi.
Tad rj smvatiy devasika pupphamle aha kahpae deti. Tass khujjuttar nma ds
sumanamlkrassa santika gantv nibaddha pupphni gahti. Atha na tasmi divase gata
mlkro ha may satth nimantito, ajja pupphehi satthra pjessmi, tiha tva, tva
parivesanya sahyik hutv dhamma sutv avasesni pupphni gahetv gamissasti. S sdhti
adhivsesi. Sumano buddhappamukha bhikkhusagha parivisitv anumodanakaraatthya patta
aggahesi. Satth anumodanadhammadesana rabhi. Khujjuttarpi satthu dhammakatha suantyeva
sotpattiphale patihahi. S aesu divasesu cattro kahpae attano gahetv cathi pupphni gahetv
gacchati, ta divasa ahahipi pupphni gahetv gat. Atha na smvat ha ki nu kho, amma,
ajja amhka ra dvigua pupphamla dinnanti? No, ayyeti. Atha kasm bahni
pupphnti? Aesu divasesu aha cattro kahpae attano gahetv cathi pupphni harmti.
Ajja kasm na gahti? Sammsambuddhassa dhammakatha sutv dhammassa adhigatattti.
Atha na are, duhadsi ettaka kla tay gahitakahpae me dehti atajjetv, amma, tay
pivita amata amhepi pyehti vatv tena hi ma nhpehti vutte soasahi gandhodakaghaehi
nhpetv dve mahasake dpesi. S eka nivsetv eka ekasa prupitv sana papetv
eka bjani harpetv sane nisditv citrabjani dya paca mtugmasatni mantetv tsa
satthr desitaniymeneva dhamma desesi. Tass dhammakatha sutv t sabbpi sotpattiphale
patihahisu.
T sabbpi khujjuttara vanditv, amma, ajjato pahya tva kilihakamma m kari,
amhka mtuhne ca cariyahne ca hatv satthu santika gantv satthr desita dhamma
sutv amhka kathehti vadisu. S tath karont aparabhge tipiakadhar jt. Atha na satth
etadagga, bhikkhave, mama svikna upsikna bahussutna dhammakathikna yadida
khujjuttarti etadagge hapesi. Tpi kho pacasat itthiyo ta evamhasu amma, satthra
dahukmmh, ta no dassehi, gandhamldhi ta pjessmti. Ayye, rjakula nma bhriya,
tumhe gahetv bahi gantu na sakkti. Amma, no m nsehi, dasseheva amhka satthranti.
Tena hi tumhka vasanagabbhna bhittsu yattakena oloketu sakk hoti, tattaka chidda katv
gandhamldni harpetv satthra tia sehna gharadvra gacchanta tumhe tesu tesu
hnesu hatv oloketha ceva, hatthe ca pasretv vandatha, pjetha cti. T tath katv satthra
www.tipitaka.org Vipassana Research Institute
Page 66 sur 448
gacchantaca gacchantaca oloketv vandisu ceva pjesuca.
Athekadivasa mgaiy attano psdatalato nikkhamitv cakamamn tsa vasanahna
gantv gabbhesu chidda disv, ida kinti pucchitv, thi tass satthari ghtabaddhabhva
ajnanthi satth ima nagara gato, maya ettha hatv satthra vandma ceva pjema cti
vutte, gato nma ima nagara samao gotamo, idnissa kattabba jnissmi, impi tassa
upahyik, imsampi kattabba jnissmti cintetv gantv rao rocesi mahrja,
smvatimissikna bahiddh patthan atthi, katipheneva te jvita mressantti. Rj na t
evarpa karissantti na saddahi. Punappuna vuttepi na saddahi eva. Atha na eva tikkhattu
vuttepi asaddahanta sace me na saddahasi, tsa vasanahna gantv upacrehi, mahrjti ha.
Rj gantv gabbhesu chidda disv, ida kinti pucchitv, tasmi atthe rocite tsa akujjhitv,
kici avatvva chiddni pidahpetv sabbagabbhesu uddhacchiddakavtapnni kresi.
Uddhacchiddakavtapnni kira tasmi kle uppannni. Mgaiy tsa kici ktu asakkuitv,
samaassa gotamasseva kattabba karissmti ngarna laja datv, samaa gotama
antonagara pavisitv vicaranta dsakammakaraporisehi akkosetv paribhsetv palpethti pesi.
Micchdihik tsu ratanesu appasann antonagara paviha satthra anubandhitv, corosi, blosi,
mhosi, ohosi, goosi, gadrabhosi, nerayikosi, tiracchnagatosi, natthi tuyha sugati, duggatiyeva
tuyha pikakhti dasahi akkosavatthhi akkosanti paribhsanti.
Ta sutv yasm nando satthra etadavoca bhante, ime ngar amhe akkosanti
paribhsanti, ito aattha gacchmti. Kuhi, nandoti? Aa nagara, bhanteti. Tattha
manussesu akkosantesu puna kattha gamissma, nandoti? Tatopi aa nagara, bhanteti.
Tatthpi manussesu akkosantesu kuhi gamissmti? Tatopi aa nagara, bhanteti. nanda,
eva ktu na vaati. Yattha adhikaraa uppanna, tattheva tasmi vpasante aattha gantu
vaati. Ke pana te, nanda, akkosantti? Bhante, dsakammakare updya sabbe akkosantti.
Aha, nanda, sagma otiahatthisadiso, sagma otiahatthino hi cathi dishi gate sare
sahitu bhro, tatheva bahhi dusslehi kathitakathna sahana nma mayha bhroti vatv
attna rabbha dhamma desento im ngavagge tisso gth abhsi
Aha ngova sagme, cpato patita sara;
Ativkya titikkhissa, dusslo hi bahujjano.
Danta nayanti samiti, danta rjbhirhati;
Danto seho manussesu, yotivkya titikkhati.
Varamassatar dant, jny ca sindhav;
Kujar ca mahng, attadanto tato varanti. (dha. pa. 320-322);
Dhammakath sampattamahjanassa stthik ahosi. Eva dhamma desetv m cintayi, nanda,
ete satthamattameva akkosissanti, ahame divase tuh bhavissanti, buddhnahi uppanna
adhikaraa satthato uttari na gacchati. Mgaiy satthra akkospetv palpetu asakkont, ki
nu kho karissmti cintetv, im etassa upatthambhabht, etsampi byasana karissmti
ekadivasa rao surpnahne upahna karont capitu ssana pahii attho me kira
kukkuehi, aha matakukkue, aha sajvakukkue ca gahetv gacchatu, gantv ca sopnamatthake
hatv gatabhva nivedetv pavisatti vuttepi apavisitv pahama aha sajvakukkue pahiatu,
pacch itareti. Cpahkassa ca mama vacana kareyysti laja adsi. Mgaiyo gantv,
rao nivedpetv, pavisatti vutte, rao pnabhmi na pavisissmti ha. Itar
cupahka pahii gaccha, tta, mama capitu santikanti. So gantv tena dinne aha
sajvakukkue netv, deva, purohitena pakro pahitoti ha. Rj bhaddako vata no uttaribhago
uppanno, ko nu kho paceyyti ha. Mgaiy, mahrja, smvatippamukh pacasat itthiyo
nikkammik vicaranti, tsa pesehi, t pacitv harissantti ha. Rj gaccha, tsa datv aassa
www.tipitaka.org Vipassana Research Institute
Page 67 sur 448
kira hatthe adatv sayameva mretv pacantti pesesi. Cupahko sdhu devti gantv tath
vatv thi maya ptipta na karomti paikkhitto gantv tamattha rao rocesi. Mgaiy
diha te, mahrja, idni tsa ptiptassa karaa v akaraa v jnissasi, samaassa
gotamassa pacitv pesentti vadehi devti ha. Rj tath vatv pesesi. Itaro te gahetv gacchanto
viya hutv gantv te kukkue purohitassa datv matakukkue tsa santika netv, ime kira kukkue
pacitv satthu santika pahiathti ha. T, smi, hara, ida nma amhka kiccanti
paccuggantv gahisu. So rao santika gantv, ki, ttti puho, samaassa gotamassa
pacitv pesethti vuttamatteyeva paimagga gantv gahisti cikkhi. Mgaiy passa,
mahrja, na t tumhdisna karonti, bahiddh patthan tsa atthti vutte na saddahasti ha. Rj
ta sutvpi adhivsetv tuhyeva ahosi. Mgaiy ki nu kho karissmti cintesi.
Tad pana rj smvatiy vsuladattya mgaiyya cti tissannampi etsa psdatale
vrena vrena sattha sattha vtinmeti. Atha na sve v parasuve v smvatiy psdatala
gamissatti atv mgaiy capitu ssana pahii agadena kira dh dhovitv eka sappa
pesetti. So tath katv pesesi. Rj attano gamanahna hatthikantava dyayeva gacchati, tass
pokkhare eka chidda atthi. Mgaiy tena chiddena sappa pavesetv chidda mlguena
thakesi. Sappo dvhatha antovyameva ahosi. Mgaiy rao gamanadivase ajja katarissitthiy
psda gamissasi devti pucchitv smvatiyti vutte, ajja may, mahrja, amanpo supino
diho. Na sakk tattha gantu, devti? Gacchmevti. S yva tatiya vretv, eva sante
ahampi tumhehi saddhi gamissmi, devti vatv nivattiyamnpi anivattitv, na jnmi, ki
bhavissati devti ra saddhiyeva agamsi.
Rj smvatimissikhi dinnni vatthapupphagandhbharani dhretv subhojana bhujitv
va usssake hapetv sayane nipajji. Mgaiy aparpara vicarant viya hutv vchiddato
pupphagua apanesi. Sappo dvhatha nirhro tena chiddena nikkhamitv passasanto phaa katv
sayanapihe nipajji. Mgaiy ta disv, dh dh, deva, sappoti mahsadda katv rjnaca t ca
akkosant, aya andhablarj alakkhiko mayha vacana na suti, impi nissirk dubbint, ki
nma rao santik na labhanti, ki nu tumhe imasmi mateyeva sukha jvissatha, jvante dukkha
jvatha, ajja may ppasupino diho, smvatiy psda gantu na vaatti vrentiypi me vacana
na suasi, devti ha. Rj sappa disv maraabhayatajjito evarpampi nma im karissanti, aho
pp, aha imsa ppabhva cikkhantiypi imiss vacana na saddahi, pahama attano
gabbhesu chiddni katv nisinn, puna may pesite kukkue paipahiisu, ajja sayane sappa
vissajjisti kodhena sampajjalito viya ahosi.
Smvatpi pacanna itthisatna ovda adsi amm, amhka aa paisaraa natthi,
narinde ca deviy ca attani ca samameva mettacitta pavattetha, m kassaci kopa karitthti. Rj
sahassathma sigadhanu dya jiya pothetv visapta sara sannayhitv smvati dhure katv
sabb t paipiy happetv smvatiy ure sara vissajjesi. So tass mettnubhvena painivattitv
gatamaggbhimukhova hutv rao hadaya pavisanto viya ahsi. Rj cintesi may khitto saro
silampi vinivijjhitv gacchati, kse paihananakahna natthi, atha ca panesa nivattitv mama
hadaybhimukho jto, ayahi nma nissatto nijjvo saropi etiss gua jnti, aha manussabhtopi na
jnmti, so dhanu chaetv ajali paggayha smvatiy pdamle ukkuika nisditv ima
gthamha
Sammuyhmi pamuyhmi, sabb muyhanti me dis;
Smvati ma tyassu, tvaca me saraa bhavti.
S tassa vacana sutv, sdhu, deva, ma saraa gacchti avatv, yamaha, mahrja,
saraa gat, tameva tvampi saraa gacchhti ida vatv smvat sammsambuddhasvik
M ma tva saraa gaccha, yamaha saraa gat;
www.tipitaka.org Vipassana Research Institute
Page 68 sur 448
Esa buddho mahrja, esa buddho anuttaro;
Saraa gaccha ta buddha, tvaca me saraa bhavti.
ha. Rj tassa vacana sutv, idnha atirekatara bhymti vatv ima gthamha
Esa bhiyyo pamuyhmi, sabb muyhanti me dis;
Smvati ma tyassu, tvaca me saraa bhavti.
Atha na s purimanayeneva puna paikkhipitv, tena hi tvaca saraa gacchmi, satthraca
saraa gacchmi, varaca te dammti vutte, varo gahito hotu, mahrjti ha. So satthra
upasakamitv saraa gantv nimantetv buddhappamukhassa bhikkhusaghassa sattha
mahdna datv smvati mantetv, uhehi, vara gahti ha. Mahrja, mayha
hiradhi attho natthi, ima pana me vara dehi, tath karohi, yath satth nibaddha pacahi
bhikkhusatehi saddhi idhgacchati, dhamma suissmti. Rj satthra vanditv, bhante,
pacahi bhikkhusatehi saddhi nibaddha idhgacchatha, smvatimissik dhamma suissmti
vadantti ha. Mahrja, buddhna nma ekasmi hne nibaddha gantu na vaati, mahjano
satthra gamanatthya paccssatti. Tena hi, bhante, eka bhikkhu pethti. Satth
nandatthera pesi. So tato pahya paca bhikkhusatni dya nibaddha rjakula gacchati. Tpi
deviyo nibaddha thera saparivra bhojenti, dhamma suanti. T ekadivasa therassa
dhammakatha sutv pasditv, pacahi uttarsagasatehi dhammapja akasu. Ekeko uttarsago
paca satni paca satni agghati.
T ekavatth disv rj pucchi kuhi vo uttarsagoti. Ayyassa no dinnti. Tena sabbe
gahitti? ma, gahitti. Rj thera upasakamitv vanditv thi uttarsagna dinnabhva
pucchitv thi dinnabhvaca therena gahitabhvaca sutv, nanu, bhante, atibahni vatthni, ettakehi
ki karissathti pucchi. Amhka pahonakni vatthni gahitv sesni jiacvarikna
bhikkhna dassmi, mahrjti. Te attano jiacvarni ki karissantti? Jiataracvarikna
dassantti. Te attano jiataracvarni ki karissantti? Paccattharani karissantti.
Purapaccattharani ki karissantti? Bhmattharani karissantti. Purabhmattharani
ki karissantti? Pdapuchanni karissanti, mahrjti. Purapdapuchanni ki
karissantti? Khakhaika koetv mattikya madditv bhitti limpissantti. Bhante,
ettakni katvpi ayyna dinnni na nassantti? ma, mahrjti. Rj pasanno aparnipi paca
vatthasatni harpetv therassa pdamle happesi. Thero kira pacasatagghanakneva vatthni
pacasatabhgena pdamle hapetv dinnni pacasatakkhattu labhi, sahassagghanakni
sahassabhgena pdamle hapetv dinnni sahassakkhattu labhi, satasahassagghanakni
satasahassabhgena pdamle hapetv dinnni satasahassakkhattu labhi. Eka dve ti cattri paca
dastidin nayena laddhna pana gaan nma natthi. Tathgate kira parinibbute thero
sakalajambudpa vicaritv sabbavihresu bhikkhna attano santakneva pattacvarni adsi.
Tad mgaiypi yamaha karomi. Ta tath ahutv aathva hoti, idni ki nu kho
karissmti cintetv, attheso upyoti rae uyynaka gacchante capitu ssana pahii
smvatiy psda gantv, dussakohgrni ca telakohgrni ca vivarpetv, dussni telacsu
temetv temetv thambhe vehetv t sabbpi ekato katv dvra pidahitv bahi yantaka datv
daadpikhi gehe aggi dadamno otaritv gacchatti. So psda abhiruyha kohgrni vivaritv
vatthni telacsu temetv temetv thambhe vehetu rabhi. Atha na smvatippamukh itthiyo
ki eta capitti vadantiyo upasakamisu. Amm, rj dahikammatthya ime thambhe
telapilotikhi vehpeti, rjagehe nma suyutta duyutta dujjna, m me santike hotha, ammti
eva vatv t gat gabbhe pavesetv dvrni pidahitv bahi yantaka datv dito pahya aggi
dento otari. Smvat tsa ovda adsi amhka anamatagge sasre vicarantna evameva
aggin jhyamnna attabhvna paricchedo buddhaenapi na sukaro, appamatt hothti. T
gehe jhyante vedanpariggahakammahna manasikarontiyo kci dutiyaphala, kci tatiyaphala
www.tipitaka.org Vipassana Research Institute
Page 69 sur 448
ppuisu. Tena vutta atha kho sambahul bhikkh pacchbhatta piaptapaikkant yena
bhagav tenupasakamisu, upasakamitv bhagavanta abhivdetv ekamanta nisdisu,
ekamanta nisinn kho te bhikkh bhagavanta etadavocu idha, bhante, rao utenassa
uyynagatassa antepura daha, paca ca itthisatni klakatni smvatippamukhni. Tsa,
bhante, upsikna k gati, ko abhisamparyoti? Santettha, bhikkhave, upsikyo sotpann, santi
sakadgmiyo, santi angmiyo, sabb t, bhikkhave, upsikyo anipphal klakatti. Atha kho
bhagav etamattha viditv tya velya ima udna udnesi
Mohasambandhano loko, bhabbarpova dissati;
Upadhbandhano blo, tamas parivrito;
Sassatoriva khyati, passato natthi kicananti. (ud. 70);
Evaca pana vatv, bhikkhave, satt nma vae vicarant niccakla appamatt hutv
puakammameva na karonti, pamdino hutv ppakammampi karonti. Tasm vae vicarant sukhampi
dukkhampi anubhavantti dhamma desesi.
Rj smvatiy geha kira jhyatti sutv vegengacchantopi adahe samppuitu
nsakkhi. gantv pana geha nibbpento uppannabalavadomanasso amaccagaaparivuto nisditv
smvatiy gue anussaranto, kassa nu kho ida kammanti cintetv mgaiyya krita
bhavissatti atv, tsetv pucchiyamn na kathessati, saika upyena pucchissmti cintetv
amacce ha ambho, aha ito pubbe uhya samuhya sakitaparisakitova homi, smvat me
nicca otrameva gavesati, idni pana me citta nibbuta bhavissati, sukhena ca vasitu
labhissmti, te kena nu kho, deva, ida katanti hasu. Mayi sinehena kenaci kata
bhavissatti. Mgaiypi sampe hit ta sutv, no koci ktu sakkhissati, may kata, deva,
aha capitara petv kresinti ha. Ta hapetv ao mayi sineho satto nma natthi,
pasannosmi, vara te dammi, attano tigaa pakkospehti. S takna ssana pahii rj
me pasanno vara deti, sgha gacchantti. Rj gatgatna mahanta sakkra kresi. Ta
disv tass atakpi laja datv maya mgaiyya takti gacchisu. Rj te sabbe
ghpetv rjagae nbhippame ve khapetv te tattha nisdpetv pashi pretv upari palle
vikirpetv aggi dpesi. Cammassa dahakle ayanagalena kaspetv khakhaa hrhra
kresi. Mgaiyya sarratopi tikhiena satthena ghanaghanahnesu masa uppetv telakapla
uddhana ropetv pve viya pacpetv tameva khdpesi.
Dhammasabhyampi bhikkh katha samuhpesu, ananucchavika vata, vuso, evarpya
saddhya pasannya upsikya evarpa maraanti. Satth gantv, kya nuttha, bhikkhave, etarahi
kathya sannisinnti pucchitv, imya nmti vutte bhikkhave, imasmi attabhve
smvatippamukhna itthna eta ayutta sampatta. Pubbe katakammassa pana yuttameva ethi
laddhanti vatv, ki, bhante, ethi pubbe kata, ta cikkhathti tehi ycito atta hari
Atte brasiya brahmadatte rajja krente rjagehe nibaddha aha paccekabuddh bhujanti.
Pacasat itthiyo te upahahanti. Tesu satta paccekabuddh himavanta gacchanti, eko nadtre eka
tiagahana atthi, tattha jhna sampajjitv nisdi. Athekadivasa rj paccekabuddhesu gatesu t
itthiyo dya nadiya udakaka kitu gato. Tattha t itthiyo divasabhga udake kitv uttaritv
stapit aggi visibbetukm amhka aggikaraahna olokethti aparpara vicarantiyo ta
tiagahana disv, tiarsti saya ta parivretv hit aggi adasu. Tiesu jhyitv patantesu
paccekabuddha disv, nahmh, amhka rao paccekabuddho jhyati, rj atv amhe nsessati,
sudaha na karissmti sabb t itthiyo ito cito ca drni haritv tassa upari drursi karisu.
Mahdrursi ahosi. Atha na limpetv, idni jhyissatti pakkamisu. T pahama asacetanik
hutv kammun na bajjhisu, idni pacch sacetanya kammun bajjhisu. Paccekabuddha pana
antosampattiya sakaasahassehi drni haritv limpentpi usmkramattampi gahetu na sakkonti.
Tasm so sattame divase uhya yathsukha agamsi. T tassa kammassa katatt bahni
www.tipitaka.org Vipassana Research Institute
Page 70 sur 448
vassasatasahassni niraye paccitv tasseva kammassa vipkvasesena attabhvasate iminva
niymena gehe jhyamne jhyisu. Ida etsa pubbakammanti.
Eva vutte bhikkh satthra paipucchisu khujjuttar pana, bhante, kena kammena khujj
jt, kena kammena mahpa, kena kammena sotpattiphala adhigat, kena kammena paresa
pesanakrit jtti? Bhikkhave, tasseva rao brasiya rajja karaakle sveva paccekabuddho
thoka khujjadhtuko ahosi. Athek upahyik itth kambala prupitv suvaasaraa gahetv,
amhka paccekabuddho evaca evaca vicaratti khujj hutv tassa vicarakra dassesi. Tassa
nissandena khujj jt. Te pana paccekabuddhe pahamadivase rjagehe nisdpetv patte ghpetv
pysassa pretv dpesi. Uhapysassa pre patte paccekabuddh parivattetv parivattetv gahanti.
S itth te tath karonte disv attano santakni aha dantavalayni datv, idha hapetv gahathti
ha. Tesu tath katv ta oloketv hitesu tesa adhippya atv, natthi, bhante, amhka etehi
attho. Tumhkaeva etni pariccattni, gahetv gacchathti ha. Te gahetv nandamlakapabbhra
agamasu. Ajjatanpi tni valayni arogneva. S tassa kammassa nissandena idni tipiakadhar
mahpa jt. Paccekabuddhna kataupahnassa nissandena pana sotpattiphala patt. Idamass
buddhantare pubbakamma.
Kassapasammsambuddhakle pana ek brasisehino dht vahamnakacchyya dsa
gahetv attna alakaront nisdi. Athass visssik ek khsav bhikkhun ta dahu agamsi.
Bhikkhuniyo hi khsavpi syanhasamaye upahkakulni dahukm honti. Tasmi pana khae
sehidhtya santike kci pesanakrik natthi, s vandmi, ayye, eta tva me pasdhanapeaka
gahetv dethti ha. Ther cintesi sacass ima gahitv na dassmi, mayi ghta katv niraye
nibbattissati. Sace pana dassmi, parassa pesanakrik hutv nibbattissati. Nirayasantpato kho pana
parassa pesanabhvova seyyoti. S anudaya paicca ta gahetv tass adsi. Tassa kammassa
nissandena paresa pesanakrik jtti.
Atha punekadivasa bhikkh dhammasabhya katha samuhpesu smvatippamukh
pacasat itthiyo gehe aggin jhyisu, mgaiyya tak upari pallaggi datv ayanagalehi
bhinn, mgaiy pakkuthitatele pakk, ke nu kho ettha jvanti nma, ke mat nmti. Satth gantv,
kya nuttha, bhikkhave, etarahi kathya sannisinnti pucchitv, imya nmti vutte, bhikkhave,
ye keci pamatt, te vassasata jvantpi matyeva nma. Ye appamatt, te matpi jvantiyeva. Tasm
mgaiy jvantpi matyeva nma, smvatippamukh pacasat itthiyo matpi jvantiyeva nma. Na
hi, bhikkhave, appamatt maranti nmti vatv im gth abhsi
21. Appamdo amatapada, pamdo maccuno pada;
Appamatt na myanti, ye pamatt yath mat.
22. Eva visesato atv, appamdamhi pait;
Appamde pamodanti, ariyna gocare rat.
23. Te jhyino statik, nicca dahaparakkam;
Phusanti dhr nibbna, yogakkhema anuttaranti.
Tattha appamdoti pada mahanta attha dpeti, mahanta attha gahetv tihati. Sakalampi
hi tepiaka buddhavacana haritv kathiyamna appamdapadameva otarati. Tena vutta
Seyyathpi, bhikkhave, yni knici jagalna pna padajtni, sabbni tni
hatthipade samodhna gacchanti, hatthipada tesa aggamakkhyati yadida mahantattena.
Evameva kho, bhikkhave, ye keci kusal dhamm, sabbete appamdamlak
appamdasamosara, appamdo tesa dhammna aggamakkhyatti (sa. ni. 5.140).
www.tipitaka.org Vipassana Research Institute
Page 71 sur 448
So panesa atthato satiy avippavso nma. Nicca upahitya satiy ceta nma.
Amatapadanti amata vuccati nibbna. Tahi ajtatt nu jyati na myati, tasm amatanti vuccati.
Pajjanti iminti pada, amata ppuantti attho. Amatassa pada amatapada, amatassa
adhigampyoti vutta hoti, pamdoti pamajjanabhvo, muhassatisakhtassa satiy vosaggasseta
nma. Maccunoti maraassa. Padanti upyo maggo. Pamatto hi jti ntivattati, jto jyati ceva
myati cti pamdo maccuno pada nma hoti, maraa upeti. Appamatt na myantti satiy
samanngat hi appamatt na maranti. Ajar amar hontti na sallakkhetabba. Na hi koci satto ajaro
amaro nma atthi, pamattassa pana vaa nma aparicchinna, appamattassa paricchinna. Tasm
pamatt jtidhi aparimuttatt jvantpi matyeva nma. Appamatt pana appamdalakkhaa
vahetv khippa maggaphalni sacchikatv dutiyatatiyaattabhvesu na nibbattanti. Tasm te jvantpi
matpi na myantiyeva nma. Ye pamatt yath matti ye pana satt pamatt, te pamdamaraena
matatt, yath hi jvitindriyupacchedena mat drukkhandhasadis apagatavi, tatheva honti.
Tesampi hi matna viya gahahna tva dna dassma, sla rakkhissma, uposathakamma
karissmti ekacittampi na uppajjati, pabbajitnampi cariyupajjhyavattdni pressma, dhutagni
samdiyissma, bhvana vahessmti na uppajjatti matena te ki nnkarava honti. Tena
vutta ye pamatt yath matti.
Eva visesato atvti pamattassa vaato nissaraa natthi, appamattassa atthti eva visesatova
jnitv. Ke paneta visesa jnantti? Appamdamhi paitti ye pait medhvino sappa attano
appamde hatv appamda vahenti, te eva visesakraa jnanti. Appamde pamodantti te
eva atv tasmi attano appamde pamodanti, pahasitamukh tuhapahah honti. Ariyna
gocare ratti te eva appamde pamodant ta appamda vahetv ariyna
buddhapaccekabuddhabuddhasvakna gocarasakhte catusatipahndibhede sattatisa
bodhipakkhiyadhamme navavidhalokuttaradhamme ca rat nirat, abhirat hontti attho.
Te jhyinoti te appamatt pait ahasampattisakhtena rammapanijjhnena
vipassanmaggaphalasakhtena lakkhapanijjhnena cti duvidhenapi jhnena jhyino. Statikti
abhinikkhamanaklato pahya yva arahattamagg satata pavattakyikacetasikavriy. Nicca
dahaparakkamti ya ta purisathmena purisavriyena purisaparakkamena pattabba, na ta
appuitv vriyassa sahna bhavissatti evarpena vriyena antar anosakkitv niccappavattena
dahaparakkamena samanngat. Phusantti ettha dve phusan aphusan ca, vipkaphusan ca.
Tattha cattro magg aphusan nma, cattri phalni vipkaphusan nma. Tesu idha vipkaphusan
adhippet. Ariyaphalena nibbna sacchikaronto dhr pait tya vipkaphusanya phusanti,
nibbna sacchikaronti. Yogakkhema anuttaranti ye cattro yog mahjana vae osdpenti, tehi
khema nibbhaya sabbehi lokiyalokuttaradhammehi sehatt anuttaranti.
Desanpariyosne bah sotpanndayo ahesu. Desan mahjanassa stthik jtti.
Smvatvatthu pahama.
2. Kumbhaghosakasehivatthu
Uhnavatoti ima dhammadesana satth veuvane viharanto kumbhaghosaka rabbha
kathesi. Rjagahanagarasmihi rjagahasehino gehe ahivtarogo uppajji, tasmi uppanne makkhik
di katv yva gv pahama tiracchnagat maranti, tato dsakammakaro, sabbapacch gehasmik,
tasm so rogo sabbapacch sehica jyaca gahi. Te rogena phuh putta santike hita oloketv
assupuehi nettehi ta hasu tta, imasmi kira roge uppanne bhitti bhinditv palyantva
jvita labhanti, tva amhe anoloketv palyitv jvanto pungantv amhka asukahne nma
cattlsa dhanakoiyo nidahitv hapit, t uddharitv jvika kappeyysti. So tesa vacana sutv
rudamno mtpitaro vanditv maraabhayabhto bhitti bhinditv palyitv pabbatagahana gantv
dvdasa vassni tattha vasitv mtpituvasanahna paccgachi.
www.tipitaka.org Vipassana Research Institute
Page 72 sur 448
Atha na daharakle gantv parhakesamassukle gatatt na koci sajni. So mtpithi
dinnasavasena dhanahna gantv dhanassa arogabhva atv cintesi ma na koci sajnti,
sacha dhana uddharitv valajissmi, ekena duggatena nidhi uddhaoti ma gahetv
viheheyyu, yannha bhati katv jveyyanti. Atheka pilotika nivsetv, atthi koci
bhatakena atthikoti pucchanto bhatakavthi ppui. Atha na bhatak disv, sace amhka eka
kamma karissasi, bhattavetana te dassmti hasu. Ki kamma nmti?
Pabodhanacodanakamma. Sace ussahasi, ptova uhya tt, uhahatha, sakani sannayhatha,
goe yojetha, hatthiassna tiatthya gamanavel; amm, tumhepi uhahatha, ygu pacatha, bhatta
pacathti vicaritv rocehti. So sdhti sampaicchi. Athassa vasanatthya eka ghara adasu.
So devasika ta kamma aksi.
Athassa ekadivasa rj bimbisro saddamassosi. So pana sabbarava ahosi. Tasm
mahdhanassa purisassesa saddoti ha. Athassa santike hit ek paricrik rj ya v ta v na
kathessati, ida may tu vaatti cintetv gaccha, tta, eta jnhti eka purisa pahii. So
vegena gantv ta disv gantv, eko bhatakna bhatikrako kapaamanusso esoti rocesi. Rj
tassa vacana sutv tuh hutv dutiyadivasepi tatiyadivasepi ta tassa sadda sutv tatheva ha. Spi
paricrik tatheva cintetv punappuna pesetv, kapaamanusso esoti vutte cintesi rj
kapaamanusso esoti vacana sutvpi na saddahati, punappuna mahdhanassa purisassesa saddoti
vadati, bhavitabbamettha kraena, yathsabhvato eta tu vaatti. S rjna ha, deva, aha
sahassa labhamn dhtara dya gantv eta dhana rjakula pavesessmti. Rj tass
sahassa dpesi.
S ta gahetv dhtara eka malinadhtuka vattha nivspetv tya saddhi rjagehato
nikkhamitv maggapaipann viya bhatakavthi gantv eka ghara pavisitv, amma, maya
maggapaipann, ekhadvha idha vissamitv gamissmti ha. Amma, bahni gharamnusakni,
na sakk idha vasitu, eta kumbhaghosakassa geha tuccha, tattha gacchathti. S tattha gantv,
smi, maya maggapaipannak, ekhadvha idha vasissmti vatv tena punappuna
paikkhittpi, smi, ajjekadivasamatta vasitv ptova gamissmti nikkhamitu na icchi. S
tattheva vasitv punadivase tassa araagamanavelya, smi, tava nivpa datv yhi, hra te
pacissmti vatv, ala, amma, ahameva pacitv bhujissmti vutte punappuna nibandhitv tena
dinne gahitamattakeyeva katv antarpaato bhjanni ceva parisuddhatauldni ca harpetv
rjakule pacananiymena suparisuddha odana, sdhurasni ca dve ti spabyajanni pacitv tassa
araato gatassa adsi. Atha na bhujitv muducittata panna atv, smi, kilantamha,
ekhadvha idheva homti ha. So sdhti sampaicchi.
Athassa syampi punadivasepi madhurabhatta pacitv adsi. Atha muducittata tassa atv
smi, katipha idheva vasissmti. Tattha vasamn tikhiena satthena tassa macava
hehaaniya taha taha chindi. Maco tasmi gantv nisinnamatteyeva heh olambi. So
kasm aya maco eva chijjitv gatoti ha. Smi, daharadrake vretu na sakkomi, ettheva
sannipatantti. Amma, ida me dukkha tumhe nissya jta. Ahahi pubbe katthaci gacchanto
dvra pidahitv gacchmti. Ki karomi, tta, vretu na sakkomti. S iminva niymena dve
tayo divase chinditv tena ujjhyitv khyitv vuccamnpi tatheva vatv puna eka dve rajjuke
hapetv sese chindi. Ta divasa tasmi nisinnamatteyeva sabba va bhmiya pati, ssa
jaukehi saddhi ekato ahosi, so uhya, ki karomi, idni kuhi gamissmi, nipajjanamacassapi
tumhehi asmiko viya katomhti ha. Tta, ki karomi, paivissakadrake vretu na sakkomi, hotu,
m cintayi, imya nma velya kuhi gamissasti dhtara mantetv, amma, tava bhtikassa
nipajjanoksa karohti ha. S ekapasse sayitv idhgaccha, smti ha. Itaropi na gaccha,
tta, bhaginiy saddhi nipajjti vadesi. So tya saddhi ekamace nipajjitv ta divasaeva
santhava aksi, kumrik parodi. Atha na mt pucchi ki, amma, rodasti? Amma, ida
nma jtanti. Hotu, amma, ki sakk ktu, taypi eka bhattra iminpeka pdaparicrika
laddhu vaatti ta jmtara aksi. Te samaggavsa vasisu.
www.tipitaka.org Vipassana Research Institute
Page 73 sur 448
S katiphaccayena rao ssana pesesi bhatakavthiya chaa karontu. Yassa pana ghare
chao na karyati, tassa ettako nma daoti ghosana kretti. Rj tath kresi. Atha na sassu ha
tta, bhatakavthiya rjya chao kattabbo jto, ki karomti? Amma, aha bhati
karontopi jvitu na sakkomi, ki karissmti? Tta, gharvsa vasant nma iampi gahanti,
rao aktu na labbh. Iato nma yena kenaci upyena muccitu sakk, gaccha, kutoci eka v
dve v kahpae harti ha. So ujjhyanto khyanto gantv cattlsakoidhanahnato ekameva
kahpaa hari. S ta kahpaa rao pesetv attano kahpaena chaa katv puna
katiphaccayena tatheva ssana pahii. Puna rj tatheva chaa karontu, akarontna ettako
daoti pesi. Punapi so tya tatheva vatv nippiyamno gantv tayo kahpae hari. S tepi
kahpae rao pesetv puna katiphaccayena tatheva ssana pahii idni purise pesetv ima
pakkospetti. Rj pesesi. Puris gantv, kumbhaghosako nma kataroti pucchitv pariyesant ta
disv ehi, bho rj, ta pakkosatti hasu. So bhto na ma rj jnttidni vatv gantu na
icchi. Atha na balakkrena hatthdsu gahetv kahisu. S itth te disv, are, dubbint, tumhe
mama jmtara hatthdsu gahetu ananucchavikti tajjetv, ehi, tta, m bhyi, rjna disv
tava hatthdighakna hattheyeva chindpessmti dhtara dya purato hutv rjageha patv
vesa parivattetv sabblakrapaimait ekamanta ahsi. Itarampi parikahitv nayisuyeva.
Atha na vanditv hita rj ha tva kumbhaghosako nmti? ma, devti. Ki
kra mahdhana vacetv khdasti? Kuto me, deva, dhana bhati katv jvantassti? M
eva kari, ki amhe vacesti? Na vacemi, deva, natthi me dhananti. Athassa rj te kahpae
dassetv, ime kassa kahpati ha. So sajnitv, aho blomhi, katha nu kho ime rao hattha
pattti ito cito ca olokento t dvepi paimaitapasdhan gabbhadvramle hit disv, bhriya
vatida kamma, imhi ra payojithi bhavitabbanti cintesi. Atha na rj vadehi, bho, kasm
eva karosti ha. Nissayo me natthi, devti. Mdiso nissayo bhavitu na vaatti. Kalya,
deva, sace me devo avassayo hotti. Homi, bho, kittaka te dhananti? Cattlsakoiyo, devti.
Ki laddhu vaatti? Sakani devti? Rj anekasatni sakani yojpetv pahiitv ta
dhana harpetv rjagae rsi krpetv rjagahavsino sanniptpetv, atthi kassaci imasmi
nagare ettaka dhananti pucchitv natthi, devti. Ki panassa ktu vaatti? Sakkra,
devti vutte mahantena sakkrena ta sehihne hapetv dhtara tasseva datv tena saddhi satthu
santika gantv vanditv bhante, passathima purisa, evarpo dhitim nma natthi,
cattlsakoivibhavo hontopi uppilvitkra v asmimnamatta v na karoti, kapao viya pilotika
nivsetv bhatakavthiya bhati katv jvanto may imin nma upyena to. Jnitv ca pana
pakkospetv sadhanabhva sampaicchpetv ta dhana harpetv sehihne hapito, dht cassa
may dinn. Bhante, may ca evarpo dhitim na dihapubboti ha.
Ta sutv satth eva jvantassa jvika dhammikajvika nma, mahrja, corikdikamma
pana idhaloke ceva peti hiseti, paraloke ca, tatonidna sukha nma natthi. Purisassa hi
dhanaprijuakle kasi v bhati v katv jvikameva dhammikajvika nma. Evarpassa hi
vriyasampannassa satisampannassa kyavchi parisuddhakammassa paya nisammakrino kydhi
saatassa dhammajvika jvantassa satiavippavse hitassa issariya vahatiyevti vatv ima
gthamha
24. Uhnavato satmato,
Sucikammassa nisammakrino;
Saatassa dhammajvino,
Appamattassa yasobhivahatti.
Tattha uhnavatoti uhnavriyavantassa. Satimatoti satisampannassa. Sucikammassti
niddosehi nirapardhehi kyakammdhi samanngatassa. Nisammakrinoti evace bhavissati, eva
karissmti v, imasmi kamme eva kate ida nma bhavissatti v eva nidna sallakkhetv
rogatikicchana viya sabbakammni nismetv upadhretv karontassa. Saatassti kydhi
www.tipitaka.org Vipassana Research Institute
Page 74 sur 448
saatassa nicchiddassa. Dhammajvinoti agrikassa tulkdni vajjetv kasigorakkhdhi,
anagrikassa vejjakammadtakammdni vajjetv dhammena samena bhikkhcariyya jvika
kappentassa. Appamattassti avippavutthasatino. Yasobhivahatti issariyabhogasampannasakhto
ceva kittivaabhaanasakhto ca yaso abhivahatti.
Gthpariyosne kumbhaghosako sotpattiphale patihahi. Aepi bah sotpattiphaldni
ppuisu. Eva mahjanassa stthik dhammadesan jtti.
Kumbhaghosakasehivatthu dutiya.
3. Capanthakattheravatthu
Uhnenappamdenti ima dhammadesana satth veuvane viharanto capanthakatthera
rabbha kathesi.
Rjagahe kira dhanasehikulassa dht vayappattakle mtpithi sattabhmikassa psdassa
uparimatale ativiya rakkhiyamn yobbanamadamattatya purisalol hutv attano dseneva saddhi
santhava katv, aepi me ida kamma jneyyunti bht evamha amhehi imasmi hne na
sakk vasitu. Sace me mtpitaro ima dosa jnissanti, khakhaika ma karissanti. Videsa
gantv vasissmti. Te hatthasra gahetv aggadvrena nikkhamitv, yattha v tattha v aehi
ajnanahna gantv vasissmti ubhopi agamasu. Tesa ekasmi hne vasantna
savsamanvya tass kucchismi gabbho patihsi. S gabbhaparipka gamma tena saddhi
mantesi, gabbho me paripka gato, tibandhuvirahite hne gabbhavuhna nma ubhinnampi
amhka dukkhvaha, kulagehameva gacchmti. So sacha tattha gamissmi, jvita me
natthti bhayena ajja gacchma, sve gacchmti divase atikkmesi. S cintesi aya blo attano
dosamahantatya gantu na ussahati, mtpitaro nma ekantahitva, aya gacchatu v, m v, aha
gamissmti. S tasmi geh nikkhante gehaparikkhra paismetv attano kulaghara gatabhva
anantaragehavsna rocetv magga paipajji.
Sopi ghara gantv ta adisv paivissake pucchitv, s kulaghara gatti sutv vegena
anubandhitv antarmagge samppui. Tasspi tattheva gabbhavuhna ahosi. So ki ida,
bhaddeti pucchi. Smi, me eko putto jtoti. Idni ki karissmti? Yassatthya maya
kulaghara gaccheyyma, ta kamma antarmaggeva nipphanna, tattha gantv ki karissma,
nivattissmti dvepi ekacitt hutv nivattisu. Tassa ca drakassa panthe jtatt panthakoti nma
karisu. Tass nacirasseva aparopi gabbho patihahi. Sabba purimanayeneva vitthretabba. Tassapi
drakassa panthe jtatt pahamajtassa mahpanthakoti nma katv itarassa capanthakoti nma
karisu. Te dvepi drake gahetv attano vasanahnameva gat. Tesa tattha vasantna
mahpanthakadrako ae drake capit mahpitti, ayyako ayyikti ca vadante sutv mtara
pucchi amma, ae drak ayyako ayyiktipi, mahpit capittipi vadanti, kacci amhkaeva
tak natthti? ma, tta, amhka ettha tak natthi. Rjagahanagare pana vo dhanasehi nma
ayyako, tattha amhka bah takti. Kasm tattha na gacchatha, ammti? S attano
agamanakraa puttassa akathetv puttesu punappuna kathentesu smika ha ime drak ma
ativiya kilamenti, ki no mtpitaro disv masa khdissanti, ehi, drakna ayyakakula
dassessmti? Aha sammukh bhavitu na sakkhissmi, te pana nayissmti. Sdhu yena
kenaci upyena drakna ayyakakulameva dahu vaatti. Dvepi jan drake dya anupubbena
rjagaha patv nagaradvre ekiss slya pavisitv drakamt dve drake gahetv attano
gatabhva mtpitna rocpesi. Te ta ssana sutv, sasre vicarantna na putto na dht
bhtapubb nma natthi, te amhka mahpardhik, na sakk tehi amhka cakkhupathe htu,
ettaka nma dhana gahetv dvepi jan phsukahna gantv jvantu, drake pana idha pesentti
dhana datv dta phesu.
www.tipitaka.org Vipassana Research Institute
Page 75 sur 448
Tehi pesita dhana gahetv drake gatadtnaeva hatthe datv pahiisu. Drak ayyakakule
vahanti. Tesu capanthako atidaharo, mahpanthako pana ayyakena saddhi dasabalassa
dhammakatha sotu gacchati. Tassa nicca satthu santika gacchantassa pabbajjya citta nami. So
ayyaka ha sace ma anujneyytha, aha pabbajeyyanti. Ki vadesi, tta, sakalassa lokassapi
me pabbajjto tava pabbajj bhaddik. Sace sakkosi pabbajhti. Ta satthu santika netv, ki,
gahapati, drako te laddhoti vutte, ma, bhante, aya me natt tumhka santike pabbajitukmoti
ha. Satth aatara piaptacrika bhikkhu ima draka pabbjehti pesi. Thero tassa
tacapacakakammahna cikkhitv pabbjesi. So bahu buddhavacana uggahitv paripuavasso
upasampada labhitv yonisomanasikrena kammahna karonto arahatta ppui. So jhnasukhena
phalasukhena vtinmento cintesi sakk nu kho ida sukha capanthakassa dtunti! Tato
ayyakasehissa santika gantv evamha mahsehi, sace anujneyytha, aha capanthaka
pabbjeyyanti. Pabbjetha, bhanteti. Sehi kira ssane ca suppasanno, kataradhtya vo ete
puttti pucchiyamno ca paltadhtyti vattu lajjati, tasm sukheneva tesa pabbajja anujni.
Thero capanthaka pabbjetv slesu patihpesi. So pabbajitvva dandho ahosi.
Padma yath kokanada sugandha,
Pto siy phullamavtagandha;
Agrasa passa virocamna,
Tapantamdiccamivantalikkheti. (sa. ni. 1.123; a. ni. 5.195)
Ima eka gtha cathi msehi uggahitu nsakkhi. So kira kassapasammsambuddhakle
pabbajitv paav hutv aatarassa dandhabhikkhuno uddesaggahaakle parihsakei aksi. So
bhikkhu tena parihsena lajjito neva uddesa gahi, na sajjhyamaksi. Tena kammena aya
pabbajitvva dandho jto, gahitagahita pada uparparipada gahantassa nassati. Tassa imameva
gtha uggahetu vyamantassa cattro ms atikkant. Atha na mahpanthako, capanthaka,
tva imasmi ssane abhabbo, cathi msehi eka gthampi gahitu na sakkosi, pabbajitakicca
pana katha matthaka ppessasi, nikkhama itoti vihr nikkahi. Capanthako buddhassane
sinehena gihibhva na pattheti.
Tasmica kle mahpanthako bhattuddesako ahosi. Jvako komrabhacco bahu
mlgandhavilepana dya attano ambavana gantv satthra pjetv dhamma sutv uhysan
dasabala vanditv mahpanthaka upasakamitv, kittak, bhante, satthu santike bhikkhti pucchi.
Pacamattni bhikkhusatnti. Sve, bhante, buddhappamukhni paca bhikkhusatni dya
amhka nivesane bhikkha gahathti. Upsaka, capanthako nma bhikkhu dandho
aviruhidhammo, ta hapetv sesna nimantana sampaicchmti thero ha. Ta sutv
capanthako cintesi thero ettakna bhikkhna nimantana sampaicchanto ma bhira katv
sampaicchati, nissasaya mayha bhtikassa mayi citta bhinna bhavissati, ki dni mayha
imin ssanena, gih hutv dndni puni karonto jvissmti? So punadivase ptova vibbhamitu
pysi.
Satth paccsakleyeva loka volokento ima kraa disv pahamatara gantv
capanthakassa gamanamagge dvrakohake cakamanto ahsi. Capanthako gacchanto satthra
disv upasakamitv vanditv ahsi. Atha na satth kuhi pana tva, capanthaka, imya velya
gacchasti ha. Bht ma, bhante, nikkahati, tenha vibbhamitu gacchmti.
Capanthaka, tava pabbajj nma mama santak, bhtar nikkahito kasm mama santika
ngachi, ehi, ki te gihibhvena, mama santike bhavissasti cakkakitatalena pin ta sirasi
parmasitv dya gantv gandhakuippamukhe nisdpetv, capanthaka, puratthbhimukho hutv
ima pilotika rajoharaa rajoharaanti parimajjanto idheva hohti iddhiy abhisakhata
parisuddha pilotika datv kle rocite bhikkhusaghaparivuto jvakassa geha gantv paattsane
nisdi. Capanthakopi sriya olokento ta pilotika rajoharaa rajoharaanti parimajjanto
nisdi. Tassa ta pilotikakhaa parimajjantassa kiliha ahosi. Tato cintesi ida
www.tipitaka.org Vipassana Research Institute
Page 76 sur 448
pilotikakhaa ativiya parisuddha, ima pana attabhva nissya purimapakati vijahitv
eva kiliha jta, anicc vata sakhrti khayavaya pahapento vipassana vahesi. Satth
capanthakassa citta vipassana ruhanti atv, capanthaka, tva pilotikakhaameva
sakiliha raja rajanti m saa kari, abbhantare pana te rgarajdayo atthi, te harhti vatv
obhsa vissajjetv purato nisinno viya payamnarpo hutv im gth abhsi
Rgo rajo na ca pana reu vuccati,
Rgasseta adhivacana rajoti;
Eta rajja vippajahitva bhikkhavo,
Viharanti te vigatarajassa ssane.
Doso rajo na ca pana reu vuccati,
Dosasseta adhivacana rajoti;
Eta raja vippajahitva bhikkhavo,
Viharanti te vigatarajassa ssane.
Moho rajo na ca pana reu vuccati,
Mohasseta adhivacana rajoti;
Eta raja vippajahitva bhikkhavo,
Viharanti te vigatarajassa ssaneti. (mahni. 209);
Gthpariyosne capanthako saha paisambhidhi arahatta ppui. Saha paisambhidhiyevassa
ti piakni gamisu.
So kira pubbe rj hutv nagara padakkhia karonto nalato sede muccante parisuddhena
sakena nalanta puchi, sako kiliho ahosi. So ima sarra nissya evarpo parisuddho sako
pakati jahitv kiliho jto, anicc vata sakhrti aniccasaa pailabhi. Te kraenassa
rajoharaameva paccayo jto.
Jvakopi kho komrabhacco dasabalassa dakkhiodaka upanmesi. Satth nanu, jvaka, vihre
bhikkh atthti hatthena patta pidahi. Mahpanthako nanu, bhante, vihre bhikkh natthti ha.
Satth atthi, jvakti ha. Jvako tena hi bhae gaccha, vihre bhikkhna atthibhva v
natthibhva v tvaeva jnhti purisa pesesi. Tasmi khae capanthako mayha bhtiko
vihre bhikkh natthti bhaati, vihre bhikkhna atthibhvamassa paksessmti sakala
ambavana bhikkhnaeva presi. Ekacce bhikkh cvarakamma karonti, ekacce rajanakamma
karonti, ekacce sajjhya karonti. Eva aamaaasadisa bhikkhusahassa mpesi. So puriso
vihre bah bhikkh disv nivattitv, ayya, sakala ambavana bhikkhhi paripuanti jvakassa
rocesi. Theropi kho tattheva
Sahassakkhattumattna, nimminitvna panthako;
Nisdambavane ramme, yva klappavedanti.
Atha satth ta purisa ha vihra gantv satth capanthaka nma pakkosatti
vadehti. Tena gantv tath vutte, aha capanthako, aha capanthakoti mukhasahassa
uhahi. So puriso puna gantv, sabbepi kira, bhante, capanthakyeva nmti ha. Tena hi gantv
yo aha capanthakoti pahama vadati, ta hatthe gaha, avases antaradhyissantti. So tath
aksi. Tvadeva sahassamatt bhikkh antaradhyisu. Theropi tena purisena saddhi agamsi. Satth
bhattakiccapariyosne jvaka mantesi jvaka, capanthakassa patta gahhi, aya te
anumodana karissatti. Jvako tath aksi. Thero shanda nadanto taruasho viya thi piakehi
sakhobhetv anumodanamaksi. Satth uhysan bhikkhusaghaparivuto vihra gantv bhikkhhi
vatte dassite gandhakuippamukhe hatv bhikkhusaghassa sugatovda datv kammahna kathetv
www.tipitaka.org Vipassana Research Institute
Page 77 sur 448
bhikkhusagha uyyojetv surabhigandhavsita gandhakui pavisitv dakkhiena passena
shaseyya upagato. Atha syanhasamaye bhikkh ito cito ca samosaritv rattakambalasiy
parikkhitt viya nisditv satthu guakatha rabhisu, vuso, mahpanthako capanthakassa
ajjhsaya ajnanto cathi msehi eka gtha uggahpetu na sakkoti, dandho ayanti vihr
nikkahi, sammsambuddho pana attano anuttaradhammarjatya ekasmiyevassa antarabhatte saha
paisambhidhi arahatta adsi, ti piakni saha paisambhidhiyeva gatni, aho buddhna bala
nma mahantanti.
Atha bhagav dhammasabhya ima kathpavatti atv, ajja may gantu vaatti
buddhaseyyya uhya surattadupaa nivsetv vijjulata viya kyabandhana bandhitv
rattakambalasadisa sugatamahcvara prupitv surabhigandhakuito nikkhamma
mattavaravraashavijambhitavilsena anantya buddhalya dhammasabha gantv
alakatamaalamamajjhe supaattavarabuddhsana abhiruyha chabbaabuddharasiyo
vissajjento aavakucchi khobhayamno yugandharamatthake blasriyo viya sanamajjhe nisdi.
Sammsambuddhe pana gatamatte bhikkhusagho katha pacchinditv tuh ahosi. Satth mudukena
mettacittena parisa oloketv, aya paris ativiya sobhati, ekassapi hatthakukkucca v
pdakukkucca v ukksitasaddo v khipitasaddo v natthi, sabbepi ime buddhagravena sagrav,
buddhatejena tajjit. Mayi yukappampi akathetv nisinne pahama katha samuhpetv na
kathessanti. Kathsamuhpanavatta nma mayva jnitabba, ahameva pahama kathessmti
madhurena brahmassarena bhikkh mantetv, kya nuttha, bhikkhave, etarahi kathya sannisinn, k
ca pana vo antarkath vippakatti pucchitv, imya nmti vutte, na, bhikkhave, capanthako
idneva dandho, pubbepi dandhoyeva. Na kevalacassha idneva avassayo jto, pubbepi avassayo
ahosimeva. Pubbe panha ima lokiyakuumbassa smika aksi, idni lokuttarakuumbassti
vatv tamattha vitthrato sotukmehi bhikkhhi ycito atta hari
Atte, bhikkhave, brasinagaravs eko mavo takkasila gantv sippuggahaatthya
dispmokkhassa cariyassa dhammantevsiko hutv pacanna mavakasatna antare ativiya
cariyassa upakrako ahosi, pdaparikammdni sabbakiccni karoti. Dandhatya pana kici
uggahitu na sakkoti. cariyo aya mama bahpakro, sikkhpessmi nanti vyamantopi kici
sikkhpetu na sakkoti. So cira vasitv ekagthampi uggahitu asakkonto ukkahitv
gamissmti cariya pucchi. cariyo cintesi aya mayha upakrako, paitabhvamassa
paccssmi, na na ktu sakkomi, avassa may imassa paccupakro ktabbo, ekamassa manta
bandhitv dassmti so ta araa netv ghaesi ghaesi, ki kra ghaesi? Ahampi ta jnmi
jnmti ima manta bandhitv uggahpento anekasatakkhattu parivattpetv, payati teti
pucchitv, ma, payatti vutte dandhena nma vyma katv pagua kata sippa na
palyatti cintetv maggaparibbaya datv, gaccha, ima manta nissya jvissasi, apalyanatthya
panassa nicca sajjhya kareyysti vatv ta uyyojesi. Athassa mt brasiya sampattakle
putto me sippa sikkhitv gatoti mahsakkrasammna aksi.
Tad brasirj atthi nu kho me kyakammdsu koci dosoti paccavekkhanto attano
aruccanaka kici kamma adisv attano vajja nma attano na payati, paresa payati,
ngarna pariggahissmti cintetv sya atakavesena nikkhamitv, syamsa bhujitv
nisinnamanussna kathsallpo nma nnappakrako hoti, sacha adhammena rajja kremi,
ppena adhammikena ra daabalidhi hatamhti vakkhanti. Sace dhammena rajja kremi,
dghyuko hotu no rjtidni vatv mama gua kathessantti tesa tesa gehna
bhittianusreneva vicarati.
Tasmi khae umagacor dvinna gehna antare umaga bhindanti ekaumageneva dve
gehni pavisanatthya. Rj te disv gehacchyya ahsi. Tesa umaga bhinditv geha pavisitv
bhaaka olokitakle mavo pabujjhitv ta manta sajjhyanto ghaesi ghaesi, ki kra
ghaesi? Ahampi ta jnmi jnmti ha. Te ta sutv, imin kiramh t, idni no nsessatti
www.tipitaka.org Vipassana Research Institute
Page 78 sur 448
nivatthavatthnipi chaetv bht sammukhasammukhahneneva palyisu. Rj te palyante
disv itarassa ca mantasajjhyanasadda sutv gehaeva vavatthapetv ngarna pariggahitv
nivesana pvisi. So vibhtya pana rattiy ptoveka purisa pakkositv ha gaccha bhae,
asukavthiya nma yasmi gehe umago bhinno, tattha takkasilato sippa uggahitv gatamavo
atthi, ta nehti. So gantv rj ta pakkosatti vatv mava nesi. Atha na rj ha tva,
tta, takkasilato sippa uggahitv gatamavoti? ma, devti. Amhkampi ta sippa
dehti. Sdhu, deva, samnsane nisditv gahhti. Rjpi tath katv manta gahetv aya te
cariyabhgoti sahassa adsi.
Tad senpati rao kappaka ha kad rao massu karissasti? Sve v parasuve vti.
So tassa sahassa datv kicca me atthti vatv, ki, smti vutte rao massukamma
karonto viya hutv khura ativiya pahasitv galani chinda, tva senpati bhavissasi, aha rjti.
So sdhti sampaicchitv rao massukammakaraadivase gandhodakena massu temetv khura
pahasitv nalante gahetv, khuro thoka kuhadhro, ekappahreneva galani chinditu
vaatti puna ekamanta hatv khura pahasi. Tasmi khae rj attano manta saritv sajjhya
karonto ghaesi ghaesi, ki kra ghaesi? Ahampi ta jnmi jnmti ha. Nhpitassa nalato
sed muccisu. So jnti mama kraa rjti bhto khura bhmiya khipitv pdamle urena
nipajji. Rjno nma chek honti, tena ta evamha are, duha, nhpita, na ma rj jntti
saa karosti. Abhaya me dehi, devti. Hotu, m bhyi, kathehti. Senpati me, deva,
sahassa datv, rao massu karonto viya galani chinda, aha rj hutv ta senpati
karissmti hti. Rj ta sutv cariya me nissya jvita laddhanti cintetv senpati
pakkospetv, ambho, senpati, ki nma tay mama santik na laddha, idni ta dahu na
sakkomi, mama rah nikkhamhti ta rah pabbjetv cariya pakkospetv, cariya, ta
nissya may jvita laddhanti vatv mahanta sakkra karitv tassa senpatihna adsi. So
tad capanthako ahosi, satth dispmokkho cariyoti.
Satth ima atta haritv, eva, bhikkhave, pubbepi capanthako dandhoyeva ahosi,
tadpissha avassayo hutv ta lokiyakuumbe patihpesinti vatv puna ekadivasa aho satth
capanthakassa avassayo jtoti kathya samuhitya casehijtake attavatthu kathetv
Appakenpi medhv, pbhatena vicakkhao;
Samuhpeti attna, au aggiva sandhamanti. (j. 1.1.4)
Gtha vatv, na, bhikkhave, idnevha imassa avassayo jto, pubbepi avassayo ahosimeva. Pubbe
panha ima lokiyakuumbassa smika aksi, idni lokuttarakuumbassa. Tad hi cantevsiko
capanthako ahosi, casehi pana paito byatto nakkhattakovido ahamevti jtaka samodhnesi.
Punekadivasa dhammasabhya katha samuhpesu, vuso, capanthako cathi msehi
catuppada gtha gahetu asakkontopi vriya anossajjitvva arahatte patihito, idni
lokuttaradhammakuumbassa smiko jtoti. Satth gantv, kya nuttha, bhikkhave, etarahi kathya
sannisinnti pucchitv, imya nmti vutte, bhikkhave, mama ssane raddhavriyo bhikkhu
lokuttaradhammassa smiko hotiyevti vatv ima gthamha
25. Uhnenappamdena, sayamena damena ca;
Dpa kayirtha medhv, ya ogho nbhikratti.
Tattha dpa kayirthti vriyasakhtena uhnena, satiy avippavskrasakhtena
appamdena, catuprisuddhislasakhtena sayamena, indriyadamena cti imehi kraabhtehi cathi
dhammehi dhammojapaya samanngato medhv imasmi ativiya dullabhapatihatya atigambhre
sasrasgare attano patihnabhta arahattaphala dpa kayirtha kareyya, ktu sakkueyyti
attho. Kdisa? Ya ogho nbhikratti ya catubbidhopi kilesogho abhikiritu viddhasetu na
www.tipitaka.org Vipassana Research Institute
Page 79 sur 448
sakkoti. Na hi sakk arahatta oghena abhikiritunti.
Gthpariyosne bah sotpanndayo ahesu. Eva desan sampattaparisya stthik jtti.
Capanthakattheravatthu tatiya.
4. Blanakkhattasaghuhavatthu
Pamdamanuyujantti ima dhammadesana satth jetavane viharanto blanakkhatta
rabbha kathesi.
Ekasmihi samaye svatthiya blanakkhatta nma saghuha. Tasmi nakkhatte bl
dummedhino jan chrikya ceva gomayena ca sarra makkhetv sattha asabbha bhaant
vicaranti. Kici ti suhajja v pabbajita v disv lajjant nma natthi. Dvre dvre hatv asabbha
bhaanti. Manuss tesa asabbha sotu asakkont yathbala aha v pda v kahpaa v
pesenti. Te tesa dvre laddha laddha gahetv pakkamanti. Tad pana svatthiya paca koimatt
ariyasvak vasanti, te satthu santika ssana pesayisu bhagav, bhante, sattha
bhikkhusaghena saddhi nagara appavisitv vihreyeva hotti. Taca pana sattha
bhikkhusaghassa vihreyeva ygubhattdni sampdetv pahiisu, sayampi geh na nikkhamisu. Te
nakkhatte pana pariyosite ahame divase buddhappamukha bhikkhusagha nimantetv nagara
pavesetv mahdna datv ekamanta nisinn, bhante, atidukkhena no satta divasni atikkantni,
blna asabbhni suantna ka bhijjankrappatt honti, koci kassaci na lajjati, tena maya
tumhka antonagara pavisitu ndamha, mayampi gehato na nikkhamimhti hasu. Satth tesa
katha sutv, blna dummedhna kiriy nma evarp hoti, medhvino pana dhanasra viya
appamda rakkhitv amatamahnibbnasampatti ppuantti vatv im gth abhsi
26. Pamdamanuyujanti, bl dummedhino jan;
Appamdaca medhv, dhana sehava rakkhati.
27. M pamdamanuyujetha, m kmaratisanthava;
Appamatto hi jhyanto, pappoti vipula sukhanti.
Tattha blti blyena samanngat idhalokaparalokattha ajnant. Dummedhinoti nippa. Te
pamde dnava apassant pamda anuyujanti pavattenti, pamdena kla vtinmenti. Medhvti
dhammojapaya samanngato pana paito kulavasgata seha uttama sattaratanadhana
viya appamda rakkhati. Yath hi uttama dhana nissya kmaguasampatti ppuissma,
puttadra posessma, paralokagamanamagga sodhessmti dhane nisasa passant ta
rakkhanti, eva paitopi appamatto pahamajjhndni pailabhissmi, maggaphaldni ppuissmi,
tisso vijj, cha abhi sampdessmti appamde nisasa passanto dhana sehava appamda
rakkhatti attho. M pamdanti tasm tumhe m pamdamanuyujetha m pamdena kla
vtinmayittha. M kmaratisanthavanti vatthukmakilesakmesu ratisakhta tahsanthavampi m
anuyujetha m cintayittha m pailabhittha. Appamatto hti upahitassatitya hi appamatto jhyanto
puggalo vipula ura nibbnasukha pputti.
Gthpariyosne bah sotpanndayo ahesu. Mahjanassa stthik dhammadesan jtti.
Blanakkhattasaghuhavatthu catuttha.
5. Mahkassapattheravatthu
Pamda appamdenti ima dhammadesana satth jetavane viharanto mahkassapatthera
www.tipitaka.org Vipassana Research Institute
Page 80 sur 448
rabbha kathesi.
Ekasmihi divase thero pipphaliguhya viharanto rjagahe piya caritv pacchbhatta
piaptapaikkanto loka vahetv pamatte ca appamatte ca udakapathavpabbatdsu cavanake
upapajjanake ca satte dibbena cakkhun olokento nisdi. Satth jetavane nisinnakova kena nu kho
vihrena ajja mama putto kassapo viharatti dibbena cakkhun upadhrento sattna cutpapta
olokento viharatti atv sattna cutpapto nma buddhaenapi aparicchinno, mtukucchiya
paisandhi gahetv mtpitaro ajnpetv cavanasattna paricchedo ktu na sakk, te jnitu tava
avisayo, kassapa, appamattako tava visayo, sabbaso pana cavante ca upapajjante ca jnitu passitu
buddhnameva visayoti vatv obhsa pharitv sammukhe nisinno viya hutv ima gthamha
28. Pamda appamdena, yad nudati paito;
Papsdamruyha, asoko sokini paja;
Pabbatahova bhmahe, dhro ble avekkhatti.
Tattha nudatti yath nma pokkharai pavisanta navodaka purodaka khobhetv
tassoksa adatv ta attano matthakamatthakena palyanta nudati nharati, evameva paito
appamdalakkhaa brhento pamdassoksa adatv yad appamdavegena ta nudati nharati, atha
so panunnapamdo accuggatatthena parisuddha dibbacakkhusakhta papsda tassa
anucchavika paipada prento tya paipadya nisseiy psda viya ruyha pahnasokasallatya
asoko, appahnasokasallatya sokini paja sattanikya cavamnaceva upapajjamnaca
dibbacakkhun avekkhati passati. Yath ki? Pabbatahova bhmaheti pabbatamuddhani hito
bhmiya hite, uparipsde v pana hito psdaparivee hite akicchena avekkhati, tath sopi dhro
paito mahkhsavo asamucchinnavaabje ble cavante ca upapajjante ca akicchena avekkhatti.
Gthpariyosne bah sotpattiphaldni sacchikaristi.
Mahkassapattheravatthu pacama.
6. Pamattpamattadvesahyakavatthu
Appamatto pamattesti ima dhammadesana satth jetavane viharanto dve sahyake bhikkh
rabbha kathesi.
Te kira satthu santike kammahna gahetv raakavihra pavisisu. Tesu eko kira klasseva
drni haritv agrakapalla sajjetv daharasmaerehi saddhi sallapanto pahamayma
visibbamno nisdati. Eko appamatto samaadhamma karonto itara ovadati, vuso, m eva kari,
pamattassa hi cattro apy sakagharasadis. Buddh nma sheyyena rdhetu na sakkti so
tassovda na suti. Itaro nya vacanakkhamoti ta avatv appamattova samaadhammamaksi.
Alasattheropi pahamayme visibbetv itarassa cakamitv gabbha pavihakle pavisitv,
mahkusta, tva nipajjitv sayanatthya araa pavihosi, ki buddhna santike kammahna
gahetv uhya samaadhamma ktu vaatti vatv attano vasanahna pavisitv nipajjitv
supati. Itaropi majjhimayme vissamitv pacchimayme paccuhya samaadhamma karoti. So eva
appamatto viharanto na cirasseva saha paisambhidhi arahatta ppui. Itaro pamdeneva kla
vtinmesi. Te vuhavass satthu santika gantv satthra vanditv ekamanta nisdisu. Satth tehi
saddhi paisanthra katv, kacci, bhikkhave, appamatt samaadhamma karittha, kacci vo
pabbajitakicca matthaka pattanti pucchi. Pahama pamatto bhikkhu ha kuto, bhante, etassa
appamdo, gataklato pahya nipajjitv niddyanto kla vtinmesti. Tva pana bhikkhti.
Aha, bhante, klasseva drni haritv agrakapalla sajjetv pahamayme visibbento nisditv
aniddyantova kla vtinmesinti. Atha na satth tva pamatto kla vtinmetv
appamattomhti vadasi, appamatta pana pamatta karosti ha. Puna pamde dose, appamde
www.tipitaka.org Vipassana Research Institute
Page 81 sur 448
nisase paksetu, tva mama puttassa santike javacchinno dubbalasso viya, esa pana tava
santike sghajavasso viyti vatv ima gthamha
29. Appamatto pamattesu, suttesu bahujgaro;
Abalassava sghasso, hitv yti sumedhasoti.
Tattha appamattoti sativepullappattatya appamdasampanne khsavo. Pamattesti sativosagge
hitesu sattesu. Suttesti satijgariybhvena sabbiriypathesu niddyantesu. Bahujgaroti mahante
sativepulle jgariye hito. Abalassavti kuhapda chinnajava dubbalassa sghajavo
sindhavjnyo viya. Sumedhasoti uttamapao. Tathrpa puggala gamenapi adhigamenapi hitv
yti. Mandapaasmihi eka sutta gahetu vyamanteyeva sumedhaso eka vagga gahti, eva
tva gamena hitv yti. Mandapae pana rattihnadivhnni ktu vyamanteyeva
kammahna uggahetv sajjhyanteyeva ca sumedhaso pubbabhgepi parena kata rattihna v
divhna v pavisitv kammahna sammasanto sabbakilese khepetv neva lokuttaradhamme
hatthagate karoti, eva adhigamenapi hitv yti. Vae pana na hitv chaetv vaato nissaranto
ytiyevti.
Gthpariyosne bah sotpattiphaldni ppuisti.
Pamattpamattadvesahyakavatthu chaha.
7. Maghavatthu
Appamdena maghavti ima dhammadesana satth vesliya upanissya kgraslya
viharanto sakka devarjna rabbha kathesi.
Vesliyahi mahli nma licchav vasati, so tathgatassa sakkapahasuttantadesana (d. ni.
2.344 dayo) sutv sammsambuddho sakkasampatti mahati katv kathesi, disv nu kho kathesi,
udhu adisv. Jnti nu kho sakka, udhu noti pucchissmi nanti cintesi. Atha kho, mahli, licchav
yena bhagav tenupasakami, upasakamitv bhagavanta abhivdetv ekamanta nisdi, ekamanta
nisinno kho, mahli, licchav bhagavanta etadavoca diho kho, bhante, bhagavat sakko
devnamindoti? Diho kho me, mahli, sakko devnamindoti. So hi nuna, bhante,
sakkapatirpako bhavissati. Duddaso hi, bhante, sakko devnamindoti. Sakkaca khvha, mahli,
pajnmi sakkakarae ca dhamme, yesa dhammna samdinnatt sakko sakkatta ajjhag, taca
pajnmi.
Sakko, mahli, devnamindo pubbe manussabhto samno magho nma mavo ahosi, tasm
maghavti vuccati.
Sakko, mahli, devnamindo pubbe manussabhto samno pure dna adsi, tasm purindadoti
vuccati.
Sakko, mahli, devnamindo pubbe manussabhto samno sakkacca dna adsi, tasm
sakkoti vuccati.
Sakko, mahli, devnamindo pubbe manussabhto samno vasatha adsi, tasm vsavoti
vuccati.
Sakko, mahli, devnamindo sahassampi attha muhuttena cinteti, tasm sahassakkhoti vuccati.
Sakkassa, mahli, devnamindassa suj nma asuraka, pajpati, tasm sujampatti vuccati.
www.tipitaka.org Vipassana Research Institute
Page 82 sur 448
Sakko, mahli, devnamindo devna tvatisna issariydhipacca rajja kreti, tasm
devnamindoti vuccati.
Sakkassa, mahli, devnamindassa pubbe manussabhtassa satta vatapadni samattni samdinnni
ahesu, yesa samdinnatt sakko sakkatta ajjhag. Katamni satta vatapadni? Yvajva
mtpettibharo assa, yvajva kule jehpacy assa, yvajva sahavco assa, yvajva
apisuavco assa, yvajva vigatamalamaccherena cetas agra ajjhvaseyya, muttacgo
payatapi vosaggarato ycayogo dnasavibhgarato assa. Yvajva saccavco assa, yvajva
akkodhano assa, sacepi me kodho uppajjeyya, khippameva na paivineyyanti. Sakkassa, mahli,
devnamindassa pubbe manussabhtassa imni satta vatapadni samattni samdinnni ahesu, yesa
samdinnatt sakko sakkatta ajjhagti.
Mtpettibhara jantu, kule jehpacyina;
Saha sakhilasambhsa, pesueyyappahyina.
Maccheravinaye yutta, sacca kodhbhibhu nara;
Ta ve dev tvatis, hu sappuriso itti. (sa. ni. 1.257)
Ida, mahli, sakkena maghamavakle katakammanti vatv puna tena katha, bhante,
maghamavo paipajjti? Tassa paipatti vitthrato sotukmena puho tena hi, mahli, suhti
vatv atta hari
Atte magadharahe macalagme magho nma mavo gmakammakaraahna gantv attano
hitahna pdantena pasu viyhitv ramaya katv ahsi. Aparo ta bhun paharitv tato
apanetv saya tattha ahsi. So tassa akujjhitvva aa hna ramaya katv hito. Tatopi na
ao gantv bhun paharitv apanetv saya ahsi. So tassapi akujjhitvva aa hna
ramaya katv hito, iti ta gehato nikkhant nikkhant puris bhun paharitv hitahitahnato
apanesu. So sabbepete ma nissya sukhit jt, imin kammena mayha sukhadyakena
puakammena bhavitabbanti cintetv, punadivase kudla dya khalamaalamatta hna
ramaya aksi. Sabbe gantv tattheva ahasu. Atha nesa stasamaye aggi katv adsi, gimhakle
udaka. Tato ramaya hna nma sabbesa piya, kassaci appiya nma natthi, ito pahya
may magga sama karontena vicaritu vaatti cintetv, ptova nikkhamitv, magga sama
karonto chinditv, haritabbayuttak rukkhaskh haranto vicarati. Atha na aparo disv ha samma,
ki karosti? Mayha saggagmina magga karomi, sammti. Tena hi ahampi te sahyo
homti. Hohi, samma, saggo nma bahnampi manpo sukhabahuloti. Tato pahya dve jan
ahesu. Te disv tatheva pucchitv ca sutv ca aparopi tesa sahyo jto, eva aparopi aparopti
sabbepi tettisa jan jt. Te sabbepi kudldihatth magga sama karont
ekayojanadviyojanamattahna gacchanti.
Te disv gmabhojako cintesi ime manuss ayoge yutt, sace ime araato macchamasdni
v hareyyu. Sura v katv piveyyu, aa v tdisa kamma kareyyu, ahampi kici kici
labheyyanti. Atha ne pakkospetv pucchi ki karont vicarathti? Saggamagga, smti.
Gharvsa vasantehi nma eva ktu na vaati, araato macchamasdni haritu, sura
katv ptu, nnappakre ca kammante ktu vaatti. Te tassa vacana paikkhipisu, eva
punappuna vuccamnpi paikkhipisuyeva. So kujjhitv nsessmi neti rao santika gantv,
core te, deva, vaggabandhanena vicarante passmti vatv, gaccha, te gahetv nehti vutte tath
katv sabbe te bandhitv netv rao dassesi. Rj avmasitvva hatthin maddpethti pesi.
Magho sesna ovdamadsi samm, hapetv metta ao amhka avassayo natthi, tumhe
katthaci kopa akatv rae ca gmabhojake ca maddanahatthimhi ca attani ca mettacittena samacittva
hothti. Te tath karisu. Atha nesa mettnubhvena hatth uppasakamitumpi na visahi. Rj
tamattha sutv bah manusse disv madditu na visahissati? Gacchatha, ne kilajena paicchdetv
www.tipitaka.org Vipassana Research Institute
Page 83 sur 448
maddpethti ha. Te kilajena paicchdetv madditu pesiyamnopi hatth dratova paikkami.
Rj ta pavatti sutv kraenettha bhavitabbanti te pakkospetv pucchi tt, ma
nissya tumhe ki na labhathti? Ki nmeta, devti? Tumhe kira vaggabandhanena cor
hutv arae vicarathti? Ko evamha, devti? Gmabhojako, ttti. Na maya, deva, cor,
maya pana attano saggamagga sodhent idacidaca karoma, gmabhojako amhe akusalakiriyya
niyojetv attano vacana akaronte nsetukmo kujjhitv evamhti. Atha rj tesa katha sutv
somanassappatto hutv, tt, aya tiracchno tumhka gue jnti, aha manussabhto jnitu
nsakkhi, khamatha meti. Evaca pana vatv saputtadra gmabhojaka tesa dsa, hatthi
rohaniya, taca gma yathsukha paribhoga katv adsi. Te idheva no katapuassnisaso
dihoti bhiyyosomattya pasannamnas hutv ta hatthi vrena vrena abhiruyha gacchant
mantayisu idni amhehi atirekatara pua ktabba, ki karoma? Catumahpathe thvara
katv mahjanassa vissamanasla karissmti. Te vahaki pakkospetv sla pahapesu.
Mtugmesu pana vigatacchandatya tass slya mtugmna patti ndasu.
Maghassa pana gehe nand, citt, sudhamm, sujti catasso itthiyo honti. Tsu sudhamm
vahakin saddhi ekato hutv, bhtika, imiss slya ma jehika karohti vatv laja adsi.
So sdhti sampaicchitv pahamameva kaikatthya rukkha sukkhpetv tacchetv vijjhitv
kaika nihpetv, sudhamm nma aya slti akkharni chinditv vatthena palivehetv
hapesi. Atha ne vahak sla nihpetv kaikropanadivase aho, ayy, eka karaya na
sarimhti ha. Ki nma, bhoti? Kaikanti. Hotu ta harissmti. Idni chinnarukkhena
ktu na sakk, pubbeyeva ta chinditv tacchetv vijjhitv hapitakaik laddhu vaatti. Idni
ki ktabbanti? Sace kassaci gehe nihpetv hapit vikkyikakaik atthi, s pariyesitabbti. Te
pariyesant sudhammya gehe disv sahassa datvpi mlena na labhisu. Sace ma slya patti
karotha, dassmti vutte pana maya mtugmna patti na dammti hasu.
Atha ne vahak ha ayy, tumhe ki kathetha, hapetv brahmaloka aa
mtugmarahitahna nma natthi, gahatha kaika. Eva sante amhka kamma niha
gamissatti. Te sdhti kaika gahetv sla nihpetv tidh vibhajisu. Ekasmi kohse
issarna vasanahna karisu, ekasmi duggatna, ekasmi gilnna. Tettisa jan tettisa
phalakni paapetv hatthissa saa adasu gantuko gantv yassa atthataphalake nisdati, ta
gahetv phalakasmikasseva gehe patihapehi, tassa
pdaparikammapihiparikammapnyakhdanyabhojanyasayanni sabbni phalakasmikasseva bhro
bhavissatti. Hatth gatgata gahetv phalakasmikasseva ghara neti. So tassa ta divasa
kattabba karoti. Magho slya avidre kovirarukkha ropetv tassa mle psaphalaka atthari.
Sla pavihapavih jan kaika oloketv akkharni vcetv, sudhamm nmes slti vadanti.
Tettisajanna nma na payati. Nand cintesi ime sla karont amhe apattik karisu,
sudhamm pana attano byattatya kaika katv pattik jt, maypi kici ktu vaati, ki nu kho
karissmti? Athass etadahosi sla gatgatna pnyaceva nhnodakaca laddhu vaati,
pokkharai khapessmti. S pokkharai kresi. Citt cintesi sudhammya kaik dinn,
nandya pokkhara krit, maypi kici ktu vaati, ki nu kho karissmti? Athass etadahosi
sla gatgatehi pnya pivitv nhatv gamanaklepi mla pilandhitv gantu vaati,
pupphrma krpessmti. S ramaya pupphrma kresi. Yebhuyyena tasmi rme asuko
nma pupphpagaphalpagarukkho natthti nhosi.
Suj pana aha maghassa mtuladht ceva pdaparicrik ca, etena kata kamma
mayhameva, may kata etassevti cintetv, kici akatv attabhvameva maayamn kla
vtinmesi. Maghopi mtpituupahna kule jehpacyanakamma saccavca apharusavca api,
suavca maccheravinaya akkodhananti imni satta vatapadni pretv
Mtpettibhara jantu, kule jehpacyina;
www.tipitaka.org Vipassana Research Institute
Page 84 sur 448
Saha sakhilasambhsa, pesueyyappahyina.
Maccheravinaye yutta, sacca kodhbhibhu nara;
Ta ve dev tvatis, hu sappurisoitti. (sa. ni. 1.257)
Eva pasasiyabhva pajjitv jvitapariyosne tvatisabhavane sakko devarj hutv nibbatti,
tepissa sahyak tattheva nibbattisu, vahak vissakammadevaputto hutv nibbatti. Tad
tvatisabhavane asur vasanti. Te abhinav devaputt nibbattti dibbapna sajjayisu. Sakko
attano parisya kassaci apivanatthya saamadsi. Asur dibbapna pivitv majjisu. Sakko ki
me imehi sdhraena rajjenti attano parisya saa datv te pdesu ghpetv mahsamudde
khippesi. Te avasir samudde patisu. Atha nesa punubhvena sineruno hehimatale
asuravimna nma nibbatti, cittapali nma nibbatti.
Devsurasagme pana asuresu parjitesu dasayojanasahassa tvatisadevanagara nma
nibbatti. Tassa pana nagarassa pcnapacchimadvrna antar dasayojanasahassa hoti, tath
dakkhiuttaradvrna. Ta kho pana nagara dvrasahassayutta ahosi
rmapokkharaipaimaita. Tassa majjhe slya nissandena tiyojanasatubbedhehi dhajehi
paimaito sattaratanamayo sattayojanasatubbedho vejayanto nma psdo uggachi. Suvaayahsu
maidhaj ahesu, maiyahsu suvaadhaj; pavayahsu muttadhaj, muttayahsu pavadhaj;
sattaratanamaysu yahsu sattaratanadhaj, majjhe hito dhajo tiyojanasatubbedho ahosi. Iti slya
nissandena yojanasahassubbedho psdo sattaratanamayova hutv nibbatti, kovirarukkhassa
nissandena samant tiyojanasataparimaalo pricchattako nibbatti, psaphalakassa nissandena
pricchattakamle dghato sahiyojan puthulato pasayojan bahalato pacadasayojan
jayasumanarattakambalava paukambalasil nibbatti. Tattha nisinnakle upahakyo pavisati,
uhitakle na pariprati.
Hatth pana ervao nma devaputto hutv nibbatti. Devalokasmihi tiracchnagat na honti.
Tasm so uyynakya nikkhamanakle attabhva vijahitv diyahayojanasatiko ervao nma
hatth ahosi. So tettisajanna atthya tettisa kumbhe mpesi vaena
tigvutaahayojanappame, sabbesa majjhe sakkassa atthya sudassana nma tisayojanika
kumbha mpesi. Tassa upari dvdasayojaniko ratanamaapo hoti. Tattha antarantar sattaratanamay
yojanubbedh dhaj uhahanti. Pariyante kikiikajla olambati. Yassa mandavteritassa
pacagikatriyasaddasamisso dibbagtasaddo viya ravo niccharati. Maapamajjhe sakkassatthya
yojaniko maipallako paatto hoti, tattha sakko nisdi. Tettisa devaputt attano kumbhe
ratanapallake nisdisu. Tettisya kumbhna ekekasmi kumbhe satta satta dante mpesi. Tesu
ekeko pasayojanymo, ekekasmicettha dante satta satta pokkharaiyo honti, ekekya
pokkharaiy satta satta padumingacchni, ekekasmi gacche satta satta pupphni honti, ekekasmi
pupphe satta satta pattni, ekekasmi patte satta satta devadhtaro naccanti. Eva samant
pasayojanahnesu hatthidantesuyeva naasamajj honti. Eva mahanta yasa anubhavanto sakko
devarj vicarati.
Sudhammpi kla katv gantv tattheva nibbatti. Tass sudhamm nma nava yojanasatik
devasabh nibbatti. Tato ramayatara kira aa hna nma natthi, msassa aha divase
dhammassavana tattheva hoti. Yvajjatan aatara ramaya hna disv, sudhamm
devasabh viyti vadanti. Nandpi kla katv gantv tattheva nibbatti, tass pacayojanasatik nand
nma pokkhara nibbatti. Cittpi kla katv gantv tattheva nibbatti, tasspi pacayojanasatika
cittalatvana nma nibbatti, tattha uppannapubbanimitte devaputte netv mohayamn vicaranti. Suj
pana kla katv ekiss girikandarya ek bakasakuik hutv nibbatti. Sakko attano paricrik
olokento sudhamm idheva nibbatt, tath nand ca citt ca, suj nu kho kuhi nibbattti cintento
ta tattha nibbatta disv, bl kici pua akatv idni tiracchnayoniya nibbatt, idni pana ta
pua kretv idhnetu vaatti attabhva vijahitv atakavesena tass santika gantv, ki
www.tipitaka.org Vipassana Research Institute
Page 85 sur 448
karont idha vicarasti pucchi. Ko pana tva, smti? Aha te smiko maghoti. Kuhi
nibbattosi, smti? Aha tvatisadevaloke nibbatto. Tava sahyikna pana nibbattahna
jnsti? Na jnmi, smti. Tpi mameva santike nibbatt, passissasi t sahyikti. Kathha
tattha gamissmti? Sakko aha ta tattha nessmti vatv hatthatale hapetv devaloka netv
nandya pokkharaiy tre vissajjetv itarsa tissanna rocesi tumhka sahyika suja
passissathti. Kuhi s, devti? Nandya pokkharaiy tre hitti ha. T tissopi gantv, aho
ayyya evarpa attabhvamaanassa phala, idniss tua passatha, pde passatha, jagh
passatha, sobhati vatass attabhvoti kei katv pakkamisu.
Puna sakko tass santika gantv, dih te sahyikti vatv dih ma uppaetv gat,
tattheva ma nehti vutte ta tattheva netv udake vissajjetv, dih te tsa sampattti pucchi.
Dih, devti? Taypi tattha nibbattanpya ktu vaatti. Ki karomi, devti? May
dinna ovda rakkhissasti. Rakkhissmi, devti. Athass paca slni datv, appamatt
rakkhhti vatv pakkmi. S tato pahya sayamatamacchakeyeva pariyesitv khdati. Sakko
katiphaccayena tass vmasanatthya gantv, vlukpihe matamacchako viya hutv uttno nipajji.
S ta disv matamacchakoti saya aggahesi. Maccho gilanakle naguha clesi. S
sajvamacchakoti udake vissajjesi. So thoka vtinmetv puna tass purato uttno hutv nipajji.
Puna s matamacchakoti saya gahetv gilanakle agganaguha clesi. Ta disv
sajvamacchoti vissajjesi. Eva tikkhattu vmasitv sdhuka sla rakkhatti attna
jnpetv aha tava vmasanatthya gato, sdhuka sla rakkhasi, eva rakkhamn na
cirasseva mama santike nibbattissasi, appamatt hohti vatv pakkmi.
S tato pahya pana sayamatamaccha labhati v, na v. Alabhamn katiphaccayeneva
sussitv kla katv tassa slassa phalena brasiya kumbhakrassa dht hutv nibbatti. Athass
pannarasasoasavassuddesikakle sakko kuhi nu kho s nibbattti vajjento disv, idni may
tattha gantu vaatti elukavaena payamnehi sattahi ratanehi ynaka pretv ta pjento
brasi pavisitv, ammatt, elukni gahatha gahathti ugghosento vthi paipajji.
Muggamsdni gahetv gate pana mlena na demti vatv, katha desti vutte, slarakkhikya
itthiy dammti ha. Sla nma, smi, kdisa, ki ka, udhu nldivaanti? Tumhe sla
kdisantipi na jntha, kimeva na rakkhissatha, slarakkhikya pana dassmti. Smi, es
kumbhakrassa dht sla rakkhmti vicarati, etiss dehti. Spi na tena hi mayha dehi,
smti ha. Ksi tvanti? Aha avijahitapacaslti. Tuyhamevetni may ntnti ynaka
pjento tass ghara gantv aehi anhariya katv elukavaena devadattiya dhana datv
attna jnpetv, ida te jvitavuttiy dhana, pacaslni akhadni katv rakkhhti vatv
pakkmi.
Spi tato cavitv asurabhavane asurajehakassa dht hutv sakkassa verighare nibbatti. Dvsu pana
attabhvesu slassa surakkhitatt abhirp ahosi suvaava asdhraya rpasiriy samanngat.
Vepacittiasurindo gatgatna asurna tumhe mama dhtu anucchavik na hothti ta kassaci
adatv, mama dht attanva attano anucchavika smika gahessatti asurabala sanniptpetv,
tuyha anucchavika smika gahti tass, hatthe pupphadma adsi. Tasmi khae sakko
tass nibbattahna olokento ta pavatti atv, idni may gantv ta netu vaatti
mahallakaasuravaa nimminitv gantv parisapariyante ahsi. Spi ito cito ca olokent ta
dihamattva pubbasannivsavasena uppannena pemena mahogheneva ajjhotthaahaday hutv, eso
me smikoti tassa upari pupphadma khipi. Asur amhka rj ettaka kla dhtu
anucchavika alabhitv idni labhi, ayamevassa dhtu pitmahato mahallako anucchavikoti lajjamn
apakkamisu. Sakkopi ta hatthe gahetv sakkohamasmti naditv kse pakkhandi. Asur
vacitamh jarasakkenti ta anubandhisu. Mtali, saghako vejayantaratha haritv
antarmagge ahsi. Sakko ta tattha ropetv devanagarbhimukho pysi. Athassa sippalivana
sampattakle rathasadda sutv bht garuapotak viravisu. Tesa sadda sutv sakko mtali
pucchi ke ete viravantti? Garuapotak, devti. Ki krati? Rathasadda sutv
www.tipitaka.org Vipassana Research Institute
Page 86 sur 448
maraabhayenti. Ma eka nissya ettako dijo rathavegena vicuito m nassi, nivattehi
rathanti. Sopi sindhavasahassassa daakasaa datv ratha nivattesi. Ta disv asur jarasakko
asurapurato pahya palyanto idni ratha nivattesi, addh tena upatthambho laddho bhavissatti
nivattetv gamanamaggeneva asurapura pavisitv puna ssa na ukkhipisu.
Sakkopi suja asurakaa devanagara netv ahateyyna accharkona jehikahne
hapesi. S sakka vara yci mahrja, mama imasmi devaloke mtpitaro v bhtikabhaginiyo
v natthi, yattha yattha gacchasi, tattha tattha ma gahetvva gaccheyysti. So sdhti tass
paia adsi. Tato pahya cittapaliy pupphitya asur amhka nibbattahne
dibbapricchattakassa pupphanakloti yuddhatthya sagga abhiruhanti. Sakko hehsamudde
ngna rakkha adsi, tato supana, tato kumbhana, tato yakkhna. Tato catunna
mahrjna. Sabbpari pana upaddavanivattanatthya devanagaradvresu vajirahatth indapaim
hapesi. Asur ngdayo jinitv gatpi indapaim drato disv sakko nikkhantoti palyanti. Eva,
mahli, magho mavo appamdapaipada paipajji. Eva appamatto panesa evarpa issariya
patv dvsu devalokesu rajja kresi. Appamdo nmesa buddhdhi pasattho. Appamdahi nissya
sabbesampi lokiyalokuttarna visesna adhigamo hotti vatv ima gthamha
30. Appamdena maghav, devna sehata gato;
Appamda pasasanti, pamdo garahito sadti.
Tattha appamdenti macalagme bhmippadesasodhana di katv katena appamdena.
Maghavti idni maghavtipato magho mavo dvinna devalokna rjabhvena devna
sehata gato. Pasasantti buddhdayo pait appamdameva thomenti vaayanti. Ki kra?
Sabbesa lokiyalokuttarna visesna pailbhakraatt. Pamdo garahito sadti pamdo pana tehi
ariyehi nicca garahito nindito. Ki kra? Sabbavipattna mlabhvato. Manussadobhagga v hi
apyuppatti v sabb pamdamlikyevti.
Gthpariyosne mahli licchav sotpattiphale patihahi, sampattaparisyapi bah sotpanndayo
jtti.
Maghavatthu sattama.
8. Aatarabhikkhuvatthu
Appamdarato bhikkhti ima dhammadesana satth jetavane viharanto aatara bhikkhu
rabbha kathesi.
So kira satthu santike yva arahatt kammahna kathpetv araa pavisitv ghaento
vyamanto arahatta pattu nsakkhi. So visesetv kammahna kathpessmti tato nikkhamitv
satthu santika gacchanto antarmagge mahanta dvaggi uhita disv vegena eka
muapabbatamatthaka abhiruyha nisinno araa ayhamna aggi disv rammaa gahi
yath aya aggi mahantni ca khuddakni ca updnni ahanto gacchati, eva
ariyamaggaagginpi mahantni ca khuddakni ca sayojanni ahantena gantabba bhavissatti.
Satth gandhakuiya nisinnova tassa cittcra atv, evameva, bhikkhu, mahantnipi khuddaknipi
updnni viya imesa sattna abbhantare uppajjamnni authlni sayojanni, tni aggin
jhpetv abhabbuppattikni ktu vaatti vatv obhsa vissajjetv tassa bhikkhuno abhimukhe
nisinno viya payamno ima obhsagthamha
31. Appamdarato bhikkhu, pamde bhayadassi v;
Sayojana au thla, aha aggva gacchatti.
www.tipitaka.org Vipassana Research Institute
Page 87 sur 448
Tattha appamdaratoti appamde rato abhirato, appamdena vtinmentoti attho. Pamde
bhayadassi vti nirayuppattidika pamde bhaya bhayato passanto, tsa v uppattna mlatt
pamda bhayato passanto. Sayojananti vaadukkhena saddhi yojana bandhana pajna vae
osdpanasamattha dasavidha sayojana. Au thlanti mahantaca khuddakaca. aha
aggva gacchatti yath aya agg eta mahantaca khuddakaca updna ahantova gacchati.
Evameso appamdarato bhikkhu appamddhigatena aggin eta sayojana ahanto
abhabbuppattika karonto gacchatti attho.
Gthpariyosne so bhikkhu yathnisinnova sabbasayojanni jhpetv saha paisambhidhi
arahatta patv ksengantv tathgatassa suvaavaa sarra thometv vaetv vandamnova
pakkmti.
Aatarabhikkhuvatthu ahama.
9. Nigamavsitissattheravatthu
Appamdaratoti ima dhammadesana satth jetavane viharanto nigamavsitissatthera nma
rabbha kathesi.
Ekasmihi svatthito avidre nigamagme jtasavaho eko kulaputto satthu ssane pabbajitv
laddhpasampado nigamavsitissatthero nma appiccho santuho pavivitto raddhavriyoti payi.
So nibaddha tigmeyeva piya vicarati. Anthapiikdsu mahdnni karontesu,
pasenadikosale asadisadna karontepi svatthi ngacchati. Bhikkh aya nigamavsitissatthero
uhya samuhya tisasaho viharati, anthapiikdsu mahdndni karontesu, pasenadikosale
asadisadna karontepi neva gacchatti katha samuhpetv satthu rocayisu. Satth ta
pakkospetv, sacca kira tva, bhikkhu, eva karosti pucchitv, natthi, bhante, mayha
tisasaggo, aha ete manusse nissya ajjhoharayamatta hra labhmi lkhe v pate v.
Ypanamatte laddhe puna ki hrapariyesanenti na gacchmi, thi pana me sasaggo nma natthi,
bhanteti vutte satth pakatiypi tassa ajjhsaya vijnanto sdhu sdhu, bhikkhti tassa
sdhukra datv, anacchariya kho paneta bhikkhu, ya tva mdisa cariya labhitv
appiccho ahosi. Ayahi appicchat nma mama tanti, mama paveti vatv bhikkhhi ycito atta
hari
Atte himavante gagtre ekasmi udumbaravane anekasahass suv vasisu. Tatreko suvarj
attano nivsarukkhassa phalesu khesu ya yadeva avasiha hoti akuro v patta v taco v, ta
ta khditv gagya pnya pivitv paramappiccho santuho hutv aattha na gacchati. Tassa
appicchasantuhabhvaguena sakkassa bhavana kampi. Sakko vajjamno ta disv tassa
vmasanattha attano nubhvena ta rukkha sukkhpesi. Rukkho obhaggo khumatto
chiddvachiddova hutv vte paharante koito viya sadda nicchrento ahsi. Tassa chiddehi cuni
nikkhamanti. Suvarj tni khditv gagya pnya pivitv aattha agantv vttapa agaetv
udumbarakhumatthake nisdati. Sakko tassa paramappicchabhva atv, mittadhammagua
kathpetv varamassa datv udumbara amataphala katv gamissmti eko hasarj hutv suja
asurakaa purato katv udumbaravana gantv avidre ekassa rukkhassa skhya nisditv tena
saddhi kathento ima gthamha
Santi rukkh haripatt, dumnekaphal bah;
Kasm nu sukkhe kope, suvassa nirato manoti. (j. 1.9.30);
Sabba suvajtaka navakanipte gatanayeneva vitthretabba. Ahuppattiyeva hi tattha ca idha
ca nn, sesa tdisameva. Satth ima dhammadesana haritv, tad sakko nando ahosi, suvarj
ahamevti vatv, eva, bhikkhave, appicchat nmes mama tanti, mama pave, anacchariy mama
www.tipitaka.org Vipassana Research Institute
Page 88 sur 448
puttassa nigamavsitissassa mdisa cariya labhitv appicchat, bhikkhun nma
nigamavsitissena viya appiccheneva bhavitabba. Evarpo hi bhikkhu abhabbo
samathavipassandhammehi v maggaphalehi v parihnya, aadatthu nibbnasseva santike hotti
vatv ima gthamha
32. Appamdarato bhikkhu, pamde bhayadassi v;
Abhabbo parihnya, nibbnasseva santiketi.
Tattha abhabbo parihnyti so evarpo bhikkhu samathavipassandhammehi v maggaphalehi
v parihnya abhabbo, npi pattehi parihyati, na appattni na pputi. Nibbnasseva santiketi
kilesaparinibbnassapi anupdparinibbnasspi santikeyevti.
Gthpariyosne nigamavsitissatthero saha paisambhidhi arahatta ppui. Aepi bah
sotpanndayo ahesu. Mahjanassa stthik dhammadesan jtti.
Nigamavsitissattheravatthu navama.
Appamdavaggavaan nihit. Dutiyo vaggo.
3. Cittavaggo
1. Meghiyattheravatthu
Phandana capala cittanti ima dhammadesana satth clikya pabbate viharanto
yasmanta meghiya rabbha kathesi.
Tassa vatthu vibhvanattha sabba meghiyasuttanta (ud. 31) vitthretabba. Satth pana
thi vitakkehi anvsattatya tasmi ambavane padhna anuyujitu asakkuitv gata
meghiyatthera mantetv, atibhriya te, meghiya, kata gamehi tva, meghiya, ekakomhi yva
aopi koci bhikkhu gacchatti ma ycanta ekaka pahya gacchantena bhikkhun nma eva
cittavasikena bhavitu na vaati, citta nmeta lahuka, ta attano vase vattetu vaatti vatv
im dve gth abhsi
33. Phandana capala citta, drakkha dunnivraya;
Uju karoti medhv, usukrova tejana.
34. Vrijova thale khitto, okamokataubbhato;
Paripphandatida citta, mradheyya pahtaveti.
Tattha phandananti rpdsu rammaesu vipphandamna. Capalanti ekairiypathena
asahahanto gmadrako viya ekasmi rammae asahahanato capala. Cittanti via,
bhmivatthurammaakiriydivicittatya paneta cittanti vutta. Drakkhanti kihasambdhe
hne kihakhdakagoa viya ekekasmi sappyrammaeyeva duhapanato drakkha.
Dunnivrayanti visabhgrammaa gacchanta paisedhetu dukkhatt dunnivraya. Usukrova
tejananti yath nma usukro araato eka vakadaaka haritv nittaca katv kajiyatelena
makkhetv agrakapalle tpetv rukkhlake uppetv nivaka uju vlavijjhanayogga karoti,
katv ca pana rjarjamahmattna sippa dassetv mahanta sakkrasammna labhati, evameva
medhv paito vi puriso phandandisabhvameta citta dhutagravsavasena, nittaca
apagataorikakilesa katv saddhsinehena temetv kyikacetasikavriyena tpetv
samathavipassanlake uppetv uju akuila nibbisevana karoti, katv ca pana sakhre sammasitv
www.tipitaka.org Vipassana Research Institute
Page 89 sur 448
mahanta avijjakkhandha padletv, tisso vijj, cha abhi, nava lokuttaradhammeti ima
visesa hatthagatameva katv aggadakkhieyyabhva labhati.
Vrijovti maccho viya, thale khittoti hatthena v pdena v jldna v aatarena thale
chaito. Okamokataubbhatoti okapuehi cvarehti ettha (mahva. 306) udaka oka, oka
pahya aniketasrti ettha (su. ni. 850) layo, ettha ubhayampi labbhati. Okamokataubbhatoti hi
ettha okamokatoti udakasakht layti ayamattho. Ubbhatoti uddhao. Paripphandatida cittanti
yath so udaklayato ubbhato thale khitto maccho udaka alabhanto paripphandati, evamida
pacakmagulaybhirata citta tato uddharitv mradheyyasakhta vaa pahtu
vipassankammahne khitta kyikacetasikavriyena santpiyamna paripphandati, sahtu na
sakkoti. Eva santepi dhura anikkhipitv medhv puggalo ta vuttanayeneva uju kammaniya
karotti attho. Aparo nayo ida mradheyya kilesavaa avijahitv hita citta so vrijo viya
paripphandati, tasm mradheyya pahtave, yena kilesavaasakhtena mradheyyeneva
paripphandati, ta pahtabbanti.
Gthpariyosne meghiyatthero sotpattiphale patihito, aepi bah sotpanndayo jtti.
Meghiyattheravatthu pahama.
2. Aatarabhikkhuvatthu
Dunniggahassa lahunoti ima dhammadesana satth svatthiya jetavane viharanto aatara
bhikkhu rabbha kathesi.
Kosalarao kira vijite pabbatapde mtikagmo nma eko ghanavso gmo ahosi. Athekadivasa
sahimatt bhikkh satthu santike yva arahatt kammahna kathpetv ta gma gantv piya
pavisisu. Atha ne yo tassa gmassa smiko mtiko nma, tassa mt disv gehe nisdpetv
nnaggarasena ygubhattena parivisitv, bhante, kattha gantukmti pucchi. Yath phsukahna
mahupsiketi. S vassvsahna, ayy, pariyesanti maeti atv pdamle nipajjitv, sace,
ayy, ima temsa idha vasissanti, aha ti sarani, paca slni gahetv uposathakamma
karissmti ha. Bhikkh maya ima nissya bhikkhya akilamant bhavanissaraa ktu
sakkhissmti adhivsayisu. S tesa vasanahna vihra paijaggitv adsi.
Te tattheva vasant ekadivasa sannipatitv aamaa ovadisu, vuso, amhehi
pamdacra caritu na vaati. Amhkahi sakageha viya aha mahniray vivaadvryeva,
dharamnakabuddhassa kho pana santike kammahna gahetv maya gat, buddh ca nma
padnupadika vicarantenpi sahena rdhetu na sakk, yathjjhsayeneva rdhetu sakk,
appamatt hotha, dvhi ekahne na htabba, na nisditabba, sya kho pana therpahnakle
ptova bhikkhcrakle ekato bhavissma, sesakle dve ekato na bhavissma, apica kho pana
aphsukena bhikkhun gantv vihramajjhe ghaiy pahatya ghaisaya gantv tassa bhesajja
karissmti.
Tesu eva katika katv viharantesu ekadivasa s upsik sappitelaphitdni ghpetv
dsadsikammakardhi parivut syanhasamaye ta vihra gantv vihramajjhe bhikkh adisv,
kaha nu kho, ayy, gatti purise pucchitv, attano attano rattihnadivhnesu nisinn
bhavissanti, ayyeti vutte, ki nu kho katv dahu sakkhissmti ha. Atha na bhikkhusaghassa
katikavatta jnanamanuss hasu ghaiy pahatya sannipatissanti, ayyeti. S ca ghai
paharpesi. Bhikkh ghaisadda sutv, kassaci aphsuka bhavissatti sakasakahnehi
nikkhamitv vihramajjhe sannipatisu. Dvepi jan ekamaggengat nma natthi. Upsik
ekekahnato ekekameva gacchanta disv, mama puttehi aamaa kalaho kato bhavissatti
cintetv bhikkhusagha vanditv pucchi kalaha nu kho, bhante, karitthti? Na karoma,
www.tipitaka.org Vipassana Research Institute
Page 90 sur 448
mahupsiketi. Sace vo, bhante, kalaho natthi, atha kasm yath amhka geha gacchant
sabbe ekatova gacchatha, eva angantv ekekahnato ekekva gatti? Mahupsike, ekekasmi
hne nisditv samaadhamma karimhti. Ko esa, bhante, samaadhammo nmti?
Dvattiskre sajjhya karoma, attabhve ca khayavaya pahapema, mahupsiketi. Ki pana,
bhante, dvattiskre sajjhya ktu, attabhve ca khayavaya pahapetu tumhkameva vaati,
udhu amhkampti, kassacipi avrito esa dhammo, mahupsiketi. Tena hi, bhante, mayhampi
dvattiskra detha, attabhve ca khayavayapahapana cikkhathti. Tena hi uggaha,
mahupsiketi sabba uggahpesu.
S tato pahya dvattiskre sajjhya katv attani khayavaya pahapetv tehi bhikkhhi
puretarameva tayo magge, ti ca phalni ppui. Maggeneva cass catasso paisambhid lokiyaabhi
ca gamisu. S maggaphalasukhato vuhya dibbacakkhun oloketv, kad nu kho mama puttehi
aya dhammo adhigatoti upadhrent sabbepime sarg sados samoh jhnavipassanmattampi
tesa natthi, ki nu kho mayha puttna arahattassa upanissayo atthi, natthti vajjetv, atthti
disv, sensanasappya nu kho atthi, natthti vajjetv tampi disv, puggalasappya nu kho
labhanti, na labhantti vajjesi, puggalasappyampi disv, hrasappya nu kho labhanti, na
labhantti upadhrent hrasappya nesa natthti disv tato pahya nnvidha ygu,
anekappakra khajjaka, nnaggarasaca bhojana sampdetv gehe bhikkh nisdpetv
dakkhiodaka datv, bhante, tumhka ya ya ruccati, ta ta gahetv paribhujathti
niyydesi. Te yathruci ygudni gahetv paribhujanti. Tesa sappyhra labhantna citta
ekagga ahosi.
Te ekaggena cittena vipassana vahetv na cirasseva saha paisambhidhi arahatta patv
cintayisu aho mahupsik amhka patih jt, sace maya sappyhra na labhimha, na no
maggaphalapaivedho abhavissa, idni vuhavass pavretv satthu santika gamissmti. Te
satthra dahukmamhti mahupsika pucchisu. Mahupsik sdhu, ayyti. Te
anugantv punapi, bhante, amhe olokeyythti bahni piyavacanni vatv painivatti. Tepi kho
bhikkh svatthi gantv satthra vanditv ekamanta nisinn kacci, bhikkhave, khamanya,
kacci ypanya, na ca piakena kilamitthti vutte khamanya, bhante, ypanya, bhante,
piakena pana neva kilamimha. Amhkahi mtikamt nmek upsik cittcra atv, aho vata no
evarpa nma hra paiydeyyti cintite yathcintita hra paiydetv adsti tass
guakatha kathayisu.
Aataro bhikkhu tass guakatha sutv tattha gantukmo hutv satthu santike kammahna
gahetv, bhante, ta gma gamissmti satthra pucchitv jetavanato nikkhamitv anupubbena
ta gma patv vihra pavisanadivaseyeva cintesi aya kira upsik cintitacintita jnti,
ahaca maggakilanto vihra paijaggitu na sakkhissmi, aho vata me vihrapaijaggaka manussa
peseyyti. Upsik gehe nisinnva vajjent tamattha atv, gaccha, vihra paijaggitv ehti
manussa pesesi. Itaropi pnya pivitukmo aho vata me sakkharapnaka katv peseyyti cintesi.
Upsik tampi pesesi. So punadivase ptova siniddhaygu me sauttaribhaga pesetti cintesi.
Upsik tath aksi. So ygu pivitv, aho vata me evarpa khajjaka peseyyti cintesi. Upsik
tampi pesesi. So cintesi aya upsik may sabba cintitacintita pesesi, aha eta dahukmo,
aho vata me nnaggarasabhojana ghpetv sayameva gaccheyyti. Upsik mama putto ma
dahukmo, gamana me paccssatti bhojana ghpetv vihra gantv tassa adsi. So
katabhattakicco mtikamt nma tva, mahupsiketi pucchi. ma, ttti. Tva paracitta
jnsti? Ki ma pucchasi, ttti? May cintitacintita sabbamaksi, tena ta pucchmti.
Paracittajnanakabhikkh bah, ttti? Nha ae pucchmi, tuva pucchmi, upsiketi. Eva
santepi upsik paracitta jnmti avatv paracitta jnant nma eva karonti puttti ha. So
bhriya vatida kamma, puthujjan nma sobhanampi asobhanampi cintenti, sacha kici
ayutta cintayissmi, saha bhaakena cora cya gahant viya ma vippakra ppeyya, may ito
palyitu vaatti cintetv, upsike, aha gamissmti ha. Kaha, ayyti? Satthu santika,
www.tipitaka.org Vipassana Research Institute
Page 91 sur 448
upsiketi. Vasatha tva, bhante, idhti. Na vasissmi, upsike, gamissmevti nikkhamitv
satthu santika agamsi. Atha na satth ki bhikkhu na tva tattha vasasti pucchi. ma,
bhante, na sakk tattha vasitunti. Ki kra bhikkhti? Bhante, s upsik cintitacintita
sabba jnti, puthujjan ca nma sobhanampi asobhanampi cintenti, sacha kici ayutta
cintessmi, saha bhaakena cora cya gahant viya ma vippakra ppessatti cintetv
gatomhti. Bhikkhu, tattheva tay vasitu vaatti, na sakkomi, bhante, nha tattha
vasissmti. Tena hi tva, bhikkhu, ekameva rakkhitu sakkhissasti. Ki, bhanteti? Tava
cittameva rakkha, citta nmeta durakkha, tva attano cittameva niggaha, m aa kici cintayi,
citta nmeta dunniggahanti vatv ima gthamha
35. Dunniggahassa lahuno, yatthakmaniptino;
Cittassa damatho sdhu, citta danta sukhvahanti.
Tattha citta nmeta dukkhena niggayhatti dunniggaha. Lahu uppajjati ca nirujjhati cti
lahu. Tassa dunniggahassa lahuno. Yatthakmaniptinoti yattha katthacideva nipatanaslassa. Etahi
labhitabbahna v alabhitabbahna v yuttahna v ayuttahna v na jnti, neva jti
oloketi, na gotta, na vaya. Yattha yattha icchati, tattha tattheva nipatatti yatthakmaniptti
vuccati. Tassa evarpassa cittassa damatho sdhu cathi ariyamaggehi dantabhvo yath
nibbisevana hoti, tath katabhvo sdhu. Ki kra? Idahi citta danta sukhvaha
nibbisevana kata maggaphalasukha paramatthanibbnasukhaca vahatti.
Desanpariyosne sampattaparisya bah sotpanndayo ahesu, mahjanassa stthik
dhammadesan jtti.
Satth tassa bhikkhuno ima ovda datv, gaccha, bhikkhu, aa kici acintayitv tattheva
vashti pahii. So bhikkhu satthu santik ovda labhitv tattha agamsi. Kici bahiddh cintana
nma na cintesi. Mahupsikpi dibbena cakkhun olokent thera disv, idni ovdadyaka
cariya labhitv pungato mama puttoti attano eneva paricchinditv tassa sappyhra
paiydetv adsi. So sappyabhojana sevitv katipheneva arahatta patv maggaphalasukhena
vtinmento aho mahupsik mayha patih jt, aha ima nissya bhavanissaraa pattomhti
cintetv, imasmi tva me attabhve patih jt, sasre pana me sasarantassa aesupi
attabhvesu aya patih bhtapubb, noti upadhrento eknaattabhvasata anussari. Spi
eknaattabhvasate tassa pdaparicrik aesu paibaddhacitt hutv ta jvit voropesi. Thero tass
ettaka agua disv, aho maya mahupsik bhriya kamma aksti cintesi.
Mahupsikpi gehe nisinnva ki nu kho mayha puttassa pabbajitakicca mattaka patta,
noti upadhrayamn tassa arahattapatti atv uttari upadhriyamn, mama putto arahatta patv
aho vata me aya upsik mahat patih jtti cintetv, attepi nu kho me aya patih
bhtapubb, noti upadhrento eknaattabhvasata anussari, aha kho pana eknaattabhvasate
aehi saddhi ekato hutv eta jvit voropesi, aya me ettaka agua disv aho bhriya
kamma kata upsikyti cintesi. Atthi nu kho eva sasre sasarantiy mama puttassa upakro
katapubboti upadhrayamn tato uttari satama attabhva anussaritv satame attabhve may
etassa pdaparicrikya hutv etasmi jvit voropanahne jvitadna dinna, aho may mama
puttassa mahupakro katapubboti gehe nisinnva uttari visesetv upadhrethti ha. So dibbya
sotadhtuy sadda sutv visesetv satama attabhva anussaritv tattha tya attano jvitassa
dinnabhva disv, aho mama imya mahupsikya upakro katapubboti attamano hutv tass
tattheva catsu maggaphalesu paha kathetv anupdisesya nibbnadhtuy parinibbyti.
Aatarabhikkhuvatthu dutiya.
3. Aataraukkahitabhikkhuvatthu
www.tipitaka.org Vipassana Research Institute
Page 92 sur 448
Sududdasanti ima dhammadesana satth svatthiya viharanto aatara
ukkahitabhikkhu rabbha kathesi.
Satthari kira svatthiya viharante eko sehiputto attano kulpagatthera upasakamitv,
bhante, aha dukkh muccitukmo, eka me dukkhato muccanakraa kathethti ha.
Sdhvuso, sacesi dukkh muccitukmo, salkabhatta dehi, pakkhikabhatta dehi, vassvsika
dehi, cvardayo paccaye dehi, attano spateyya tayo kohse katv ekena kammanta payojehi,
ekena puttadra posehi, eka buddhassane dehti ha. So sdhu, bhanteti vuttapaipiy sabba
katv puna thera pucchi tato uttari aa ki karomi, bhanteti? vuso, ti sarani gaha,
paca slni gahhti. Tnipi paiggahetv tato uttari pucchi. Tena hi dasa slni gahhti.
Sdhu, bhanteti gahi. So eva anupubbena puakammassa katatt anupubbasehiputto nma jto.
Tato uttarimpi kattabba atthi, bhanteti puna pucchitv, tena hi pabbajhti vutto nikkhamitv
pabbaji. Tasseko bhidhammikabhikkhu cariyo ahosi. Eko vinayadharo upajjhyo. Tassa
laddhpasampadassa cariyo attano santika gatakle abhidhamme paha kathesi buddhassane
nma ida ktu vaati, ida na vaatti. Upajjhyopissa attano santika gatakle vinaye paha
kathesi buddhassane nma ida ktu vaati, ida na vaati, ida kappati, ida na kappatti.
So cintesi aho bhriya ida kamma, aha dukkh muccitukmo pabbajito, idha ca mama
hatthapasraahnampi na payati, gehe hatvva dukkh muccitu sakk, may gihin bhavitu
vaatti. So tato pahya ukkahito anabhirato dvattiskre sajjhya na karoti, uddesa na
gahti, kiso lkho dhamanisanthatagatto lassiybhibhto kacchuparikio ahosi.
Atha na daharasmaer, vuso, ki tva hitahne hitova nisinnahne nisinnova ahosi,
paurogbhibhto kiso lkho dhamanisanthatagatto lassiybhibhto kacchuparikio, ki te katanti
pucchisu. Ukkahitomhi, vusoti. Ki krati? So ta pavatti rocesi. Te tassa
cariyupajjhyna cikkhisu. cariyupajjhy ta dya satthu santika agamasu. Satth ki,
bhikkhave, gatatthti ha. Bhante, aya bhikkhu tumhka ssane ukkahitoti. Eva kira
bhikkhti. ma, bhanteti. Ki krati? Aha, bhante, dukkh muccitukmova pabbajito,
tassa me cariyo abhidhammakatha kathesi, upajjhyo vinayakatha kathesi, svha idha me
hatthapasraahnampi natthi, gihin hutv sakk dukkh muccitu, gihi bhavissmti
sannihnamaksi, bhanteti. Sace tva, bhikkhu, ekameva rakkhitu sakkhissasi, avasesna
rakkhanakicca natthti. Ki, bhanteti? Tava cittameva rakkhitu sakkhissasti. Sakkhissmi,
bhanteti. Tena hi attano cittameva rakkhhi, sakk dukkh muccitunti ima ovda datv ima
gthamha
36. Sududdasa sunipua, yatthakmaniptina;
Citta rakkhetha medhv, citta gutta sukhvahanti.
Tattha sududdasanti suhu duddasa. Sunipuanti suhu nipua paramasaha.
Yatthakmaniptinanti jtidni anoloketv labhitabblabhitabbayuttyuttahnesu yattha katthaci
nipatanasla. Citta rakkhetha medhvti andhablo dummedho attano citta rakkhitu samattho
nma natthi, cittavasiko hutv anayabyasana pputi. Medhv pana paitova citta rakkhitu
sakkoti, tasm tvampi cittameva gopehi. Idahi citta gutta sukhvaha
maggaphalanibbnasukhni vahatti.
Desanpariyosne so bhikkhu sotpattiphala ppui, aepi bah sotpanndayo ahesu, desan
mahjanassa stthik ahosti.
Aataraukkahitabhikkhuvatthu tatiya.
4. Sagharakkhitabhgineyyattheravatthu
www.tipitaka.org Vipassana Research Institute
Page 93 sur 448
Dragamanti ima dhammadesana satth svatthiya viharanto sagharakkhita nma
bhikkhu rabbha kathesi.
Svatthiya kireko kulaputto satthu dhammadesana sutv nikkhamitv pabbajito
laddhpasampado sagharakkhitatthero nma hutv katipheneva arahatta ppui. Tassa
kanihabhagin putta labhitv therassa nma aksi. So bhgineyyasagharakkhito nma hutv
vayappatto therasseva santike pabbajitv laddhpasampado aatarasmi gmakrme vassa
upagantv, eka sattahattha, eka ahahatthanti dve vassvsikasake labhitv ahahattha
upajjhyassa me bhavissatti sallakkhetv sattahattha mayha bhavissatti cintetv vuhavasso
upajjhya passissmti gacchanto antarmagge piya caranto gantv there vihra
angateyeva vihra pavisitv therassa divhna sammajjitv pdodaka upahapetv sana
paapetv gamanamagga olokento nisdi. Athassgamanabhva disv paccuggamana katv
pattacvara paiggahetv, nisdatha, bhanteti thera nisdpetv tlavaa dya bjitv pnya
datv pde dhovitv ta saka netv pdamle hapetv, bhante, ima paribhujathti vatv
bjayamno ahsi.
Atha na thero ha sagharakkhita, mayha cvara paripua, tvameva paribhujti.
Bhante, may laddhaklato pahya aya tumhkameva sallakkhito, paribhoga karothti. Hotu,
sagharakkhita, paripua me cvara, tvameva paribhujti. Bhante, m eva karotha, tumhehi
paribhutte mayha mahapphala bhavissatti. Atha na tassa punappuna kathentassapi thero na
icchiyeva.
Eva so bjayamno hitova cintesi aha therassa gihikle bhgineyyo, pabbajitakle
saddhivihriko, evampi may saddhi upajjhyo paribhoga na kattukmo. Imasmi may saddhi
paribhoga akaronte ki me samaabhvena, gihi bhavissmti. Athassa etadahosi dussahpito
gharvso, ki nu kho katv gihibhto jvissmti. Tato cintesi ahahatthasaka vikkiitv eka
eika gahissmi, eik nma khippa vijyati, svha vijta vijta vikkiitv mla karissmi,
mle bah katv eka pajpati nessmi, s eka putta vijyissati. Athassa mama mtulassa nma
katv caynake nisdpetv mama puttaca bhariyaca dya mtula vanditu gamissmi,
gacchante antarmagge mama bhariya eva vakkhmi nehi tva me putta vahissminanti. S
ki te puttena, ehi, ima ynaka pjehti vatv putta gahetv, aha nessmi nanti netv
sandhretu asakkont cakkapathe chaessati. Athassa sarra abhiruhitv cakka gamissati, atha
na tva mama putta neva mayha adsi, na sandhretu nsakkhi nsitosmi tayti vatv
patodayahiy pihiya paharissmti.
So eva cintentova hatv bjayamno therassa sse tlavaena pahari. Thero ki nu kho aha
sagharakkhitena sse pahatoti upadhrento tena cintitacintita sabba atv, sagharakkhita,
mtugmassa pahra dtu nsakkhi, ko ettha mahallakattherassa dosoti ha. So aho nahomhi,
ta kira me upajjhyena cintitacintita, ki me samaabhventi tlavaa chaetv palyitu
raddho.
Atha na dahar ca smaer ca anubandhitv dya satthu santika agamasu. Satth te bhikkh
disvva ki, bhikkhave, gatattha, eko vo bhikkhu laddhoti pucchi. ma, bhante, ima dahara
ukkahitv palyanta gahetv tumhka santika gatamhti. Eva kira bhikkhti? ma,
bhanteti. Kimattha te bhikkhu eva bhriya kamma kata, nanu tva raddhavriyassa ekassa
buddhassa putto, mdisassa nma buddhassa ssane pabbajitv attna dametv sotpannoti v
sakadgmti v angmti v arahti v vadpetu nsakkhi, kimattha eva bhriya
kammamaksti? Ukkahitosmi, bhanteti. Ki kra ukkahitosti? So eva
vassvsikasakna laddhadivasato pahya yva therassa tlavaena pahr sabba ta pavatti
rocetv, imin kraena paltosmi, bhanteti ha. Atha na satth ehi bhikkhu, m cintayi citta
nmeta dre hontampi rammaa sampaicchanakajtika, rgadosamohabandhan muccanatthya
www.tipitaka.org Vipassana Research Institute
Page 94 sur 448
vyamitu vaatti vatv ima gthamha
37. Dragama ekacara, asarra guhsaya;
Ye citta sayamessanti, mokkhanti mrabandhanti.
Tattha dragamanti cittassa hi makkaasuttamattakampi puratthimdidisbhgena
gamangamana nma natthi, dre santampi pana rammaa sampaicchatti dragama nma
jta. Sattahacittni pana ekato kaikabaddhni ekakkhae uppajjitu samatthni nma natthi.
Uppattikle ekekameva citta uppajjati, tasmi niruddhe puna ekekameva uppajjatti ekacara nma
jta. Cittassa sarrasahna v nldippakro vaabhedo v natthti asarra nma jta. Guh
nma catumahbhtaguh, idaca hadayarpa nissya pavattatti guhsaya nma jta. Ye cittanti
ye keci puris v itthiyo v gahah v pabbajit v anuppajjanakakilesassa uppajjitu adent
satisammosena uppannakilesa pajahant citta sayamessanti sayata avikkhitta karissanti.
Mokkhanti mrabandhanti sabbete kilesabandhanbhvena mrabandhanasakht tebhmakava
muccissantti.
Desanpariyosne bhgineyyasagharakkhitatthero sotpattiphala ppui, aepi bah
sotpanndayo jt, mahjanassa stthik dhammadesan ahosti.
Sagharakkhitabhgineyyattheravatthu catuttha.
5. Cittahatthattheravatthu
Anavahitacittassti ima dhammadesana satth svatthiya viharanto cittahatthatthera
rabbha kathesi.
Eko kira svatthivs kulaputto nahagoa pariyesanto araa pavisitv majjhanhike kle
goa disv goythe vissajjetv, avassa ayyna santike hramatta labhissmti
khuppipspito vihra pavisitv bhikkhna santika gantv vanditv ekamanta nisdi. Tasmi
kho pana samaye bhikkhna avakkraptiya bhuttvasesaka bhatta hoti, te ta chtakapita
disv, ito bhatta gahetv bhujhti vadisu. Buddhakle ca pana anekaspabyajana bhatta
uppajjati, so tato ypanamatta gahetv bhujitv pnya pivitv hatthe dhovitv bhikkh vanditv,
ki, bhante, ajja, ayy, nimantanahna agamasti pucchi. Natthi, upsaka, bhikkh iminva
nhrena nibaddha labhantti. So maya uhya samuhya rattindiva nibaddha kamma
karontpi eva madhurabyajana bhatta na labhma, ime kira nibaddha bhujanti, ki me
gihibhvena, bhikkhu bhavissmti cintetv bhikkh upasakamitv pabbajja yci. Atha na
bhikkh sdhu upsakti pabbjesu.
So laddhpasampado sabbappakra vattapaivatta aksi. So buddhna uppannena
lbhasakkrena katiphaccayena thlasarro ahosi. Tato cintesi ki me bhikkhya caritv jvitena,
gih bhavissmti. So vibbhamitv geha pvisi. Tassa gehe kamma karontassa katipheneva
sarra milyi. Tato ki me imin dukkhena, samao bhavissmti cintetv puna gantv pabbaji. So
katipha vtinmetv puna ukkahitv vibbhami, pabbajitakle pana bhikkhna upakrako hoti. So
katipheneva punapi ukkahitv, ki me gihibhvena, pabbajissmti gantv bhikkh vanditv
pabbajja yci. Atha na bhikkh upakravasena puna pabbjayisu. Eva so imin niymeneva
chakkhattu pabbajitv uppabbajito. Tassa bhikkh esa cittavasiko hutv vicaratti
cittahatthattheroti nma karisu.
Tasseva aparpara vicarantasseva bhariy gabbhin ahosi. So sattame vre araato
kasibhaamdya geha gantv bhaaka hapetv attano ksva gahissmti gabbha pvisi.
Tasmi khae tassa bhariy nipajjitv niddyati. Tass nivatthasako apagato hoti, mukhato ca ll
www.tipitaka.org Vipassana Research Institute
Page 95 sur 448
paggharati, ns ghuraghuryati, mukha vivaa, danta ghasati, s tassa
uddhumtakasarra viya upahsi. So anicca dukkha idanti saa labhitv, aha ettaka
kla pabbajitv ima nissya bhikkhubhve sahtu nsakkhinti ksyakoiya gahetv udare
bandhitv geh nikkhami.
Athassa anantaragehe hit sassu ta tath gacchanta disv, aya paiukkahito bhavissati,
idneva araato gantv ksva udare bandhitvva geh nikkhanto vihrbhimukho gacchati, ki nu
khoti geha pavisitv niddyamna dhtara passitv ima disv so vippaisr hutv gatoti
atv dhtara paharitv uhehi kakai, smiko te ta niddyamna disv vippaisr hutv gato,
natthi so ito pahya tuyhanti ha. Apehi apehi, amma, kuto tassa gamana atthi, katipheneva
pungamissatti ha. Sopi anicca dukkhanti vatv gacchanto gacchantova sotpattiphala ppui.
So gantv bhikkh vanditv pabbajja yci. Na sakkhissma maya ta pabbjetu, kuto tuyha
samaabhvo, satthakanisnapsasadisa tava ssanti. Bhante, idni ma anukampya ekavra
pabbjethti. Te ta upakravasena pabbjayisu. So katipheneva saha paisambhidhi arahatta
ppui.
Tepi na hasu vuso cittahattha, tava gamanasamaya tvameva jneyysi, imasmi vre te
ciryitanti. Bhante, sasaggassa atthibhvakle gatamh, so no sasaggo chinno, idni
agamanadhamm jtamhti. Bhikkh satthu santika gantv, bhante, aya bhikkhu amhehi eva
vutto eva nma kathesi, aa bykaroti, abhta vadatti hasu. Satth ma, bhikkhave, mama
putto attano anavahitacittakle saddhamma ajnanakle gamangamana aksi, idnissa puaca
ppaca pahnanti vatv im dve gth ha
38. Anavahitacittassa, saddhamma avijnato;
Pariplavapasdassa, pa na pariprati.
39. Anavassutacittassa, ananvhatacetaso;
Puappapahnassa, natthi jgarato bhayanti.
Tattha anavahitacittassti citta nmeta kassaci nibaddha v thvara v natthi. Yo pana
puggalo assapihe hapitakumbhaa viya ca thusarsimhi koitakhuko viya ca khallasse
hapitakadambapuppha viya ca na katthaci sahti, kadci buddhasvako hoti, kadci jvako, kadci
nigaho, kadci tpaso. Evarpo puggalo anavahitacitto nma. Tassa anavahitacittassa.
Saddhamma avijnatoti sattatisabodhipakkhiyadhammabheda ima saddhamma avijnantassa
parittasaddhatya v uplavasaddhatya v pariplavapasdassa kmvacararpvacardibhed pa
na pariprati. Kmvacaryapi apariprayamnya kutova rpvacarrpvacaralokuttarapa
pariprissatti dpeti. Anavassutacittassti rgena atintacittassa. Ananvhatacetasoti hatacitto
khilajtoti (d. ni. 3.319; vibha. 941; ma. ni. 1.185) gatahne dosena cittassa pahatabhvo vutto, idha
pana dosena appaihatacittassti attho. Puappapahnassti catutthamaggena pahnapuassa ceva
pahnappassa ca khsavassa. Natthi jgarato bhayanti khsavassa jgarantasseva abhayabhvo
kathito viya. So pana saddhdhi pacahi jgaradhammehi samanngatatt jgaro nma. Tasm tassa
jgarantasspi ajgarantasspi kilesabhaya natthi kilesna apacchvattanato. Na hi ta kiles
anubandhanti tena tena maggena pahnna kilesna puna anupagamanato. Tenevha
sotpattimaggena ye kiles pahn, te kilese na puneti na pacceti na paccgacchati,
sakadgmiangmiarahattamaggena ye kiles pahn, te kilese na puneti na pacceti na paccgacchatti
(cani. mettagmavapucchniddesa 27).
Desan mahjanassa stthik saphal ahosi.
Athekadivasa bhikkh dhammasabhya katha samuhpesu bhriy vatime, vuso, kiles
nma, evarpassa arahattassa upanissyasampanno kulaputto kilesehi loito sattavre gih hutv
www.tipitaka.org Vipassana Research Institute
Page 96 sur 448
sattavre pabbajitoti. Satth tesa ta kathpavatti sutv takhanurpena gamanena
dhammasabha gantv buddhsane nisinno kya nuttha, bhikkhave, etarahi kathya sannisinnti
pucchitv, imya nmti vutte evameva, bhikkhave, kiles nma bhriy, sace ete rpino hutv
katthaci pakkhipitu sakk bhaveyyu, cakkava atisambdha, brahmaloko atincakoti okso
nesa na bhaveyya, mdisampi nmete pasampanna purisjneyya loenti, avasesesu k kath?
Ahahi ahanimatta varakacoraka kuhakudlaca nissya cha vre pabbajitv
uppabbajitapubboti. Kad, bhante, kad sugatti? Suissatha, bhikkhaveti. ma, bhanteti.
Tena hi suthti atta hari
Atte brasiya brahmadatte rajja krente kudlapaito nma bhirakapabbajja pabbajitv
aha mse himavante vasitv vassrattasamaye bhmiy tintya gehe me ahanimatto varakacorako
ca kuhakudlako ca atthi, varakacorakabja m nassti uppabbajitv eka hna kudlena kasitv
ta bja vapitv vati katv pakkakle uddharitv nimattabja hapetv sesa khdi. So ki me
dni gehena, puna aha mse pabbajissmti cintetv nikkhamitv pabbaji. Iminva nhrena
nimatta varakacorakaca kuhakudlaca nissya sattavre gih hutv sattavre pabbajitv sattame
pana vre cintesi aha cha vre ima kuhakudla nissya gih hutv pabbajito, katthacideva
na chaessmti. So gagya tra gantv, patitahna passanto otaritv gaheyya, yathssa
patitahna na passmi, tath na chaessmti cintetv nimatta bja pilotikya bandhitv
pilotika kudlaphalake bandhitv kudla aggadaake gahetv gagya tre hito akkhni nimletv
uparisse tikkhattu vijjhitv gagya khipitv nivattitv olokento patitahna adisv jita me,
jita meti tikkhattu saddamaksi.
Tasmi khae brasirj paccanta vpasametv gantv nadtre khandhvra nivsetv
nhnatthya nadi otio ta sadda assosi. Rjnaca nma jita meti saddo amanpo hoti, so
tassa santika gantv, aha idni amittamaddana katv jita meti gato, tva pana jita me,
jita meti viravasi, ki nmetanti pucchi. Kudlapaito tva bhirakacore jini, tay jita puna
avajitameva hoti, may pana ajjhattiko lobhacoro jito, so puna ma na jinissati, tasseva jayo sdhti
vatv ima gthamha
Na ta jita sdhu jita, ya jita avajyati;
Ta kho jita sdhu jita, ya jita nvajyatti. (j. 1.1.70);
Ta khaayeva ca gaga olokento pokasia nibbattetv adhigataviseso kse pallakena
nisdi. Rj mahpurisassa dhammakatha sutv vanditv pabbajja ycitv saddhi balakyena
pabbaji. Yojanamatt paris ahosi. Aparopi smantarj tassa pabbajitabhva sutv, tassa rajja
gahissmti gantv tath samiddha nagara sua disv, evarpa nagara chaetv
pabbajito rj orake hne na pabbajissati, maypi pabbajitu vaatti cintetv tattha gantv
mahpurisa upasakamitv pabbajja ycitv saparivro pabbaji. Eteneva nhrena satta rjno
pabbajisu. Sattayojaniko assamo ahosi. Satta rjno bhoge chaetv ettaka jana gahetv
pabbajisu. Mahpuriso brahmacariyavsa vasitv brahmalokpago ahosi.
Satth ima dhammadesana haritv, aha, bhikkhave, tad kudlapaito ahosi, kiles
nmete eva bhriyti ha.
Cittahatthattheravatthu pacama.
6. Pacasatabhikkhuvatthu
Kumbhpamanti ima dhammadesana satth svatthiya viharanto raddhavipassake bhikkh
rabbha kathesi.
www.tipitaka.org Vipassana Research Institute
Page 97 sur 448
Svatthiya kira pacasat bhikkh satthu santike yva arahatt kammahna gahetv,
samaadhamma karissmti yojanasatamagga gantv eka mahvsagma agamasu. Atha te
manuss disv paattsane nisdpetv patehi ygubhattdhi parivisitv, kaha, bhante,
gacchathti pucchitv, yathphsukahnanti vutte, bhante, ima temsa idheva vasatha,
mayampi tumhka santike saraesu patihya paca slni rakkhissmti ycitv tesa adhivsana
viditv, avidre hne mahanto vanasao atthi, ettha vasatha, bhanteti vatv uyyojesu. Bhikkh
ta vanasaa pavisisu. Tasmi vanasae adhivatth devat slavanto, ayy, ima vanasaa
anuppatt, ayutta kho pana asmka ayyesu idha vasantesu puttadre gahetv rukkhe abhiruyha
vasitunti rukkhato otaritv bhmiya nisditv cintayisu, ayy, imasmi hne ajjekaratti vasitv
addh sve gamissantti. Bhikkhpi punadivase antogme piya caritv puna tameva vanasaa
gamisu. Devat bhikkhusagho svtanya kenaci nimantito bhavissati, tasm pungacchati, ajja
gamana na bhavissati, sve gamissati maeti imin upyena ahamsamatta bhmiyameva
acchisu.
Tato cintayisu bhadant ima temsa idheva mae vasissanti, idheva kho pana imesu
vasantesu amhka rukkhe abhiruhitv nisditumpi na yutta, temsa puttadre gahetv bhmiya
nisdanahnnipi dukkhni, kici katv ime bhikkh palpetu vaatti. T tesu tesu
rattihnadivhnesu ceva cakamanakosu ca chinnassni kabandhni dassetu amanussasaddaca
bhvetu rabhisu. Bhikkhna khipitaksdayo rog pavattisu. Te aamaa tuyha, vuso,
ki rujjatti pucchant, mayha khipitarogo, mayha ksoti vatv, vuso, aha ajja
cakamanakoiya chinnassa addasa, aha rattihne kabandha addasa, aha divhne
amanussasadda assosi, parivajjetabbayuttakamida hna, amhka idha aphsuka ahosi, satthu
santika gamissmti nikkhamitv anupubbena satthu santika gantv vanditv ekamanta
nisdisu.
Atha ne satth ha ki, bhikkhave, tasmi hne vasitu na sakkhissathti? ma, bhante,
amhka tasmi hne vasantna evarpni bheravrammani upahahanti, evarpa aphsuka
hoti, tena maya vajjetabbayuttakamida hnanti ta chaetv tumhka santika gatti.
Bhikkhave, tattheva tumhka gantu vaatti. Na sakk, bhanteti. Bhikkhave, tumhe
vudha aggahetv gat, idni vudha gahetv gacchathti. Katarvudha, bhanteti? Satth
aha vudha vo dassmi, may dinna vudha gahetv gacchathti vatv
Karayamatthakusalena, yanta santa pada abhisamecca;
Sakko uj ca suhuj ca, suvaco cassa mudu anatimnti. (khu. p. 9.1; su. ni. 143)
Sakala mettasutta kathetv, bhikkhave, ima tumhe bahi vihrassa vanasaato pahya
sajjhyant antovihra paviseyythti uyyojesi. Te satthra vanditv nikkhamitv anupubbena ta
hna patv bahivihre gaasajjhya katv sajjhyamn vanasaa pavisisu. Sakalavanasae
devat mettacitta pailabhitv tesa paccuggamana katv pattacvarapaiggahaa pucchisu,
hatthapdasambhana pucchisu, tesa tattha tattha rakkha savidahisu, pakkadhpanatela
viya sannisinn ahesu. Katthaci amanussasaddo nma nhosi. Tesa bhikkhna citta ekagga
ahosi. Te rattihnadivhnesu nisinn vipassanya citta otretv attani khayavaya pahapetv,
aya attabhvo nma bhijjanakahena athvarahena kullabhjanasadisoti vipassana
vahayisu. Sammsambuddho gandhakuiy nisinnova tesa vipassanya raddhabhva atv te
bhikkh mantetv, evameva, bhikkhave, aya attabhvo nma bhijjanakahena athvarahena
kullabhjanasadiso evti vatv obhsa pharitv yojanasate hitopi abhimukhe nisinno viya
chabbaarasiyo vissajjetv dissamnena rpena ima gthamha
40. Kumbhpama kyamima viditv, nagarpama cittamida hapetv;
Yodhetha mra pavudhena, jitaca rakkhe anivesano siyti.
www.tipitaka.org Vipassana Research Institute
Page 98 sur 448
Tattha kumbhpamanti abaladubbalahena anaddhaniyatvaklikahena ima
kesdisamhasakhta kya kumbhpama kullabhjanasadisa viditv. Nagarpama
cittamida hapetvti nagara nma bahiddh thira hoti, gambhraparikha pkraparikkhitta
dvralakayutta, antosuvibhattavthicatukkasighakasampanna antarpaa, ta
vilumpissmti bahiddh cor gantv pavisitu asakkont pabbata sajja paihat viya gacchanti,
evameva paito kulaputto attano vipassancitta thira nagarasadisa katv hapetv nagare hito
ekatodhrdinnappakrvudhena coragaa viya vipassanmayena ca ariyamaggamayena ca
pavudhena tatamaggavajjha kilesamra paibhanto ta ta kilesamra yodhetha,
pahareyythti attho. Jitaca rakkheti jitaca uppdita taruavipassana
vsasappyautusappyabhojanasappyapuggalasappyadhammassavanasappydni sevanto
antarantar sampatti sampajjitv tato vuhya suddhacittena sakhre sammasanto rakkheyya.
Anivesano siyti anlayo bhaveyya. Yath nma yodho sagmasse balakohaka katv amittehi
saddhi yujjhanto chto v pipsito v hutv sannhe v sithile vudhe v patite balakohaka
pavisitv vissamitv bhujitv pivitv sannahitv vudha gahetv puna nikkhamitv yujjhanto
parasena maddati, ajita jinti, jita rakkhati. So hi sace balakohake hito eva vissamanto ta
assdento accheyya, rajja parahatthagata kareyya, evameva, bhikkhu, pailaddha taruavipassana
punappuna sampatti sampajjitv tato vuhya suddhacittena sakhre sammasanto rakkhitu
sakkoti, uttarimaggaphalapailbhena kilesamra jinti. Sace pana so sampattimeva assdeti,
suddhacittena punappuna sakhre na sammasati, maggaphalapaivedha ktu na sakkoti. Tasm
rakkhitabbayuttaka rakkhanto anivesano siy, sampatti nivesana katv tattha na niveseyya,
laya na kareyyti attho. Addh tumhepi eva karothti eva satth tesa bhikkhna dhamma
desesi.
Desanvasne pacasat bhikkh nisinnahne nisinnyeva saha paisambhidhi arahatta patv
tathgatassa suvaavaa sarra vaayant thoment vandantva gacchisti.
Pacasatabhikkhuvatthu chaha.
7. Ptigattatissattheravatthu
Acira vataya kyoti ima dhammadesana satth svatthiya viharanto ptigattatissatthera
rabbha kathesi.
Eko kira svatthivs kulaputto satthu santike dhamma sutv ssane ura datv pabbajito, so
laddhpasampado tissatthero nma ahosi. Gacchante gacchante kle tassa sarre rogo udapdi.
Ssapamattiyo piak uhahisu. T anupubbena muggamatt kalyamatt kolahimatt malakamatt
beuvasalumatt beuvamatt hutv pabhijjisu, sakalasarra chiddvachidda ahosi.
Ptigattatissattherotvevassa nma udapdi. Athassa aparabhge ahni bhijjisu. So appaijaggiyo
ahosi. Nivsanaprupana pubbalohitamakkhita jlapvasadisa ahosi. Saddhivihrikdayo
paijaggitu asakkont chaayisu. So antho hutv nipajji.
Buddhnaca nma dve vre lokavolokana avijahita hoti. Paccsakle loka volokent
cakkavamukhavaito pahya gandhakuiabhimukha a katv olokenti, sya olokent
gandhakuito pahya bhirbhimukha a katv olokenti. Tasmi pana samaye bhagavato
ajlassa anto ptigattatissatthero payi. Satth tassa bhikkhuno arahattassa upanissaya disv,
aya saddhivihrikdhi chaito, idnissa ma hapetv aa paisaraa natthti gandhakuito
nikkhamitv vihracrika caramno viya aggisla gantv ukkhali dhovitv udaka datv
uddhana ropetv udakassa tattabhva gamayamno aggislyameva ahsi. Tattabhva jnitv
gantv tassa bhikkhuno nipannamacakoiya gahi, tad bhikkh apetha, bhante, maya
gahissmti macaka gahetv aggisla nayisu. Satth ambaa harpetv uhodaka
www.tipitaka.org Vipassana Research Institute
Page 99 sur 448
sicitv tehi bhikkhhi tassa prupana ghpetv uhodake maddpetv mandtape vissajjpesi.
Athassa santike hatv sarra uhodakena temetv ghasitv nhpesi, tassa nahnapariyosne
prupana sukkhi. Atha na ta nivspetv nivatthaksva udake maddpetv tape vissajjpesi.
Athassa gatte udake chinnamatte tampi sukkhi. So eka ksva nivsetv eka prupitv
sallahukasarro ekaggacitto macake nipajji. Satth tassa usssake hatv, bhikkhu aya tava kyo
apetavio nirupakro hutv kaligara viya pathaviya sessatti vatv ima gthamha
41. Acira vataya kyo, pathavi adhisessati;
Chuddho apetavio, niratthava kaligaranti.
Tattha acira vatti bhikkhu na cirasseva aya kyo pathavi adhisessati, imiss
pakatisayanena sayitya pathaviy upari sayissati. Chuddhoti apaviddho, apagataviatya tuccho
hutv sessatti dasseti. Yath ki? Niratthava kaligara nirupakra niratthaka kahakhaa
viya. Dabbasambhratthik hi manuss araa pavisitv ujuka ujukasahnena vaka
vakasahnena chinditv dabbasambhra gahanti, avasesa pana susiraca ptikaca asrakaca
gahijtaca chinditv tattheva chaenti. Ae dabbasambhratthik gantv ta gahetro nma
natthi, oloketv attano upakrakameva gahanti, itara pathavgatameva hoti. Ta pana tena tena
upyena macapaipdaka v pdakathalika v phalakapha v ktu sakkpi bhaveyya.
Imasmi pana attabhve dvattisya kohsesu ekakohsopi macapaipdakdivasena aena v
upakramukhena gayhpago nma natthi, kevala niratthava kaligara aya kyo apagatavio
katipheneva pathaviya sessatti.
Desanvasne ptigattatissatthero saha paisambhidhi arahatta ppui, aepi bah
sotpanndayo ahesu. Theropi arahatta patvva parinibbyi. Satth tassa sarrakicca krpetv
dhtuyo gahetv cetiya krpesi. Bhikkh satthra pucchisu bhante, ptigattatissatthero kuhi
nibbattoti. Parinibbuto, bhikkhaveti. Bhante, evarpassa pana arahattpanissayasampannassa
bhikkhuno ki kra gatta putika jta, ki kra ahni bhinnni, kimassa kraa arahattassa
upanissayabhva pattanti? Bhikkhave, sabbameta etassa attan katakammeneva nibbattanti.
Ki pana tena, bhante, katanti? Tena hi, bhikkhave, suthti atta hari
Aya kassapasammsambuddhakle skuiko hutv bah sakue vadhitv issarajana upahahi.
Tesa dinnvasese vikkiti, vikkitvases mretv hapit ptik bhavissantti yath uppatitu na
sakkonti, tath tesa jaghahni ca pakkhahni ca bhinditv rsi katv hapeti, te punadivase
vikkiti. Atibahna pana laddhakle attanopi atthya pacpeti. Tassekadivasa rasabhojane pakke
eko khsavo piya caranto gehadvre ahsi. So thera disv citta pasdetv, may bah p
mretv khdit, ayyo ca me gehadvre hito, antogehe ca rasabhojana savijjati, piaptamassa
dassmti tassa patta dya pretv rasapiapta datv thera pacapatihitena vanditv,
bhante, tumhehi dihadhammassa matthaka ppueyyanti ha. Thero eva hotti anumodana
aksi. Bhikkhave, tad katakammavaseneta tissassa nipphanna, sakuna ahibhedananissandena
tissassa gattaca ptika jta, ahni ca bhinnni, khsavassa rasapiaptadnanissandena
arahatta pattoti.
Ptigattatissattheravatthu sattama.
8. Nandagoplakavatthu
Diso disanti ima dhammadesana satth kosalajanapade nandagoplaka rabbha kathesi.
Svatthiya kira anthapiikassa gahapatino nando nma goplako goytha rakkhati aho
mahaddhano mahbhogo. So kira yath keiyo jailo pabbajjvesena, eva goplakattena rjabali
pariharanto attano kuumba rakkhati. So klena kla paca gorase dya anthapiikassa santika
www.tipitaka.org Vipassana Research Institute
Page 100 sur 448
gantv satthra passati, dhamma suti, attano vasanahna gamanatthya satthra ycati.
Satth tassa aparipka gamayamno gantv paripakkabhva atv ekadivasa
mahbhikkhusaghaparivuto crika caranto magg okkamma tassa vasanahnsanne aatarasmi
rukkhamle nisdi. Nando satthu santika agantv vanditv paisanthra katv satthra nimantetv
satthha buddhappamukhassa bhikkhusaghassa pata pacagorasadna adsi. Sattame divase
satth anumodana katv dnakathdibheda anupubbi katha kathesi. Kathpariyosne
nandagoplako sotpattiphale patihya satthu patta gahetv satthra anugacchanto dra gantv,
tiha, upsakti nivattiyamno vanditv nivatti. Atha na eko luddako vijjhitv mresi. Pacchato
gacchant bhikkh na disv gantv satthra hasu nando, bhante, goplako tumhka
idhgatatt mahdna datv anugantv nivattento mrito, sace tumhe ngacchissatha, nssa maraa
abhavissti. Satth, bhikkhave, mayi gatepi angatepi tassa catasso dis catasso anudis ca
gacchantasspi maraato muccanpyo nma natthi. Yahi neva cor, na verino karonti, ta imesa
sattna antopaduha micchpaihita cittameva karotti vatv ima gthamha
42. Diso disa ya ta kayir, ver v pana verina;
Micchpaihita citta, ppiyo na tato kareti.
Tattha diso disanti coro cora. Disvti phaseso. Ya ta kayirti ya ta tassa
anayabyasana kareyya. Dutiyapadepi eseva nayo. Ida vutta hoti eko ekassa mittadubbh coro
puttadrakhettavatthu gomahisdsu aparajjhanto yassa aparajjhati, tampi tatheva attani aparajjhanta
cora disv, veri v pana kenacideva kraena baddhavera veri disv attano kakkhaatya
druatya ya ta tassa anayabyasana kareyya, puttadra v peyya, khettdni v nseyya, jvit
v pana na voropeyya, dasasu akusalakammapathesu micchhapitatt micchpahiita citta
ppiyo na tato kare ta purisa tato ppatara kareyya. Vuttappakrehi, diso disassa v ver verino
v imasmiyeva attabhve dukkha v uppdeyya, jvitakkhaya v kareyya. Ida pana
akusalakammapathesu micchhapita citta diheva dhamme anayabyasana ppeti,
attabhvasatasahassesupi catsu apyesu khipitv ssa ukkhipitu na detti.
Desanpariyosne bah sotpattiphaldni patt. Mahjanassa stthik desan jt. Upsakena pana
bhavantare katakamma bhikkhhi na pucchita, tasm satthr na kathitanti.
Nandagoplakavatthu ahama.
9. Soreyyattheravatthu
Na ta mt pit kayirti ima dhammadesana satth svatthiya jetavane viharanto
soreyyatthera rabbha kathesi.
Vatthu soreyyanagare samuhita, svatthiya nihpesi. Sammsambuddhe svatthiya
viharante soreyyanagare soreyyasehiputto ekena sahyakena saddhi sukhaynake nisditv
mahantena parivrena nhnatthya nagar nikkhami. Tasmi khae mahkaccyanatthero
soreyyanagara piya pavisitukmo hutv bahinagare saghi prupati. Therassa ca
suvaavaa sarra. Soreyyasehiputto ta disv cintesi aho vata aya v thero mama bhariy
bhaveyya, mama v bhariyya sarravao etassa sarravao viya bhaveyyti. Tassa cintitamatteyeva
purisaliga antaradhyi, itthiliga pturahosi. So lajjamno ynak oruyha palyi. Parijano ta
asajnanto kimetanti ha. Spi takkasilamagga paipajji. Sahyakopiss ito cito ca vicaritvpi
nddasa. Sabbe nhyitv geha agamisu. Kaha sehiputtoti ca vutte, nhatv gato bhavissatti
maimhti vadisu. Athassa mtpitaro tattha tattha pariyesitv apassant roditv paridevitv, mato
bhavissatti matakabhatta adasu. S eka takkasilagmi satthavha disv ynakassa pacchato
pacchato anubandhi.
www.tipitaka.org Vipassana Research Institute
Page 101 sur 448
Atha na manuss disv, amhka ynakassa pacchato pacchato anugacchati, maya kasses
drikti ta na jnmti vadisu. Spi tumhe attano ynaka pjetha, aha padas gamissmti
gacchant agulimuddika datv ekasmi ynake oksa kresi. Manuss cintayisu
takkasilanagare amhka sehiputtassa bhariy natthi, tassa cikkhissma, mahpakro no
bhavissatti. Te geha gantv, smi, amhehi tumhka eka itthiratana ntanti hasu. So ta
sutv ta pakkospetv attano vaynurpa abhirpa psdika disv uppannasineho gehe aksi.
Puris hi itthiyo, itthiyo v puris abhtapubb nma natthi. Puris hi parassa dresu aticaritv kla
katv bahni vassasatasahassni niraye paccitv manussajti gacchant attabhvasate itthibhva
pajjanti.
nandattheropi kappasatasahassa pritapram ariyasvako sasre sasaranto ekasmi
attabhve kammrakule nibbatto. Paradrakamma katv niraye paccitv pakkvasesena cuddasasu
attabhvesu purisassa pdaparicrik itth ahosi, sattasu attabhvesu bjuddharaa ppui. Itthiyo pana
dndni puni katv itthibhve chanda virjetv, ida no pua purisattabhvapailbhya
savattatti citta adhihahitv kla katv purisattabhva pailabhanti, patidevat hutv smike
sammpaipattivasenpi purisattabhva pailabhanteva.
Aya pana sehiputto there ayoniso citta uppdetv imasmiyeva attabhve itthibhva
pailabhi. Takkasilya sehiputtena saddhi savsamanvya pana tass kucchiya gabbho
patihsi. S dasamsaccayena putta labhitv tassa padas gamanakle aparampi putta pailabhi.
Evamass kucchiya vutth dve, soreyyanagare ta paicca nibbatt dveti cattro putt ahesu.
Tasmi kle soreyyanagarato tass sahyako sehiputto pacahi sakaasatehi takkasila gantv
sukhaynake nisinno nagara pvisi. Atha na s uparipsdatale vtapna vivaritv antaravthi
olokayamn hit disv sajnitv dsi pesetv pakkospetv mahtale nisdpetv mahanta
sakkrasammna aksi. Atha na so ha bhadde, tva ito pubbe amhehi na dihapubb, atha ca
pana no mahanta sakkra karosi, jnsi tva amheti. ma, smi, jnmi, nanu tumhe
soreyyanagaravsinoti? ma, bhaddeti. S mtpitnaca bhariyya ca puttnaca arogabhva
pucchi. Itaro ma, bhadde, arogti vatv jnsi tva eteti ha. ma smi, jnmi. Tesa eko
putto atthi, so kaha, smti? Bhadde, m eta kathehi, maya tena saddhi ekadivasa
sukhaynake nisditv nhyitu nikkhant nevassa gati jnma, ito cito ca vicaritv ta adisv
mtpitna rocayimh, tepissa roditv kanditv petakicca kiristi. Aha so, smti. Apehi,
bhadde, ki kathesi mayha sahyo devakumro viya eko purisoti? Hotu, smi, aha soti. Atha
ida ki nmti? Ta divasa te ayyo mahkaccyanatthero dihoti? ma, dihoti. Aha
ayya mahkaccyanatthera oloketv, aho vata aya v thero mama bhariy bhaveyya, etassa v
sarravao viya mama bhariyya sarravao bhaveyyti cintesi. Cintitakkhaeyeva me
purisaliga antaradhyi, itthiliga ptubhavi. Athha lajjamn kassaci kici vattu asakkuitv
tato palyitv idhgat, smti.
Aho vata te bhriya kamma kata, kasm mayha ncikkhi, apica pana te thero
khampitoti? Na khampito, smi. Jnsi pana tva kaha theroti? Imameva nagara
upanissya viharatti. Sace piya caranto idhgaccheyya, aha mama ayyassa bhikkhhra
dadeyya, smti. Tena hi sgha sakkra karohi, amhka ayya khampessmti so therassa
vasanahna gantv vanditv ekamanta nisinno, bhante, sve mayha bhikkha gahathti ha.
Nanu tva, sehiputta, gantukosti. Bhante, m amhka gantukabhva pucchatha, sve me
bhikkha gahathti. Thero adhivsesi, gehepi therassa mahsakkro paiyatto. Thero punadivase ta
gehadvra agamsi. Atha na nisdpetv patenhrena parivisitv sehiputto ta itthi gahetv
therassa pdamle nipajjpetv, bhante, mayha sahyikya khamathti ha. Kimetanti? Aya,
bhante, pubbe mayha piyasahyako hutv tumhe oloketv eva nma cintesi, athassa purisaliga
antaradhyi, itthiliga ptubhavi, khamatha, bhanteti. Tena hi uhahatha, khammi vo ahanti.
Therena khammti vuttamatteyeva itthiliga antaradhyi, purisaliga ptubhavi.
www.tipitaka.org Vipassana Research Institute
Page 102 sur 448
Purisalige ptubhtamatteyeva ta takkasilya sehiputto ha samma sahyaka, ime dve
drak tava kucchiya vutthatt ma paicca nibbattatt ubhinnampino putt eva, idheva vasissma, m
ukkahti. Samma, aha ekenattabhvena pahama puriso hutv itthibhva patv puna puriso
jtoti vippakrappatto, pahama ma paicca dve putt nibbatt, idni me kucchito dve putt
nikkhant, svha ekenattabhvena vippakrappatto, puna gehe vasissatti saa m kari, aha
mama ayyassa santike pabbajissmi. Ime dve drak tava bhrti, imesu m pamajjti vatv putte sse
paricumbitv parimajjitv ure nipajjpetv pitu niyydetv nikkhamitv therassa santike pabbajja yci.
Theropi na pabbjetv upasampdetv gahitvva crika caramno anupubbena svatthi agamsi.
Tassa soreyyattheroti nma ahosi. Janapadavsino ta pavatti atv sakhubhitv kothalajt ta
upasakamitv pucchisu eva kira, bhanteti? ma, vusoti. Bhante, evarpampi kraa
nma hoti? Tumhka kucchiya kira dve putt nibbatt, tumhe paicca dve jt, tesa vo kataresu
balavasineho hotti? Kucchiya vutthakesu, vusoti. gatgat nibaddha tatheva pucchisu.
Thero kucchiya vuttakesu eva sineho balavti punappuna kathento haryamno ekova
nisdati, ekova tihati. So eva ekattpagato attabhve khayavaya samuhpetv saha paisambhidhi
arahatta ppui. Atha na gatgat pucchanti bhante, eva kira nma ahosti? mvusoti.
Kataresu sineho balavti? Mayha katthaci sineho nma natthti. Bhikkh aya abhta
kathesi, purimadivasesu kucchiya vutthaputtesu sineho balavti vatv idni mayha katthaci sineho
natthti vadati, aa bykaroti, bhanteti hasu. Satth na, bhikkhave, mama putto aa
bykaroti, mama puttassa sammpaihitena cittena maggassa dihaklato pahya na katthaci sineho
jto, ya sampatti neva mt, na pit ktu sakkoti, ta imesa sattna abbhantare pavatta
sammpaihita cittameva detti vatv ima gthamha
43. Na ta mt pit kayir, ae vpi ca tak;
Sammpaihita citta, seyyaso na tato kareti.
Tatthana tanti ta kraa neva mt kareyya, na pit, na ae tak. Sammpaihitanti dasasu
kusalakammapathesu samm hapita. Seyyaso na tato kareti tato kraato seyyaso na varatara
uttaritara kareyya, karotti attho. Mtpitaro hi puttna dhana dadamn ekasmiyeva attabhve
kamma akatv sukhena jvikakappana dhana dtu sakkonti. Viskhya mtpitaropi tva
mahaddhan mahbhog, tass ekasmiyeva attabhve sukhena jvikakappana dhana adasu.
Catsu pana dpesu cakkavattisiri dtu samatth mtpitaropi nma puttna natthi, pageva
dibbasampatti v pahamajjhndisampatti v, lokuttarasampattidne kathva natthi,
sammpaihita pana citta sabbampeta sampatti dtu sakkoti. Tena vutta seyyaso na tato
kareti.
Desanvasne bah sotpattiphaldni patt. Desan mahjanassa stthik jtti.
Soreyyattheravatthu navama.
Cittavaggavaan nihit.
Tatiyo vaggo.
4. Pupphavaggo
1. Pathavikathpasutapacasatabhikkhuvatthu
Ko ima pathavi vicessatti ima dhammadesana satth svatthiya viharanto
pathavikathpasute pacasate bhikkh rabbha kathesi.
www.tipitaka.org Vipassana Research Institute
Page 103 sur 448
Te kira bhagavat saddhi janapadacrika caritv jetavana gantv syanhasamaye
upahnaslya sannisinn attan gatagatahnesu asukagmato asukagmagamanahne sama
visama kaddamabahula sakkharabahula kamattika tambamattikanti pathavikatha kathesu.
Satth gantv, kya nuttha, bhikkhave, etarahi kathya sannisinnti pucchitv, bhante, amhehi
vicaritahne pathavikathyti vutte, bhikkhave, es bhirapathav nma, tumhehi
ajjhuttikapathaviya parikamma ktu vaatti vatv im dve gth abhsi
44. Ko ima pathavi vicessati,
Yamalokaca ima sadevaka;
Ko dhammapada sudesita,
Kusalo pupphamiva pacessati.
45. Sekho pathavi vicessati,
Yamalokaca ima sadevaka;
Sekho dhammapada sudesita,
Kusalo pupphamiva pacessatti.
Tattha ko imanti ko ima attabhvasakhta pathavi. Vicessatti attano ena vicinissati
vijnissati, paivijjhissati, sacchikarissatti attho. Yamalokacti catubbidha apyalokaca. Ima
sadevakanti ima manussalokaca devalokena saddhi ko vicessati vicinissati vijnissati paivijjhissati
sacchikarissatti pucchi. Ko dhammapada sudesitanti yathsabhvato kathitatt sudesita
sattatisabodhipakkhiyadhammasakhta dhammapada kusalo mlkro puppha vicinanto viya
ko pacessati vicinissati vijnissati upaparikkhissati paivijjhissati, sacchikarissatti attho. Sekhoti
adhislasikkh, adhicittasikkh, adhipasikkhti im tisso sikkh sikkhanato sotpattimaggaha
di katv yva arahattamaggah sattavidho sekho ima attabhvasakhta pathavi
arahattamaggena tato chandarga apakahanto vicessati vicinissati vijnissati paivijjhissati
sacchikarissati. Yamalokacti ta yathvuttapakra yamalokaca ima manussalokaca saha
devehi sadevaka sveva vicessati vicinissati vijnissati paivijjhissati sacchikarissati. Sekhoti sveva
sattavidho sekho, yath nma kusalo mlkro pupphrma pavisitv taruamakuni ca
pakaviddhni ca miltni ca gahikajtni ca pupphni vajjetv sobhanni sujtasujtneva pupphni
vicinti, evameva ima sukathita suniddiha bodhipakkhiyadhammapadampi paya pacessati
vicinissati upaparikkhissati paivijjhissati sacchikarissatti satth sayameva paha vissajjesi.
Desanvasne pacasatpi bhikkh saha paisambhidhi arahatta ppuisu. Sampattaparisyapi
stthik dhammadesan ahosti.
Pathavikathpasutapacasatabhikkhuvatthu pahama.
2. Marcikammahnikattheravatthu
Phepamanti ima dhammadesana satth svatthiya viharanto aatara
marcikammahnika bhikkhu rabbha kathesi.
So kira bhikkhu satthu santike kammahna gahetv, samaadhamma karissmti araa
pavisitv ghaetv vyamitv arahatta pattu asakkonto visesetv kammahna kathpessmti
satthu santika gacchanto antarmagge marci disv, yath aya gimhasamaye uhit marci dre
hitna rpagat viya payati, santika gacchantna neva payati, aya attabhvopi
uppdavayahena evarpoti marcikammahna bhvento gantv maggakilanto aciravatiya
nhyitv ekasmi caasotatre rukkhachyya nisinno udakavegbhightena uhahitv mahante
mahante pheapie bhijjamne disv, aya attabhvopi uppajjitv bhijjanahena evarpoyevti
rammaa aggahesi. Satth gandhakuiya hitova ta thera disv, evameva, bhikkhu,
www.tipitaka.org Vipassana Research Institute
Page 104 sur 448
evarpovya attabhvo pheapio viya marci viya uppajjanabhijjanasabhvoyevti vatv
ima gthamha
46. Phepama kyamima viditv,
Marcidhamma abhisambudhno;
Chetvna mrassa papupphakni,
Adassana maccurjassa gaccheti.
Tattha phepamanti ima kesdisamhasakhta kya abaladubbalahena
anaddhaniyatvaklikahena pheapiasarikkhakoti viditv. Marcidhammanti yath marci dre
hitna rpagat viya gayhpag viya hoti, santike upagacchantna ritt tucch agayhpag
sampajjati, evameva khaikaittarapaccupahnahena aya kyopi marcidhammoti abhisambudhno
bujjhanto, jnantoti attho. Mrassa papupphaknti mrassa papupphakasakhtni tebhmakni
vani ariyamaggena chinditv khsavo bhikkhu maccurjassa adassana avisaya
amatamahnibbna gaccheyyti.
Gthpariyosne thero saha paisambhidhi arahatta patv satthu suvaavaa sarra
thomento vaento vandantova gatoti.
Marcikammahnikattheravatthu dutiya.
3. Viabhavatthu
Pupphniheva pacinantanti ima dhammadesana satth svatthiya viharanto saparisa
mahoghena ajjhottharitv mrita viabha rabbha kathesi.
Tatrya anupubbikath svatthiyahi mahkosalarao putto pasenadikumro nma. Vesliya
licchavirao putto licchavikumro mahli nma, kusinrya mallarjaputto bandhulo nmti ime tayo
dispmokkhasscariyassa santike sippuggahaattha takkasila gantv bahinagare slya samgat
aamaassa gatakraaca kulaca nmaca pucchitv sahyak hutv ekatova cariya
upasakamitv sippa sikkhant na cirasseva uggahitasipp cariya pucchitv ekatova nikkhamitv
sakasakahnni agamasu. Tesu pasenadikumro pitu sippa dassetv pasannena pitar rajje
abhisitto. Mahlikumro licchavna sippa dassento mahantena usshena dassesi, tassa akkhni
bhijjitv agamasu. Licchavirjno aho vata amhka cariyo akkhivinsa patto, na na
pariccajissma, upahahissma nanti tassa satasahassuhnaka eka dvra adasu. So ta
nissya pacasate licchavirjaputte sippa sikkhpento vasi. Bandhulakumro sahi sahi ve
gahetv majjhe ayasalka pakkhipitv sahikalpe usspetv hapite mallarjakulehi ime kappetti
vutto astihattha ksa ullaghitv asin kappento agamsi. So osnakalpe ayasalkya kirti
sadda sutv, ki etanti pucchitv sabbakalpesu ayasalkna hapitabhva atv asi
chaetv rodamno mayha ettakesu tisuhajjesu ekopi sasineho hutv ima kraa ncikkhi.
Sace hi aha jneyya, ayasalkya sadda anuhpentova chindeyyanti vatv, sabbepime mretv
rajja kareyyanti mtpitna kathesi. Tehi paveirajja nma, tta, ida na labbh eva ktunti
nnappakrena vrito tena hi mama sahyakassa santika gamissmti svatthi agamsi.
Pasenadi kosalo rj tassgamana sutv paccuggantv mahantena sakkrena ta nagara
pavesetv senpatihne hapesi. So mtpitaro pakkospetv tattheva vsa kappesi. Athekadivasa
rj uparipsde hito antaravthi olokayamno anthapiikassa caanthapiikassa viskhya
suppavsyti etesa gehe nicca bhattakiccatthya gacchante anekasahasse bhikkh disv, kaha,
ayy, gacchantti pucchitv, deva, anthapiikassa gehe niccabhattasalkabhattagilnabhattdna
atthya devasika dve bhikkhusahassni gacchanti, caanthapiikassa gehe pacasatni, tath
viskhya tath suppavsyti vutte sayampi bhikkhusagha upahahitukmo vihra gantv
www.tipitaka.org Vipassana Research Institute
Page 105 sur 448
bhikkhusahassena saddhi satthra nimantetv sattha sahatth dna datv sattame divase
satthra vanditv, bhante, pacahi me bhikkhusatehi saddhi nibaddha bhikkha gahathti ha.
Mahrja buddh nma ekahne nibaddha bhikkha na gahanti, bah jan buddhna gamana
paccssantti. Tena hi eka bhikkhu nibaddha pesethti ha. Satth nandattherassa bhra
aksi. Rj bhikkhusaghe gate patta gahetv, ime nma parivisantti avicretvva sattha
sayameva parivisitv ahame divase vikkhittacitto pamajjamaksi. Rjakule nma anatt sanni
papetv bhikkh nisdpetv parivisitu na labhanti na maya idha htu sakkhissmti bah
bhikkh pakkamisu. Rj dutiyadivasepi pamajji, dutiyadivasepi bah bhikkh pakkamisu.
Tatiyadivasepi pamajji, tad nandatthera ekakameva hapetv avases pakkamisu. Puavant
nma kraavasik honti, kulna pasda rakkhanti. Tathgatassa ca sriputtatthero
mahmoggallnattheroti dve aggasvak, khem uppalavati dve aggasvik, upsakesu citto,
gahapati, hatthako avakoti dve aggaupsak, upsiksu veukahak nandamt, khujjuttarti dve
aggaupsik, iti ime aha jane di katv hnantarapatt sabbepi svak ekadesena dasanna
pramna pritatt mahpu abhinhrasampann. nandattheropi kappasatasahassa pritapram
abhinhrasampanno mahpuo attano kraavasikatya kulassa pasda rakkhanto ahsi. Ta
ekakameva nisdpetv parivisisu.
Rj bhikkhna gatakle gantv khdanyabhojanyni tatheva hitni disv, ki, ayy,
ngamisti pucchitv, nandatthero ekakova gato devti sutv, addh ettaka me
bhattacchedanamakasti bhikkhna kuddho satthu santika gantv, bhante, may pacanna
bhikkhusatna bhikkh paiyatt, nandatthero kira ekakovgato, paiyatt bhikkh tatheva hit,
pacasat bhikkh mama gehe saa na karisu, ki nu kho kraanti ha. Satth bhikkhna
dosa avatv, mahrja, mama svakna tumhehi saddhi vissso natthi, tena na gat
bhavissantti vatv kulna anupagamanakraaca upagamanakraaca paksento bhikkh
mantetv ima suttamha
Navahi, bhikkhave, agehi samanngata kula anupagantv v nla upagantu,
upagantv v nla upanisditu. Katamehi navahi? Na manpena paccuhenti, na manpena
abhivdenti, na manpena sana denti, santamassa pariguhanti, bahukampi thoka denti,
patampi lkha denti, asakkacca denti no sakkacca, na upanisdanti dhammassavanya,
bhsitamassa na susssanti. Imehi kho, bhikkhave, navahagehi samanngata kula
anupagantv v nla upagantu, upagantv v nla upanisditu.
Navahi, bhikkhave, agehi samanngata kula anupagantv v ala upagantu,
upagantv v ala upanisditu. Katamehi navahi? Manpena paccuhenti, manpena
abhivdenti, manpena sana denti, santamassa na pariguhanti, bahukampi bahuka denti,
patampi pata denti, sakkacca denti no asakkacca, upanisdanti dhammassavanya,
bhsitamassa susssanti. Imehi kho, bhikkhave, navahagehi samanngata kula anupagantv
v ala upagantu, upagantv v ala upanisditunti (a. ni. 9.17).
Iti kho, mahrja, mama svak tumhka santik visssa alabhant na gat bhavissantti.
Porakapaitpi hi avisssikahne sakkacca upahiyamnpi mraantika vedana patv
visssikahnameva agamisti. Kad, bhanteti ra puho atta hari
Atte brasiya brahmadatte rajja krente kesavo nma rj rajja pahya isipabbajja
pabbaji. Ta paca purisasatni anupabbajisu. So kesavatpaso nma ahosi. Pasdhanakappako
panassa anupabbajitv kappako nma antevsiko ahosi. Kesavatpaso parisya saddhi aha mse
himavante vasitv vassrattasamaye loambilasevanatthya brasi patv bhikkhya pvisi. Atha
na rj disv pasditv catumsa attano santike vasanatthya paia gahetv uyyneva vaspento
saya syapta assa upahna gacchati. Avases tpas katipha vasitv hatthisadddhi
ubbh hutv ukkahitv, cariya, ukkahitamh, gacchmti hasu. Kaha, ttti?
www.tipitaka.org Vipassana Research Institute
Page 106 sur 448
Himavanta, cariyti. Rj amhka gatadivaseyeva catumsa idha vasanatthya paia
gahi. Katha gamissatha, ttti? Tumhehi amhka ancikkhitvva pai dinn, maya idha
na sakkoma vasitu, ito avidre tumhka pavattissavanahne vasissmti vanditv pakkamisu.
Kappantevsikena saddhi cariyo ohyi.
Rj upahna gato, kaha, ayyti pucchi. Sabbe ukkahitamhti vatv himavanta gat,
mahrjti ha. Kappakopi na cirasseva ukkahitv cariyena punappuna vriyamnopi na
sakkomti vatv pakkmi. Itaresa pana santika agantv cariyassa pavatti suanto avidre hne
vasi. Aparabhge cariyassa antevsike anussarantassa kucchirogo uppajji. Rj vejjehi tikicchpesi,
rogo na vpasammati. Tpaso ha ki, mahrja, icchasi me rogavpasamanti? Bhante, sacha
sakkueyya, idneva vo phsuka kareyyanti. Mahrja, sace me phsuka icchasi, ma
antevsikna santika pesehti. Rj sdhu, bhanteti ta macake nipajjpetv
nradaamaccappamukhe cattro amacce mama ayyassa pavatti atv, mayha ssana
pahieyythti uyyojesi. Kappantevsiko cariyassa gamana sutv paccuggamana katv itare
kahanti vutte, asukahne kira vasantti ha. Tepi cariyassgamanabhva sutv tattheva
samosaritv cariyassa uhodaka datv phalphala adasu. Ta khaaeva rogo vpasammati. So
katipheneva suvaavao ahosi. Atha na nrado pucchi
Manussinda jahitvna, sabbakmasamiddhina;
Katha nu bhagav kes, kappassa ramati assame.
Sdni ramayni, santi vakkh manoram;
Subhsitni kappassa, nrada ramayanti ma.
Slna odana bhuje, suci maspasecana;
Katha smkanvra, aloa chdayanti ta.
Sdu v yadi vsdu, appa v yadi v bahu;
Vissattho yattha bhujeyya, visssaparam rasti. (j. 1.4.181-184);
Satth ima dhammadesana haritv jtaka samodhnento tad rj moggallno ahosi, nrado
sriputto, kappantevsiko nando, kesavatpaso ahamevti vatv, eva, mahrja, pubbepi pait
mraantika vedana patv visssikahna gamisu, mama svak tumhka santike visssa na
labhanti maeti ha. Rj bhikkhusaghena saddhi may visssa ktu vaati, katha nu kho
karissmti sammsambuddhassa tidhtara mama gehe ktu vaati, eva sante dahar ca
smaer ca sammsambuddhassa tirjti mama santika vissatth nibaddha gamissantti
cintetv eka me dhtara dentti skiyna santika ssana pesesi. Katarassa sakyassa
dhtti ca pucchitv, atv gaccheyythti vatv dte pesi. Dt gantv skiye drika
ycisu. Te sannipatitv, pakkhantariko rj, sace na dassma, vinsessati no, na kho pana amhehi
kulena sadiso, ki nu kho ktabbanti mantayisu. Mahnmo mama dsiy kucchimhi jt
vsabhakhattiy nma dht rpasobhaggappatt atthi, ta dassmti vatv dte ha sdhu, rao
drika dassmti. S kassa, dhtti? Sammsambuddhassa capituputtassa mahnmassa
sakkassa dht vsabhakhattiy nmti.
Te gantv rao rocayisu. Rj yadi eva, sdhu, sgha netha, khattiy ca nma bahumy,
dsidhtarampi pahieyyu, pitar saddhi ekabhjane bhujanti neyythti pesesi. Te gantv,
deva, tumhehi saddhi ekato bhujanti rj icchatti hasu. Mahnmo sdhu, ttti ta
alakrpetv attano bhojanakle pakkospetv tya saddhi ekato bhujankra dassetv dtna
niyydesi. Te ta dya svatthi gantv ta pavatti rao rocesu. Rj tuhamnaso ta
pacanna itthisatna jehika katv aggamahesihne abhisici. S na cirasseva suvaavaa
putta vijyi.
www.tipitaka.org Vipassana Research Institute
Page 107 sur 448
Athassa nmaggahaadivase rj drakassa ayyakassa santika pesesi sakyarjadht
vsabhakhattiy putta vijt, kimassa nma karomti? Ta pana ssana gahetv gato amacco
thoka badhiradhtuko, so gantv rao ayyakassa rocesi, so ta sutv vsabhakhattiy putta
avijyitvpi sabbajana abhibhavi, idni pana rao ativiya vallabh bhavissatti ha. Badhiro amacco
vallabhti vacana dussuta sutv viabhoti sallakkhetv rjna upagantv, deva,
kumrassa kira viabhoti nma karothti ha. Rj poraka no kulasantaka nma
bhavissatti cintetv ta nma aksi. Athassa daharakleyeva rj satthu piya karomti
senpatihna adsi.
So kumraparihrena vahanto sattavassikakle aesa kumrna mtmahakulato
hatthirpakaassarpakdni hariyamnni disv mtara pucchi amma, aesa mtmahakulato
pakro haryati, mayha koci kici na pesesi, ki tva nimt nipitti? Atha na s, tta, tava
sakyarjno mtmah dre pana vasanti, tena te kici na pesentti vacesi. Soasavassikakle,
amma, tava mtmahakula passitukmomhti vatv, ala, tta, ki tattha gantv karissatti
vriyamnopi punappuna yci. Athassa mt tena hi gacchti sampaicchi. So pitu rocetv
mahantena parivrena nikkhami. Vsabhakhattiy puretara paa pesesi aha idha sukha
vasmi, mssa kici smino antara dassayisti. Skiy viabhassa gamana atv, vanditu
na sakkomti tassa daharadahare kumre janapada pahiitv tasmi kapilapura sampatte
santhgre sannipatisu. Kumro tattha gantv ahsi.
Atha na aya te, tta, mtmaho, aya mtuloti vatv vandpesu. So sabbe vandamno
vicaritv ekampi attna vandanta adisv ki nu kho ma vandant natthti pucchi. Skiy, tta,
te kanihakumr janapada gatti vatv tassa mahanta sakkra karisu. So katipha vasitv
mahantena parivrena nikkhami. Athek ds santhgre tena nisinnaphalaka ida
vsabhakhattiyya dsiy puttassa nisinnaphalakanti akkositv paribhsitv khrodakena dhovi. Eko
puriso attano vudha pamussitv nivatto ta gahanto viabhakumrassa akkosanasadda sutv ta
kraa pucchitv, vsabhakhattiy dsiy kucchimhi mahnmasakka paicca jtti atv
balakyassa kathesi. Vsabhakhattiy kira dsidhtti mahkolhala ahosi. Ta sutv viabho
ete tva mama nisinnaphalaka khrodakena dhovantu, aha pana rajje patihitakle etesa
galalohita gahetv mama nisinnaphalaka dhovissmti citta pahapesi. Tasmi svatthi gate
amacc ta pavatti rao rocayisu. Rj mayha dsidhtara adasti skiyna kujjhitv
vsabhakhattiyya ca puttassa ca dinnaparihra acchinditv dsadshi laddhabbamattameva dpesi.
Tato katiphaccayena satth rjanivesana gantv paattsane nisdi. Rj gantv vanditv,
bhante, tumhka kira takehi dsidht mayha dinn, tenass aha saputtya parihra
acchinditv dsadshi laddhabbamattameva dpesinti ha. Satth ayutta, mahrja, skiyehi
kata, dadantehi nma samnajtik dtabb assa, ta pana, mahrja, vadmi, vsabhakhattiy
khattiyarjadht khattiyarao gehe abhiseka labhi. Viabhopi khattiyarjnameva paicca jto,
mtugotta nma ki karissati, pitugottameva pamanti. Porakapait dalidditthiy kahahrikya
aggamahesihna adasu, tass ca kucchimhi jtakumro dvdasayojanikya brasiy rajja patv
kahavhanarj nma jtoti kahahrijtaka (j. 1.1.7) kathesi. Rj dhammakatha sutv
pitugottameva kira pamanti tussitv vsabhakhattiyya ca puttassa ca pakatiparihrameva dpesi.
Bandhulasenpatissapi kho kusinrya mallarjadht mallik nma bhariy dgharatta putta
na vijyi. Atha na bandhulo attano kulagharameva gacchti uyyojesi. S satthra disvva
gamissmti jetavana pavisitv tathgata vanditv hit, kaha gacchasti vutt smiko ma
bhante, kulaghara peset ha. Ki krati? Vajh kirasmi aputtikti. Yadi eva,
gamanakicca natthi, nivattassti. S tuhamnas satthra vanditv nivesana gantv kasm
nivattsti vutt dasabalena nivattitmhti ha bandhulo diha bhavissati dghadassin
kraanti sampaicchi. S na cirasseva gabbha pailabhitv uppannadha dohao me uppannoti
rocesi. Ki dohaoti? Veslinagare gaarjakulna abhisekamagalapokkharaiya otaritv
www.tipitaka.org Vipassana Research Institute
Page 108 sur 448
nhatv pnya ptukmmhi, smti. Bandhulo sdhti vatv sahassathmadhanu gahetv
ta ratha ropetv svatthito nikkhamitv ratha pjento mahlilicchavino dinnadvrena vesli
pvisi. Mahlilicchavino ca dvrasampe eva nivesana hoti. So rathassa ummre panightasadda
sutvva bandhulassa rathasaddo eso, ajja licchavna bhaya uppajjissatti ha.
Pokkharaiy anto ca bahi ca rakkh balavat, upari lohajla patthaa, sakunampi okso
natthi. Bandhulasenpati pana rath otaritv rakkhake manusse vettena paharanto palpetv lohajla
chinditv antopokkharaya bhariya nhpetv sayampi nhatv puna ta ratha ropetv nagar
nikkhamitv gatamaggeneva pysi. Te rakkhamanuss licchavirjna rocesu. Licchavirjno
kujjhitv paca rathasatni ruyha bandhulamalla gahissmti nikkhamisu. Ta pavatti
mahlissa rocesu. Mahli, m gamittha, so hi vo sabbe ghotessatti ha. Tepi maya gamissma
evti vadisu. Tena hi tassa rathacakkassa yva nbhito pathavi pavihahna disv
nivatteyytha, tato anivattant purato asanisadda viya suissatha, tamh hn nivatteyytha. Tato
anivattant tumhka rathadhuresu chidda passissatha, tamh hn nivatteyytha, purato m
gamitthti. Te tassa vacanena anivattitv ta anubandhisu eva. Mallik disv, rath, smi,
payantti ha. Tena hi ekasseva rathassa payanakle ma roceyysti. S yad sabbe rath
eko viya hutv payisu, tad ekameva, smi, rathassa payatti ha. Bandhulo tena hi im
rasmiyo gahhti tass rasmiyo datv rathe hitova dhanu ropesi, rathacakka yva nbhito
pathavi pvisi.
Licchavino ta hna disvpi na nivattisu. Itaro thoka gantv jiya pothesi, asanisaddo viya
ahosi. Te tatopi na nivattisu, anubandhant gacchanteva. Bandhulo rathe hitakova ekasara khipi, so
pacanna rathasatna rathasse chidda katv paca rjasatni parikarabandhanahne vinivijjhitv
pathavi pvisi. Te attano paviddhabhva ajnitv, tiha, re, tiha, reti vadant anubandhisu eva.
Bandhulo ratha hapetv tumhe matak, matakehi saddhi mayha yuddha nma natthti ha.
Matak nma amhdis na hontti. Tena hi sabbapacchimassa parikara mocethti. Te
mocayisu. So muttamatte eva maritv patito. Atha te sabbepi tumhe evarp, attano gharni gantv
savidhtabba savidahitv puttadra anussitv sannha mocethti ha. Te tath katv sabbepi
jvitakkhaya patt. Bandhulopi mallika svatthi nesi. S soasakkhattu yamake yamake putte
vijyi. Sabbepi sr thmasampann ahesu, sabbasippna nipphatti ppuisu. Ekekassa
purisasahassa parivro ahosi. Pitar saddhi rjanivesana gacchantehi teheva rjagaa paripri.
Athekadivasa vinicchaye kaaparjit manuss bandhula gacchanta disv mahvirava
viravant vinicchayaamaccna kaakaraa tassa rocesu. So vinicchaya gantv ta aa
vicretv smikameva smika aksi. Mahjano mahsaddena sdhukra pavatteti. Rj ki idanti
pucchitv tamattha sutv tussitv sabbepi te amacce hretv bandhulasseva vinicchaya niyydesi. So
tato pahya samm vinicchayi. Tato te porakavinicchayik amacc kici laja alabhant appalbh
hutv bandhulo rajja patthetti rjakule paribhindisu. Rj tesa katha saddahitv citta
niggahetu nsakkhi. Imasmi idheva ghtiyamne garah me uppajjissatti puna cintetv
payuttapurisehi paccanta pahrpetv bandhula pakkospetv, paccanto kira kupito, tava puttehi
saddhi gantv, core gahhti pahiitv, etthevassa dvattisya puttehi saddhi ssa chinditv
harathti tehi saddhi aepi samatthe mahyodhe pesesi. Tasmi paccanta gacchanteyeva
senpati kira gacchatti payuttacor palyisu. So ta padesa vspetv sahpetv nivatti.
Athassa nagarato avidre hne te yodh puttehi saddhi ssa chindisu. Ta divasa mallikya
pacahi bhikkhusatehi saddhi dve aggasvak nimantit honti. Athass pubbahe eva smikassa te
saddhi puttehi ssa chinnanti paa haritv adasu. S ta pavatti atv kassaci kici avatv
paa ucchage hapetv bhikkhusaghameva parivisi. Athass paricrikyo bhikkhna bhatta
datv sappici harantiyo therna purato sappici bhindisu. Dhammasenpati
bhedanadhamma bhinna, na cintitabbanti ha. S ucchagato paa nharitv dvattisya
puttehi saddhi pitussa chinnanti me ima paa harisu, aha ida sutvpi na cintemi,
www.tipitaka.org Vipassana Research Institute
Page 109 sur 448
sappiciy bhinnya ki cintayissmi, bhanteti ha. Dhammasenpati animittamanata,
maccna idha jvitantidni (su. ni. 579) vatv dhamma desetv uhysan vihra agamsi. Spi
dvattisa suisyo pakkospetv, tumhka smik nirapardh attano purimakammaphala
labhisu, tumhe m socayittha, m paridevittha, rao upari manopadosa m karitthti ovadi.
Rao carapuris ta katha sutv gantv tesa niddosabhva rao kathayisu. Rj
savegappatto tass nivesana gantv mallikaca suisyo cass khampetv mallikya vara adsi.
S varo gahito me hotti vatv tasmi gate matakabhatta datv nhatv rjna upasakamitv
vanditv, deva, tumhehi mayha varo dinno, mayhaca aena attho natthi, dvattisya me
suisna mamaca kulagharagamana anujnthti ha. Rj sampaicchi. S dvattisa suisyo
yathsakni kulni pesesi, sayampi kusinrnagare attano kulaghara agamsi.
Rjpi bandhulasenpatino bhgineyyassa dghakryanassa nma senpatihna adsi. So pana
mtulo me imin mritoti rao otra gavesanto vicarati. Rjpi nirapardhassa bandhulassa
mritaklato pahya vippaisr hutv cittassda na labhati, rajjasukha nnubhoti. Tad satth
sakyna medupa nma nigama upanissya viharati. Rj tattha gantv rmato avidre
khandhvra nivsetv, mandena parivrena satthra vandissmti vihra gantv
pacarjkakudhabhani dghakryanassa datv ekakova gandhakui pvisi. Sabba
dhammacetiyasuttaniymena (ma. ni. 2.364 dayo) dpetabba. Tasmi gandhakui pavihe
dghakryano tni paca rjakakudhabhani gahetv viabha rjna katv rao eka assa
ekaca upahnakrika mtugma hapetv nivattetv svatthi agamsi.
Rj satthr saddhi piyakatha kathetv satthra vanditv nikkhanto sena adisv ta
mtugma pucchitv ta pavatti sutv, aha bhgineyya dya gantv, viabha
gahessmti rjagahanagara gacchanto vikle dvresu pidahitesu nagara patv ekiss slya
nipajjitv vttapehi kilanto rattibhge tattheva klamaksi. Vibhtya rattiy, deva, kosalanarinda
antho jtosti vippalapantiy tass itthiy sadda sutv rao rocesu. So mtulassa mahantena
sakkrena sarrakicca kresi.
Viabhopi rajja labhitv ta vera saritv sabbepi skiye mressmti mahatiy senya
nikkhami. Ta divasa satth paccsakle loka volokento tisaghassa vinsa disv,
tisagaha ktu vaatti cintetv pubbahasamaye piya caritv, piaptapaikkanto
gandhakuiya shaseyya kappetv, syanhasamaye ksena gantv, kapilavatthusmante ekasmi
kabaracchye rukkhamle nisdi. Tato viabhassa rajjasmya mahanto sandacchyo nigrodho atthi.
Viabho satthra disv upasakamitv vanditv, bhante, ki kra evarpya uhavelya
imasmi kabaracchye rukkhamle nisdatha, etasmi sandacchye nigrodhamle nisdatha, bhanteti
vatv, hotu, mahrja, takna chy nma stalti vutte, taknurakkhanatthya satth gato
bhavissatti cintetv satthra vanditv nivattitv svatthiyeva paccgami. Satthpi uppatitv
jetavanameva gato.
Rj skiyna dosa saritv dutiyampi nikkhamitv tatheva satthra passitv puna nivatti.
Tatiyavrepi nikkhamitv tatheva satthra passitv puna nivatti. Catutthavre pana tasmi nikkhante
satth skiyna pubbakamma oloketv tesa ekadivasa nadiya visapakkhipanappakammassa
appaibhiyabhva atv catutthavre ngamsi. Viabho skiye ghtessmti mahantena
balakyena nikkhami. Sammsambuddhassa pana tak asattaghtak nma, attan marantpi paresa
jvita na voropenti. Te cintayisu maya susikkhit katahatth katpsan mahisss, na kho pana
sakk amhehi para jvit voropetu, attano kamma dassetv palpessmti te katasannh
nikkhamitv yuddha rabhisu. Tehi khitt sar viabhassa purisna antarantarena gacchanti,
phalakantarakaachiddantardhi nikkhamanti. Viabho disv nanu bhae skiy
asattaghtakmhti vadanti, atha ca pana me purise nsentti.
www.tipitaka.org Vipassana Research Institute
Page 110 sur 448
Atha na eko puriso ha ki smi, nivattitv olokesti? Skiy me purise nsentti.
Tumhka koci puriso mato nma natthi. Igha te gapethti. Gapento ekassapi khaya na passi.
So tato nivattitv ye ye pana bhae skiyamhti bhaanti, sabbe mretha, mtmahassa pana
mahnmasakkassa santike hitna jvita dethti ha. Skiy gahetabbagahaa apassant ekacce
tia asitv, ekacce naa gahetv ahasu. Tumhe skiy, noti pucchit yasm te marantpi
musvda na bhaanti, tasm tia asitv hit no sko, tianti vadanti. Naa gahetv hit
no sko, naoti vadanti. Ye ca mahnmassa santike hit, te ca jvita labhisu. Tesu tia
asitv hit tiaskiy nma, naa gahetv hit naaskiy nma jtti, viabho avasese
khrapakepi drake avissajjetv ghtpento lohitanadi pavattetv tesa galalohitena phalaka
dhovpesi. Eva skiyavaso viabhena upacchinno.
So mahnmasakka ghpetv nivatto ptarsavelya ptarsa karissmti ekasmi hne
otaritv bhojane upante ekatova bhujissmti ayyaka pakkospesi. Khattiy pana jvita
cajantpi dsiputtehi saddhi na bhujanti. Tasm mahnmo eka sara oloketv kilihagattomhi,
nhyissmi, ttti ha. Sdhu, ayyaka, nhyathti. So aya ma ekato abhujanta ghtessati,
sayameva me mata seyyoti kese mucitv agge gahi katv kesesu pdaguhake pavesetv
udake nimujji. Tassa guatejena ngabhavana uhkra dassesi. Ngarj ki nu khoti
upadhrento ta atv tassa santika gantv ta attano phae nisdpetv ngabhavana pavesesi. So
dvdassa vassni tattheva vasi. Viabhopi mayha ayyako idni gamissati, idni gamissatti
gamayamnova nisdi. Tasmi aticiryante sara vicinpetv dplokena purisabbhantarnipi oloketv
adisv gato bhavissatti pakkmi. So rattibhge aciravati patv khandhvra nivsesi. Ekacce
antonadiya vlukpuline nipajjisu, ekacce bahithale, antonipannesupi pubbe akatappakamm atthi,
bahinipannesupi pubbe katappakamm atthi, tesa nipannahnesu kipillik uhahisu. Te mayha
nipannahne kipillik, mayha nipannahne kipillikti uhahitv akatappakamm uttaritv thale
nipajjisu, katappakamm otaritv vlukpuline nipajjisu. Tasmi khae mahmegho uhahitv
ghanavassa vassi. Nadiy ogho gantv viabha saddhi parisya samuddameva ppesi. Sabbe
tattha macchakacchapabhakkh ahesu.
Mahjano katha samuhpesi skiyna maraa ayutta, eva nma koetv koetv
skiy mretabbti ananucchavikametanti. Satth ta katha sutv, bhikkhave, imasmi attabhve
kicpi skiyna eva maraa ayutta, pubbe katappakammavasena pana yuttamevetehi
laddhanti ha. Ki pana, bhante, ete pubbe akasti? Sabbe ekato hutv nadiya visa
pakkhipisti. Punekadivasa dhammasabhya bhikkh katha samuhpesu viabho ettake
skiye mretv gacchanto attano manorathe matthaka appatteyeva ettaka jana dya
mahsamudde macchakacchapabhakkho jtoti. Satth gantv kya nuttha, bhikkhave, etarahi
kathya sannisinnti pucchitv imya nmti vutte, imesa sattna manorathe matthaka
appatteyeva maccurj sutta gma ajjhottharanto mahogho viya jvitindriya chinditv catsu
apyasamuddesu nimujjpetti vatv ima gthamha
47. Pupphni heva pacinanta, bysattamanasa nara;
Sutta gma mahoghova, maccu dya gacchatti.
Tattha bysattamanasa naranti sampatte v asampatte v laggamnasa. Ida vutta hoti
yath mlkro pupphrma pavisitv pupphni pacinissmti tato pupphni gahetv aamaa
v gaccha patthento sakale pupphrme mana peseti, ito cito ca pupphni pacinissmti tato
pupphni aggahetv aattha mana pesesi, tameva gaccha pacinanto pamdampajjati, evameva
ekacco pupphrmasadisa pacakmaguamajjha otaritv manorama rpa labhitv
manoramna saddagandharasaphohabbna aatara pattheti. Ao tesu v aatara labhitv
aatara pattheti, rpameva v labhitv aa apatthento tameva assdeti, sadddsu v aatara.
Eseva nayo gomahisadsidsakhettavatthugmanigamajanapaddsu, pabbajitnampi
pariveavihrapattacvardsti eva pacakmaguasakhtni pupphni eva pacinanta sampatte v
www.tipitaka.org Vipassana Research Institute
Page 111 sur 448
asampatte v kmague bysattamanasa nara. Sutta gmanti gmassa gehabhittidna pana
supanavasena supana nma natthi, sattna pana suttapamattata updya sutto nma hoti. Eva
sutta gma dve ti yojanni yatagambhro mahoghova maccu dya gacchati. Yath so mahogho
itthipurisagomahisakukkudsu kici anavasesetv sabba ta gma samudda ppetv
macchakacchapabhakkha karoti, evameva bysattamanasa nara maccu dya jvitindriyamassa
chinditv catsu apyasamuddesu nimujjpetti.
Desanvasne bah sotpattiphaldni patt. Mahjanassa stthik desan jtti.
Viabhavatthu tatiya.
4. Patipjikakumrivatthu
Pupphni hevti ima dhammadesana satth svatthiya viharanto patipjika nma
kumrika rabbha kathesi. Vatthu tvatisadevaloke samuhita.
Tattha kira mlabhr nma devaputto accharsahassaparivuto uyyna pvisi. Pacasat
devadhtaro rukkha ruyha pupphni ptenti, pacasat patitni pupphni gahetv devaputta
alakaronti. Tsu ek devadht rukkhaskhyameva cut, sarra dpasikh viya nibbyi. S
svatthiya ekasmi kulagehe paisandhi gahetv jtakle jtissar hutv mlabhrdevaputtassa
bhariymhti anussarant vuhimanvya gandhamldhi pja katv smikassa santike
abhinibbatti patthesi. S soasavassakle parakula gatpi salkabhattapakkhikabhattavassvsikdni
datv, aya me smikassa santike nibbattanatthya paccayo hotti vadati. Athass bhikkh aya
kumrik uhya samuhya patimeva patthetti patipjikti nma karisu. Spi nibaddha
sanasla paijaggati, pnya upahapeti, sanni paapeti. Aepi manuss salkabhattdni
dtukm, amma, imnipi bhikkhusaghassa paipdeyysti vatv haritv denti. Spi etena
niymena gacchant gacchant ekapadavre chapasa kusaladhamme (dha. sa. 1; dha. sa. aha. 1
yevpanakavaan) pailabhati. Tass kucchiya gabbho patihahi. S dasamsaccayena putta
vijyi. Tassa padas gamanakle aampi aampti cattro putte pailabhi.
S ekadivasa dna datv pja katv dhamma sutv sikkhpadni rakkhitv divasapariyosne
ta khaa nibbattena kenaci rogena kla katv attano smikasseva santike nibbatti. Itarpi ettaka
kla devaputta alakaronti eva. Devaputto ta disv tva ptova pahya na dissasi, kuhi
gatsti ha. Cutmhi smti. Ki vadesti? Evameta, smti. Kuhi nibbattsti?
Svatthiya kulageheti. Kittaka kla tattha hitsti? Dasamsaccayena mtu kucchito
nikkhamitv soasavassakle parakula gantv cattro putte vijyitv dndni puni katv tumhe
patthetv gantv tumhkameva santike nibbattmhi, smti. Manussna kittaka yti?
Vassasatamattanti. Ettakamevti? ma, smti. Ettaka yu gahetv nibbattamanuss ki
nu kho suttapamatt kla atikkmenti, udhu dndni puni karontti. Ki vadetha, smi?
Asakhyeyya yu gahetv nibbatt viya ajarmar viya ca nicca pamatt, manussti.
Mlabhrdevaputtassa mahsavego udapdi vassasatamattamyu gahetv nibbattamanuss kira
pamatt nipajjitv niddyanti, kad nu kho dukkh muccissantti? Manussna pana vassasata
tvatisna devna eko rattindivo, tya rattiy tisarattiyo mso, tena msena dvdasamsiko
savaccharo, tena savaccharena dibbavassasahassa yuppama, ta manussagaanya tisso
vassakoiyo, sahi ca vassasatasahassni honti. Tasm tassa devaputtassa ekadivasopi ntikkanto
muhuttasadisova klo ahosi. Eva appyukamanussna pamdo nma ativiya ayuttoti.
Punadivase bhikkh gma pavih sanasla apaijaggita, sanni apaattni, pnya
anuhapita disv, kaha patipjikti hasu. Bhante, kaha tumhe ta dakkhissatha, hiyyo
ayyesu bhujitv gatesu syanhasamaye matti. Ta sutv puthujjan bhikkh tass upakra sarant
assni sandhretu nsakkhisu. Khsavna dhammasavego udapdi. Te bhattakicca katv
www.tipitaka.org Vipassana Research Institute
Page 112 sur 448
vihra gantv satthra vanditv pucchisu bhante, patipjik nma upsik uhya
samuhya nnappakrni puni katv smikameva patthesi, s idni mat, kaha nu kho
nibbattti? Attano smikasseva santike, bhikkhaveti. Natthi, bhante, smikassa santiketi. Na
s, bhikkhave, eta smika pattheti, tvatisabhavane tass mlabhrdevaputto nma smiko, s
tassa pupphapilandhanahnato cavitv puna gantv tasseva santike nibbattti. Eva kira, bhanteti.
ma, bhikkhaveti. Aho paritta, bhante, sattna jvita, ptova amhe parivisitv sya
uppannabydhin matti. Satth ma, bhikkhave, paritta sattna jvita nma, teneva ime satte
vatthukmehi ceva kilesakmehi ca atitte eva antako attano vase vattetv kandante paridevante gahetv
gacchatti vatv ima gthamha
48. Pupphni heva pacinanta, bysattamanasa nara;
Atittayeva kmesu, antako kurute vasanti.
Tattha pupphni heva pacinantanti pupphrme mlkro nnpupphni viya
attabhvapaibaddhni ceva upakaraapaibaddhni ca kmaguapupphni ocinantameva.
Bysattamanasa naranti asampattesu patthanvasena, sampattesu gedhavasena vividhenkrena
sattacitta. Atittayeva kmesti vatthukmakilesakmesu pariyesanenapi pailbhenapi
paribhogenapi nidhnenapi atitta eva samna. Antako kurute vasanti maraasakhto antako
kandanta paridevanta gahetv gacchanto attano vasa ppetti attho.
Desanvasne bah sotpattiphaldni patt, desan mahjanassa stthik jtti.
Patipjikakumrivatthu catuttha.
5. Macchariyakosiyasehivatthu
Yathpi bhamaro pupphanti ima dhammadesana satth svatthiya viharanto
macchariyakosiyasehi rabbha kathesi. Tassa vatthu rjagahe samuhita.
Rjagahanagarassa kira avidre sakkra nma nigamo ahosi. Tattheko macchariyakosiyo nma
sehi astikoivibhavo paivasati. So tiaggena telabindumpi paresa na deti, na attan paribhujati.
Itissa ta vibhavajta neva puttadrdna, na samaabrhmana attha anubhoti,
rakkhasapariggahit pokkhara viya aparibhoga tihati. Satth ekadivasa paccsasamaye
mahkarusampattito vuhya sakalalokadhtuya bodhaneyyabandhave olokento
pacacattlsayojanamatthake vasantassa sehino sapajpatikassa sotpattiphalassa upanissaya addasa.
Tato purimadivase pana so rjna upahtu rjageha gantv rjpahna katv gacchanto eka
chtajjhatta janapadamanussa kummsapra kapallakapva khdanta disv tattha pipsa
uppdetv attano ghara gantv cintesi sacha kapallakapva khditukmomhti vakkhmi, bah
manuss may saddhi khditukm bhavissanti, eva me bahni tilataulasappiphitdni
parikkhaya gamissanti, na kassaci kathessmti taha adhivsento carati. So gacchante gacchante
kle uppauppaukajto dhamanisanthatagatto jto. Tato taha adhivsetu asakkonto gabbha
pavisitv macake upaghitv nipajji. Eva gatopi dhanahnibhayena na kassaci kici kathesi.
Atha na bhariy upasakamitv pihi parimajjitv, ki te, smi, aphsuka jtanti pucchi.
Na me kici aphsuka atthti. Ki nu kho te rj kupitoti? Rjpi me na kuppatti. Atha
ki te puttadhthi v dsakammakardhi v kici amanpa kata atthti? Evarpampi natthti.
Kismici pana te tah atthti? Eva vuttepi dhanahnibhayena kici avatv nissaddova nipajji, atha
na bhariy kathehi, smi kismici te tah atthti ha. So vacana parigilanto viya atthi me
tahti ha. Ki tah, smti? Kapallakapva khditukmomhti. Atha kimattha me na
kathesi, ki tva daliddosi, idni sakalanigamavsna pahonake kapallakapve pacissmti. Ki
te etehi, attano kamma katv khdissantti? Tena hi ekaracchavsna pahonake pacissmti.
www.tipitaka.org Vipassana Research Institute
Page 113 sur 448
Jnmaha tava mahaddhanabhvanti. Imasmi gehasmante sabbesa pahonaka katv
pacmti. Jnmaha tava mahajjhsayabhvanti. Tena hi te puttadramattasseva pahonaka
katv pacmti. Ki te etehti? Ki pana tuyhaca mayhaca pahonaka katv pacmti?
Tva ki karissasti? Tena hi ekakasseva te pahonaka katv pacmti. Imasmi hne
pacamne bah paccssanti. Sakalataule hapetv bhinnataule ca uddhanakapallni ca dya
thoka khrasappimadhuphitaca gahetv sattabhmikassa psdassa uparimatala ruyha paca,
tatthha ekakova nisditv khdissmti. S sdhti paissuitv gahetabba ghpetv psda
abhiruyha dsiyo vissajjetv sehi pakkospesi, so dito pahya dvrni pidahanto sabbadvresu
scighaika datv sattamatala abhiruhitv tatthapi dvra pidahitv nisdi. Bhariypissa uddhane
aggi jletv kapalla ropetv pve pacitu rabhi.
Atha satth ptova mahmoggallnatthera mantesi eso, moggallna, rjagahassa avidre
sakkranigame macchariyasehi kapallakapve khdissmti aesa dassanabhayena sattabhmike
psde kapallakapve pacpeti, tva tattha gantv sehi dametv nibbisevana katv ubhopi
jyampatike pve ca khrasappimadhuphitni ca ghpetv attano balena jetavana nehi, ajjha
pacahi bhikkhusatehi saddhi vihre eva nisdissmi, pveheva bhattakicca karissmti.
Thero sdhu, bhanteti satthu vacana sampaicchitv tvadeva iddhibalena ta nigama
gantv tassa psdassa shapajaradvre sunivattho supruto kse eva mairpaka viya ahsi.
Mahsehino thera disvva hadayamasa kampi. So aha evarpnayeva dassanabhayena ima
hnamgato, ayaca bhikkhu ksengantv vtapnadvre hitoti. So gahetabbagahaa apassanto
aggimhi pakkhittaloasakkhar viya dosena taatayanto evamha samaa, kse hatvpi ki
labhissasi, kse apade pada dassetv cakamantopi neva labhissasti. Thero tasmi eva hne
aparpara cakami. Sehi cakamanto ki labhissasi, kse pallakena nisdantopi na
labhissasiyevti ha. Thero pallaka bhujitv nisdi. Atha na kse nisinno ki labhissasi,
gantv vtapnassa ummre hitopi na labhissasti ha. Thero ummre hito. Ummre hitopi ki
labhissasi, dhmyantopi na labhissasi evti ha. Theropi dhmyi. Sakalapsdo ekadhmo ahosi.
Sehino akkhna sciy vijjhanaklo viya ahosi, gehajjhyanabhayena pana tva pajjalantopi na
labhissasti avatv aya samao suhu laggo, aladdh na gamissati, ekamassa pva dpessmti
bhariya ha bhadde eka khuddakapva pacitv samaassa datv uyyojehi nanti. S thoka
eva piha kapallaptiya pakkhipi, mahpvo hutv sakalapti pretv uddhumto hutv ahsi.
Sehi ta disv bahu tay piha gahita bhavissatti sayameva dabbikaena thoka
piha gahetv pakkhipi, pvo purimapvato mahantataro jto. Eva ya ya pacati, so so
mahantamahantova hoti. So nibbinno bhariya ha bhadde, imassa eka pva dehti. Tass
pacchito eka pva gahantiy sabbe ekbaddh allyisu. S sehi ha smi, sabbe pv ekato
lagg, visu ktu na sakkomti. Aha karissmti sopi ktu nsakkhi. Ubhopi jan koiya
gahetv kahantpi viyojetu nsakkhisu eva. Athassa pvehi saddhi vyamantasseva sarrato sed
muccisu, pips upacchijji. Tato bhariya ha bhadde, na me pvehi attho, pacchiy saddhiyeva
imassa dehti. S pacchi dya thera upasakamitv adsi. Thero ubhinnampi dhamma desesi,
tia ratanna gua kathesi, atthi dinna, atthi yihanti dinnadndna phala gaganatale
puacanda viya dassesi.
Ta sutv pasannacitto hutv sehi bhante, gantv imasmi pallake nisditv paribhujathti
ha. Thero, mahsehi, sammsambuddho pve khdissmti pacahi bhikkhusatehi saddhi vihre
nisinno, tumhka ruciy sati aha vo nessmi, sehibhariya pve ca khrdni ca gahpetha, satthu
santika gamissmti ha. Kaha pana, bhante, etarahi satthti? Ito
pacacattlsayojanamatthake jetavanavihre, mahsehti. Bhante, kla anatikkamitv ettaka
addhna katha gamissmti. Mahsehi, tumhka ruciy sati aha vo attano iddhibalena
nessmi, tumhka psde sopnassa attano hne eva bhavissati, sopnapariyosna pana vo
jetavanadvrakohake bhavissati, uparipsd hehpsda otaraaklamatteneva jetavana
www.tipitaka.org Vipassana Research Institute
Page 114 sur 448
nessmti. So sdhu, bhanteti sampaicchi.
Thero sopnassa tattheva katv sopnapdamla jetavanadvrakohake hotti adhihsi.
Tatheva ahosi. Iti thero sehica sehibhariyaca uparipsd hehpsda otaraaklato khippatara
jetavana samppesi. Te ubhopi satthra upasakamitv kla rocesu. Satth bhattagga
pavisitv paattavarabuddhsane nisdi saddhi bhikkhusaghena. Mahsehi buddhappamukhassa
bhikkhusaghassa dakkhiodaka adsi. Bhariypissa tathgatassa patte pva patihpesi. Satth
attano ypanamatta gahi, pacasat bhikkhpi ypanamatta gahisu. Sehi
khrasappimadhusakkhardni dadamno na khaya agamsi. Satth pacahi bhikkhusatehi saddhi
bhattakicca nihpesi. Mahsehipi saddhi bhariyya yvadattha khdi. Pvna pariyosnameva
na payati. Sakalavihre bhikkhnaca vighsdnaca dinnesupi pariyanto na payateva.
Bhante, pv parikkhaya na gacchantti bhagavato rocesu. Tena hi jetavanadvrakohake
chaethti. Atha ne dvrakohakassa avidre pabbhrahne chaayisu. Yvajjatanpi ta
hna kapallakapvapabbhranteva payati. Mahsehi saha bhariyya bhagavanta
upasakamitv vanditv ekamanta ahsi. Bhagav anumodanamaksi. Anumodanvasne ubhopi
sotpattiphale patihya satthra vanditv dvrakohake sopna ruyha attano psdeyeva
patihahisu.
Tato pahya sehi astikoidhana buddhassaneyeva vikkiri. Punadivase syanhasamaye
dhammasabhya sannisinn bhikkh passathvuso, mahmoggallnattherassa nubhva,
anupahacca nma saddha, anupahacca bhoge macchariyasehi muhutteneva dametv nibbisevana
katv pve ghpetv jetavana netv satthu sammukha katv sotpattiphale patihpesi, aho
mahnubhvo theroti therassa gua kathent nisdisu. Satth dibbya sotadhtuy katha sutv
gantv, kya nuttha, bhikkhave, etarahi kathya sannisinnti pucchitv, imya nmti vutte,
bhikkhave, kuladamakena nma bhikkhun anupahacca saddha, anupahacca bhoge, kula
akilametv avihehetv pupphato reu gahantena bhamarena viya upasakamitv buddhagua
jnpetabba, tdiso mama putto moggallnoti thera pasasitv ima gthamha
49. Yathpi bhamaro puppha, vaagandhamahehaya;
Paleti rasamdya, eva gme mun careti.
Tattha bhamaroti y kci madhukarajti. Pupphanti pupphrme caranto pupphaca vaaca
gandhaca ahehayanto avinsento vicaratti attho. Paletti eva caritv yvadattha rasa pivitv
aparampi madhukaraatthya dya paleti, so eva vanagahana ajjhoghetv ekasmi rukkhasusire
ta rajamissaka rasa hapetv anupubbena madhurarasa madhu karoti, na tassa pupphrme
vicaritapaccay puppha v vaagandha vssa vigacchati, atha kho sabba pkatikameva hoti.
Eva gme mun careti eva sekhsekhabhedo angriyamuni kulapaipiy gme bhikkha
gahanto vicaratti attho. Na hi tassa gme caraapaccay kulna saddhhni v bhogahni v honti.
Saddhpi bhogpi pkatikva honti. Eva caritv ca pana nikkhamitv sekhamuni tva bahigme
udakaphsukahne saghi papetv nisinno
akkhabhajanavaapaicchdanaputtamaspamdivasena paccavekkhanto piapta paribhujitv
tathrpa vanasaa anupavisitv ajjhattikakammahna sammasanto cattro magge, cattri ca
smaaphalni hatthagatneva karoti. Asekhamuni pana dihadhammasukhavihramanuyujati.
Ayamassa bhamarena saddhi madhukaraasarikkhat veditabb. Idha pana khsavova adhippeto.
Desanvasne bah sotpattiphaldni ppuisti.
Satth ima dhammadesana vatv uttaripi therassa gua paksetu na, bhikkhave, idneva
moggallnena macchariyasehi damito, pubbepi na dametv kammaphalasambandha jnpesi
evti vatv imamattha paksento atta haritv
www.tipitaka.org Vipassana Research Institute
Page 115 sur 448
Ubho khaj ubho ku, ubho visamacakkhuk;
Ubhinna piak jt, nha passmi illisanti. (j. 1.1.78)
Ima illisajtaka kathesti.
Macchariyakosiyasehivatthu pacama.
6. Pveyyakjvakavatthu
Na paresa vilomnti ima dhammadesana satth svatthiya viharanto pveyya nma
jvaka rabbha kathesi.
Svatthiya kirek gahapatn puttahne hapetv pveyya nma jvaka paijaggi.
Tassnantaragharesu manuss satthu dhammadesana sutv gantv, aho acchariy buddhna
dhammadesanti nnappakrehi buddhague vaenti. S buddhna guakatha sutv vihra
gantv dhamma sotukm jvakassa etamattha kathetv, gacchissmi aha buddhasantika,
ayyti ha. So m gacchhti nivretv ta punappuna ycamnampi nivresi eva. S aya
mama vihra gantv dhamma sotu na deti, satthra nimantetv idheva dhamma suissmti
syanhasamaye putta pakkositv, gaccha, tta, svtanya satthra nimantehti pesesi. So
gacchanto pahamatara jvakassa vasanahna gantv ta vanditv nisdi. Atha na so kaha
gacchasti ha. Mtu vacanena satthra nimantetu gacchmti ha. M tassa santika
gacchhti. Ala, ayya, mama mtu bhymi, gacchissmahanti. Etassa katasakkra ubhopi
khdissma, m gacchhti. Ala, ayya, mt me tajjessatti. Tena hi gaccha, gantv pana
nimantetv, amhka geha asukahne v asukavthiya v asukamaggena v gantabbanti m
cikkhi. Santike hito viya aena maggena gacchanto viya palyitv ehti. So jvakassa vacana
sutv satthu santika gantv nimantetv jvakena vuttaniymeneva sabba katv tassa santika
gantv, ki te katanti puho, sabba kata, ayyti ha. Bhaddaka te kata, tassa sakkra
ubhopi khdissmti vatv punadivase jvako ptova ta geha agamsi. Ta gahetv pacchgabbhe
nisdpesu.
Paivissakamanuss ta geha allagomayena upalimpitv ljapacamni pupphni vikiritv satthu
nisdanatthya mahraha sana papesu. Buddhehi saddhi aparicitamanuss hi sanapaatti
na jnanti, buddhnaca maggadesakena kicca nma natthi, bodhimle dasasahassisokadhtu
kampetv sambodhi pattadivaseyeva hi nesa aya maggo niraya gacchati, aya
tiracchnayoni, aya pettivisaya, aya manussaloka, aya devaloka, aya
amatamahnibbnanti sabbe magg vibht. Gmanigamdna pana magge vattabbameva natthi.
Tasm satth ptova pattacvaramdya mahupsikya gehadvra gato. S geh nikkhamitv
satthra pacapatihitena vanditv antonivesana pavesetv sane nisdpetv dakkhiodaka datv
patena khdanyena bhojanyena parivisi. Upsik katabhattakiccassa satthuno anumodana
kretukm patta gahi. Satth madhurassarena anumodanadhammakatha rabhi. Upsik sdhu,
sdhti sdhukra dadamn dhamma sui. jvakopi pacchgabbhe nisinnova tass sdhukra
datv dhamma suantiy sadda sutv sandhretu nsakkhi. Na idnes mayhanti nikkhamitv
nahsi kakai, etassa eva sakkra karotti nnappakrena upsikaca satthraca akkosanto
palyi. Upsik tassa kathya lajjit aathatta gata citta desannusrena a pesetu nsakkhi.
Atha na satth ki upsike citta desannugata ktu na sakkosti? Bhante, etassa me kathya
citta aathatta upagatanti. Satth evarpassa visabhgajanassa kathita katha nma vajjitu
na vaati, evarpa asamannharitv attano katkatameva oloketu vaatti vatv ima gthamha
50. Na paresa vilomni, na paresa katkata;
Attanova avekkheyya, katni akatni cti.
www.tipitaka.org Vipassana Research Institute
Page 116 sur 448
Tattha na paresa vilomnti paresa vilomni pharusni mammacchedakavacanni na
manasiktabbni. Na paresa katkatanti asuko upsako assaddho appasanno, npissa gehe
kaacchubhikkhdni diyyanti, na salkabhattdni, na cvardipaccayadna etassa atthi, tath asuk
upsik assaddh appasann, npiss gehe kaacchubhikkhdni diyyanti, na salkabhattdni, na
cvardipaccayadna etiss atthi, tath asuko bhikkhu assaddho appasanno, npi upajjhyavatta
karoti, na cariyavatta, na gantukavatta, na gamikavatta, na cetiyagaavatta, na
uposathgravatta, na bhojanaslvatta, na jantgharavattdni, npissa kici dhutaga atthi, na
bhvanrmatya usshamattampti eva paresa katkata nma na oloketabba. Attanova
avekkheyyti katha bhtassa me rattindiv vtivattantti pabbajitena abhiha
paccavekkhitabbanti (a. ni. 10.48) ima ovda anussaranto saddhpabbajito kulaputto ki nu kho
aha anicca dukkha anattti tilakkhaa ropetv yoge kamma ktu sakkhi, nsakkhinti
eva attano katkatni olokeyyti.
Desanvasne s upsik sotpattiphale patihit, desan mahjanassa stthik jtti.
Pveyyakjvakavatthu chaha.
7. Chattapiupsakavatthu
Yathpi rucira pupphanti ima dhammadesana satth svatthiya viharanto
chattapiupsaka rabbha kathesi.
Svatthiyahi chattapi nma upsako tipiakadharo angm. So ptova uposathiko hutv satthu
upahna agamsi. Angmiariyasvaknahi samdnavasena uposathakamma nma natthi,
maggeneva tesa brahmacariyaca ekabhattikaca gata. Tenevha ghaikro kho, mahrja,
kumbhakro ekabhattiko brahmacr slav kalyadhammoti (ma. ni. 2.288). Eva angmino
pakatiyva ekabhattik ca brahmacrino ca honti. Sopi tatheva uposathiko hutv satthra
upasakamitv vanditv dhammakatha suanto nisdi. Tasmi samaye rj pasenadi kosalo satthu
upahna agamsi. Chattapi upsako ta gacchanta disv uhtabba nu kho, noti cintetv
aha aggarjassa santike nisinno, tassa me padesarjna disv uhtu na yutta, rj kho pana me
anuhahantassa kujjhissati, etasmi kujjhantepi neva uhahissmi. Rjna disv uhahantena hi rj
garukato hoti, no satth, tasm neva uhahissmti na uhahi. Paitapuris nma garutarna santike
nisditv anuhahanta disv na kujjhanti. Rj pana ta anuhahanta disv kupitamnaso satthra
vanditv ekamanta nisdi. Satth kupitabhva atv, mahrja, aya chattapi upsako paito
dihadhammo tipiakadharo atthnatthakusaloti upsakassa gua kathesi. Rao tassa guakatha
suantasseva citta muduka jta.
Athekadivasa rj uparipsde hito chattapi upsaka katabhattakicca chattamdya
uphanamruyha rjagaena gacchanta disv pakkospesi. So chattuphana apanetv
rjnamupasakamitv vanditv ekamanta ahsi. Atha na rj ha bho upsaka, kinte
chattuphana apantanti. Rj pakkosatti sutv apanetv gatomhti. Ajja amhka rjabhvo
tumhehi to bhavissatti. Sadpi maya, deva, tumhka rjabhva jnmti. Yadi eva
kasm purimadivase satthu santike nisinno ma disv na uhahti? Mahrja, aha aggarjassa
santike nisinno, padesarjna disv uhahanto satthari agrava pavedeyya, tasm na uhahinti.
Hotu, bho, tihateta. Tumhe kira dihadhammikasamparyikna atthnatthna kusal
tipiakadhar amhka antepure dhamma vcethti. Na sakkomi, devti. Ki krati?
Rjageha nma mahsvajja, duyuttasuyuttakni garuknettha, devti. M eva vadetha,
purimadivase ma disv na uhitomhti m kukkucca karothti. Deva, gihna vicaraahna
nma mahsvajja, eka pabbajita pakkospetv dhamma vcpethti. Rj sdhu, bho,
gacchatha tumheti ta uyyojetv satthu santika gantv satthra yci, bhante, mallik ca dev
vsabhakhattiy ca dhamma pariypuissmti vadanti, pacahi bhikkhusatehi saddhi nibaddha
www.tipitaka.org Vipassana Research Institute
Page 117 sur 448
mama geha gantv tsa dhamma uddisathti. Buddhna nibaddha ekahnagamana
nma natthi, mahrjti. Tena hi, bhante, aa eka bhikkhu dethti. Satth nandattherassa
bhramaksi. Thero nibaddha gantv tsa uddesa uddisati. Tsu mallik sakkacca gahetv
sajjhyitv uddesa paicchpesi. Vsabhakhattiy pana neva sakkacca gahti, na sajjhyati, na
uddesa paicchpetu sakkoti.
Athekadivasa satth thera pucchi kimnanda, upsik dhamma pariypuantti? ma,
bhanteti. K sakkacca gahtti? Mallik, bhante, sakkacca gahti, sakkacca sajjhyati,
sakkacca uddesa paicchpetu sakkoti. Tumhka pana tidht neva sakkacca gahti, na
sajjhyati, na uddesa paicchpetu sakkotti. Satth therassa vacana sutv, nanda, may
kathitadhammo nma sakkaccamasuantassa aggahantassa asajjhyantassa adesentassa
vaasampanna agandhakapuppha viya aphalo hoti, sakkacca pana savandni karontassa
mahapphalo hoti mahnisasoti vatv im dve gth abhsi
51. Yathpi rucira puppha, vaavanta agandhaka;
Eva subhsit vc, aphal hoti akubbato.
52. Yathpi rucira puppha, vaavanta sagandhaka;
Eva subhsit vc, saphal hoti kubbatoti.
Tattha ruciranti sobhana. Vaavantanti vaasahnasampanna, agandhakanti
gandhavirahita plibhaddakagirikaikajayasumandibheda. Eva subhsit vcti subhsit vc
nma tepiaka buddhavacana. Ta vaasahnasampanna agandhakapupphasadisa. Yath
pana agandhakapuppha yo na dhreti, tassa sarre gandha na pharati, eva etampi yo na
sakkacca savandhi na samcarati, tassa sakkacca asamcarantassa ya tattha kattabba, ta
akubbato sutagandhaca vcgandhaca paipattigandhaca na vahati aphal hoti. Tena vutta
eva subhsit vc, aphal hoti akubbatoti. Sagandhakanti campakanluppaldibheda. Evanti
yath ta puppha dhrentassa sarre gandho pharati, eva tepiakabuddhavacanasakht subhsit
vcpi. Kubbatoti yo sakkacca savandhi tattha kattabba karoti, s assa puggalassa saphal hoti,
sutagandhavcgandhapaipattigandhna vahanato mahapphal hoti, mahnisasti attho.
Desanvasne bah sotpattiphaldni patt. Desan mahjanassa stthik jtti.
Chattapiupsakavatthu sattama.
8. Viskhvatthu
Yathpi puppharsimhti ima dhammadesana satth svatthiya upanissya pubbrme
viharanto viskha upsika rabbha kathesi.
S kira agarahe bhaddiyanagare meakasehiputtassa dhanacayasehino aggamahesiy
sumanadeviy kucchismi nibbatti. Tass sattavassikakle satth selabrhmadna
bodhaneyyabandhavna upanissayasampada disv mahbhikkhusaghaparivro crika caramno
ta nagara ppui.
Tasmica samaye meako, gahapati, tasmi nagare pacanna mahpuna jehako hutv
sehihna karoti. Paca mahpu nma meako sehi, candapadum nma tasseva
jehakabhariy, tasseva jehakaputto dhanacayo nma, tassa bhariy sumanadev nma,
meakasehino dso puo nmti. Na kevalaca meakasehiyeva, bimbisrarao pana vijite
paca amitabhog nma ahesu jotiko, jailo, meako, puako, kkavaliyoti. Tesu aya
meakasehi dasabalassa attano nagara sampattabhva atv puttassa dhanacayasehino dhtara
www.tipitaka.org Vipassana Research Institute
Page 118 sur 448
viskha drika pakkospetv ha amma, tuyhampi magala, amhkampi magala, tava
parivrehi pacahi driksatehi saddhi paca rathasatni ruyha pacahi dsisatehi parivut
dasabalassa paccuggamana karohti. S sdhti paissuitv tath aksi. Krakraesu pana
kusalatt yvatik ynassa bhmi, ynena gantv yn paccorohitv pattikva satthra upasakamitv
vanditv ekamanta ahsi. Athass cariyvasena satth dhamma desesi. S desanvasne pacahi
driksatehi saddhi sotpattiphale patihahi. Meakasehipi kho satthramupasakamitv
dhammakatha sutv sotpattiphale patihya svtanya nimantetv punadivase attano nivesane
patena khdanyena bhojanyena buddhappamukha bhikkhusagha parivisitv eteneva upyena
ahamsa mahdnamadsi. Satth bhaddiyanagare yathbhiranta viharitv pakkmi.
Tena kho pana samayena bimbisro ca pasenadi kosalo ca aamaa bhaginipatik honti.
Athekadivasa kosalarj cintesi bimbisrassa vijite paca amitabhog mahpu vasanti, mayha
vijite ekopi tdiso natthi, yannha bimbisrassa santika gantv eka mahpua yceyyanti.
So tattha gantv ra katapaisanthro ki kra gatosti puho tumhka vijite paca
amitabhog mahpu vasanti, tato eka gahetv gamissmti gatomhi, tesu me eka dethti ha.
Mahkulni amhehi cletu na sakkti ha. Aha aladdh na gamissmti ha. Rj amaccehi
saddhi mantetv jotikdna mahkulna clana nma mahpathaviy clanasadisa,
meakamahsehissa putto dhanacayasehi nma atthi, tena saddhi mantetv paivacana te
dassmti vatv ta pakkospetv, tta, kosalarj eka dhanasehi gahetv gamissmti vadati,
tva tena saddhi gacchhti. Tumhesu pahiantesu gamissmi, devti. Tena hi parivaccha
katv gaccha, ttti. So attano kattabbayuttakamaksi. Rjpissa mahanta sakkra katv, ima
dya gacchathti pasenadirjna uyyojesi. So ta dya sabbattha ekarattivsena gacchanto eka
phsukahna patv nivsa gahi, atha na dhanacayasehi pucchi ida kassa vijitanti?
Mayha, sehti. Kva dro ito svatthti? Sattayojanamatthaketi. Antonagara sambdha,
amhka parijano mahanto, sace rocetha, idheva vaseyyma, devti. Rj sdhti sampaicchitv
tasmi hne nagara mpetv tassa datv agamsi. Tasmi padese saya vasanahnassa gahitatt
nagarassa sketantveva nma ahosi.
Svatthiyampi kho migrasehino putto puavahanakumro nma vayappatto ahosi. Atha na
mtpitaro vadisu tta, tava ruccanahne eka drika upadhrehti. Mayha evarpya
bhariyya kicca natthti, putta, m eva kari, kula nma aputtaka na tihatti. So punappuna
vuccamno tena hi pacakalyasamanngata drika labhamno tumhka vacana karissmti
ha. Kni panetni paca kalyni nma, ttti. Kesakalya, masakalya, ahikalya,
chavikalya, vayakalyanti. Mahpuya hi itthiy kes morakalpasadis hutv mucitv
vissah nivsananta paharitv nivattitv uddhagg tihanti, ida kesakalya nma,
dantvaraa bimbaphalasadisa vaasampanna sama suphusita hoti, ida masakalya
nma, dant sukk sam avira usspetv hapitavajirapanti viya samacchinnasakhapanti viya ca
sobhanti, ida ahikalya nma, kiy cuakdhi avilitto eva chavivao siniddho
nluppaladmasadiso hoti, odtya ca kaikrapupphadmasadiso hoti, ida chavikalya nma,
dasakkhattu vijtpi kho pana saki vijt viya avigatayobbanyeva hoti, ida vayakalya nma
hoti. Athassa mtpitaro ahuttarasatabrhmae nimantetv bhojetv pacakalyasamanngat
itthiyo nma hontti pucchisu. ma, hontti. Tena hi evarpa drika pariyesitu aha jan
gacchantti bahu dhana datv gatakle vo kattabba jnissma, gacchatha, evarpa drika
pariyesatha, dihakle ca ima pilandhana dadeyythti satasahassagghanika suvaamla
datv uyyojesu.
Te mahantamahantni nagarni gantv pariyesamn pacakalyasamanngata drika adisv
nivattitv gacchant vivaanakkhattadivase sketa anuppatt ajja amhka kamma
nipphajjissatti cintayisu. Tasmi pana nagare anusavacchara vivaanakkhatta nma hoti. Tad
bahi anikkhamanakulnipi parivrena saddhi geh nikkhamitv appaicchannena sarrena padasva
nadtra gacchanti. Tasmi divase khattiyamahsldna puttpi attano samnajtika manpa
www.tipitaka.org Vipassana Research Institute
Page 119 sur 448
kuladrika disv mlguena parikkhipissmti ta ta magga nissya tihanti. Tepi kho
brhma nadtre eka sla pavisitv ahasu. Tasmi khae viskh
pannarasasoasavassuddesik hutv sabbbharaapaimait pacahi kumriksatehi parivut nadi
gantv nhyissmti ta padesa patt, atha kho megho uhahitv pvassi. Pacasat kumrikyo
vegena gantv sla pavisisu. Brhma olokent tsu ekampi pacakalyasamanngata na
passisu. Atha viskh pakatigamaneneva sla pvisi, vatthbharani temisu. Brhma tass
cattri kalyni disv dante passitukm alasajtik amhka dht, etiss smiko kajikamattampi
na labhissati maeti aamaa kathayisu. Atha ne viskh ha ka vadetha tumheti?
Ta kathema, ammti. Madhuro hi tass saddo kasatasaro viya niccharati. Atha ne puna
madhurasaddena ki kra bhaathti pucchi. Tava parivritthiyo vatthlakre atemetv vegena
sla pavih, tuyha ettaka hna vegena gamanamattampi natthi, vatthbharani temetv
gatsi. Tasm kathema, ammti.
Tt, eva m vadetha, aha ethi balavatar, kraa pana sallakkhetv javena ngatmhti.
Ki, ammti? Tt, cattro jan javamn na sobhanti, aparampi kraa atthti. Katame
cattro jan javamn na sobhanti, ammti? Tt, abhisittarj tva sabbbharaapaimaito
kaccha bandhitv rjagae javamno na sobhati, ki aya rj gahapatiko viya dhvatti
aadatthu garaha labhati, saika gacchantova sobhati. Rao magalahatthpi alakato javamno
na sobhati, vraalya gacchantova sobhati. Pabbajito javamno na sobhati, ki aya samao gih
viya dhvatti kevala garahameva labhati, samitagamanena pana sobhati. Itth javamn na sobhati,
ki es itth puriso viya dhvatti garahitabbva hoti, ime cattro jan javamn na sobhanti,
ttti. Katama pana apara kraa, ammti? Tt, mtpitaro nma dhtara agapaccagni
sahpetv posenti. Mayahi vikkieyyabhaa nma, amhe parakulapesanatthya posenti. Sace
javamnna nivatthadussakae v akkamitv bhmiya v pakkhalitv patitakle hattho v pdo v
bhijjeyya, kulasseva bhro bhaveyya, pasdhanabhaa pana me temetv sussissati. Ima kraa
sallakkhetv na dhvitmhi, ttti.
Brhma tass kathanakle dantasampatti disv evarp no dantasampatti dihapubbti tass
sdhukra datv, amma, tuyhameves anucchavikti vatv ta suvaamla pilandhayisu.
Atha ne pucchi kataranagarato gatttha, ttti? Svatthito, ammti. Sehikula katara
nmti? Migrasehi nma, ammti. Ayyaputto ko nmti? Puavahanakumro nma,
ammti. S samnajtika no kulanti adhivsetv pitu ssana pahii amhka ratha
pesetti. Kicpi hi s gamanakle padas gat, suvaamlya pana pilandhanaklato pahya
tath gantu na labhati, issaradrik rathdhi gacchanti, itar pakatiynaka v abhiruhanti, chatta v
tlapaa v upari karonti, tasmimpi asati nivatthasakassa dasanta ukkhipitv ase khipant
gacchanti eva. Tass pana pit paca rathasatni pesesi. S saparivr ratha ruyha gat. Brhmapi
ekatova agamasu. Atha ne sehi pucchi kuto gattthti? Svatthito mahsehti. Sehi
kataro nmti? Migrasehi nmti. Putto ko nmti? Puavahanakumro nma
mahsehti. Dhana kittakanti? Cattlsakoiyo mahsehti. Dhana tva amhka
dhana updya kkaikamatta, drikya pana rakkhamattya laddhaklato pahya ki aena
kraenti adhivsesi. So tesa sakkra katv ekhadvha vaspetv uyyojesi.
Te svatthi gantv migrasehissa laddh no drikti rocayisu. Kassa dhtti?
Dhanacayasehinoti. So mahkulassa me drik laddh, khippameva na netu vaatti tattha
gamanattha rao rocesi. Rj mahkula eta may bimbisrassa santik netv skete
nivesita, tassa sammna ktu vaatti ahampi gamissmti ha, so sdhu, devti vatv
dhanacayasehino ssana pesesi mayi gacchante rjpi gamissati, mahanta rjabala
ettakassa janassa kattabbayuttaka ktu sakkhissasi, na sakkhissasti? Itaropi sacepi dasa rjno
gacchanti, gacchantti paissana pesesi. Migrasehi tva mahante nagare gehagopakamatta
hapetv sesajana dya gantv ahayojanamatte hne hatv gatmhti ssana pahii.
Dhanacayasehi bahupakra pesetv dhtar saddhi mantesi, amma, sasuro kira te kosalara
www.tipitaka.org Vipassana Research Institute
Page 120 sur 448
saddhi gato, tassa katara geha paijaggitabba, rao katara, uparjdna katarnti?
Pait sehidht vajiraggatikhia kappasatasahassa patthitapatthan abhinhrasampann
sasurassa me asukageha paijaggatha, rao asukageha, uparjdna asuknti savidahitv
dsakammakare pakkospetv ettak rao kattabbakicca karotha, ettak uparjdna,
hatthiassdayopi tumheyeva paijaggatha, assabandhdayopi gantv magalachaa anubhavissantti
savidahi. Ki kra? Maya viskhya magalahna gantv na kici labhimha,
assarakkhadni karont sukha na vicarimhti keci vattu m labhisti.
Ta divasameva viskhya pit pacasate suvaakre pakkospetv dhtu me
mahlatpasdhana nma karothti rattasuvaassa nikkhasahassa, tadanurpni ca
rajatamaimuttpavavajirdni dpesi. Rj katipha vasitvva dhanacayasehissa ssana pahii
na sakk sehin amhka cira posana nma ktu, dni drikya gamanakla jntti. Sopi
rao ssana pesesi idni vassaklo gato, na sakk catumsa vicaritu, tumhka balakyassa
ya ya laddhu vaati, sabba ta mama bhro, may pesitakle devo gamissatti. Tato pahya
sketanagara niccanakkhatta viya ahosi. Rjna di katv sabbesa mlgandhavatthdni
paiyattneva honti. Tato te jan cintayisu sehi amhkameva sakkra karotti, eva tayo ms
atikkant, pasdhana pana tva na nihti. Kammantdhihyak gantv sehino rocesu
aa asanta nma natthi, balakyassa pana bhattapacanadrni nappahontti. Gacchatha, tt,
imasmi nagare pariji hatthisldayo ceva parijiakni ca gehni gahetv pacathti. Eva
pacantnampi ahamso atikkanto. Tato punapi drni natthti rocayisu. Imasmi kle na
sakk drni laddhu, dussakohgrni vivaritv thlasakehi vaiyo katv telacsu temetv
bhatta pacathti. Te ahamsa tath akasu. Eva cattro ms atikkant, pasdhanampi
nihita.
Tasmi pasdhane catasso vajiraniyo upayoga agamasu, muttna ekdasa niyo, pavassa
bvsati niyo, mana tettisa niyo. Iti etehi ca aehi ca ratanehi nihna agamsi.
Asuttamaya pasdhana rajatena suttakicca karisu. Ta sse paimukka pdapihi gacchati.
Tasmi tasmi hne muddik yojetv kat suvaamay gahik honti, rajatamay psak,
matthakamajjhe ek muddik, dvsu kaapihsu dve, galavake ek, dvsu jattsu dve, dvsu
kapparesu dve, dvsu kaipassesu dveti. Tasmi kho pana pasdhane eka mora karisu, tassa
dakkhiapakkhe rattasuvaamayni paca pattasatni ahesu, vmapakkhe paca pattasatni, tua
pavamaya, akkhni maimayni, tath gv ca pichni ca, pattaniyo rajatamay, tath jaghyo.
So viskhya matthakamajjhe pabbatake hatv naccanamayro viya khyati. Pattanisahassassa
saddo dibbasagta viya pacagikatriyaghoso viya ca pavattati. Santika upagatyeva tass
amorabhva jnanti. Pasdhana navakoiagghanaka ahosi, satasahassa hatthakammamla
dyittha.
Kissa pana nissandena tyeta pasdhana laddhanti? S kira kassapasammsambuddhakle
vsatiy bhikkhusahassna cvarasaka datv suttampi sciyopi rajanampi attano santakameva adsi.
Tassa cvaradnassa nissandena ima mahlatpasdhana labhi. Itthnahi cvaradna
mahlatpasdhanabhaena matthaka pappoti, purisna iddhimayapattacvarenti. Eva mahsehi
cathi msehi dhtu parivaccha katv tass deyyadhamma dadamno kahpaaprni paca
sakaasatni adsi, suvaabhjanaprni paca, rajatabhjanaprni paca, tambabhjanaprni paca,
pattuavatthakoseyyavatthaprni paca, sappiprni paca, telaprni paca, slitaulaprni paca,
nagalaphldiupakaraaprni pacasakaasatni adsi. Eva kirassa ahosi mama dhtu gatahne
asukena nma me atthoti m parassa gehadvra pahiti. Tasm sabbpakarani dpesi.
Ekekasmi rathe sabblakrapaimait tisso tisso vaadsiyo hapetv paca rathasatni adsi.
Eta nhpentiyo bhojentiyo alakarontiyo vicarathti diyahasahassaparicrikyo adsi. Athassa
etadahosi mama dhtu gvo dassmti. So purise pesi gacchatha bhae cavajassa dvra
vivaritv tsu gvutesu tisso bheriyo gahetv tihatha, puthulato usabhamatte hne ubhosu passesu
tihatha. Gvna tato para gantu m adattha. Eva hitakle bherisaa kareyythti. Te tath
www.tipitaka.org Vipassana Research Institute
Page 121 sur 448
akasu. Te gvna vajato nikkhamitv gvuta gatakle bherisaa akasu, puna
ahayojana gatakle akasu. Punapi tigvuta gatakle bherisaa akasu, puthulato gamanaca
nivresu. Eva dghato tigvute, puthulato usabhamatte hne gviyo aamaa nighasantiyo
ahasu.
Mahsehi mama dhtu ettak gvo ala, dvra pidahathti vajadvra pidahpesi.
Dvrasmi pidahite viskhya puabalena balavagvo ca dhenuyo ca uppatitv uppatitv
nikkhamisu. Manussna vrentna vrentnameva sahisahass balavagvo ca sahisahass
dhenuyo ca nikkhant, tattak balavavacch tsa dhenna usabh uppatitv anubandh ahesu.
Kissa pana nissandena eva gvo gatti? Nivrentna nivrentna dinnadnassa. S kira
kassapasammsambuddhakle kikissa rao sattanna dhtna kanih saghads nma hutv
vsatiy bhikkhusahassna pacagorasadna dadamn thernaca daharnaca smaernaca
patta pidahitv, ala, alanti nivrentnampi ida madhura, ida manpanti adsi. Eva
tassa nissandena vriyamnpi gvo nikkhamisu. Sehin ettakassa dhanassa dinnakle sehibhariy
ha tumhehi mayha dhtu sabba savidahita, veyyvaccakar pana dsadsiyo na savidahit,
ki krati? Mama dhtari sasinehanissinehna jnanattha. Ahahi tya saddhi
gacchamnake gvya gahetv na pahimi, yna ruyha gamanakleyeva etya saddhi gantukm
gacchantu, m agantukmti vakkhmti ha.
Atha sve mama dht gamissatti gabbhe nisinno dhtara sampe nisdpetv, amma, patikule
vasantiy nma imaca imaca cra rakkhitu vaatti ovdamadsi. Ayampi migrasehi
anantaragabbhe nisinno dhanacayasehino ovda assosi. Sopi sehi dhtara eva ovadi
Amma, sasurakule vasantiy nma antoaggi bahi na nharitabbo, bahiaggi anto na
pavesetabbo, dadantasseva dtabba, adadantassa na dtabba, dadantasspi adadantasspi
dtabba, sukha nisditabba, sukha bhujitabba, sukha nipajjitabba, aggi
paricaritabbo, antodevat namassitabbti.
Ima dasavidha ovda datv punadivase sabb seniyo sanniptetv rjasenya majjhe aha
kuumbike pibhoge gahetv, sace me gatahne dhtu doso uppajjati, tumhehi sodhetabboti vatv
navakoiagghanakena mahlatpasdhanena dhtara pasdhetv nhnacuamlaka
catupasakoidhana datv yna ropetv sketassa smant attano santakesu anurdhapuramattesu
cuddasasu bhattagmesu bheri carpesi mama dhtar saddhi gantukm gacchantti. Te
sadda sutvva amhka ayyya gamanakle ki amhka idhti cuddasa gmak kici asesetv
nikkhamisu? Dhanacayasehipi rao ca migrasehino ca sakkra katv thoka anugantv tehi
saddhi dhtara uyyojesi.
Migrasehipi sabbapacchato ynake nisditv gacchanto balakya disv, ke nmeteti pucchi.
Suisya vo veyyvaccakar dsidsti. Ettake ko posessati? Pothetv te palpetha, apalyante
ito daa karothti. Viskh pana apetha, m vretha, balameva balassa bhatta dassatti ha.
Sehi eva vuttepi, amma, natthi amhka etehi attho, ko ete posessatti leudadhi pothetv
palpetv sesake ala amhka ettakehti gahetv pysi. Atha viskh svatthinagaradvra
sampattakle cintesi paicchannaynasmi nu kho nisditv pavisissmi, udhu rathe hatvti.
Athass etadahosi paicchannaynena me pavisantiy mahlatpasdhanassa viseso na
payissatti. S sakalanagarassa attna dassent rathe hatv nagara pvisi. Svatthivsino
viskhya sampatti disv, es kira viskh nma, evarp aya sampatti etissva anucchavikti
hasu. Iti s mahsampattiy sehino geha pvisi. Gatadivase cass sakalanagaravsino amhka
dhanacayasehi attano nagara sampattna mahsakkra aksti yathsatti yathbala
pakra pahiisu. Viskh pahitapahita pakra tasmiyeva nagare aamaesu kulesu
sabbatthakameva dpesi. Iti s ida mayha mtu detha, ida mayha pitu detha, ida mayha
bhtu detha, ida mayha bhaginiy dethti tesa tesa vaynurpa piyavacana vatv
www.tipitaka.org Vipassana Research Institute
Page 122 sur 448
pakra pesent sakalanagaravsino take viya aksi. Athass rattibhgasamanantare
jaavaavya gabbhavuhna ahosi. S dshi daadpik ghpetv tattha gantv vaava
uhodakena nhpetv telena makkhpetv attano vasanahnameva agamsi.
Migrasehipi puttassa vhamagala karonto dhuravihre vasantampi tathgata
amanasikaritv dgharatta naggasamaakesu patihitena pemena codiyamno mayha ayynampi
sakkra karissmti ekadivasa anekasatesu navabhjanesu nirudakapysa pacpetv pacasate
acelake nimantpetv antogeha pavesetv, gacchatu me suis, arahante vandatti viskhya
ssana pahii. S arahantoti vacana sutv sotpann ariyasvik hahatuh hutv tesa
bhojanahna gantv te oloketv, evarp hirottappavirahit arahant nma na honti, kasm ma
sasuro pakkospesti, dh, dhti sehi garahitv attano vasanahnameva gat. Acelak ta disv
sabbe ekappahreneva sehi garahisu ki tva, gahapati, aa nlattha, samaassa gotamassa
svika mahkakai idha pavesesi, vegena na imasm geh nikkahpehti. So na sakk
may imesa vacanamatteneva nikkahpetu, mahkulassa s dhtti cintetv, ayy, dahar nma
jnitv v ajnitv v kareyyu, tumhe tuh hothti te uyyojetv saya mahrahe sane nisditv
suvaaptiya nirudaka madhupysa paribhuji.
Tasmi samaye eko piaptikatthero piya caranto ta nivesana pvisi. Viskh sasura
bjayamn hit ta disv sasurassa cikkhitu ayuttanti yath so thera passati, eva apagantv
ahsi. So pana blo thera disvpi apassanto viya hutv adhomukho bhujateva. Viskh thera
disvpi me sasuro saa na karotti atv, aticchatha, bhante, mayha sasuro pura khdatti
ha. So nigahehi kathitakle adhivsetvpi pura khdatti vuttakkhaeyeva hattha apanetv,
ima pysa ito nharatha, eta imasm geh nikkahatha, aya ma evarpe magalakle
asucikhdaka nma karotti ha. Tasmi kho pana nivesane sabbepi dsakammakar viskhya
santakva, ko na hatthe v pde v gahissati, mukhena kathetu samatthopi natthi. Viskh sasurassa
katha sutv ha tta, na ettakeneva maya nikkhamma, nha tumhehi udakatitthato kumbhads
viya nt, dharamnakamtpitna dhtaro nma na ettakeneva nikkhamanti, eteneva me kraena
pit idhgamanakle aha kuumbike pakkospetv sace me dhtu doso uppajjati, sodheyythti vatv
ma tesa hatthe hapesi, te pakkospetv mayha dosdosa sodhpethti.
Sehi kalya es kathetti aha kuumbike pakkospetv, aya drik magalakle
nisditv suvaaptiya nirudakapysa paribhujanta ma asucikhdakoti vadatti ha,
imiss dosa ropetv ima gehato nikkahathti. Eva kira, ammti. Nha eva vadmi,
ekasmi pana piaptikatthere gharadvre hite sasuro me appodaka madhupysa paribhujanto
ta na manasikaroti, aha mayha sasuro imasmi attabhve pua na karoti, purapuameva
khdatti cintetv, aticchatha, bhante, mayha sasuro pura khdatti avaca, ettha me ko
dosoti? Ayya, idha doso natthi, amhka dht yutta katheti, tva kasm kujjhasti? Ayy, esa
tva doso m hotu, aya pana ekadivasa majjhimayme dsparivut pacchgeha agamsti.
Eva kira, ammti. Tt, nha aena kraena gat, imasmi pana gehe jneyyavaavya
vijtya saampi akatv nisditu nma ayuttanti daadpik ghpetv uhodakdnipi ghpetv
dshi saddhi gantv vaavya vijtaparihra krpesi, ettha me ko dosoti? Ayya, idha doso
natthi, amhka dht tava gehe dshipi akattabbayuttaka kamma karoti, tva ki ettha dosa
passasti?
Ayy, idhpi tva doso m hotu, imiss pana pit idhgamanakle ima ovadanto guyhe
paicchanne dasa ovde adsi, tesa attha na jnmi, tesa me attha kathetu. Imiss pana pit
antoaggi bahi na nharitabboti ha, sakk nu kho amhehi ubhato paivissakagehna aggi
adatv vasitunti? Eva kira, ammti. Tt, mayha pit na eta sandhya kathesi. Ida pana
sandhya kathesi amma, tava sassusasurasmikna agua disv bahi tasmi tasmi gehe hatv
m kathesi. Evarpo hi aggisadiso aggi nma natthti.
www.tipitaka.org Vipassana Research Institute
Page 123 sur 448
Ayy, eta tva eva hotu, imiss pana pit bhirato aggi na anto pavesetabboti ha, ki
sakk amhehi anto aggimhi nibbute bhirato aggi anharitunti? Eva kira, ammti. Tt,
mayha pit na eta sandhya kathesi, ida pana sandhya kathesi sace paivissakagehesu itthiyo v
puris v sassusasurasmikna agua kathenti, tehi kathita haritv asuko nma tumhka
evaca evaca agua kathetti puna m katheyysi. Etena hi aggin sadiso aggi nma natthti.
Eva imasmimpi krae s niddosva ahosi. Yath ca ettha, eva sesesupi.
Tesu pana ayamadhippyo yampi hi tass pitar ye dadanti, tesayeva dtabbanti vutta.
Ta ycitaka upakaraa gahetv ye paidenti, tesaeva dtabbanti sandhya vutta.
Ye na denti, tesa na dtabbanti idampi ye ycitaka gahetv na paidenti, tesa na
dtabbanti sandhya vutta.
Dadantasspi adadantasspi dtabbanti ida pana daliddesu timittesu sampattesu te
paidtu sakkontu v m v, tesa dtumeva vaatti sandhya vutta.
Sukha nisditabbanti idampi sassusasurasmike disv vuhtabbahne nisditu na vaatti
sandhya vutta.
Sukha bhujitabbanti ida pana sassusasurasmikehi puretara abhujitv te parivisitv
sabbehi laddhladdha atv pacch saya bhujitu vaatti sandhya vutta.
Sukha nipajjitabbanti idampi sassusasurasmikehi puretara sayana ruyha na
nipajjitabba, tesa kattabbayuttaka vattapaivatta katv pacch saya nipajjitu yuttanti sandhya
vutta.
Aggi paricaritabboti ida pana sassumpi sasurampi smikampi aggikkhandha viya
uragarjna viya ca katv passitu vaatti sandhya vutta.
Antodevat namassitabbti idampi sassuca sasuraca smikaca devat viya katv dahu
vaatti sandhya vutta. Eva sehi imesa dasaovdna attha sutv paivacana apassanto
adhomukho nisdi.
Atha na kuumbik ki sehi aopi amhka dhtu doso atthti pucchisu. Natthi,
ayyti. Atha kasm na niddosa akraena geh nikkahpesti eva vutte viskh ha tt,
kicpi mayha sasurassa vacanena pahamameva gamana na yutta, pit pana me gamanakle
mama dosasodhanatthya ma tumhka hatthe hapesi, tumhehi ca me niddosabhvo to, idni ca
mayha gantu yuttanti dsidse yndhi sajjpethti pesi. Atha na sehi kuumbike
gahetv amma, may ajnitvva kathita, khamhi meti ha. Tta, tumhka khamitabba tva
khammi, aha pana buddhassane aveccappasannassa kulassa dht, na maya vin bhikkhusaghena
vattma, sace mama ruciy bhikkhusagha paijaggitu labhmi, vasissmti. Amma, tva
yathruciy tava samae paijaggti ha.
Viskh dasabala nimantpetv punadivase nivesana pavesesi. Naggasamapi satthu
migrasehino geha gamanabhva sutv gantv geha parivretv nisdisu. Viskh
dakkhiodaka datv sabbo sakkro paiydito, sasuro me gantv dasabala parivisatti ssana
pesesi. Atha na gantukma jvak m kho tva, gahapati, samaassa gotamassa santika
gacchti nivresu. So suh me sayameva parivisatti ssana pahii. S buddhappamukha
bhikkhusagha parivisitv nihite bhattakicce puna ssana pesesi sasuro me gantv
dhammakatha sutti. Atha na idni agamana nma ativiya ayuttanti dhamma
sotukmatya gacchanta puna te hasu tena hi samaassa gotamassa dhamma suanto
www.tipitaka.org Vipassana Research Institute
Page 124 sur 448
bahisiy nisditv suhti. Puretaramevassa gantv si parikkhipisu. So gantv
bahisiya nisdi. Satth tva bahisiya v nisda, parakue v parasele v paracakkave v
pana nisda, aha buddho nma sakkomi ta mama sadda svetunti mahjambu khandhe gahetv
clento viya amatavassa vassento viya ca dhamma desetu anupubbi katha rabhi.
Sammsambuddhe ca pana dhamma desente purato hitpi pacchato hitpi cakkavasata
cakkavasahassa atikkamitv hitpi akanihabhavane hitpi satth mamaeva oloketi,
mayhameva dhamma desetti vadanti. Satth hi ta ta olokento viya tena tena saddhi sallapanto
viya ca ahosi. Candasam kira buddh. Yath cando gaganamajjhe hito mayha upari cando, mayha
upari candoti sabbasattna khyati, evameva yattha katthaci hitna abhimukhe hit viya khyanti.
Ida kira tesa alakatassa chinditv ajitaakkhni uppetv hadayamasa uppetv parassa
dsatthya jlisadise putte kahjinsadis dhtaro maddisadis pajpatiyo pariccajitv dinnadnassa
phala. Migrasehipi kho tathgate dhammadesana vinivattente bahisiya nisinnova sahassa
nayapaimaite sotpattiphale patihya acalya saddhya samanngato tsu ratanesu nikkakho hutv
sikaa ukkhipitv gantv suhya thana mukhena gahetv, tva me ajjato pahya mtti
ta mtuhne hapesi. Tato pahya migramt nma jt. Pacchbhge putta labhitvpi
migrotissa nmamaksi.
Mahsehi suhya thana vissajjetv gantv bhagavato dvsu pdesu siras nipatitv pde phi
ca parisambhanto mukhena ca paricumbanto migro aha, bhante, migro aha, bhanteti
tikkhattu nma svetv, aha, bhante, ettaka kla yattha nma dvinna mahapphalanti na
jnmi, idni ca me suisa nissya ta, sabb apyadukkh muttomhi, suis me ima geha
gacchant mama atthya hitya sukhya gatti vatv ima gthamha
Soha ajja pajnmi, yattha dinna mahapphala;
Atthya vata me bhadd, suis gharamgatti.
Viskh punadivasatthyapi satthra nimantesi. Athass punadivasepi sassu sotpattiphala
patt. Tato pahya ta geha ssanassa vivaadvra ahosi. Tato sehi cintesi bahpakr me
suis pasannkramass karissmi, etiss bhriya pasdhana niccakla pasdhetu na sakk,
sallahukamass div ca ratto ca sabbairiypathesu pasdhanayogga pasdhana kressmti
satasahassagghanaka ghanamahaka nma pasdhana kretv tasmi nihite buddhappamukha
bhikkhusagha nimantetv sakkacca bhojetv viskha soasahi gandhodakaghaehi nhpetv satthu
sammukhe hapetv pasdhetv satthra vandpesi. Satth anumodana katv vihrameva gato.
Viskhpi tato pahya dndni puni karont satthu santik aha vare (mahva. 350) labhitv
gaganatale candalekh viya payamn puttadhthi vuhi ppui. Tass kira dasa putt dasa
dhtaro ca ahesu. Tesu ekekassa dasa dasa putt dasa dasa dhtaro ahesu. Tesu tesupi ekekassa dasa
dasa putt dasa dasa dhtaro cti evamass puttanattapanattasantnavasena pavattni vsdhikni cattri
satni aha ca pasahassni ahesu. Tenhu por
Viskh vsati putt, natt ca caturo sat;
Panatt ahasahass, jambudpe supkati.
yu vsavassasata ahosi, sse ekampi palita nma nhosi, nicca soasavassuddesik viya
ahosi. Ta puttanattapanattaparivra vihra gacchanti disv, katam ettha viskhti
paripucchitro honti? Ye na gacchanti passanti, idni thoka gacchatu, gacchamnva no, ayy
sobhatti, cintenti. Ye na hita nisinna nipanna passanti, idni thoka nipajjatu, nipannva no,
ayy, sobhatti cintenti. Iti s catsu iriypathesu asukairiypathena nma na sobhatti vattabb na
hoti. Pacanna kho pana hatthna bala dhreti. Rj viskh kira pacanna hatthna bala
dhretti sutv tass vihra gantv dhamma sutv gamanavelya thma vmasitukmo hatthi
vissajjpesi, so soa ukkhipitv viskhbhimukho agamsi. Tass parivritthiyo pacasat ekacc
www.tipitaka.org Vipassana Research Institute
Page 125 sur 448
palyisu, ekacc na parissajjitv ki idanti vutte rj kira te, ayye, bala vmasitukmo
hatthi vissajjpesti vadisu. Viskh ima disv, ki palyitena, katha nu kho ta
gahissmti cintetv, sace ta daha gahissmi, vinasseyyti dvhi agulhi soya gahetv
paipamesi. Hatth attna sandhretv htu nsakkhi, rjagae ukkuiko hutv patito. Mahjano
sdhukra adsi. Spi saparivr sotthin geha agamsi.
Tena kho pana samayena svatthiya viskh migramt bahuputt hoti bahunatt arogaputt
aroganatt abhimagalasammat, tvatakesu puttanattesu ekopi antar maraa patto nma nhosi.
Svatthivsino magalesu chaesu viskha pahama nimantetv bhojenti. Athekasmi ussavadivase
mahjane maitapasdhite dhammassavanya vihra gacchante viskhpi nimantitahne bhujitv
mahlatpasdhana pasdhetv mahjanena saddhi vihra gantv bharani omucitv
uttarsagena bhaika bandhitv dsiy adsi. Ya sandhya vutta
Tena kho pana samayena svatthiya ussavo hoti, manuss alakatapaiyatt rma
gacchanti, viskhpi migramt alakatapaiyatt vihra gacchati. Atha kho viskh
migramt bharani omucitv uttarsagena bhaika bandhitv dsiy adsi handa je
ima bhaika gahhti (pci. 503).
S kira vihra gacchant cintesi evarpa mahaggha pasdhana sse paimukka yva
pdapihi alakra alakaritv vihra pavisitu ayuttanti na omucitv bhaika katv
attano pueneva nibbattya pacahatthithmadharya dsiy hatthe adsi. S eva kira ta gahitu
sakkoti. Tena na ha amma, ima pasdhana gaha, satthusantik nivattanakle pasdhessmi
nanti. Ta pana datv ghanamahaka pasdhana pasdhetv satthra upasakamitv dhamma
assosi, dhammassavanvasne bhagavanta vanditv uhya pakkmi. Spiss ds ta pasdhana
pamuh. Dhamma sutv pana pakkantya parisya sace kici pamuha hoti, ta nandatthero
paismeti. Iti so ta divasa mahlatpasdhana disv satthu rocesi bhante, viskh pasdhana
pamussitv gatti. Ekamanta hapehi, nandti. Thero ta ukkhipitv sopnapasse laggetv
hapesi.
Viskhpi suppiyya saddhi gantukagamikagilndna kattabbayuttaka jnissmti
antovihre vicari. T pana upsikyo antovihre disv sappimadhuteldhi atthik pakatiyva dahar ca
smaer ca thlakdni gahetv upasakamanti. Tasmimpi divase tatheva karisu. Atheka gilna
bhikkhu disv suppiy (mahva. 280) kenattho ayyassti pucchitv paicchdanyenti vutte
hotu, ayya, pesessmti dutiyadivase kappiyamasa alabhant attano rumasena kattabbakicca
katv puna satthari pasdena pkatikasarrva ahosi. Viskhpi gilne ca dahare ca smaere ca oloketv
aena dvrena nikkhamitv vihrpacre hit, amma, pasdhana hara pasdhessmti ha.
Tasmi khae s ds pamussitv nikkhantabhva atv, ayye, pamuhmhti ha. Tena hi
gantv gahitv ehi, sace pana mayha ayyena nandattherena ukkhipitv aasmi hne hapita
hoti, m hareyysi, ayyasseva ta may pariccattanti. Jnti kira s kulamanussna
pamuhabhaaka thero paismetti; tasm evamha. Theropi ta dsi disvva kimattha
gatsti pucchitv, ayyya me pasdhana pamussitv gatmhti vutte, etasmi me
sopnapasse hapita, gaccha na gahhti ha. S, ayya, tumhka hatthena mahabhaaka
mayha ayyya anhriya katanti vatv tucchahatthva gantv, ki, ammti viskhya puh
tamattha rocesi. Amma, nha mama ayyena mahabhaa pilandhissmi, pariccatta may.
Ayyna pana paijaggitu dukkha, ta vissajjetv kappiyabhaa upanessmi, gaccha, ta
harhti. S gantv hari. Viskh ta apilandhitvva kammre pakkospetv agghpesi. Tehi nava
koiyo agghati, hatthakrpaiya panassa satasahassanti vutte pasdhana yne happetv tena hi
ta vikkiathti ha. Bhattaka dhana datv gahitu na koci sakkhissati. Tahi pasdhana
pasdhetu anucchavik itthiyo nma dullabh. Pathavimaalasmihi tissova itthiyo
mahlatpasdhana labhisu viskh mahupsik, bandhulamallasenpatissa bhariy, mallik,
brassehino dhtti.
www.tipitaka.org Vipassana Research Institute
Page 126 sur 448
Tasm viskh sayameva tassa mla datv satasahassdhik nava koiyo sakae ropetv vihra
netv satthra vanditv, bhante, mayha ayyena nandattherena mama pasdhana hatthena
maha, tena mahaklato pahya na sakk ta may pilandhitu. Ta pana vissajjetv kappiya
upanessmti vikkipent aa ta gahitu samattha adisv ahameva tassa mla ghpetv
gat, catsu paccayesu katarapaccayena upanessmi, bhanteti. Pcnadvre saghassa vasanahna
ktu te yutta viskheti yutta, bhanteti viskh tuhamnas navakohi bhmimeva gahi.
Aparhi navakohi vihra ktu rabhi.
Athekadivasa satth paccsasamaye loka volokento devalok cavitv bhaddiyanagare sehikule
nibbattassa bhaddiyassa nma sehiputtassa upanissayasampatti disv anthapiikassa gehe
bhattakicca katv uttaradvrbhimukho ahosi. Pakatiy hi satth viskhya gehe bhikkha gahitv
dakkhiadvrena nikkhamitv jetavane vasati. Anthapiikassa gehe bhikkha gahetv pcnadvrena
nikkhamitv pubbrme vasati. Uttaradvra sandhya gacchantayeva bhagavanta disv, crika
pakkamissatti jnanti. Viskhpi ta divasa satth uttaradvrbhimukho gatoti sutv vegena
gantv vanditv ha crika gantukmattha, bhanteti? ma, viskheti. Bhante, ettaka
dhana pariccajitv tumhka vihra kremi, nivattatha, bhanteti. Anivattagamana ida
viskheti. S addh hetusampanna kaci passissati bhagavti cintetv, tena hi, bhante, mayha
katkatavijnanaka eka bhikkhu nivattetv gacchathti ha. Ya ruccasi, tassa patta gaha
viskheti ha. S kicpi nandatthera piyyati, mahmoggallnatthero iddhim, eta me nissya
kamma lahu nipphajjissatti pana cintetv therassa patta gahi. Thero satthra olokesi. Satth
tava parivre pacasate bhikkh gahetv nivatta moggallnti ha. So tath aksi. Tassnubhvena
pasasahiyojannipi rukkhatthya ca psatthya ca gat manuss mahante mahante rukkhe ca
pse ca gahetv ta divasameva gacchanti, neva sakae rukkhapse ropent kilamanti, na akkho
bhijjati. Na cirasseva dvebhmika psda karisu. Hehbhmiya paca gabbhasatni,
uparibhmiya paca gabbhasatnti gabbhasahassapaimaito psdo ahosi. Ahakarse parisuddhe
bhmibhge psda krpesi, suddhapsdo pana na sobhatti ta parivretv paca
padhnavettagehasatni, paca capsdasatni, paca dghamakasatni krpesi.
Atha satth navahi msehi crika caritv puna svatthi agamsi. Viskhyapi psde kamma
navahi msehi nihita. Psdaka ghanakoitarattasuvaeneva sahiudakaghaagahanaka
krpesi. Satth jetavanavihra gacchatti ca sutv paccuggamana katv satthra attano vihra
netv paia gahi, bhante, ima catumsa bhikkhusagha gahetv idheva vasatha,
psdamaha karissmti. Satth adhivsesi. S tato pahya buddhappamukhassa bhikkhusaghassa
vihre eva dna deti. Athass ek sahyik satasahassagghanaka eka vattha dya gantv,
sahyike aha ima vattha tava psde bhmattharaasakhepena attharitukm, attharaahna
me cikkhathti ha. Sdhu sahyike, sace tyha okso natthti vakkhmi, tva me oksa
adtukmti maissasi, sayameva psdassa dve bhmiyo gabbhasahassaca oloketv
attharaahna jnhti ha. S satasahassagghanaka vattha gahetv tattha tattha vicarant tato
appataramla vattha adisv nha imasmi psde puabhga labhmti domanassappatt
ekasmi hne rodant ahsi. Atha na nandatthero disv, kasm rodasti pucchi. S tamattha
rocesi. Thero m cintayi, aha te attharaahna cikkhissmti vatv, sopnapdamle
pdadhovanahne ima pdapuchanaka katv attharhi, bhikkh pde dhovitv pahama ettha
pda puchitv anto pavisissanti, eva te mahapphala bhavissatti ha. Viskhya kireta
asallakkhitahna.
Viskh cattro mse antovihre buddhappamukhassa bhikkhusaghassa dna adsi,
avasnadivase bhikkhusaghassa cvarasake adsi. Saghanavakena laddhacvarasak
sahassagghanak honti. Sabbesa pattni pretv bhesajja adsi. Dnapariccge nava koiyo
agamasu. Iti vihrassa bhmiggahae nava koiyo, vihrassa krpane nava, vihramahe navti
sabbpi sattavsati koiyo s buddhassane pariccaji. Itthibhve hatv micchdihikassa gehe
vasamnya evarpo mahpariccgo nma aiss natthi. S vihramahassa nihitadivase
www.tipitaka.org Vipassana Research Institute
Page 127 sur 448
vahamnakacchyya puttanattapanattaparivut ya ya may pubbe patthita, sabbameva
matthaka pattanti psda anupariyyant pacahi gthhi madhurasaddena ima udna udnesi
Kadha psda ramma, sudhmattikalepana;
Vihradna dassmi, sakappo mayha prito.
Kadha macaphaca, bhisibimbohanni ca;
Sensanabhaa dassmi, sakappo mayha prito.
Kadha salkabhatta, suci maspasecana;
Bhojanadna dassmi, sakappo mayha prito.
Kadha ksika vattha, khomakappsikni ca;
Cvaradna dassmi, sakappo mayha prito.
Kadha sappinavanta, madhutelaca phita;
Bhesajjadna dassmi, sakappo mayha pritoti.
Bhikkh tass sadda sutv satthu rocayisu bhante, amhehi ettake addhne viskhya
gyana nma na dihapubba, s ajja puttanattapanattaparivut gyamn psda anupariyyati,
ki nu khvass pitta v kupita, udhu ummattik jtti? Satth na, bhikkhave, mayha dht
gyati, attano panass ajjhsayo paripuo, s patthitapatthan me matthaka pattti tuhamnas
udna udnent vicaratti vatv kad pana, bhante, tya patthan patthitti? Suissatha,
bhikkhaveti. Suissma, bhanteti vutte atta hari
Atte, bhikkhave, ito kappasatasahassamatthake padumuttaro nma buddho loke nibbatti. Tassa
vassasatasahassa yu ahosi, khsavna satasahassaparivro, nagara hasavat nma, pit
sunando nma rj, mt sujt nma dev, tassa aggaupahyik ek upsik aha vare ycitv
mtuhne hatv satthra cathi paccayehi paijaggant syapta upahna gacchati. Tass ek
sahyik tya saddhi vihra nibaddha gacchati. S tass satthr saddhi visssena kathanaca
vallabhabhvaca disv, ki nu kho katv eva buddhna vallat hotti cintetv satthra pucchi
bhante, es itth tumhka ki hotti? Upahyikna aggti. Bhante, ki katv
upahyikna agg hotti? Kappasatasahassa patthana patthetvti. Idni patthetv laddhu
sakk, bhanteti. ma, sakkti. Tena hi, bhante, bhikkhusatasahassena saddhi sattha mayha
bhikkha gahathti ha. Satth adhivsesi. S sattha dna datv osnadivase cvarasake datv
satthra vanditv pdamle nipajjitv, bhante, nha imassa dnassa phalena devissariydna
aatara patthemi, tumhdisassa panekassa buddhassa santike aha vare labhitv mtuhne hatv
cathi paccayehi paijaggitu samatthna agg bhaveyyanti patthana pahapesi. Satth
samijjhissati nu kho imiss patthanti angata vajjento kappasatasahassa oloketv
kappasatasahassapariyosne gotamo nma buddho uppajjissati, tad tva viskh nma upsik hutv
tassa santike aha vare labhitv mtuhne hatv cathi paccayehi paijaggantna upahyikna
agg bhavissasti ha. Tass s sampatti sveva laddhabb viya ahosi.
S yvatyuka pua katv tato cut devaloke nibbattitv devamanussesu sasarant
kassapasammsambuddhakle kikissa ksirao sattanna dhtna kanih saghads nma hutv
parakula agantv thi jehabhaginhi saddhi dgharatta dndni puni katv
kassapasammsambuddhassa pdamlepi angate tumhdisassa buddhassa mtuhne hatv
catupaccayadyikna agg bhaveyyanti patthana aksi. S tato pahya pana devamanussesu
sasarant imasmi attabhve meakasehiputtassa dhanacayasehino dht hutv nibbatt. Mayha
ssane bahni puni aksi. Iti kho, bhikkhave, na mayha dht gyati, patthitapatthanya pana
nipphatti disv udna udnetti vatv satth dhamma desento, bhikkhave, yath nma cheko
www.tipitaka.org Vipassana Research Institute
Page 128 sur 448
mlkro nnpupphna mahanta rsi katv nnappakre mlgue karoti, evameva
viskhya nnappakrni puni ktu citta namatti vatv ima gthamha
53. Yathpi puppharsimh, kayir mlgue bah;
Eva jtena maccena, kattabba kusala bahunti.
Tattha puppharsimhti nnappakrna pupphna rsimh. Kayirti kareyya. Mlgue
bahti ekato vaikamldibhed nnappakr mlvikatiyo. Maccenti maritabbasabhvatya
maccoti laddhanmena sattena cvaradndibheda bahu kusala kattabba. Tattha
puppharsiggahaa bahupupphadassanattha. Sace hi appni pupphni honti, mlkro ca cheko neva
bah mlgue ktu sakkoti, acheko pana appesu bahsupi pupphesu na sakkotiyeva. Bahsu pana
pupphesu sati cheko mlkro dakkho kusalo bah mlgue karoti, evameva sace ekaccassa saddh
mand hoti, bhog ca bah savijjanti, neva sakkoti bahni kusalni ktu, mandya ca pana saddhya
mandesu ca pana bhogesu na sakkoti. Urya ca pana saddhya mandesu ca bhogesu na sakkotiyeva.
Urya ca pana saddhya uresu ca bhogesu sati sakkoti. Tathrp ca viskh upsik. Ta
sandhyeta vutta yathpipe kattabba kusala bahunti.
Desanvasne bah sotpanndayo ahesu. Mahjanassa stthik dhammadesan jtti.
Viskhvatthu ahama
9. nandattherapahvatthu
Na pupphagandho paivtametti ima dhammadesana satth svatthiya viharanto
nandattherassa paha vissajjento kathesi.
Thero kira syanhasamaye paisallno cintesi bhagavat mlagandho, sragandho,
pupphagandhoti tayo uttamagandh vutt, tesa anuvtameva gandho gacchati, no paivta. Atthi nu
kho ta gandhajta, yassa paivtampi gandho gacchatti. Athassa etadahosi ki mayha attan
vinicchitena, satthrayeva pucchissmti. So satthra upasakamitv pucchi. Tena vutta
Atha kho yasm nando syanhasamaye paisalln vuhito yena bhagav
tenupasakami, upasakamitv bhagavanta abhivdetv ekamanta nisdi, ekamanta nisinno
kho yasm nando bhagavanta etadavoca
Timni, bhante, gandhajtni, yesa anuvtameva gandho gacchati, no paivta.
Katamni ti? Mlagandho, sragandho, pupphagandho, imni kho, bhante, ti gandhajtni.
Yesa anuvtameva gandho gacchati, no paivta. Atthi nu kho, bhante, kici gandhajta
yassa anuvtampi gandho gacchati, paivtampi gandho gacchati, anuvtapaivtampi gandho
gacchatti? (A. ni. 3.80)
Athassa bhagav paha vissajjento
Atthnanda, kici gandhajta, yassa anuvtampi gandho gacchati, paivtampi gandho
gacchati, anuvtapaivtampi gandho gacchatti. Katama pana ta, bhante, gandhajta?
Yassa anuvtampi gandho gacchati, paivtampi gandho gacchati, anuvtapaivtampi gandho
gacchatti?
Idhnanda, yasmi gme v nigame v itth v puriso v buddha saraa gato hoti,
dhamma saraa gato hoti, sagha saraa gato hoti, ptipt paivirato hoti, adinndn
paivirato hoti, kmesumicchcr paivirato hoti, musvd paivirato hoti,
www.tipitaka.org Vipassana Research Institute
Page 129 sur 448
surmerayamajjapamdahn paivirato hoti, slav hoti kalyadhammo,
vigatamalamaccherena cetas agra ajjhvasati muttacgo payatapi vossaggarato ycayogo
dnasavibhgarato.
Tassa dissu samaabrhma vaa bhsanti, amukasmi nma gme v nigame v
itth v puriso v buddha saraa gato hoti, dhamma saraa gato hoti, sagha saraa
gato hotipe dnasavibhgaratoti.
Devatpissa vaa bhsanti, amukasmi nma gme v nigame v itth v puriso v
buddha saraa gato hoti, dhamma saraa gato hoti, sagha saraa gato hotipe
dnasavibhgaratoti. Ida kho ta, nanda, gandhajta, yassa anuvtampi gandho
gacchati, paivtampi gandho gacchati, anuvtapaivtampi gandho gacchatti (a. ni. 3.80) vatv
im gth abhsi
54. Na pupphagandho paivtameti,
Na candana tagaramallik v;
Sataca gandho paivtameti,
Sabb dis sappuriso pavyati. (a. ni. 3.80);
55. Candana tagara vpi, uppala atha vassik;
Etesa gandhajtna, slagandho anuttaroti.
Tattha na pupphagandhoti tvatisabhavane paricchattakarukkho ymato ca vitthrato ca
yojanasatiko, tassa pupphna bh pasa yojanni gacchati, gandho yojanasata, sopi anuvtameva
gacchati, paivta pana ahagulamattampi gantu na sakkoti, evarpopi na pupphagandho
paivtameti. Candananti candanagandho. Tagaramallik vti imesampi gandho eva adhippeto.
Sragandhna aggassa hi lohitacandanasspi tagarassapi mallikyapi anuvtameva vyati, no
paivta. Sataca gandhoti sappurisna pana buddhapaccekabuddhasvakna slagandho
paivtameti. Ki kra? Sabb dis sappuriso pavyati yasm pana sappuriso slagandhena sabbpi
dis ajjhottharitvva gacchati, tasm tassa gandho na paivtametti na vattabbo. Tena vutta
paivtametti. Vassikti jtisuman. Etesanti imesa candandna gandhajtna gandhato
slavantna sappurisna slagandhova anuttaro asadiso apaibhgoti.
Desanvasne bah sotpattiphaldni patt. Desan mahjanassa stthik jtti.
nandattherapahvatthu navama.
10. Mahkassapattherapiaptadinnavatthu
Appamatto aya gandhoti ima dhammadesana satth veuvane viharanto
mahkassapattherassa piaptadna rabbha kathesi.
Ekasmihi divase thero satthaccayena nirodh vuhya rjagahe sapadna piya
carissmti nikkhami. Tasmi pana samaye sakkassa devarao paricrik kakuapdiniyo pacasat
accharyo therassa piapta dassmti usshajt paca piaptasatni sajjetv dya
antarmagge hatv, bhante, ima piapta gahatha, sagaha no karothti vadisu.
Gacchatha tumhe, aha duggatna sagaha karissmti. Bhante, m no nsetha, sagaha no
karothti. Thero atv puna paikkhipitv punapi apagantu anicchamn ycantiyo attano pama
na jntha, apagacchathti acchara pahari. T therassa accharasadda sutv santhambhitv
sammukh htu asakkontiyo palyitv devalokameva gantv, sakkena kaha gattthti puh,
sampattito vuhitassa therassa piapta dassmti gatmh, devti. Dinno pana vti?
www.tipitaka.org Vipassana Research Institute
Page 130 sur 448
Gahitu na icchatti. Ki kathesti? Duggatna sagaha karissmti ha, devti.
Tumhe kenkrena gatti. Iminva, devti. Sakko tumhdisiyo therassa piapta ki
dassantti saya dtukmo hutv, jarjio mahallako khaadanto palitakeso otaggasarro
mahallakatanta vyo hutv sujampi devadhtara tathrpameva mahallika katv eka
pesakravthi mpetv tanta pasrento acchi.
Theropi duggatna sagaha karissmti nagarbhimukho gacchanto bahinagare eva ta
vthi disv olokento dve jane addasa. Tasmi khae sakko tanta pasreti, suj tasara vaeti. Thero
cintesi ime mahallakaklepi kamma karontiyeva imasmi nagare imehi duggatatar natthi mae,
imehi dinna uukamattampi skamattampi gahetv imesa sagaha karissmti. So tesa
gehbhimukho ahosi. Sakko ta gacchanta disv suja ha bhadde, mayha ayyo ito gacchati,
tva apassant viya tuh hutv nisda, khaena thera vacetv piapta dassmti. Thero gantv
gehadvre ahsi. Tepi apassant viya attano kammameva karont thoka gamisu.
Atha sakko gehadvre eko thero viya hito, upadhrehi tvti ha. Gantv upadhretha,
smti. So geh nikkhamitv thera pacapatihitena vanditv ubhohi hatthehi jaukni olambitv
nitthunanto uhya kataro thero nu kho ayyoti thoka osakkitv akkhni me dhmyantti vatv
nale hattha hapetv uddha oloketv aho dukkha, ayyo no mahkassapatthero cirassa me
kuidvra gato, atthi nu kho kici geheti ha. Suj thoka kula viya hutv atthi, smti
paivacana adsi. Sakko, bhante, lkha v pata vti acintetv sagaha no karothti patta
gahi. Thero etehi dinna ska v hotu kuakamuhi v, sagaha nesa karissmti patta
adsi. So antoghara pavisitv ghaiodana nma ghaiy uddharitv patta pretv therassa hatthe
hapesi. So ahosi piapto anekaspabyajano, sakala rjagahanagara gandhena ajjhotthari.
Tad thero cintesi aya puriso appesakkho, piapto mahesakkho, sakkassa bhojanasadiso, ko
nu kho esoti. Atha na sakkoti atv ha bhriya te kamma kata duggatna sampatti
vilumpantena, ajja mayha dna datv kocideva duggato senpatihna v sehihna v
labheyyti. May duggatataro natthi, bhanteti. Ki kra tva duggato devaloke rajjasiri
anubhavantoti? Bhante, eva nmeta, may pana anuppanne buddhe kalyakamma kata,
buddhuppde vattamne kalyakamma katv carathadevaputto mahrathadevaputto
anekavaadevaputtoti ime tayo samnadevaputt mama sannahne nibbatt, may tejavantatar.
Ahahi tesu devaputtesu nakkhatta kissmti paricrikyo gahetv antaravthi otiesu palyitv
geha pavismi. Tesahi sarrato tejo mama sarra ottharati, mama sarrato tejo tesa sarra na
ottharati, ko may duggatataro, bhanteti. Eva santepi ito pahya mayha m eva vacetv
dnamadsti. Vacetv tumhka dne dinne mayha kusala atthi, na atthti? Atthvusoti.
Eva sante kusalakammakaraa nma mayha bhro, bhanteti. So eva vatv thera vanditv
suja gahetv thera padakkhia katv vehsa abbhuggantv aho dna paramadna kassape
suppatihitanti udna udnesi. Tena vutta
Eka samaya bhagav rjagahe viharati veuvane kalandakanivpe. Tena kho pana
samayena yasm mahkassapo pippaliguhya viharati, sattha ekapallakena nisinno hoti
aatara samdhi sampajjitv. Atha kho yasm mahkassapo tassa satthassa accayena
tamh samdhimh vuhsi. Atha kho yasmato mahkassapassa tamh samdhimh vuhitassa
etadahosi yannha rjagaha piya paviseyyanti.
Tena kho pana samayena pacamattni devatsatni ussukka pannni honti yasmato
mahkassapassa piaptapailbhya. Atha kho yasm mahkassapo tni pacamattni
devatsatni paikkhipitv pubbahasamaya nivsetv pattacvaramdya rjagaha piya
pvisi.
Tena kho pana samayena sakko devnamindo yasmato mahkassapassa piapta
www.tipitaka.org Vipassana Research Institute
Page 131 sur 448
dtukmo hoti. Pesakravaa abhinimminitv tanta vinti, suj asuraka tasara
preti. Atha kho yasm mahkassapo rjagahe sapadna piya caramno yena sakkassa
devnamindassa nivesana tenupasakami, addas kho sakko devnamindo yasmanta
mahkassapa dratova gacchanta, disv ghar nikkhamitv paccuggantv hatthato patta
gahetv ghara pavisitv ghaiy odana uddharitv patta pretv yasmato mahkassapassa
adsi. So ahosi piapto anekaspo anekabyajano anekarasabyajano. Atha kho yasmato
mahkassapassa etadahosi ko nu kho aya satto, yassya evarpo iddhnubhvoti. Atha
kho yasmato mahkassapassa etadahosi sakko kho aya devnamindoti viditv sakka
devnaminda etadavoca kata kho te ida, kosiya, m punapi evarpamaksti.
Amhkampi, bhante kassapa, puena attho, amhkampi puena karayanti.
Atha kho sakko devnamindo yasmanta mahkassapa abhivdetv padakkhia
katv vehsa abbhuggantv kse antalikkhe tikkhattu udna udnesi aho dna
paramadna kassape suppatihita, aho dna paramadna kassape suppatihita, aho
dna paramadna kassape suppatihitanti (ud. 27).
Atha kho bhagav vihre hito eva tassa ta sadda sutv bhikkh mantetv passatha,
bhikkhave, sakka devnaminda udna udnetv ksena gacchantanti ha. Ki pana tena
kata, bhanteti? Vacetv tena mayha puttassa kassapassa piapto dinno, ta datv
tuhamnaso udna udnento gacchatti. Therassa piapta dtu vaatti katha, bhante,
tena tanti. Bhikkhave, mama puttena sadisa nma piaptika devpi manusspi pihayantti
vatv sayampi udna udnesi. Sutte pana etthakameva gata
Assosi kho bhagav dibbya sotadhtuy visuddhya atikkantamnusikya sakkassa
devnamindassa vehsa abbhuggantv kse antalikkhe tikkhattu udna udnentassa aho
dna paramadna kassape suppatihita, aho dna paramadna kassape suppatihita,
aho dna paramadna kassape suppatihitanti (ud. 27).
Atha kho bhagav etamattha viditv tya velya ima udna udnesi
Piaptikassa bhikkhuno,
Attabharassa anaaposino;
Dev pihayanti tdino,
Upasantassa sad satmatoti. (ud. 27);
Imaca pana udna udnetv, bhikkhave, sakko devnamindo mama puttassa slagandhena
gantv piapta adsti vatv ima gthamha
56. Appamatto aya gandho, yvya tagaracandana;
Yo ca slavata gandho, vti devesu uttamoti.
Tattha appamattoti parittappamo. Yo ca slavatanti yo pana slavantna slagandho, so
tagara viya lohitacandana viya ca parittako na hoti, ativiya uro vipphrito. Teneva kraena vti
devesu uttamoti pavaro seho hutv devesu ca manussesu ca sabbatthameva vyati, ottharanto
gacchatti.
Desanvasne bah sotpattiphaldni patt. Desan mahjanassa stthik jtti.
Mahkassapattherapiaptadinnavatthu dasama.
11. Godhikattheraparinibbnavatthu
www.tipitaka.org Vipassana Research Institute
Page 132 sur 448
Tesa sampannaslnanti ima dhammadesana satth rjagaha upanissya veuvane
viharanto godhikattherassa parinibbna rabbha kathesi.
So hi yasm isigilipasse kasilya viharanto appamatto tp pahitatto smyika cetovimutti
phusitv ekassa anussyikassa rogassa vasena tato parihyi. So dutiyampi tatiyampi chakkhattu
jhna nibbattetv parihno, sattame vre uppdetv cintesi aha chakkhattu jhn parihno,
parihnajjhnassa kho pana aniyat gati, idneva sattha harissmti kesoropanasatthaka gahetv
galani chinditu pacake nipajji. Mro tassa citta atv aya bhikkhu sattha haritukmo,
sattha harant kho pana jvite nirapekkh honti, te vipassana pahapetv arahattampi ppuanti,
sacha eta vressmi, na me vacana karissati, satthra vrpessmti atakavesena satthra
upasakamitv evamha
Mahvra mahpaa, iddhiy yasas jala;
Sabbaverabhaytta, pde vandmi cakkhuma.
Svako te mahvra, maraa marabhibh;
kakhati cetayati, ta nisedha jutindhara.
Kathahi bhagav tuyha, svako ssane rato;
Appattamnaso sekkho, kla kayir jane sutti. (sa. ni. 1.159);
Tasmi khae therena sattha harita hoti. Satth mro ayanti viditv ima gthamha
Evahi dhr kubbanti, nvakakhanti jvita;
Samla tahamabbuyha, godhiko parinibbutoti. (sa. ni. 1.159);
Atha kho bhagav sambahulehi bhikkhhi saddhi therassa sattha haritv nipannahna
agamsi. Tasmi khae mro ppim kattha nu kho imassa paisandhivia patihitanti
dhmarsi viya timirapujo viya ca hutv sabbadissu therassa via samanvesati. Bhagav ta
dhmatimirabhva bhikkhna dassetv eso kho, bhikkhave, mro ppim godhikassa kulaputtassa
via samanvesati kattha godhikassa kulaputtassa via patihitanti. Apatihitena ca,
bhikkhave, viena godhiko kulaputto parinibbutoti ha. Mropi tassa viahna dahu
asakkonto kumrakavao hutv beluvapauva dya satthra upasakamitv pucchi
Uddha adho ca tiriya, dis anudis svaha;
Anvesa ndhigacchmi, godhiko so kuhi gatoti. (sa. ni. 1.159);
Atha na satth ha
Yo dhro dhitisampanno, jhy jhnarato sad;
Ahoratta anuyuja, jvita anikmaya.
Jetvna maccuno sena, angantv punabbhava;
Samla tahamabbuyha, godhiko parinibbutoti. (sa. ni. 1.159);
Eva vutte mro ppim bhagavanta gthya ajjhabhsi
Tassa sokaparetassa, v kacch abhassatha;
Tato so dummano yakkho, tatthevantaradhyathti. (sa. ni. 1.159);
Satthpi ki te, ppima, godhikassa kulaputtassa nibbattahnena? Tassa hi nibbattahna
www.tipitaka.org Vipassana Research Institute
Page 133 sur 448
tumhdisna satampi sahassampi dahu na sakkotti vatv ima gthamha
57. Tesa sampannaslna, appamdavihrina;
Sammada vimuttna, mro magga na vindatti.
Tattha tesanti yath appatihitena viena godhiko kulaputto parinibbuto, ye ca eva
parinibbyanti, tesa sampannaslnanti paripuaslna. Appamdavihrinanti
satiavippavsasakhtena appamdena viharantna. Sammada vimuttnanti hetun yena
kraena jnitv tadagavimuttiy, vikkhambhanavimuttiy, samucchedavimuttiy,
paippassaddhivimuttiy, nissaraavimuttiyti imhi pacahi vimutthi vimuttna. Mro magga na
vindatti evarpna mahkhsavna sabbathmena maggantopi mro gatamagga na vindati na
labhati na passatti.
Desanvasne bah sotpattiphaldni patt. Desan mahjanassa stthik jtti.
Godhikattheraparinibbnavatthu ekdasama.
12. Garahadinnavatthu
Yath sakrahnasminti ima dhammadesana satth jetavane viharanto garahadinna nma
nigahasvaka rabbha kathesi.
Svatthiyahi sirigutto ca garahadinno cti dve sahyak ahesu. Tesu sirigutto upsako
buddhasvako, garahadinno nigahasvako. Ta nigah abhikkhaa eva vadanti tava
sahyaka sirigutta ki tva samaa gotama upasakamasi, tassa santike ki labhissasti vatv
yath amhe upasakamitv amhkaca deyyadhamma dassati, ki eva ovaditu na vaatti.
Garahadinno tesa vacana sutv abhikkhaa gantv hitanisinnahndsu sirigutta eva ovadati
samma, ki te samaena gotamena, ta upasakamitv ki labhissasi, ki te mama, ayye,
upasakamitv tesa dna dtu na vaatti? Sirigutto tassa katha sutvpi bah divase tuh hutv
nibbijjitv ekadivasa, samma, tva abhikkhaa gantv ma hitahndsu eva vadesi,
samaa gotama upasakamitv ki labhissasi, mama, ayye, upasakamitv tesa dna dehti,
kathehi tva me, tava, ayy, ki jnantti? Aho, smi, m eva vada, mama ayyna ata
nma natthi, sabba attngatapaccuppanna sabba kyavacmanokamma ida bhavissati, ida
na bhavissatti sabba bhabbbhabba jnantti? Eva vadesti. ma, vademti. Yadi eva,
atibhriya te kata, ettaka kla mayha etamattha ancikkhantena, ajja may ayyna
nubhvo to, gaccha, samma, ayye, mama vacanena nimantehti. So nigahna santika
gantv te vanditv mayha sahyako sirigutto svtanya tumhe nimantetti ha. Siriguttena sma
tva vuttoti? ma, ayyti. Te hahatuh hutv nipphanna no kicca, siriguttassa amhesu
pasannaklato pahya k nma sampatti amhka na bhavissatti vadisu.
Siriguttasspi mahanta nivesana. So tasmi dvinna gehna antare ubhato dgha va
khapetv gthakalalassa prpesi. Bahive dvsu pariyantesu khuke kopetv tesu rajjuyo
bandhpetv sanna purimapde vassa purimapasse happetv pacchimapde rajjukesu happesi.
Eva nisinnakle eva avasir patissantti maamno yath vo na payati, eva sanna
upari paccattharani dpesi. Mahant mahant ciyo happetv kadalipaehi ca setapilotikhi ca
mukhni bandhpetv t tucch eva gehassa pacchimabhge bahi
ygubhattasitthasappitelamadhuphitapvacuamakkhit katv happesi. Garahadinno ptova tassa
ghara vegena gantv, ayyna sakkro sajjitoti pucchi. ma, samma, sajjitoti. Kaha pana
esoti. Etsu ettiksu csu ygu, ettiksu bhatta, ettiksu sappiphitapvdni pritni, sanni
paattnti. So sdhti vatv gato tassa gatakle pacasat nigah gamisu. Sirigutto geh
nikkhamitv pacapatihitena nigahe vanditv tesa purato ajali paggayha hito eva cintesi
www.tipitaka.org Vipassana Research Institute
Page 134 sur 448
tumhe kira attdibheda sabba jntha, eva tumhka upahkena mayha kathita. Sace
sabba tumhe jntha, mayha geha m pavisittha. Mama geha pavihnahi vo neva ygu atthi,
na bhattdni. Sace ajnitv pavisissatha, gthave vo ptetv pothessmti eva cintetv purisna
saa adsi. Eva tesa nisdanabhva atv pacchimapasse hatv sanna upari paccattharani
apaneyytha, m tni asucin makkhayisti.
Atha nigahe ito etha, bhanteti ha. Nigah pavisitv paattsanesu nisditu rabhisu.
Atha ne manuss vadisu gametha, bhante, m tva nisdathti. Ki krati? Amhka
geha pavihna ayyna vatta atv nisditu vaatti. Ki ktu vaati, vusoti? Attano
attano pattsanamlesu hatv sabbepi ekappahreneva nisditu vaatti. Ida kirassa adhippyo
ekasmi ve patite m, vuso, avases sane nisdantti vattu m labhatti. Te sdhti vatv
imehi kathitakatha amhehi ktu vaatti cintayisu. Atha sabbe attano attano pattsanamle
paipiy ahasu. Atha ne, bhante, khippa ekappahreneva nisdathti vatv tesa
nisinnabhva atv sanna upari paccattharani nharisu. Nigah ekappahreneva nisinn,
rajjna upari hapit sanapd bhah, nigah avasir ve patisu. Sirigutto tesu patitesu
dvra pidahitv te uttiuttie attngatapaccuppanna kasm na jnthti daehi pthetv
ettaka etesa vaissatti dvra vivarpesi. Te nikkhamitv palyitu rabhisu. Gamanamagge
pana tesa sudhparikammakata bhmi picchila krpesi. Te tattha asahahitv patite patite puna
pothpetv ala ettaka tumhkanti uyyojesi. Te nsitamh tay, nsitamh tayti kandant
upahkassa gehadvra agamasu.
Garahadinno ta vippakra disv kuddho nsitamhi siriguttena, hattha pasretv
vandantna sadevake loke yathruciy dtu samatthe nma puakkhettabhte mama, ayye,
pothpetv byasana ppesti rjakula gantv tassa kahpaasahassa daa kresi. Athassa rj
ssana pesesi. So gantv rjna vanditv, deva, upaparikkhitv daa gahatha, m
anupaparikkhitvti ha. Upaparikkhitv gahissmti. Sdhu, devti. Tena hi gahhti.
Deva, mayha sahyako nigahasvako ma upasakamitv hitanisinnahndsu abhiha eva
vadesi samma, ki te samaena gotamena, ta upasakamitv ki labhissasti ida di katv
sirigutto sabba ta pavatti rocetv deva, sace imasmi krae daa gahetu yutta,
gahathti. Rj garahadinna oloketv sacca kira te eva vuttanti ha. Sacca, devti.
Tva ettakampi ajnante satthroti gahetv vicaranto sabba jnantti ki kra
tathgatasvakassa kathesi. Tay ropitadao tuyhameva hotti eva sveva daa ppito, tasseva
kulpak pothetv nha.
So ta kujjhitv tato pahya ahamsamattampi siriguttena saddhi akathetv cintesi eva
vicaritu mayha ayutta, etassa kulpaknampi may byasana ktu vaatti sirigutta
upasakamitv ha sahya siriguttti. Ki, sammti? tisuhajjna nma kalahopi hoti
vivdopi, ki tva kici na kathesi, kasm eva karosti? Samma, tava may saddhi akathanato
na kathemti. Ya, samma, kata, katameva ta na maya metti bhindissmti. Tato pahya
ubhopi ekahne tihanti nisdanti. Athekadivasa sirigutto garahadinna ha ki te nigahehi, te
upasakamitv ki labhissasi, mama satthra upasakamitu v ayyna dna dtu v ki te na
vaatti? Sopi etameva paccssati, tenassa kauvanahne nakhena vilekhita viya ahosi. So,
sirigutta, tava satth ki jntti pucchi. Ambho, m eva vada, satthu me ajnitabba nma
natthi, attdibheda sabba jnti, soasahkrehi sattna citta paricchindatti. Aha eva na
jnmi, kasm mayha ettaka kla na kathesi, tena hi tva gaccha, tava satthra svtanya
nimantehi, bhojessmi, pacahi bhikkhusatehi saddhi mama bhikkha gahitu vadehti.
Sirigutto satthra upasakamitv vanditv evamha bhante, mama sahyako garahadinno
tumhe nimantpeti, pacahi kira bhikkhusatehi saddhi sve tassa bhikkha gahatha, purimadivase kho
pana tassa kulpakna may ida nma kata, may katassa paikaraampi na jnmi, tumhka
suddhacittena bhikkha dtukmatampi na jnmi, vajjetv yutta ce, adhivsetha. No ce, m
www.tipitaka.org Vipassana Research Institute
Page 135 sur 448
adhivsayitthti. Satth ki nu kho so amhka ktu kmoti vajjetv addasa dvinna
gehna antare mahanta va khapetv astisakaamattni khadiradrni harpetv prpetv
aggi datv amhe agrave ptetv niggahitukmoti. Puna vajjesi ki nu kho tattha
gatapaccay attho atthi, natthti. Tato ida addasa aha agrave pda pasressmi, ta
paicchdetv hapitakilaja antaradhyissati, agraksu bhinditv cakkamatta mahpaduma
uhahissati, athha padumakaik akkamanto sane nisdissmi, pacasat bhikkhpi tatheva gantv
nisdissanti, mahjano sannipatissati, aha tasmi samgame dvhi gthhi anumodana karissmi,
anumodanapariyosne caturstiy pasahassna dhammbhisamayo bhavissati, sirigutto ca
garahadinno ca sotpann bhavissanti, attano ca dhanarsi ssane vikirissanti, ima kulaputta
nissya may gantu vaatti bhikkha adhivsesi.
Sirigutto gantv satthu adhivsana garahadinnassa rocetv lokajehassa sakkra karohti
ha. Garahadinno idnissa kattabbayuttaka jnissmti dvinna gehna antare mahanta va
khapetv astisakaamattni khadiradrni harpetv prpetv aggi datv khadiragrarsna
yojpetv sabbaratti dhampetv khadiragrarsi krpetv vamatthake rukkhapadarni
happetv kilajena paicchdetv gomayena limppetv ekena passena dubbaladaake attharitv
gamanamagga kresi, eva akkantaakkantakle daakesu bhaggesu parivaetv agraksuya
patissantti maamno gehapacchbhge siriguttena hapitaniymeneva ciyo happesi, sannipi
tatheva papesi. Sirigutto ptova tassa geha gantv kato te, samma, sakkroti ha. ma,
sammti. Kaha pana soti? Ehi, passmti sabba siriguttena dassitanayeneva dassesi.
Sirigutto sdhu, sammti ha. Mahjano sannipati. Micchdihikena hi nimantite mahanto sannipto
ahosi. Micchdihikpi samaassa gotamassa vippakra passissmti sannipatanti,
sammdihikpi ajja satth mahdhammadesana desessati, buddhavisaya buddhalla
upadhressmti sannipatanti.
Punadivase satth pacahi bhikkhusatehi saddhi garahadinnassa gehadvra agamsi. So geh
nikkhamitv pacapatihitena vanditv purato ajali paggayha hito cintesi bhante, tumhe kira
attdibheda sabba jntha, sattna soasahkrehi citta paricchindathti eva tumhka
upahkena mayha kathita. Sace jntha, mayha geha m pavisittha. Pavihnahi vo neva ygu
atthi, na bhattdni, sabbe kho pana tumhe agraksuya ptetv niggahissmti. Eva cintetv
satthu patta gahetv ito etha bhagavti vatv, bhante, amhka geha gatna vatta atv
gantu vaatti ha. Ki ktu vaati, vusoti? Ekekassa pavisitv purato gantv nisinnakle
pacch aena gantu vaatti. Eva kirassa ahosi purato gacchanta agraksuya patita
disv avases na gacchissanti, ekekameva ptetv niggahissmti. Satth sdhti vatv ekakova
pysi. Garahadinno agraksu patv apasakkitv hito purato ytha, bhanteti ha. Atha satth
agraksumatthake pda pasresi, kilaja antaradhyi, agraksu bhinditv cakkamattni
padumni uhahisu. Satth padumakaik akkamanto gantv paatte buddhsane nisdi, bhikkhpi
tatheva gantv nisdisu. Garahadinnassa kyato ho uhahi.
So vegena gantv sirigutta upasakamitv, smi, me ta hohti ha. Ki etanti?
Pacanna bhikkhusatna gehe ygu v bhattdni v natthi, ki nu kho karomti? Ki pana
tay katanti ha. Aha dvinna gehna antare mahanta va agrassa pra kresi tattha
ptetv niggahissmti. Atha na bhinditv mahpadumni uhahisu. Sabbe padumakaik
akkamitv gantv paattsanesu nisinn, idni ki karomi, smti? Nanu tva idneva mayha
ettik ciyo, ettik ygu, ettakni sattdnti dassesti. Mus ta, smi, tucchva ciyoti. Hotu,
gaccha, tsu csu ygudni olokehti. Ta khaaeva tena ysu csu ygti vutta, t
yguy prayisu, ysu bhattdnti vutta, t bhattdna paripuva ahesu. Ta sampatti
disvva garahadinnassa sarra ptipmojjena pariprita, citta pasanna. So sakkacca
buddhappamukha bhikkhusagha parivisitv katabhattakiccassa satthuno anumodana kretukmo
patta gahi. Satth anumodana karonto ime satt pacakkhuno abhveneva mama svakna
buddhassanassa gua na jnanti. Pacakkhuvirahit hi andh nma, paavanto sacakkhuk
www.tipitaka.org Vipassana Research Institute
Page 136 sur 448
nmti vatv im gth abhsi
58. Yath sakradhnasmi, ujjhitasmi mahpathe;
Paduma tattha jyetha, sucigandha manorama.
59. Eva sakrabhtesu, andhabhte puthujjane;
Atirocati paya, sammsambuddhasvakoti.
Tattha sakradhnasminti sakrahnasmi, kacavararsimhti attho. Ujjhitasmi
mahpatheti mahmagge chaitasmi. Sucigandhanti surabhigandha. Mano ettha ramatti
manorama. Sakrabhtesti sakramiva bhtesu. Puthujjaneti puthna kilesna jananato
evaladdhanme lokiyamahjane. Ida vutta hoti yath nma mahpathe chaite sakrarsimhi
asucijegucchiyapaiklepi sucigandha paduma jyetha, ta rjarjamahmattdna manorama
piya manpa uparimatthake patihnrahameva bhaveyya, evameva sakrabhtesupi puthujjanesu
jto nippaassa mahjanassa acakkhukassa antare nibbattopi attano pabalena kmesu dnava,
nekkhamme ca nisasa disv nikkhamitv pabbajito pabbajjmattenapi, kato uttari
slasamdhipavimuttivimuttiadassanni rdhetvpi atirocati. Sammsambuddhasvako hi
khsavo bhikkhu andhabhte puthujjane atikkamitv rocati virocati sobhatti.
Desanvasne caturstiy pasahassna dhammbhisamayo ahosi. Garahadinno ca sirigutto ca
sotpattiphala ppuisu. Te sabba attano dhana buddhassane vippakirisu. Satth uhysan
vihramagamsi. Bhikkh syanhasamaye dhammasabhya katha samuhpesu aho acchariy
buddhagu nma, tathrpa nma khadiragrarsi bhinditv padumni uhahisti. Satth
gantv kya nuttha, bhikkhave, etarahi kathya sannisinnti pucchitv, imya nmti vutte
anacchariya, bhikkhave, ya mama etarahi buddhabhtassa agrarsimh padumni uhitni,
aparipakke e vattamnassa bodhisattabhtassapi me uhahisti vatv, kad, bhante, cikkhatha
noti ycito atta haritv
Kma patmi niraya, uddhapdo avasiro;
Nnariya karissmi, handa pia paiggahti. (j. 1.1.40)
Ida khadiragrajtaka vitthretv kathesti.
Garahadinnavatthu dvdasama.
Pupphavaggavaan nihit.
Catuttho vaggo.
5. Blavaggo
1. Aatarapurisavatthu
Dgh jgarato rattti ima dhammadesana satth jetavane viharanto pasenadikosalaceva
aataraca purisa rabbha kathesi.
Rj kira pasenadi kosalo ekasmi chaadivase alakatapaiyatta sabbaseta eka puarka
nma hatthi abhiruyha mahantena rjnubhvena nagara padakkhia karoti. Ussraya
vattamnya leudadhi pothiyamno mahjano palyanto gva parivaetvpi oloketiyeva.
Rjna kira sudinnadnasseta phala. Aatarasspi duggatapurisassa bhariy sattabhmikassa
www.tipitaka.org Vipassana Research Institute
Page 137 sur 448
psdassa uparitale hit eka vtapnakava vivaritv rjna oloketvva apagacchi. Rao
puacando valhakantara paviho viya upahsi. So tass paibaddhacitto hatthikkhandhato
patankrappatto viya hutv khippa nagara padakkhia katv antepura pavisitv eka
visssaka amacca ha asukahne te may olokitapsdo dihoti? ma, devti. Tattheka
itthi addasti? Addasa, devti. Gaccha, tass sasmikaasmikabhva jnhti. So gantv
tass sasmikabhva atv gantv rao sasmikti rocesi. Atha ra tena hi tass smika
pakkoshti vutte so gantv, ehi, bho, rj ta pakkosatti ha. So bhariya me nissya bhayena
uppannena bhavitabbanti cintetv rao a paibhitu asakkonto gantv rjna vanditv ahsi.
Atha na rj ma ito pahya upahhti ha. Ala, deva, aha attano kamma katv
tumhka suka dadmi, ghareyeva me jvik hotti. Tava sukena mayha attho natthi, ajjato
pahya ma upahhti tassa phalakaca vudhaca dpesi. Eva kirassa ahosi kacidevassa
dosa ropetv ghtetv bhariya gahissmti. Atha na so maraabhayabhto appamatto hutv
upahsi.
Rj tassa dosa apassanto kmaparihe vahante ekamassa dosa ropetv rja
karissmti pakkospetv evamha ambho ito yojanamatthake nadiy asukahna nma gantv
sya mama nhnavelya kumuduppalni ceva aruavatmattikaca hara. Sace tasmi khae
ngacchasi, a te karissmti. Sevako kira cathipi dsehi patikihataro. Dhanakktdayo hi ds
ssa me rujjati, pihi me rujjatti vatv acchitu labhantiyeva. Sevakasseta natthi, attakamma
ktumeva vaati. Tasm so avassa may gantabba, kumuduppalehi saddhi aruavatmattik
nma ngabhavane uppajjati, aha kuhi labhissmti cintento maraabhayabhto vegena geha
gantv, bhadde, nihita me bhattanti ha. Uddhanamatthake, smti. So yva bhatta otarati,
tva sandhretu asakkonto uukena kajika harpetv yathladdhena byajanena saddhi allameva
bhatta pacchiya opetv dya yojanika magga pakkhando, tassa gacchantasseva bhatta
pakka ahosi. So anucchiha katvva thoka bhatta apanetv bhujanto eka addhika disv
may apanetv hapita thoka anucchiha bhattameva atthi gahetv bhuja smti. So gahitv
bhuji. Itaropi bhujitv eka bhattamuhi udake khipitv mukha vikkhletv mahantena saddena
imasmi nadpadese adhivatth ng supa devat ca vacana me suantu, rj mayha a
ktukmo kumuduppalehi saddhi aruavatmattika harti ma pesi, addhikamanussassa ca me
bhatta dinna, ta sahassnisasa, udake macchna dinna, ta satnisasa. Ettaka
puaphala tumhka patti katv dammi, mayha kumuduppalehi saddhi aruavatmattika
harathti tikkhattu anussvesi. Tattha adhivattho ngarj ta sadda sutv mahallakavesena tassa
santika gantv ki vadesti ha. So punapi tatheva vatv mayha ta patti dehti vutte,
demti ha. Punapi dehti vutte, demi, smti ha. Eva so dve tayo vre patti harpetv
kumuduppalehi saddhi aruavatmattika adsi.
Rj pana cintesi manuss nma bahumy, sace so kenaci upyena labheyya, kicca me na
nipphajjeyyti. So klasseva dvra pidahpetv muddika attano santika harpesi. Itaropi puriso
rao nhnavelyamevgantv dvra alabhanto dvrapla pakkosetv dvra vivarti ha. Na
sakk vivaritu, rj klasseva muddika datv rjageha harpesti. So rjadto aha, dvra
vivarti vatvpi dvra alabhanto natthi me idni jvita. Ki nu kho karissmti cintetv dvrassa
upariummre mattikpia khipitv tasspari pupphni laggetv mahsadda karonto, ambho,
nagaravsino rao may attiy gatabhva jntha, rj ma akraena vinsetukmoti
tikkhattu viravitv kattha nu kho gacchissmti cintetv bhikkh nma muduhaday, vihra
gantv nipajjissmti sannihnamaksi. Ime hi nma satt sukhitakle bhikkhna atthibhvampi
ajnitv dukkhbhibhtakle vihra gantukm honti, tasm sopi me aa ta natthti vihra
gantv ekasmi phsukahne nipajji. Atha raopi ta ratti nidda alabhantassa ta itthi
anussarantassa kmapariho uppajji. So cintesi vibhtakkhaeyeva ta purisa ghtpetv ta
itthi nessmti.
Tasmi khaeyeva sahiyojanikya lohakumbhiy nibbatt cattro puris pakkuthitya ukkhaliy
www.tipitaka.org Vipassana Research Institute
Page 138 sur 448
taul viya samparivattaka paccamn tisya vassasahassehi hehimatala patv aparehi
tisya vassasahassehi puna mukhavaiya ppuisu. Te ssa ukkhipitv aamaa oloketv
ekeka gtha vattukm vattu asakkont ekeka akkhara vatv parivattitv lohakumbhimeva
pavih. Rj nidda alabhanto majjhimaymasamanantare ta sadda sutv bhto utrastamnaso
ki nu kho mayha jvitantaryo bhavissati, udhu me aggamahesiy, udhu me rajja
vinassissatti cintento sakalaratti akkhni nimletu nsakkhi. So aruuggamanavelya eva
purohita pakkospetv, cariya, may majjhimaymasamanantare mahant bheravasadd sut,
rajjassa v aggamahesiy v mayha v kassa antaryo bhavissatti na jnmi, tena me tva
pakkospitoti ha. Mahrja, ki te sadd sutti? cariya, du-iti sa-iti na-iti so-itti ime sadde
assosi, imesa nipphatti upadhrehti. Brhmaassa mahandhakra pavihassa viya na kici
payati, na jnmti vutte pana lbhasakkro me parihyissatti bhyitv bhriya,
mahrjti ha. Ki, cariyti? Jvitantaryo te payatti. So dvigua bhto, cariya, atthi
kici pana paightakraanti ha. Atthi, mahrja, m bhyi, aha tayo vede jnmti. Ki pana
laddhu vaatti? Sabbasatayaa yajitv jvita labhissasi, devti. Ki laddhu vaatti?
Hatthisata assasata usabhasata dhenusata ajasata urabbhasata kukkuasata skarasata
drakasata driksatanti eva ekeka pajti sata sata katv gahpento sace migajtimeva
gahpessmi, attano khdanyameva gahpetti vakkhantti hatthiassamanussepi gahpeti. Rj
mama jvitameva mayha lbhoti cintetv sabbape sgha gahathti ha. attamanuss
adhikatara gahisu. Vuttampi ceta kosalasayutte
Tena kho pana samayena rao pasenadissa kosalassa mahyao paccupahito hoti,
paca ca usabhasatni paca ca vacchatarasatni paca ca vacchatarisatni paca ca ajasatni
paca ca urabbhasatni thpantni honti yaatthya. Yepissa te honti dsti v pessti v
kammakarti v, tepi daatajjit bhayatajjit assumukh rudamn parikammni karontti
(sa. ni. 1.120).
Mahjano attano attano puttadhtutna atthya paridevamno mahsaddamaksi,
mahpathavundriyanasaddo viya ahosi. Atha mallik dev ta sadda sutv rao santika gantv
ki nu kho te, mahrja, indriyni apkatikni, kilantarpni viya payantti pucchi. Ki
tuyha, mallike, tva mama kaamlena sivisampi gacchanta na jnsti? Ki paneta,
devti? Rattibhge me evarpo nma saddo suto, svha purohita pucchitv jvitantaryo te
payati, sabbasatayaa yajitv jvita labhissasti sutv mama jvitameva mayha lbhoti
ime pe gahpesinti. Mallik dev, andhablosi, mahrja, kicpi mahbhakkhosi,
anekaspabyajanavikatika doapka bhojana bhujasi, dvsu rahesu rajja kresi, pa pana te
mandti ha. Kasm eva vadesi, devti? Kaha tay aassa maraena aassa jvitalbho
dihapubbo, andhablassa brhmaassa katha gahetv kasm mahjanassa upari dukkha khipasi,
dhuravihre sadevakassa lokassa aggapuggalo attdsu appaihatao satth vasati, ta pucchitv
tassovda karohti vutte rj sallahukehi ynehi mallikya saddhi vihra gantv
maraabhayatajjito kici vattu asakkonto satthra vanditv ekamanta nisdi.
Atha na satth handa kuto nu tva, mahrja, gacchasi div divassti pahamatara lapi. So
tuhyeva nisdi. Tato mallik bhagavato rocesi bhante, ra kira majjhimaymasamanantare
saddo suto. Atha na purohitassa rocesi. Purohito jvitantaryo te bhavissati, tassa paightatthya
sabbasate pe gahetv tesa galalohitena yae yajite jvita labhissasti ha. Rj pe gahpesi,
tenya may idhntoti. Eva kira, mahrjti? Eva, bhanteti. Kinti te saddo sutoti? So
attan sutaniymeneva cikkhi. Tathgatassa ta sutvva ekobhso ahosi. Atha na satt ha m
bhyi, mahrja, tava antaryo natthi, ppakammino satth attano dukkha vkaront evamhasti.
Ki pana, bhante, tehi katanti? Atha kho bhagav tesa kamma cikkhitu tena hi, mahrja,
suhti vatv atta hari
Atte vsativassasahassyukesu manussesu kassapo bhagav loke uppajjitv vsatiy
www.tipitaka.org Vipassana Research Institute
Page 139 sur 448
khsavasahassehi saddhi crika caramno brasimagamsi. Brasivsino dvepi tayopi
bahutarpi ekato hutv gantukadna pavattayisu. Tad brasiya cattlsakoivibhav cattro
sehiputt sahyak ahesu. Te mantayisu amhka gehe bahudhana, tena ki karomti?
Evarpe buddhe crika caramne dna dassma, sla rakkhissma, pja karissmti ekopi
avatv tesu eko tva evamha tikhiasura pivant madhuramasa khdant vicarissma, ida
amhka jvitaphalanti. Aparopi evamha devasika tivassikagandhaslibhatta nnaggarasehi
bhujant vicarissmti. Aparopi evamha nnappakra pvakhajjakavikati pacpetv khdant
vicarissmti. Aparopi evamha samm maya aa kici na karissma, dhana dassmti
vutte anicchamn itth nma natthi, tasm dhanena palobhetv pradrikakamma karissmti.
Sdhu, sdhti sabbeva tassa kathya ahasu.
Te tato pahya abhirpna itthna dhana pesetv vsativassasahassni pradrikakamma
katv kla katv avciniraye nibbatt. Te eka buddhantara niraye paccitv tattha kla katv
pakkvasesena sahiyojanikya lohakumbhiy nibbattitv tisya vassasahassehi hehimatala patv
punapi tisya vassasahassehi lohakumbhimukha patv ekeka gtha vattukm hutv vattu
asakkont ekeka akkhara vatv puna parivattitv, lohakumbhimeva pavih. Vadehi, mahrja,
pahama te ki saddo nma sutoti? Du-iti, bhanteti. Satth tena aparipua katv vutta
gtha paripua katv dassento evamha
Dujjvitamajvimha, ye sante na dadamhase;
Vijjamnesu bhogesu, dpa nkamha attanoti. (j. 1.4.53; pe. va. 804);
Atha rao imiss gthya attha paksetv, ki te, mahrja, dutiyasaddo tatiyasaddo
catutthasaddo sutoti pucchitv eva nmti vutte avasesa pariprento
Sahivassasahassni, paripuni sabbaso;
Niraye paccamnna, kad anto bhavissati.
Natthi anto kuto anto, na anto paidissati;
Tad hi pakata ppa, mama tuyhaca mris.
Soha nna ito gantv, yoni laddhna mnusi;
Vada slasampanno, khmi kusala bahunti. (j. 1.4.54-56; pe. va. 802, 803, 805)
Paipiy im gth vatv tsa attha paksetv iti kho, mahrja, te cattro jan ekeka gtha
vattukmpi vattu asakkont ekakameva akkhara vatv puna lohakumbhimeva pavihti ha.
Ra kira pasenadikosalena tassa saddassa sutaklato pahya te heh bhassanti eva, ajjpi eka
vassasahassa ntikkamanti. Rao ta desana sutv mahsavego uppajji. So bhriya vatida
pradrikakamma nma, eka kira buddhantara niraye paccitv tato cut sahiyojanikya
lohakumbhiy nibbattitv tattha sahivassasahassni paccitv evampi nesa dukkh muccanaklo na
payati, ahampi paradre sineha katv sabbaratti nidda na labhi, idni ito pahya paradre
mnasa na bandhissmti cintetv tathgata ha bhante, ajja me rattiy dghabhvo toti.
Sopi puriso tattheva nisinno ta katha sutv laddho me balavappaccayoti satthra ha bhante,
ra tva ajja rattiy dghabhvo to, aha pana hiyyo sayameva yojanassa dghabhva asinti.
Satth dvinnampi katha sasanditv ekaccassa ratti dgh hoti, ekaccassa yojana dgha hoti,
blassa pana sasro dgho hotti vatv dhamma desento ima gthamha
60. Dgh jgarato ratti, dgha santassa yojana;
Dgho blna sasro, saddhamma avijnatanti.
www.tipitaka.org Vipassana Research Institute
Page 140 sur 448
Tattha dghti ratti nmes tiymamattva, jgarantassa pana dgh hoti, dviguatigu viya hutv
khyati. Tass dghabhva attna makuasaghassa bhatta katv yva sriyuggaman
samparivattaka semno mahkustopi, subhojana bhujitv sirisayane sayamno kmabhogpi na
jnti, sabbaratti pana padhna padahanto yogvacaro ca, dhammakatha kathento dhammakathiko
ca, sanasampe hatv dhamma suanto ca, ssarogdiphuho v hatthapdacchedandi patto v
vedanbhibhto ca, ratti maggapaipanno addhiko ca jnti. Yojananti yojanampi
catugvutamattameva, santassa pana kilantassa dgha hoti, dviguatigua viya khyati.
Sakaladivasahi magga gantv kilanto paipatha gacchanta disv purato gmo kvadroti
pucchitv yojananti vutte thoka gantv aparampi pucchitv tenpi yojananti vutte puna thoka
gantv aparampi pucchati. Sopi yojananti vadati. So pucchitapucchit yojananteva vadanti, dgha
vatida yojana, ekayojana dve ti yojanni viya maeti. Blnanti idhalokaparalokattha pana
ajnantna blna sasravaassa pariyanta ktu asakkontna ya
sattatisabodhipakkhiyabheda saddhamma atv sasrassa anta karonti, ta saddhamma
avijnata sasro dgho nma hoti. So hi attano dhammatya eva dgho nma. Vuttampi ceta
anamataggoya, bhikkhave, sasro, pubb koi na payatti (sa. ni. 2.124). Blna pana
pariyanta ktu asakkontna atidghoyevti.
Desanvasne so puriso sotpattiphala patto, aepi bah sotpattiphaldni patt. Mahjanassa
stthik dhammadesan jtti.
Rj satthra vanditv gacchantoyeva te satte bandhan mocesi. Tattha itthipuris bandhan
mutt ssa nhatv sakni gehni gacchant cira jvatu no, ayy, mallik dev, ta nissya jvita
labhimhti mallikya guakatha kathayisu. Syanhasamaye bhikkh dhammasabhya katha
samuhpesu aho pait vatya, mallik, attano paa nissya ettakassa janassa jvitadna
adsti. Satth gandhakuiya nisinnova tesa bhikkhna katha sutv gandhakuito nikkhamitv
dhammasabha pavisitv paatte sane nisditv kya nuttha, bhikkhave, etarahi kathya
sannisinnti pucchitv imya nmti vutte, na, bhikkhave, mallik, idneva attano paa
nissya mahjanassa jvitadna deti, pubbepi adsiyevti vatv tamattha paksanto atta hari
Atte brasiya rao putto eka nigrodharukkha upasakamitv tattha nibbattya devatya
yci smi devarja, imasmi jambudpe ekasatarjno ekasataaggamahesiyo, sacha pitu
accayena rajja labhissm, etesa galalohitena bali karissmti. So pitari klakate rajja patv
devatya me nubhvena rajja patta, balimass karissmti mahatiy senya nikkhamitv eka
rjna attano vase vattetv tena saddhi aparampi aparampti sabbe rjno attano vase katv saddhi
aggamaheshi dya gacchanto uggasenassa nma sabbakanihassa rao dhammadinn nma
aggamahes garugabbh, ta ohya gantv ettakajana visapnaka pyetv mressmti
rukkhamla sodhpesi. Devat cintesi aya rj ettake rjno gahanto ma nissya gahit imeti
cintetv tesa galalohitena mayha bali ktukmo, sace panya ete ghtessati, jambudpe
rjavaso upacchijjissati, rukkhamlepi, me asuci bhavissati, sakkhissmi nu kho eta nivretunti. S
upadhrent nha sakkhissmti atv aampi devata upasakamitv etamattha rocetv
tva sakkhissasti ha. Tyapi paikkhitt aampi aampti eva sakalacakkavadevatyo
upasakamitv thipi paikkhitt catunna mahrjna santika gantv maya na sakkoma,
amhka pana rj amhehi puena ca paya ca visiho, ta pucchti tehipi paikkhittakle
sakka upasakamitv tamattha rocetv, deva, tumhesu appossukkata pannesu khattiyavaso
upacchijjissati, tassa paisaraa hothti ha. Sakko ahampi na paibhitu na sakkhissmi,
upya pana te vakkhmti vatv upya cikkhi gaccha, tva rao passantasseva rattavattha
nivsetv attano rukkhato nikkhamitv gamankra dassehi. Atha ta rj devat gacchati,
nivattpessmi nanti nnappakrena ycissati. Atha na vadeyysi tva ekasatarjno saddhi
aggamaheshi netv tesa galalohitena bali karissmti mayha ycitv uggasenassa rao devi
ohya gato, nha tdisassa musvdassa bali sampaicchmti, eva kira vutte rj ta
pessati, s rao dhamma desetv ettakassa janassa jvitadna dassatti. Imin kraena sakko
www.tipitaka.org Vipassana Research Institute
Page 141 sur 448
devatya ima upya cikkhi. Devat tath aksi.
Rjpi ta pesi. S gantv tesa rjna pariyante nisinnampi attano rjnameva vandi. Rj
mayi sabbarjajehake hite sabbakaniha attano smika vandatti tass kujjhi. Atha na s ha
ki mayha tayi paibaddha, aya pana me smiko issariyassa dyako, ima avanditv kasm
ta vandissmti? Rukkhadevat passantasseva mahjanassa eva, bhadde, eva, bhaddeti vatv
ta pupphamuhin pjesi. Puna rj ha sace ma na vandasi, mayha rajjasiridyika eva
mahnubhva devata kasm na vandasti? Mahrja, tay attano pue hatv rjno gahit, na
devatya gahetv dinnti. Punapi ta devat eva, bhadde, eva, bhaddeti vatv tatheva pjesi.
Puna s rjna ha tva devatya me ettak rjno gahetv dinnti vadesi, idni te devatya upari
vmapasse rukkho aggin daho, s ta aggi nibbpetu kasm nsakkhi, yadi eva
mahnubhvti. Punapi ta devat eva, bhadde, eva, bhaddeti vatv tatheva pjesi.
S kathayamn hit rodi ceva hasi ca. Atha na rj ki ummattiksti ha. Kasm deva
eva vadesi? Na mdisiyo ummattik hontti. Atha na ki kra rodasi ceva hasasi cti?
Suhi, mahrja, ahahi atte kuladht hutv patikule vasant smikassa sahyaka phunaka
gata disv tassa bhatta pacitukm masa harti dsiy kahpaa datv tya masa
alabhitv gatya natthi masanti vutte gehassa pacchimabhge sayitya eikya ssa chinditv
bhatta sampdesi. Sha ekissya eikya ssa chinditv niraye paccitv pakkvasesena tass
lomagaanya ssaccheda ppui, tva ettaka jana vadhitv kad dukkh muccissasti
evamaha tava dukkha anussarant rodinti vatv ima gthamha
Ekiss kaha chetvna, lomagaanya paccisa;
Bahna kahe chetvna, katha khasi khattiyti.
Atha kasm tva hasasti? Etasm dukkh muttmhti tussitv, mahrjti. Punapi ta
devat eva, bhadde, eva, bhaddeti vatv pupphamuhin pjesi. Rj aho me bhriya kata
kamma, aya kira eka eika vadhitv niraye pakkvasesena tass lomagaanya ssaccheda
ppui, aha ettaka jana vadhitv kad sotthi ppuissmti sabbe rjno mocetv attano
mahallakatare vanditv daharadaharna ajali paggayha sabbe khampetv sakasakahnameva
pahii.
Satth ima dhammadesana haritv eva, bhikkhave, na idneva, mallik dev, attano
paa nissya mahjanassa jvitadna deti, pubbepi adsiyevti vatv atta samodhnesi tad
brasirj pasenadi kosalo ahosi, dhammadinn, dev mallik, rukkhadevat ahamevti. Eva atta
samodhnetv puna dhamma desento, bhikkhave, ptipto nma na kattabbayuttako. Ptiptino
hi dgharatta socantti vatv im gth ha
Idha socati pecca socati,
Ppakr ubhayattha socati;
So socati so vihaati,
Disv kammakilihamattanoti. (dha. pa. 15);
Eva ce satt jneyyu, dukkhya jtisambhavo;
Na po pina hae, paght hi socatti. (j. 1.1.18);
Aatarapurisavatthu pahama.
2. Mahkassapattherasaddhivihrikavatthu
Carace ndhigaccheyyti ima dhammadesana satth svatthiya jetavane viharanto
www.tipitaka.org Vipassana Research Institute
Page 142 sur 448
mahkassapattherassa saddhivihrika rabbha kathesi. Desan rjagahe samuhit.
Thera kira rjagaha nissya pippaliguhya vasanta dve saddhivihrik upahahisu. Tesu
eko sakkacca vatta karoti, eko tena kata kata attan kata viya dassento
mukhodakadantakahna paiyditabhva atv, bhante, mukhodakadantakahni me paiyditni,
mukha dhovathti vadati, pdadhovananhndiklepi evameva vadati. Itaro cintesi aya
niccakla may kata kata attan kata viya katv dasseti, hotu, kattabbayuttakamassa
karissmti. Tassa bhujitv supantasseva nhnodaka tpetv ekasmi ghae katv pihikohake
hapesi, udakatpanabhjane pana nimatta udaka sesetv usuma mucanta hapesi. Ta itaro
syanhasamaye pabujjhitv usuma nikkhanta disv udaka tpetv kohake hapita
bhavissatti vegena gantv thera vanditv, bhante, kohake udaka hapita, nhyathti vatv
therena saddhiyeva kohaka pvisi. Thero udaka apassanto kaha udaka, vusoti ha.
Daharo aggisla gantv bhjane uuka otretv tucchabhva atv passatha duhassa kamma
tucchabhjana uddhane ropetv kuhi gato, aha kohake udakanti saya rocesinti
ujjhyanto ghaa dya tittha agamsi. Itaropi pihikohakato udaka haritv kohake hapesi.
Thero cintesi aya daharo udaka me tpetv kohake hapita, etha, bhante, nhyathti
vatv idni ujjhyanto ghaa dya tittha gacchati, ki nu kho etanti upadhrento ettaka kla
esa daharo imin kata vatta attanva kata viya paksetti atv sya gantv nisinnassa
ovdamadsi, vuso, bhikkhun nma attan katameva katanti vattu vaati, no akata, tva
idneva kohake udaka hapita, nhyatha, bhanteti vatv mayi pavisitv hite ghaa dya
ujjhyanto gacchasi, pabbajitassa nma eva ktu na vaatti. So passatha therassa kamma,
udakamattaka nma nissya ma eva vadesti kujjhitv punadivase therena saddhi piya na
pvisi. Thero itarena saddhi eka padesa agamsi. So tasmi gate therassa upahkakula gantv
thero kaha, bhanteti puho therassa aphsuka jta, vihreyeva nisinnoti ha. Ki pana,
bhante, laddhu vaatti? Evarpa kira nma hra dethti vutte tena vuttaniymeneva
sampdetv adasu. So antarmaggeva ta bhatta bhujitv vihra gato. Theropi gatahne
mahanta sukhumavattha labhitv attan saddhi gatadaharassa adsi. So ta rajitv attano
nivsanaprupana aksi.
Thero punadivase ta upahkakula gantv, bhante, tumhka kira aphsuka jtanti
amhehi daharena vuttaniymeneva paiydetv hro pesito, paribhujitv vo phsuka jtanti vutte
tuh ahosi. Vihra pana gantv ta dahara vanditv nisinna evamha vuso, tay kira hiyyo,
ida nma kata, ida pabbajitna na anucchavika, viatti katv bhujitu na vaatti. So
kujjhitv there ghta bandhitv purimadivase udakamatta nissya ma musvdi katv ajja
attano upahkakule bhattamuhiy bhuttakra ma viatti katv bhujitu na vaatti vadati,
vatthampi tena attano upahkasseva dinna, aho therassa bhriya kamma, jnissmissa
kattabbayuttakanti punadivase there gma pavisante saya vihre ohyitv daa gahetv
paribhogabhjanni bhinditv therassa paaslya aggi datv ya na jhyati, ta muggarena
paharanto bhinditv nikkhamitv palto. So kla katv avcimahniraye nibbatti.
Mahjano katha samuhpesi therassa kira saddhivihriko ovdamatta asahanto kujjhitv
paasla jhpetv paltoti. Atheko bhikkhu aparabhge rjagah nikkhamitv satthra
dahukmo jetavana gantv satthra vanditv satthr paisanthra katv kuto gatosti puho
rjagahato, bhanteti ha. Mama puttassa mahkassapassa khamanyanti? Khamanya, bhante,
eko pana saddhivihriko ovdamattena kujjhitv paasla jhpetv paltoti. Satth na so idneva
ovda sutv kujjhati, pubbepi kujjhiyeva. Na idneva kui dseti, pubbepi dsesiyevti vatv
atta hari
Atte brasiya brahmadatte rajja krente himavantapadese eko sigilasakuo kulvaka
katv vasi. Athekadivasa deve vassante eko makkao stena kampamno ta padesa agamsi.
www.tipitaka.org Vipassana Research Institute
Page 143 sur 448
Sigilo ta disv gthamha
Manussasseva te ssa, hatthapd ca vnara;
Atha kena nu vaena, agra te na vijjatti. (j. 1.4.81);
Makkao kicpi me hatthapd atthi, yya pana paya vicretv agra kareyya, s me
pa natthti cintetv tamattha vipetukmo ima gthamha
Manussasseva me ssa, hatthapd ca sigila;
Yhu seh manussesu, s me pa na vijjatti. (j. 1.4.82);
Atha na evarpassa tava katha gharvso ijjhissatti garahanto sigilo ima
gthdvayamha
Anavahitacittassa, lahucittassa dubbhino;
Nicca addhuvaslassa, sukhabhvo na vijjati.
So karassu nubhva, vtivattassu sliya;
Stavtaparitta, karassu kuava kapti. (j. 1.4.83-84);
Makkao aya ma anavahitacitta lahucitta mittadubbhi addhuvasla karoti, idnissa
mittadubbhibhva dassessmti kulvaka viddhasetv vippakiri. Sakuo tasmi kulvaka
gahante eva ekena passena nikkhamitv palyi.
Satth ima dhammadesana haritv jtaka samodhnesi tad makkao kuidsakabhikkhu
ahosi, sigilasakuo kassapo ahosti. Jtaka samodhnetv eva, bhikkhave, na idneva, pubbepi
so ovdakkhae kujjhitv kui dsesi, mama puttassa kassapassa evarpena blena saddhi vasanato
ekakasseva nivso seyyoti vatv ima gthamha
61. Carace ndhigaccheyya, seyya sadisamattano;
Ekacariya daha kayir, natthi ble sahyatti.
Tattha caranti iriypathacra aggahetv manascro veditabbo, kalyamitta pariyesantoti
attho. Seyya sadisamattanoti attano slasamdhipaguehi adhikatara v sadisa v na labheyya
ce. Ekacariyanti etesu hi seyya labhamno sldhi vahati, sadisa labhamno na parihyati, hnena
pana saddhi ekato vasanto ekato sabhogaparibhoga karonto sldhi parihyati. Tena vutta
evarpo puggalo na sevitabbo na bhajitabbo na payirupsitabbo aatra anudday aatra
anukampti (pu. pa. 121; a. ni. 3.26). Tasm sace krua paicca aya ma nissya sldhi
vahissatti tamh puggal kici apaccssanto ta sagahitu sakkoti, icceta kusala. No ce
sakkoti, ekacariya daha kayir ekbhvameva thira katv sabbairiypathesu ekakova vihareyya.
Ki kra? Natthi ble sahyatti sahyat nma casla majjhimasla mahsla dasa
kathvatthni terasa dhutagagu vipassangu cattro magg cattri phalni tisso vijj cha abhi.
Aya sahyatguo bla nissya natthti.
Desanvasne gantuko bhikkhu sotpattiphala patto, aepi bah sotpattiphaldni ppuisu,
desan mahjanassa stthik ahosti.
Mahkassapattherasaddhivihrikavatthu dutiya.
3. nandasehivatthu
www.tipitaka.org Vipassana Research Institute
Page 144 sur 448
Putt matthti ima dhammadesana satth svatthiya viharanto nandasehi rabbha
kathesi.
Svatthiya kira nandasehi nma cattlsakoivibhavo mahmacchar ahosi. So anvahamsa
take sanniptetv putta mlasiri nma tsu velsu eva ovadati ida cattlsakoidhana
bahti m saa kari, vijjamna dhana na dtabba, nava dhana uppdetabba. Ekekampi
hi kahpaa vaya karontassa pana khyateva. Tasm
Ajanna khaya disv, upaciknaca caya;
Madhnaca samhra, paito gharamvaseti.
So aparena samayena attano paca mahnidhiyo puttassa ancikkhitv dhananissito
maccheramalamalino kla katv tasseva nagarassa ekasmi dvragmake calna kulasahassa
paivasati. Tatthekiss caliy kucchismi paisandhi gahi. Rj tassa klakiriya sutv
puttamassa mlasiri pakkospetv sehihne hapesi. Tampi calakulasahassa ekatova bhatiy
kamma katv jvamna tassa paisandhiggahaato pahya neva bhati labhati, na ypanamattato
para bhattapiampi. Te maya etarahi kamma karontpi piabhattampi na labhma, amhka
antare kakaiy bhavitabbanti dve kohs hutv yva tassa mtpitaro visu honti, tva vibhajitv
imasmi kule kaka uppannti tassa mtara nharisu.
Spi yvass so kucchigato, tva ypanamattampi kicchena labhitv putta vijyi. Tassa hatth ca
pd ca akkhni ca ka ca ns ca mukhaca yathhne na ahesu. So evarpena agavekallena
samanngato pasupiscako viya ativirpo ahosi. Eva santepi ta mt na pariccaji. Kucchiya
vasitaputtasmihi sineho balav hoti. S ta kicchena posayamn ta dya gatadivase kici alabhitv
gehe katv sayameva gatadivase bhati labhati. Atha na piya caritv jvitu samatthakle s
kaplaka hatthe hapetv, tta, maya ta nissya mahdukkha patt, idni na sakkomi ta
posetu, imasmi nagare kapaaddhikdna paiyattabhattni atthi, tattha bhikkhya caritv jvhti
ta vissajjesi. So gharapaipiy caranto nandasehikle nivuttahna gantv jtissaro hutv attano
geha pvisi. Tsu pana dvrakohakesu na koci sallakkhesi. Catutthe dvrakohake mlasirisehino
puttak disv ubbiggahaday parodisu. Atha na sehipuris nikkhama kakati pothetv
nharitv sakrahne khipisu. Satth nandattherena pacchsamaena piya caranto ta hna
patto thera oloketv tena puho ta pavatti cikkhi. Thero mlasiri pakkospesi. Atha
mahjanakyo sannipati. Satth mlasiri mantetv jnsi etanti pucchitv na jnmti vutte,
pit te nandasehti vatv asaddahanta nandasehi puttassa te paca mahnidhiyo cikkhhti
cikkhpetv saddahpesi. So satthra saraa agamsi. Tassa dhamma desento ima gthamha
62. Putt matthi dhanammatthi, iti blo vihaati;
Att hi attano natthi, kuto putt kuto dhananti.
Tassattho putt me atthi, dhana me atthi, iti blo puttatahya ceva dhanatahya ca haati
vihaati dukkhayati, putt me nassisti vihaati, nassantti vihaati, nassissantti
vihaati. Dhanepi eseva nayo. Iti chahkrehi vihaati. Putte posessmti rattica div ca
thalajalapathdsu nnappakrato vyamantopi vihaati, dhana uppdessmti kasivijjdni
karontopi vihaateva. Eva vihaassa ca att hi attano natthi tena vightena dukkhita attna
sukhita ktu asakkontassa pavattiyampissa att hi attano natthi, maraamace nipannassa
mraantikhi vedanhi aggijlhi viya pariayhamnassa chijjamnesu sandhibandhanesu,
bhijjamnesu ahisaghesu nimletv paraloka ummletv idhaloka passantasspi divase divase
dvikkhattu nhpetv tikkhattu bhojetv gandhamldhi alakaritv yvajva positopi
sahyabhvena dukkhaparitta ktu asamatthatya att hi attano natthi. Kuto putt kuto dhana
putt v dhana v tasmi samaye kimeva karissanti, nandasehinopi kassaci kici adatv
puttassatthya dhana sahapetv pubbe v maraamace nipannassa, idni v ima dukkha pattassa
www.tipitaka.org Vipassana Research Institute
Page 145 sur 448
kuto putt kuto dhana. Putt v dhana v tasmi samaye ki dukkha harisu, ki v
sukha uppdayisti.
Desanvasne caturstiy pasahassna dhammbhisamayo ahosi. Desan mahjanassa stthik
ahosti.
nandasehivatthu tatiya.
4. Gahibhedakacoravatthu
Yo bloti ima dhammadesana satth jetavane viharanto gahibhedakacore rabbha kathesi.
Te kira dve sahyak dhammassavanatthya gacchantena mahjanena saddhi jetavana gantv
eko dhammakatha assosi, eko attano gayhpaga olokesi. Tesu eko dhamma suamno
sotpattiphala ppui, itaro ekassa dussante baddha pacamsakamatta labhi. Tassa ta gehe
pkabhatta jta, itarassa gehe na paccati. Atha na sahyakacoro attano bhariyya saddhi
uppaayamno tva atipaitatya attano gehe pkabhattamlampi na nipphdesti ha. Itaro pana
blabhveneva vatya attano paitabhva maatti ta pavatti satthu rocetu thi
saddhi jetavana gantv rocesi. Satth tassa dhamma desento ima gthamha
63. Yo blo maati blya, paito vpi tena so;
Blo ca paitamn, sa ve bloti vuccatti.
Tattha yo bloti yo andhablo apaito samno blo ahanti attano blya blabhva maati
jnti. Tena soti tena kraena so puggalo paito vpi hoti paitasadiso v. So hi blo ahanti
jnamno aa paita upasakamanto payirupsanto tena paitabhvatthya ovadiyamno
anussiyamno ta ovda gahitv paito v hoti paitataro v. Sa ve bloti yo ca blo samno
ko ao may sadiso bahussuto v dhammakathiko v vinayadharo v dhutagadharo v atthti eva
paitamn hoti. So aa paita anupasakamanto apayirupsanto neva pariyatti uggahti, na
paipatti preti, ekantablabhvameva pputi. So gahibhedakacoro viya. Tena vutta sa ve
bloti vuccatti.
Desanpariyosne itarassa takehi saddhi mahjano sotpattiphaldni pputi.
Gahibhedakacoravatthu catuttha.
5. Udyittheravatthu
Yvajvampi ce bloti ima dhammadesana satth jetavane viharanto udyitthera rabbha
kathesi.
So kira mahtheresu paikkantesu dhammasabha gantv dhammsane nisdi. Atha na
ekadivasa gantuk bhikkh disv aya bahussuto mahthero bhavissatti maamn
khandhdipaisayutta paha pucchitv kici ajnamna ko eso, buddhehi saddhi ekavihre
vasamno khandhadhtuyatanamattampi na jntti garahitv ta pavatti tathgatassa rocesu.
Satth tesa dhamma desento ima gthamha
64. Yvajvampi ce blo, paita payirupsati;
Na so dhamma vijnti, dabb sparasa yathti.
Tassattho blo nmesa yvajvampi paita upasakamanto payirupsanto ida
www.tipitaka.org Vipassana Research Institute
Page 146 sur 448
buddhavacana, ettaka buddhavacananti eva pariyattidhamma v aya cro, aya
vihro, aya cro, aya gocaro, ida svajja, ida anavajja, ida sevitabba, ida na
sevitabba, ida paivijjhitabba, ida sacchiktabbanti eva paipattipaivedhadhamma v na
jnti. Yath ki? Dabb sparasa yathti. Yath hi dabb yva parikkhay nnappakrya
spavikatiy samparivattamnpi ida loika, ida aloika, ida tittaka, ida khrika, ida
kauka, ida ambila, ida anambila, ida kasvanti sparasa na jnti, evameva blo
yvajvampi paita payirupsamno vuttappakra dhamma na jntti.
Desanvasne gantuk bhikkh savehi cittni vimuccisti.
Udyittheravatthu pacama.
6. Tisamattapveyyakabhikkhuvatthu
Muhuttamapi ce viti ima dhammadesana satth jetavane viharanto tisamatte pveyyake
bhikkh rabbha kathesi.
Tesahi bhagav itthi pariyesantna kappsikavanasae pahama dhamma desesi. Tad te
sabbeva ehibhikkhubhva patv iddhimayapattacvaradhar hutv terasa dhutagni samdya
vattamn punapi dghassa addhuno accayena satthra upasakamitv anamataggadhammadesana
sutv tasmiyeva sane arahatta ppuisu. Bhikkh aho vatimehi bhikkhhi khippameva dhammo
vitoti dhammasabhya katha samuhpesu. Satth ta sutv na, bhikkhave, idneva,
pubbepi ime tisamatt sahyak dhutt hutv tuilajtake (j. 1.6.88 dayo) mahtuilassa
dhammadesana sutvpi khippameva dhamma viya paca slni samdiyisu, te teneva
upanissayena etarahi nisinnsaneyeva arahatta pattti vatv dhamma desento ima gthamha
65. Muhuttamapi ce vi, paita payirupsati;
Khippa dhamma vijnti, jivh sparasa yathti.
Tassattho vi paitapuriso muhuttamapi ce aa paita payirupsati, so tassa santike
uggahanto paripucchanto khippameva pariyattidhamma vijnti. Tato kammahna kathpetv
paipattiya ghaento vyamanto yath nma anupahatajivhpasdo puriso rasavijnanattha jivhagge
hapetv eva loikdibheda rasa vijnti, eva paito khippameva lokuttaradhammampi vijntti.
Desanvasne bah bhikkh arahatta ppuisti.
Tisamattapveyyakabhikkhuvatthu chaha.
7. Suppabuddhakuhivatthu
Caranti bl dummedhti ima dhammadesana satth veuvane viharanto suppabuddhakuhi
rabbha kathesi. Suppabuddhakuhivatthu udne (ud. 43) gatameva.
Tad hi suppabuddhakuhi parisapariyante nisinno bhagavato dhammadesana sutv
sotpattiphala patv attan pailaddhagua satthu rocetukmo parisamajjhe oghitu avisahanto
mahjanassa satthra vanditv anugantv nivattanakle vihra agamsi. Tasmi khae sakko
devarj aya suppabuddhakuhi attano satthu ssane pailaddhagua pkaa ktukmoti atv
vmasissmi nanti gantv kse hitova etadavoca suppabuddha, tva manussadaliddo
manussavarko, aha te apariyanta dhana dassmi, buddho na buddho, dhammo na dhammo,
sagho na sagho, ala me buddhena, ala me dhammena, ala me saghenti vadehti. Atha na
so ha kosi tvanti? Aha sakkoti. Andhabla, ahirika tva may saddhi kathetu na
www.tipitaka.org Vipassana Research Institute
Page 147 sur 448
yuttarpo, tva ma duggato daliddo kapaoti vadesi, nevha duggato, na daliddo,
sukhappatto ahamasmi mahaddhano
Saddhdhana sladhana, hir ottappiya dhana;
Sutadhanaca cgo ca, pa ve sattama dhana.
Yassa ete dhan atthi, itthiy purisassa v;
Adaliddoti ta hu, amogha tassa jvitanti. (a. ni. 7.5-6)
Imni me sattavidhaariyadhanni santi, yesahi imni satta dhanni santi, na te buddhehi v
paccekabuddhehi v daliddti vuccantti. Sakko tassa katha sutv ta antarmagge ohya satthu
santika gantv sabba ta vacanapaivacana rocesi. Atha na bhagav ha na kho, sakka,
sakk tdisna satenapi sahassenapi suppabuddhakuhi buddho na buddhoti v, dhammo na
dhammoti v, sagho na saghoti v kathpetunti. Suppabuddhopi kho kuhi satthu santika gantv
satthr katapaisanthro sammodamno attan pailaddhagua rocetv vuhysan pakkmi. Atha
na acirapakkanta gv taruavacch jvit voropesi.
S kira ek yakkhin pukkustikulaputta, bhiya drucriya, tambadhikacoraghtaka,
suppabuddhakuhinti imesa catunna janna anekasate attabhve gv hutv jvit voropesi. Te kira
atte cattro sehiputt hutv eka nagarasobhini gaika uyyna netv divasa sampatti
anubhavitv syanhasamaye eva sammantayisu imasmi hne ao natthi, imiss amhehi
dinna kahpaasahassaca sabbaca pasdhanabhaa gahetv ima mretv gacchmti. S
tesa katha sutv ime nillajj, may saddhi abhiramitv idni ma mretukm, jnissmi nesa
kattabbayuttakanti tehi mriyamn aha yakkhin hutv yath ma ete mrenti, evameva te
mretu samatth bhaveyyanti patthana aksi. Tassa nissandena ime mresi. Sambahul bhikkh
tassa klakiriya bhagavato rocetv tassa k gati, kena ca kraena kuhibhva pattoti
pucchisu. Satth sotpattiphala patv tassa tvatisabhavane uppannabhvaca
tagarasikhipaccekabuddha disv nihubhitv apasabya katv dgharatta niraye paccitv
vipkvasesena idni kuhibhvappattica bykaritv, bhikkhave, ime satt attanva attano
kaukavipkakamma karont vicarantti vatv anusandhi ghaetv uttari dhamma desento ima
gthamha
66. Caranti bl dummedh, amitteneva attan;
Karont ppaka kamma, ya hoti kaukapphalanti.
Tattha carantti cathi iriypathehi akusalameva karont vicaranti. Blti idhalokatthaca
paralokatthaca ajnant idha bl nma. Dummedhti duppa. Amitteneva attanti attan
amittabhtena viya verin hutv. Kaukapphalanti tikhiaphala dukkhaphalanti.
Desanvasne bah sotpattiphaldni ppuisti.
Suppabuddhakuhivatthu sattama.
8. Kassakavatthu
Na ta kamma kata sdhti ima dhammadesana satth jetavane viharanto eka
kassaka rabbha kathesi.
So kira svatthito avidre eka khetta kasati. Cor udakaniddhamanena nagara pavisitv
ekasmi ahakule umaga bhinditv bahu hiraasuvaa gahetv udakaniddhamaneneva
nikkhamisu. Eko coro te vacetv eka sahassatthavika ovaikya katv ta khetta gantv tehi
www.tipitaka.org Vipassana Research Institute
Page 148 sur 448
saddhi bhaa bhjetv dya gacchanto ovaikato patamna sahassatthavika na
sallakkhesi. Ta divasa satth paccsasamaye loka volokento ta kassaka attano ajlassa
antopaviha disv ki nu kho bhavissatti upadhrayamno ida addasa aya kassako ptova
kasitu gamissati, bhaasmik corna anupada gantv ovaikato patamna sahassatthavika
disv eta gahissanti, ma hapetv tassa ao sakkh nma na bhavissati, sotpattimaggassa
upanissayopissa atthi, tattha may gantu vaatti. Sopi kassako ptova kasitu gato. Satth
nandattherena pacchsamaena tattha agamsi. Kassako satthra disv gantv bhagavanta vanditv
puna kasitu rabhi. Satth tena saddhi kici avatvva sahassatthavikya patitahna gantv ta
disv nandatthera ha passa, nanda, svisoti. Passmi, bhante, ghoravisoti.
Kassako ta katha sutv mama velya v avelya v vicaraahnameta, sviso kirettha
atthti cintetv satthari ettaka vatv pakkante mressmi nanti patodalahi dya gato
sahassabhaika disv ima sandhya satthr kathita bhavissatti ta dya nivatto, abyattatya
ekamante hapetv pasun paicchdetv puna kasitu rabhi. Manuss ca vibhtya rattiy gehe
corehi katakamma disv padnupada gacchant ta khetta gantv tattha corehi bhaassa
bhjitahna disv kassakassa padavalaja addasasu. Te tassa padnusrena gantv thavikya
hapitahna disv pasu viyhitv thavika dya tva geha vilumpitv khetta kasamno
viya vicarasti tajjetv pothetv netv rao dassayisu. Rj ta pavatti sutv tassa vadha
pesi. Rjapuris ta pacchbha bandhitv kashi tent ghtana nayisu. So kashi
tiyamno aa kici avatv passnanda, svisoti, passmi bhagav ghoravisoti vadanto gacchati.
Atha na rjapuris tva satthu ceva nandattherassa ca katha kathesi, ki nmetanti pucchitv
rjna dahu labhamno kathessmti vutte rao santika netv rao ta pavatti
kathayisu. Atha na rj kasm eva kathesti pucchi. So nha, deva, coroti vatv
kasanatthya nikkhantaklato pahya sabba ta pavatti rao cikkhi. Rj tassa katha sutv
aya bhae loke aggapuggala satthra sakkhi apadisati, na yutta etassa dosa ropetu,
ahamettha kattabba jnissmti ta dya syanhasamaye satthu santika gantv satthra pucchi
bhagav kacci tumhe nandattherena saddhi etassa kassakassa kasanahna gatti? ma,
mahrjti. Ki vo tattha dihanti? Sahassatthavik, mahrjti. Disv ki avocutthti?
Ida nma, mahrjti. Bhante, sacya puriso tumhdisa apadisa nkarissa, na jvita
alabhissa, tumhehi pana kathitakatha kathetv tena jvita laddhanti. Ta sutv satth ma,
mahrja, ahampi ettakameva vatv gato, paitena nma ya kamma katv pacchnutappa hoti,
ta na kattabbanti vatv anusandhi ghaetv dhamma desento ima gthamha
67. Na ta kamma kata sdhu, ya katv anutappati;
Yassa assumukho roda, vipka paisevatti.
Tattha na ta kammanti ya niraydsu nibbattanasamattha dukkhudraya kamma katv
anussaranto anussaritnussaritakkhae anutappati anusocati, ta kata na sdhu na sundara
niratthaka. Yassa assumukhoti yassa asshi tintamukho rodanto vipka anubhotti.
Desanvasne kassako upsako sotpattiphala patto, sampattabhikkhpi sotpattiphaldni
ppuisti.
Kassakavatthu ahama.
9. Sumanamlkravatthu
Taca kamma kata sdhti ima dhammadesana satth veuvane viharanto sumana nma
mlkra rabbha kathesi.
So kira devasika bimbisrarjna ptova ahahi sumanapupphanhi upahahanto aha
www.tipitaka.org Vipassana Research Institute
Page 149 sur 448
kahpae labhati. Athekadivasa tasmi pupphni gahetv nagara pavihamatte bhagav
mahbhikkhusaghaparivuto chabbaarasiyo vissajjetv mahat buddhnubhvena mahatiy
buddhalya nagara piya pvisi. Bhagav hi ekad chabbaarasiyo cvarena paicchdetv
aataro piaptiko viya carati tisayojanamagga agulimlassa paccuggamana gacchanto viya,
ekad chabbaarasiyo vissajjetv kapilavatthuppavesandsu viya. Tasmimpi divase sarrato
chabbaarasiyo vissajjento mahantena buddhnubhvena mahatiy buddhalya rjagaha pvisi.
Mlkro bhagavato ratanagghiyasadisa attabhva disv
dvattisamahpurisalakkhaaastnubyajanasarrasobhagga oloketv pasannacitto ki nu kho
satthu adhikra karomti cintetv aa apassanto imehi pupphehi bhagavanta pjessmti
cintetv puna cintesi imni rao nibaddha upahnapupphni, rj imni alabhanto ma
bandhpeyya v ghtpeyya v rahato v pabbjeyya, ki nu kho karomti? Athassa etadahosi rj
ma ghtetu v bandhpetu v rahato pabbjetu v, so hi mayha dadamnopi imasmi attabhve
jvitamatta dhana dadeyya, satthupj pana me aneksu kappakosu ala hitya ceva sukhya cti
attano jvita tathgatassa pariccaji.
So yva me pasanna citta na patikuati, ta tvadeva pja karissmti hahatuho
udaggudaggo satthra pjesi. Katha? Pahama tva dveva pupphamuhiyo tathgatassa upari
khipi, t uparimatthake vitna hutv ahasu. Apar dve muhiyo khipi, t dakkhiahatthapassena
mlpaacchannena otaritv ahasu. Apar dve muhiyo khipi, t pihipassena otaritv tatheva
ahasu. Apar dve muhiyo khipi, t vmahatthapassena otaritv tatheva ahasu. Eva aha niyo
aha muhiyo hutv catsu hnesu tathgata parikkhipisu. Purato gamanadvramattameva ahosi.
Pupphna vani anto ahesu, pattni bahimukhni. Bhagav rajatapattaparikkhitto viya hutv
pysi. Pupphni acittaknipi sacittaka nissya sacittakni viya abhijjitv apatitv satthr
saddhiyeva gacchanti, hitahitahne tihanti. Satthu sarrato satasahassavijjulat viya rasiyo
nikkhamisu. Purato ca pacchato ca dakkhiato ca vmato ca ssamatthakato ca nirantara
nikkhantarassu ekpi sammukhasammukhahneneva apalyitv sabbpi satthra tikkhattu
padakkhia katv taruatlakkhandhappam hutv purato eva dhvanti. Sakalanagara sakhubhi.
Antonagare nava koiyo, bahinagare nava koiyoti ahrasasu kosu ekopi puriso v itth v bhikkha
gahetv anikkhanto nma natthi. Mahjano shanda nadanto celukkhepasahassni karonto satthu
puratova gacchati. Satthpi mlkrassa gua pkaa ktu tigvutappame nagare
bhericaraamaggeneva acari. Mlkrassa sakalasarra pacavaya ptiy paripri.
So thokaeva tathgatena saddhi caritv manosilrase nimuggo viya buddharasmna anto
paviho satthra thometv vanditv tucchapacchimeva gahetv geha agamsi. Atha na bhariy
pucchi kaha pupphnti? Satth me pjitoti. Rao dni ki karissasti? Rj ma ghtetu
v rahato v nharatu, aha jvita pariccajitv satthra pjesi, sabbapupphni aha muhiyova
ahesu, evarp nma pj jt. Mahjano ukkuhisahassni karonto satthr saddhi carati, yo esa
mahjanassa ukkuhisaddo, tasmi hne esoti. Athassa bhariy andhablatya evarpe pihriye
pasda nma ajanetv ta akkositv paribhsitv rjno nma ca, saki kuddh
hatthapddicchedanena bahumpi anattha karonti, tay katakammena mayhampi anattho siyti putte
dya rjakula gantv ra pakkositv ki etanti pucchit ha mama smiko tumhka
upahnapupphehi satthra pjetv tucchahattho ghara gantv kaha pupphnti may puho
ida nma vadesi, aha ta paribhsitv rjno nma ca, saki kuddh hatthapddicchedanena
bahumpi anattha karonti, tay katakammena mayhampi anattho siyti ta chaetv idhgat, tena
kata kamma sukata v hotu, dukkaa v, tasseveta, may tassa chaitabhva jnhi, devti.
Rj pahamadassaneneva sotpattiphala patto saddho pasanno ariyasvako cintesi aho aya itth
andhabl, evarpe gue pasda na uppdesti. So kuddho viya hutv, amma, ki vadesi, mayha
upahnapupphehi tena pj katti? ma, devti. Bhaddaka te kata ta chaentiy, mama
pupphehi pjkrassa aha kattabbayuttaka jnissmti ta uyyojetv vegena satthu santika
gantv vanditv satthr saddhiyeva vicari.
www.tipitaka.org Vipassana Research Institute
Page 150 sur 448
Satth rao cittappasda atv bhericaraavthiy nagara caritv rao gharadvra agamsi.
Rj patta gahetv satthra geha pavesetukmo ahosi. Satth pana rjagaeyeva nisdankra
dassesi. Rj ta atv sgha maapa karothti takhaaeva maapa krpesi. Nisdi
satth saddhi bhikkhusaghena. Kasm pana satth rjageha na pvisi?
Eva kirassa ahosi sacha anto pavisitv nisdeyya, mahjano ma dahu na labheyya,
mlkrassa guo pkao na bhaveyya, rjagae pana ma nisinna mahjano dahu labhissati,
mlkrassa guo pkao bhavissatti. Guavantnahi gua buddh eva pkaa ktu sakkonti,
avasesajano guavantna gua kathento maccharyati. Cattro pupphapa catuddisa ahasu.
Mahjano satthra parivresi. Rj buddhappamukha bhikkhusagha patenhrena parivisi.
Satth bhattakiccvasne anumodana katv purimanayeneva cathi pupphapaehi parikkhitto
shanda nadanto mahjanena parivuto vihra agamsi. Rj satthra anugantv nivatto mlkra
pakkospetv mama haritapupphehi kinti katv satthra pjesti pucchi. Mlkro rj ma
ghtetu v rahato v pabbjetti jvita pariccajitv pjesi devti ha. Rj tva mahpuriso
nmti vatv aha hatth ca asse ca dse ca dsiyo ca mahpasdhanni ca aha kahpaasahassni ca
rjakulato nharitv sabblakrappaimait aha nriyo ca aha gmavare cti ida sabbahaka
nma dna adsi.
nandatthero cintesi ajja ptova pahya shandasahassni ceva celukkhepasahassni ca
pavattanti, ko nu kho mlkrassa vipkoti? So satthra pucchi. Atha na satth ha nanda,
imin mlkrena appamattaka kamma katanti m sallakkhesi, ayahi mayha jvita pariccajitv
pja aksi. So eva mayi citta pasdetv
Kappna satasahassa, duggati na gamissati;
hatv devamanussesu, phala etassa kammuno;
Pacch paccekasambuddho, sumano nma bhavissatti.
ha. Satthu pana vihra gantv gandhakuipavisanakle tni pupphni dvrakohake patisu.
Syanhasamaye bhikkh dhammasabhya katha samuhpesu aho acchariya mlkrassa
kamma, dharamnakabuddhassa jvita pariccajitv pupphapja katv takhaaeva sabbahaka
nma labhatti. Satth gandhakuito nikkhamitv tia gamanna aatarena gamanena
dhammasabha gantv buddhsane nisditv kya nuttha, bhikkhave, etarahi kathya sannisinnti
pucchitv imya nmti vutte, ma, bhikkhave, yassa kammassa katatt pacchnutappa na hoti,
anussaritnussaritakkhae somanassameva uppajjati, evarpa kamma kattabbamevti anusandhi
ghaetv dhamma desento ima gthamha
68. Taca kamma kata sdhu, ya katv nnutappati;
Yassa patto sumano, vipka paisevatti.
Tattha ya katvti ya devamanussasampattnaceva nibbnasampattiy ca nibbattanasamattha
sukhudraya kamma katv nnutappati, atha kho dihadhammeyeva anussaritnussaritakkhaeyeva
ptivegena patto somanassavegena ca sumano hutv yati ptisomanassajto hutv vipka paisevati,
ta kamma kata sdhu bhaddakanti.
Desanvasne caturstiy pasahassna dhammbhisamayo ahosti.
Sumanamlkravatthu navama.
10. Uppalavaatthervatthu
Madhuv maatti ima dhammadesana satth jetavane viharanto uppalavaattheri rabbha
www.tipitaka.org Vipassana Research Institute
Page 151 sur 448
kathesi.
S kira padumuttarabuddhassa pdamle patthana pahapetv kappasatasahassa puni
kurumn devesu ca manussesu ca sasarant imasmi buddhuppde devalokato cavitv svatthiya
sehikule paisandhi gahi. Nluppalagabbhasamnavaatya cass uppalavatveva nma
akasu. Athass vayappattakle sakalajambudpe rjno ca sehino ca sehissa santika ssana
pahiisu dhtara amhka detti. Apahianto nma nhosi. Tato sehi cintesi aha
sabbesa mana gahetu na sakkhissmi, upya paneka karissmti dhtara pakkospetv,
amma, pabbajitu sakkhissasti ha. Tass pacchimabhavikatt ta vacana sse sitta
satapkatela viya ahosi. Tasm pitara pabbajissmi, ttti ha. So tass mahanta sakkra
katv bhikkhunupassaya netv pabbjesi. Tass acirapabbajitya eva uposathgre klavro ppui.
S dpa jletv uposathgra sammajjitv dpasikhya nimitta gahitv hitva punappuna
olokayamn tejokasirammaa jhna nibbattetv tameva pdaka katv arahatta ppui
saddhi paisambhidhi ceva abhihi ca.
S aparena samayena janapadacrika caritv paccgantv andhavana pvisi. Tad
bhikkhunna araavso appaikkhitto hoti. Athass tattha kuika katv macaka papetv
siy parikkhipisu. S svatthiya piya pavisitv nikkhami. Mtulaputto panass nandamavo
nma gihiklato pahya paibaddhacitto. So tass gatabhva sutv theriy gamanato puretarameva
andhavana gantv ta kuika pavisitv hehmacake nilno theriy gantv kuika pavisitv
dvra pidhya macake nisinnamattya bahi tapato gatatt cakkhupathe andhakre avigateyeva
hehmacakato nikkhamitv macaka abhiruyha m nassi bla, m nassi blti theriy
vriyamnoyeva abhibhavitv attan patthitakamma katv pysi. Athassa agua dhretu
asakkont viya mahpathav dvedh bhijji. So pathavi paviho gantv mahavcimhi eva nibbatti.
Therpi tamattha bhikkhunna rocesi. Bhikkhuniyo bhikkhna etamattha rocesu. Bhikkh
bhagavato rocayisu. Ta sutv satth bhikkh mantetv, bhikkhave, bhikkhubhikkhn
upsakaupsiksu yo koci blo ppakamma karonto madhusakkhardsu kici deva madhurarasa
khdamno puriso viya tuhahaho udaggudaggo viya karotti anusandhi ghaetv dhamma
desento ima gthamha
69. Madhuv maati blo, yva ppa na paccati;
Yad ca paccati ppa, blo dukkha nigacchatti.
Tattha madhuvti blassa hi ppa akusalakamma karontassa ta kamma madhu viya
madhurarasa viya iha kanta manpa viya upahti. Iti na so madhuva maati. Yvti
yattaka kla. Ppa na paccatti dihadhamme v samparye v vipka na deti, tva na eva
maati. Yad cti yad panassa dihadhamme v vividh kammakra kayiramnassa, samparye v
niraydsu mahdukkha anubhavantassa ta ppa paccati, atha so blo dukkha nigacchati vindati
pailabhatti.
Desanvasne bah sotpattiphaldni ppuisu.
Aparena pana samayena dhammasabhya mahjano katha samuhpesi khsavpi mae
kmasukha sdiyanti, kma sevanti, ki na sevissanti, na hi ete koparukkh, na ca vammik
allamasasarrva, tasm etepi kmasukha sdiyanti, kma sevantti. Satth gantv kya nuttha,
bhikkhave, etarahi kathya sannisinnti pucchitv imya nmti vutte, na, bhikkhave, khsav
kmasukha sdiyanti, na kma sevanti. Yath hi padumapatte patita udakabindu, na vilimpati, na
sahti, vinivattetv patateva, yath ca ragge ssapo na vilimpati, na sahti, vinivattetv patateva,
eva khsavassa citte duvidhopi kmo na vilimpati, na sahtti anusandhi ghaetv dhamma
desento ima brhmaavagge gthamha
www.tipitaka.org Vipassana Research Institute
Page 152 sur 448
Vri pokkharapatteva, raggeriva ssapo;
Yo na limpati kmesu, tamaha brmi brhmaanti. (dha. pa. 401);
Imiss attho brhmaavaggeyeva vi bhavissati. Satth pana rjna pasenadikosala
pakkospetv, mahrja, imasmi ssane yatheva kulaputt, eva kuladhtaropi mahanta
tigaaca bhogakkhandhaca pahya pabbajitv arae viharanti. T eva viharamn rgaratt
ppapuggal omntimnavasena vihehentipi, brahmacariyantaryampi ppenti, tasm
bhikkhunisaghassa antonagare vasanahna ktu vaatti. Rj sdhti sampaicchitv
nagarassa ekapasse bhikkhunisaghassa vasanahna krpesi. Tato pahya bhikkhuniyo
antogmeyeva vasantti.
Uppalavaatthervatthu dasama.
11. Jambukattheravatthu
Mse mseti ima dhammadesana satth veuvane viharanto jambuka jvaka rabbha
kathesi.
Atte kira kassapasammsambuddhakle gmavs eko kuumbiko ekassa therassa vihra katv
ta tattha viharanta cathi paccayehi upahahi. Thero tassa gehe nibaddha bhujati. Atheko
khsavo bhikkhu div piya caranto tassa gehadvra ppui. Kuumbiko ta disv tassa
iriypathe pasanno geha pavesetv sakkacca patena bhojanena parivisitv, bhante, ima saka
rajitv nivseyythti mahanta saka datv, bhante, kes vo dgh, tumhka kesoropanatthya
nhpita nessmi, sayanatthya ca vo macaka ghpetv gamissmti ha. Nibaddha gehe
bhujanto kulpako bhikkhu ta tassa sakkra disv citta pasdetu nsakkhi, aya ta
muhutta dihakassa evarpa sakkra karoti, nibaddha gehe bhujantassa pana mayha na
karotti cintetv vihra agamsi. Itaropi teneva saddhi gantv kuumbikena dinnasaka rajitv
nivsesi. Kuambikopi nhpita dya gantv therassa kese ohrpetv macaka attharpetv,
bhante, imasmiyeva macake sayathti vatv dvepi there svtanya nimantetv pakkmi.
Nevsiko tassa ta sakkra kayiramna adhivsetu nsakkhi. Athassa so sya therassa
nipannahna gantv cathkrehi thera akkosi, vuso, gantuka kuumbikassa te gehe bhatta
bhujanato varatara mha khditu, kuumbikena ntanhpitena kesohrpanato varatara
tlahikena kese lucpetu. Kuumbikena dinnasakanivsanato varatara naggena vicaritu,
kuumbikena bhatamacake nipajjanato varatara bhmiya nipajjitunti. Theropi m esa blo ma
nissya nassti nimantana andiyitv ptova uhya yathsukha agamsi. Nevsikopi ptova vihre
kattabbavatta katv bhikkhcravelya idnipi gantuko niddyati, ghaikasaddena pabujjheyyti
saya nakhapiheneva ghai paharitv gma piya pvisi. Kuumbikopi sakkra katv
therna gamanamagga olokento nevsika disv, bhante, thero kuhinti pucchi. Atha na
nevsiko m, vuso, kici avaca, tuyha kulpako hiyyo, tava nikkhantavelya ovaraka pavisitv
nidda okkanto ptova uhya mama vihrasammajjanasaddampi pnyaghaaparibhojanyaghaesu
udakasicanasaddampi ghaikasaddampi karontassa na jntti ha. Kuumbiko cintesi tdisya
iriypathasampattiy samanngatassa me ayyassa yva imamh kl niddyana nma natthi, ma
pana tassa sakkra karonta disv addh imin bhadantena kici vutta bhavissatti. So attano
paitabhvena ta sakkacca bhojetv tassa patta sdhuka dhovitv nnaggarasabhojanassa
pretv, bhante, sace me ayya passeyytha, imamassa piapta dadeyythti ha.
Itaro ta gahetvva cintesi sace so evarpa piapta bhujissati, imasmiyeva hne
paluddho bhavissatti antarmagge ta piapta chaetv therassa vasanahna gantv ta
tattha olokento na addasa. Atha na ettakassa kammassa katatt vsativassasahassni katopi
samaadhammo rakkhitu nsakkhi. yupariyosne pana kla katv avcimhi nibbattitv eka
www.tipitaka.org Vipassana Research Institute
Page 153 sur 448
buddhantara mahdukkha anubhavitv imasmi buddhuppde rjagahanagare ekasmi
bahvannapne kulaghare nibbatti. So padas gamanaklato pahya neva sayane sayitu, na bhatta
bhujitu icchati, attano sarravalajameva khdati. Blatya ajnanto karotti ta posayisu.
Mahallakaklepi vattha nivsetu na icchati, naggova vicarati, bhmiya sayati, attano
sarravalajameva khdati. Athassa mtpitaro nya kulagharassa anucchaviko, kevala alajjanako
jvakna esa anucchavikoti tesa santika netv ima draka pabbjethti adasu. Atha na
te pabbjesu. Pabbjent ca pana galappame ve hapetv dvinna asakna upari padarni
datv tesa upari nisditv tlahikhaena kese lucisu. Atha ne tassa mtpitaro svtanya
nimantetv pakkamisu.
Punadivase jvak ehi, gma pavisissmti ta vadisu. So gacchatha tumhe, aha idheva
bhavissmti na icchi. Atha na punappuna vatv anicchamna ohya agamasu. Sopi tesa
gatabhva atv vaccakuiy padara vivaritv oruyha ubhohi hatthehi lopa lopa katv gtha
khdi. jvak tassa antogmato hra pahiisu. Tampi na icchi. Punappuna vuccamnopi na me
imin attho. Laddho me hroti ha. Kaha laddhoti? Idheva laddhoti. Eva dutiye tatiye
catutthepi divase tehi bahumpi vuccamno aha idheva bhavissmti gma gantu na icchi.
jvak aya divase divase neva gma pavisitu icchati, na amhehi pahithra haritu icchati,
idheva me laddhoti vadati, ki nu kho karoti, pariggahissma nanti gma pavisant eka dve
jane tassa pariggahanattha ohya gamisu. Te pacchato gacchant viya hutv nilyisu. Sopi tesa
gatabhva atv purimanayeneva vaccakui oruyha gtha khdi.
Itare tassa kiriya disv jvakna rocayisu. Ta sutv jvak aho bhriya kamma, sace
samaassa gotamassa svak jneyyu, jvak gtha khdamn vicarantti amhka akitti
pakseyyu, nya amhka anucchavikoti ta attano santik nharisu. So tehi nharito
mahjanassa uccrakaraahne pattharito eko pihipso atthi. Tasmi mahanta soi,
pihipsa nissya mahjanassa uccrakaraahna. So tattha gantv ratti gtha khditv
mahjanassa sarravalajanatthya gamanakle ekena hatthena psassa eka anta olubbha eka
pda ukkhipitv jauke hapetv uddhavtbhimukho mukha vivaritv tihati. Mahjano ta
disv upasakamitv vanditv, bhante, kasm ayyo mukha vivaritv hitoti pucchati. Aha
vtabhakkho, ao me hro natthti. Atha kasm eka pda jauke katv hitosi, bhanteti?
Aha uggatapo ghoratapo, may dvhi pdehi akkant pathav kampati, tasm eka pda ukkhipitv
jauke hapetv hitomhi. Ahahi rattindiva hitakova vtinmemi, na nisdmi, na nipajjmti.
Manuss nma yebhuyyena vacanamattameva saddahanti, tasm aho acchariya, evarppi nma
tapassino honti, na no evarp dihapubbti yebhuyyena agamagadhavsino sakhubhitv
upasakamitv mse mse mahanta sakkra abhiharanti. So aha vtameva bhakkhmi, na aa
hra. Aahi me khdantassa tapo nassatti tehi abhihaa na kici icchati. Manuss m no,
bhante, nsetha, tumhdisena ghoratapena paribhoge kate amhka dgharatta hitya sukhya
savattatti punappuna ycanti. Tassa ao hro na ruccati. Mahjanassa pana ycanya pito tehi
bhatni sappiphitdni kusaggena jivhagge hapetv gacchatha, ala vo ettaka hitya sukhya
cti uyyojesi. Eva so pacapasa vassni naggo gtha khdanto kese lucanto bhmiya
sayamno vtinmesi.
Buddhnampi kho paccsakle lokavolokana avijahitameva hoti. Tasm ekadivasa bhagavato
paccsasamaye loka volokentassa aya jambukjvako ajlassa anto payi. Satth ki nu kho
bhavissatti vajjetv tassa saha paisambhidhi arahattasspanissaya disv aha eta di katv
eka gtha bhsissmi, gthvasne caturstiy pasahassna dhammbhisamayo bhavissati.
Ima kulaputta nissya mahjano sotthibhva ppuissatti atv punadivase rjagahe piya
caritv piaptapaikkanto nandatthera mantesi nanda, jambukjvakassa santika
gamissmti. Bhante, ki tumheyeva gamissathti? ma, ahamevti eva vatv satth
vahamnakacchyya tassa santika pysi.
www.tipitaka.org Vipassana Research Institute
Page 154 sur 448
Devat cintayisu satth sya jambukjvakassa santika gacchati, so ca jegucche
uccrapassvadantakahakilihe pihipse vasati, deva vasspetu vaatti attano nubhvena
ta muhuttayeva deva vasspesu. Pihipso suci nimmalo ahosi. Athassa upari pacavaa
pupphavassa vasspesu. Satth sya jambukjvakassa santika gantv jambukti
saddamaksi. Jambuko ko nu kho esa, dujjano ma jambukavdena vadatti cintetv ko esoti ha.
Aha samaoti. Ki mahsamati? Ajja me ekaratti idha vasanahna dehti. Natthi,
mahsamaa, imasmi hne vasanahnanti. Jambuka, m eva kari, ekaratti me vasanahna
dehi, pabbajit nma pabbajita patthenti, manuss manussa, pasavo pasavanti. Ki pana tva
pabbajitoti? ma, pabbajitomhti. Sace tva pabbajito, kaha te lbuka, kaha
dhmakaacchuko, kaha yaasuttakanti? Attheta mayha, visu visu pana gahetv
vicaraa dukkhanti abbhantareneva gahetv carmti. So carissasi tva eta aggahitvti kujjhi.
Atha na satth ha hotu, jambuka, m kujjha, vasanahna me cikkhti. Natthi,
mahsamaa, ettha vasanahnanti.
Satth tassa vasanahnato avidre eka pabbhra atthi, ta niddisanto etasmi pabbhre ko
vasatti ha. Natthi koci, mahsamati. Tena hi eta mayha dehti. Tvaeva jna,
mahsamati. Satth pabbhre nisdana papetv nisdi. Pahamayme cattro mahrjno
catuddisa ekobhsa karont satthu upahna gamisu. Jambuko obhsa disv ko obhso
nmesoti cintesi. Majjhimayme sakko devarj gami. Jambuko tampi disv ko nmesoti cintesi.
Pacchimayme ekya aguliy eka, dvhi dve, dasahi dasa cakkavni obhsetu samattho
mahbrahm sakala araa ekobhsa karonto gami. Jambuko tampi disv ko nu kho esoti
cintetv ptova satthu santika gantv paisanthra katv ekamanta hito satthra pucchi
mahsamaa, tumhka santika catasso dis obhsento ke gatti? Cattro mahrjnoti. Ki
krati? Ma upahtunti. Ki pana tva cathi mahrjehi uttaritaroti? ma, jambuka,
mahrjnampi atirjti. Majjhimayme pana ko gatoti? Sakko devarj, jambukti. Ki
krati? Ma upahtumevti. Ki pana tva sakkadevarjatopi uttaritaroti? ma,
jambuka, sakkatopi uttaritaromhi, eso pana mayha gilnupahko kappiyakrakasmaerasadisoti.
Pacchimayme sakala araa obhsetv ko gatoti? Ya loke brhmadayo khipitv
pakkhalitv namo mahbrahmunoti vadanti, so eva mahbrahmti. Ki pana tva mahbrahmatopi
uttaritaroti? ma, jambuka, ahahi brahmunpi atibrahmti. Acchariyosi tva, mahsamaa,
mayha pana paca pasa vassni idha vasantassa etesu ekopi ma upahtu ngatapubbo. Ahahi
ettaka addhna vtabhakkho hutv hitakova vtinmesi, na tva te mayha upahna
gatapubbti.
Atha na satth ha jambuka, tva lokasmi andhabla mahjana vacayamno mampi
vacetukmo jto, nanu tva pacapasa vassni gthameva khdi, bhmiyayeva nipajji, naggo
hutv vicari, tlahikhaena kese luci. Atha ca pana loka vacento aha vtabhakkho, ekapdena
tihmi, na nisdmi, na nipajjmti vadesi, mamampi vacetukmosi pubbepi tva ppika
lmika dihi nissya ettaka kla gthabhakkho bhmisayo naggo vicaranto tlahikhaena
kesalucana patto, idnipi ppika lmika dihimeva gahsti. Ki pana may kata,
mahsamati? Athassa satth pubbe katakamma cikkhi. Tassa satthari kathenteyeva savego
uppajji, hirottappa upahita, so ukkuiko nisdi. Athassa satth udakasika khipitv adsi. So ta
nivsetv satthra vanditv ekamanta nisdi. Satthpissa anupubbi katha kathetv dhamma
desesi. So desanvasne saha paisambhidhi arahatta patv satthra vanditv uhysan
pabbajjaca upasampadaca yci. Ettvat tassa purimakamma parikkha. Ayahi
khsavamahthera cathi akkosehi akkositv yvya mahpathav tigvutdhika yojana
ussann, tva avcimhi paccitv tattha pakkvasesena pacapasa vassni ima vippakra patto.
Tenassa ta kamma kha. Vsati pana vassasahassni imin katassa samaadhammassa phala
nsetu na sakk. Tasm satth dakkhiahattha pasretv ehi, bhikkhu, cara brahmacariya samm
dukkhassa antakiriyyti ha. Tvadevassa gihiliga antaradhyi ahaparikkhradharo
sahivassikamahthero viya ahosi.
www.tipitaka.org Vipassana Research Institute
Page 155 sur 448
Agamagadhavsna tassa sakkra gahetv gatadivaso kiresa, tasm ubhayarahavsino
sakkra gahetv gat tathgata disv ki nu kho amhka ayyo jambuko mah, udhu samao
gotamoti cintetv sace samao gotamo mah bhaveyya, aya samaassa gotamassa santika
gaccheyya, jambukjvakassa pana mahantatya samao gotamo imassa santika gatoti cintayisu.
Satth mahjanassa parivitakka atv, jambuka, tava upahkna kakha chindhti ha, so
ahampi, bhante, ettakameva paccssmti vatv catutthajjhna sampajjitv uhya tlappama
vehsa abbhuggantv satth me, bhante bhagav, svakohamasmti vatv oruyha vanditv puna
dvitlamatta titlamattanti eva sattatlamatta vehsa abbhuggantv oruyha attano svakabhva
jnpesi. Ta disv mahjano aho buddh nma acchariy anopamaguti cintesi. Satth
mahjanena saddhi kathento evamha aya ettaka kla tumhehi bhata sakkra kusaggena
jivhagge hapetv tapacaraa premti idha nivuho, sacepi imin upyena vassasata tapacaraa
preyya, y cassa idni kla v bhatta v kukkuccyitv abhujantassa bhattacchedanakusalacetan,
tass ta tapacaraa soasi kalampi na agghatti anusandhi ghaetv dhamma desento ima
gthamha
70. Mse mse kusaggena, blo bhujeyya bhojana;
Na so sakhtadhammna, kala agghati soasinti.
Tassattho sace blo aparitadhammo sldigu paribhiro titthyatane pabbajito
tapacaraa pressmti mse mse patte kusaggena bhojana bhujanto vassasata bhujeyya
bhojana. Na so sakhtadhammna, kala agghati soasinti sakhtadhamm vuccanti
tadhamm tulitadhamm. Tesu hehimakoiy sotpanno sakhtadhammo, uparimakoiy khsavo.
Imesa sakhtadhammna so blo kala na agghati soasinti puggaldhihn desan. Aya
panettha attho y cassa tath tapacaraa prentassa vassasata cetan y ca sakhtadhammna
kla v bhatta v kukkuccyitv abhujantna ek bhattacchedanakusalacetan, tass cetanya s
tva dgharatta pavattacetan soasi kala na agghati. Ida vutta hoti ya tass
sakhtadhammna cetanya phala, ta soasa kohse katv tato ekeka puna soasa soasa
kohse katv tato ekassa kohsassa ya phala, tadeva tassa blassa tapacaraato mahapphalataranti.
Desanvasne caturstiy pasahassna dhammbhisamayo ahosti.
Jambukattheravatthu ekdasama.
12. Ahipetavatthu
Na hi ppa kata kammanti ima dhammadesana satth veuvane viharanto aatara
ahipeta rabbha kathesi.
Ekasmihi divase jailasahassassa abbhantaro yasm lakkhaatthero ca mahmoggallnatthero ca
rjagahe piya carissmti gijjhakato otaranti. Tesu yasm mahmoggallnatthero eka
ahipeta disv sita ptvksi. Atha na lakkhaatthero kasm, vuso, sita ptukarosti
sitakraa pucchi. Aklo, vuso lakkhaa, imassa pahassa, bhagavato santike ma puccheyysti
thero ha. Tesu rjagahe piya caritv bhagavato santika gantv nisinnesu lakkhaatthero pucchi,
vuso, moggallna tva gijjhak otaranto sita ptukaritv may sitakraa puho bhagavato
santike ma puccheyysti avaca, kathehi idni ta kraanti. Thero ha aha, vuso, eka
peta disv sita ptvksi. Tassa evarpo attabhvo manussassa viya assa ssa, ahissa viya
seso attabhvo, ahipeto nmesa pamato pacavsatiyojaniko, tassa ssato uhit aggijl yva
naguh gacchanti, naguhato uhit aggijl yva ss, majjhessato uhit dve passni gacchanti,
dvhi passehi uhit majjhe otarantti. Dvinnayeva kira petna attabhvo pacavsatiyojaniko,
avasesna tigvutappamo. Imassa ceva ahipetassa kkapetassa ca pacavsatiyojaniko. Tesu aya
tva ahipeto. Kkapetampi mahmoggallno gijjhakamatthake paccamna disv tassa
www.tipitaka.org Vipassana Research Institute
Page 156 sur 448
pubbakamma pucchanto ima gthamha
Pacayojanik jivh, ssa te navayojana;
Kyo accuggato tuyha, pacavsatiyojana;
Ki nu kamma karitvna, pattosi dukkhamdisanti.
Athassa peto cikkhanto
Aha bhante moggallna, kassapassa mahesino;
Saghassa bhata bhatta, hresi yadicchakanti.
Gtha vatv ha bhante, kassapabuddhakle sambahul bhikkh gma piya pavisisu,.
Manuss there disv sampiyyamn sanaslya nisdpetv pde dhovitv tela makkhetv ygu
pyetv khajjaka datv piaptakla gamayamn dhamma suant nisdisu.
Dhammakathvasne therna patte dya attano attano geh nnaggarasabhojanassa pretv harisu.
Tad aha kko hutv sanaslya chadanapihe nilno ta disv ekena gahitapattato tikkhattu
mukha prento tayo kabae aggahesi. Ta pana bhatta neva saghassa santaka, na saghassa
niyametv dinna, na bhikkhhi gahitvasesaka. Attano attano geha netv manussehi
bhujitabbaka, kevala sagha uddissa abhihaamattameva. Tato may tayo kaba gahit, ettaka
me pubbakamma. Svha kla katv tassa kammassa vipkena avcimhi paccitv tattha
pakkvasesena idni gijjhake kkapeto hutv nibbatto ima dukkha paccnubhomti. Ida
kkapetassa vatthu.
Idha pana thero ahipeta disv sita ptvksinti ha. Athassa satth sakkh hutvpi uhya
sacca, bhikkhave, moggallno ha. Maypesa sambodhipattadivaseyeva diho, apicha ye me
vacana na saddaheyyu, tesa ahitya bhaveyyti parnuddayya na kathesinti ha.
Lakkhaasayuttepi (sa. ni. 2.202 dayo) hi mahmoggallnena dihakleyeva satth tassa sakkh
hutv vintavatthni kathesi, idampi tena tatheva kathita. Ta sutv bhikkh tassa pubbakamma
pucchisu. Satthpi tesa kathesi
Atte kira brasi nissya nadtre paccekabuddhassa paasla karisu. So tattha viharanto
nibaddha nagare piya carati. Ngarpi syapta gandhapupphdihatth
paccekabuddhasspahna gacchanti. Eko brasivs puriso ta magga nissya khetta kasi.
Mahjano syapta paccekabuddhasspahna gacchanto ta khetta maddanto gacchati.
Kassako ca m me khetta maddathti vrentopi vretu nsakkhi. Athassa etadahosi sace
imasmi hne paccekabuddhassa paasl na bhaveyya, na me khetta maddeyyunti. So
paccekabuddhassa piya pavihakle paribhogabhjanni bhinditv paasla jhpesi.
Paccekabuddho ta jhma disv yathsukha pakkmi. Mahjano gandhamla dya gato
jhmapaasla disv kaha nu kho no ayyo gatoti ha. Sopi mahjaneneva saddhi gato
mahjanamajjhe hitakova evamha may tassa paasl jhpitti. Atha na gahatha, ima
ppima nissya maya paccekabuddha dahu na labhimhti dadhi pothetv jvitakkhaya
ppesu. So avcimhi nibbattitv yvya mahpathav yojanamatta ussann, tva niraye paccitv
pakkvasesena gijjhake ahipeto hutv nibbatti. Satth ida tassa pubbakamma kathetv,
bhikkhave, ppakamma nmeta khrasadisa, yath khra duyhamnameva na pariamati. Tath
kamma kayiramnameva na vipaccati. Yad pana vipaccati, tad evarpena dukkhena socatti
anusandhi ghaetv dhamma desento ima gthamha
71. Na hi ppa kata kamma, sajjukhrava muccati;
ahanta blamanveti, bhasmacchannova pvakoti.
Tattha sajjukhra vti ta khaayeva dhenuy thanehi nikkhanta abbhuha khra na
www.tipitaka.org Vipassana Research Institute
Page 157 sur 448
muccati na pariamati. Ida vutta hoti yath ida sajjukhra ta khaaeva na muccati na
pariamati na pakati vijahati. Yasmi pana bhjane duhitv gahita yva tattha takkdiambila na
pakkhipati, yva dadhibhjandika ambilabhjana na pputi, tva pakati avijahitv pacch
jahati, evameva ppakammampi kariyamnameva na vipaccati. Yadi vipacceyya, na koci ppakamma
ktu visaheyya. Yva pana kusalbhinibbatt khandh dharanti, tva na te rakkhanti. Tesa bhed
apye nibbattakkhandhesu vipaccati, vipaccamnaca ahanta blamanveti.Ki viyti?
Bhasmacchannova pvakoti. Yath hi chrikya paicchanno vtaccitagro akkantopi chrikya
paicchannatt na tva ahati, chrika pana tpetv cammdna ahanavasena yva matthalug
ahanto gacchati, evameva ppakammampi yena kata hoti, ta bla dutiye v tatiye v attabhve
niraydsu nibbatta ahanta anugacchatti.
Desanvasne bah sotpanndayo ahesunti.
Ahipetavatthu dvdasama.
13. Sahikapetavatthu
Yvadeva anatthyti ima dhammadesana satth veuvane viharanto sahikapeta rabbha
kathesi.
Purimanayeneva hi mahmoggallnatthero lakkhaattherena saddhi gijjhak orohanto
aatarasmi padese sita ptvksi. Therena sitakraa puho bhagavato santike ma
puccheyysti vatv piya caritv satthra upasakamitv vanditv nisinnakle puna puho ha
aha, vuso, eka peta addasa tigvutappamena attabhvena, tassa sahi ayakasahassni
dittni sampajjalitni uparimatthake patitv patitv uhahanti ssa bhindanti, bhinna bhinna puna
samuhahati, imin attabhvena may evarpo attabhvo na dihapubbo, aha ta disv sita
ptvksinti. Petavatthusmihi
Sahi kasahassni, paripuni sabbaso;
Sse tuyha nipatanti, vobhindanteva matthakanti. (pe. va. 808, 810, 813) di
Imameva peta sandhya vutta. Satth therassa katha sutvva, bhikkhave, maypesa satto
bodhimae nisinneneva diho ye ca pana me vacana na saddaheyyu, tesa ahitya bhaveyyti
paresa anukampya na kathesi, idni pana moggallnassa sakkh hutv kathemti ha. Ta sutv
bhikkh tassa pubbakamma pucchisu. Satthpi nesa kathesi
Atte kira brasiya sittakasippe nipphatti patto eko phasappi ahosi. So nagaradvre ekassa
vaarukkhassa heh nisinno sakkharni khipitv tassa pani chindanto hatthirpaka no dassehi,
assarpaka no dassehti gmadrakehi vuccamno icchiticchitni rpni dassetv tesa santik
khdanydni labhati. Athekadivasa rj uyyna gacchanto ta padesa ppui. Drak
phasappi prohantare katv palyisu. Rao hitamajjhanhike rukkhamla pavihassa
chiddvachiddacchy sarra phari. So ki nu kho etanti uddha olokento rukkhapaesu
hatthirpakdni disv kasseta kammanti pucchitv phasappinoti sutv ta pakkospetv ha
mayha purohito atimukharo appamattakepi vutte bahu bhaanto ma upaddaveti, sakkhissasi tassa
mukhe nimatt ajalaik khipitunti? Sakkhissmi, deva. Ajalaik harpetv purohitena
saddhi tumhe antosiya nisdatha, ahamettha kattabba jnissmti. Atha rj tath kresi. Itaro
kattariyaggena siy chidda katv purohitassa ra saddhi kathentassa mukhe vivaamatte ekeka
ajalaika khipi. Purohito mukha paviha paviha gili. Phasapp khsu ajalaiksu si
clesi. Rj tya saya ajalaikna khabhva atv ha cariya, aha tumhehi saddhi
kathento katha nittharitu na sakkhissmi, tumhe atimukharatya nimatt ajalaik gilantpi
tuhbhva npajjathti. Brhmao maguubhva pajjitv tato pahya mukha vivaritv ra
www.tipitaka.org Vipassana Research Institute
Page 158 sur 448
saddhi sallapitu nasakkhi. Rj phasappigua anussaritv ta pakkospetv ta nissya
me sukha laddhanti tuho tassa sabbahaka nma dhana datv nagarassa catsu dissu cattro
varagme adsi. Tamattha viditv rao atthadhammnussako amacco ima gthamha
Sdhu kho sippaka nma, api ydisa kdisa;
Passa khajappahrena, laddh gm catuddisti. (j. 1.1.107);
So pana amacco tena samayena ayameva bhagav ahosi. Atheko puriso phasappin
laddhasampatti disv cintesi aya nma phasapp hutv ima sippa nissya mahsampatti
patto, maypeta sikkhitu vaatti. So ta upasakamitv vanditv ida me, cariya, sippa
dethti ha. Na sakk, tta, dtunti. So tena paikkhitto hotu, rdhessmi nanti tassa
hatthapdaparikammdni karonto cirassa ta rdhetv punappuna yci, phasapp aya me
ativiya upakroti ta paibhitu asakkonto sippa sikkhpetv nipphanna te, tta, sippa, idni
ki karissasti ha. Bahi gantv sippa vmasissmti. Ki karissasti? Gvi v
manussa v paharitv mressmti. Tt, gvi mrentassa sata dao hoti manussa
mrentassa sahassa, tva saputtadropi ta nittharitu na sakkhissasi, m vinassa, yamhi pahae
dao natthi, tdisa nimtpitika kaci upadhrehti. So sdhti sakkhar ucchage katv
tdisa upadhrayamno vicaranto gvi disv aya sasmikti paharitu na visahi, manussa
disv aya samtpitikoti paharitu na visati.
Tena samayena sunetto nma paccekabuddho ta nagara nissya paaslya viharati. So ta
piya pavisanta nagaradvrantare disv aya nimtpitiko, imasmi pahae dao natthi, ima
paharitv sippa vmasissmti paccekabuddhassa dakkhiakaasota sandhya sakkhara khipi.
S dakkhiakaasotena pavisitv vmena nikkhami, dukkh vedan uppajji. Paccekabuddho bhikkhya
caritu nsakkhi, ksena paasla gantv parinibbyi. Manuss paccekabuddhe angacchante
kici aphsuka bhavissatti cintetv tattha gantv ta parinibbuta disv rodisu paridevisu.
Sopi mahjana gacchanta disv tattha gantv paccekabuddha sajnitv aya piya pavisanto
dvrantare mama sammukhbhto, aha attano sippa vmasanto ima paharinti ha. Manuss
imin kira ppakena paccekabuddho pahao, gahatha gahathti pothetv tattheva na
jvitakkhaya ppesu. So avcimhi nibbattitv yvya mahpathav yojanamatta ussann, tva
paccitv vipkvasesena gijjhakamatthake sahikapeto hutv nibbatti. Satth tassa ima
pubbakamma kathetv, bhikkhave, blassa nma sippa v issariya v uppajjamna anatthya
uppajjati. Blo hi sippa v issariya v labhitv attano anatthameva karotti anusandhi ghaetv
dhamma desento ima gthamha.
72. Yvadeva anatthya, atta blassa jyati;
Hanti blassa sukkasa, muddhamassa viptayanti.
Tattha yvadevti avadhiparicchedanatthe nipto. attanti jnanasabhvo. Ya sippa jnti,
yamhi v issariye yase sampattiyaca hito janena yati, pkao pato hoti, tasseta nma. Sippa
v hi issariydibhvo v blassa anatthyeva jyati. Ta nissya so attano anatthameva karoti. Hantti
vinseti. Sukkasanti kusalakohsa, blassa hi sippa v issariya v uppajjamna
kusalakohsa ghtentameva uppajjati. Muddhanti payeta nma. Viptayanti
viddhasayamna. Tassa hi ta sukkasa hananta pasakhta muddha viptenta
viddhasentameva hantti.
Desanvasne bah sotpattiphaldni ppuisu.
Sahikapetavatthu terasama.
14. Cittagahapativatthu
www.tipitaka.org Vipassana Research Institute
Page 159 sur 448
Asanta bhvanamiccheyyti ima dhammadesana satth jetavane viharanto
sudhammatthera rabbha kathesi. Desan macchiksae samuhya svatthiya nihit.
Macchiksaanagarasmihi citto nma gahapati pacavaggiyna abbhantara
mahnmatthera nma piya caramna disv tassa iriypathe pasditv patta dya geha
pavesetv bhojetv bhattakiccvasne dhammakatha suanto sotpattiphala patv acalasaddho hutv
ambakavana nma attano uyyna saghrma kattukmo therassa hatthe udaka ptetv
niyydesi. Tasmi khae patihita buddhassananti udakapariyanta katv mahpathav kampi.
Mahsehi uyyne mahvihra kretv sabbadishi gatna bhikkhna vivaadvro ahosi.
Macchiksae sudhammatthero nma nevsiko ahosi.
Aparena samayena cittassa guakatha sutv dve aggasvak tassa sagaha kattukm
macchiksaa agamasu. Citto gahapati tesa gamana sutv ahayojanamagga paccuggantv
te dya attano vihra pavesetv gantukavatta katv, bhante, thoka dhammakatha
sotukmomhti dhammasenpati yci. Atha na thero, upsaka, addhnena gatmh kilantarp.
Apica thoka suhti tassa dhamma kathesi. So therassa dhamma suantova angmiphala
ppui. So dve aggasvake vanditv, bhante, sve bhikkhusahassena saddhi mama gehe bhikkha
gahathti nimantetv pacch nevsika sudhammatthera tumhepi, bhante, sve therehi saddhi
gaccheyythti nimantesi. So aya ma pacch nimantetti kuddho paikkhipitv punappuna
yciyamnopi paikkhipi eva. Upsako payissatha, bhanteti pakkamitv punadivase attano
nivesane mahdna sajjesi. Sudhammattheropi paccsakleyeva kdiso nu kho gahapatin
aggasvakna sakkro sajjito, sve gantv passissmti cintetv ptova pattacvara dya tassa
geha agamsi.
So gahapatin nisdatha, bhanteti vuccamnopi nha nisdmi, piya carissmti vatv
aggasvakna paiydita sakkra oloketv gahapati jtiy ghaetukmo uro te, gahapati,
sakkro, apicettha ekaeva natthti ha. Ki, bhanteti? Tilasaguik, gahapatti vatv
gahapatin kkopamya apasdito kujjhitv eso te, gahapati, vso, pakkamissmahanti vatv
yvatatiya vriyamnopi pakkamitv satthu santika gantv cittena ca attan ca vuttavacana rocesi.
Satth tay upsako saddho pasanno hnena khusitoti tasseva dosa ropetv paisrayakamma
krpetv gaccha, cittagahapati khampehti pesesi. So tattha gantv, gahapati, mayhameva so
doso, khamhi meti vatvpi nha khammti tena paikkhitto makubhto ta khampetu
nsakkhi. Punadeva satthu santika paccgamsi. Satth nssa upsako khamissatti jnantopi
mnathaddho esa, tisayojana tva magga gantv paccgacchatti khamanpya
ancikkhitvva uyyojesi. Athassa pungatakle nihatamnassa anudta datv gaccha, imin saddhi
gantv upsaka khampehti vatv samaena nma mayha vihro, mayha nivsahna,
mayha upsako, mayha upsikti mna v issa v ktu na vaati. Eva karontassa hi
icchmndayo kiles vahantti anusandhi ghaetv dhamma desento im gth abhsi
73. Asanta bhvanamiccheyya, purekkhraca bhikkhusu;
vsesu issariya, pj parakulesu ca.
Mameva
74. kata maantu, gih pabbajit ubho.
Mamevtivas assu, kicckiccesu kismici;
Iti blassa sakappo, icch mno ca vahatti.
Tattha asantanti yo blo bhikkhu avijjamna sambhvana iccheyya, assaddhova samno
saddhoti ma jano jntti icchatti. Ppicchatniddese (vibha. 851) vuttanayeneva blo asaddho
dusslo appassuto appavivitto kusto anupahitassati asamhito duppao akhsavova samno aho
vata ma jano aya saddho, slav, bahussuto, pavivitto, raddhavriyo, upahitassati, samhito,
www.tipitaka.org Vipassana Research Institute
Page 160 sur 448
paav, khsavoti jneyyti ida asantasambhvana icchati. Purekkhranti parivra.
Aho vata ma sakalavihre bhikkh parivretv paha pucchant vihareyyunti eva icchcre
hatv purekkhraca bhikkhsu icchati. vsesti saghikesu ca vsesu yni vihramajjhe
patasensanni, tni attano sandihasambhattdna bhikkhna tumhe idha vasathti vicrento
sayampi varatara sensana palibodhento, sesna gantukabhikkhna paccantimni
lmakasensanni ceva amanussapariggahitni ca tumhe idha vasathti vicrento vsesu issariya
icchati. Pj parakulesu cti neva mtpitna na takna paresuyeva kulesu aho vatime
mayhameva dadeyyu, na aesanti eva catuppaccayehi pja icchati.
Mameva kata maantti yassa ca blassa yakici vihre uposathgrdikaraavasena kata
navakamma, ta sabba amhka therena katanti eva gih ca pabbajit ca ubhopi mameva nissya
kata parikamma nihita maantti sakappo uppajjati. Mamevtivas assti gih ca pabbajit
ca sabbepi mameva vase vattantu, sakaagoavsipharasudni v laddhabbni hontu, antamaso
ygumattampi tpetv pivandni v, evarpesu kicckiccesu khuddakamahantesu karayesu kismici
ekakiccepi mameva vase vattantu, mameva pucchitv karontti sakappo uppajjati. Iti blassti
yassa blassa s ca icch ayaca evarpo sakappo uppajjati, tassa neva vipassan, na maggaphalni
vahanti. Kevala panassa candodaye samuddassa udaka viya chasu dvresu uppajjamn tah
ceva navavidhamno ca vahatti.
Desanvasne bah sotpattiphaldni ppuisti.
Sudhammattheropi ima ovda sutv satthra vanditv uhysan padakkhia katv tena
anudtena bhikkhun saddhi gantv upsakassa cakkhupathe patti paikaritv upsaka khampesi.
So upsakena khammaha, bhante, sace mayha doso atthi, khamatha meti paikhampito satthr
dinne ovde hatv katipheneva saha paisambhidhi arahatta ppui. Upsakopi cintesi may
satthra adisvva sotpattiphala patta, adisv eva angmiphale patihito, satthra me dahu
vaatti. So tilataulasappiphitavatthacchdandhi pariprni paca sakaasatni yojpetv
satthra dahukm gacchantu, piaptdhi na kilamissantti bhikkhusaghassa rocpetv
bhikkhunsaghasspi upsaknampi upsiknampi rocpesi. Tena saddhi pacasat pacasat
bhikkh ca bhikkhuniyo ca upsak ca upsikyo ca nikkhamisu. So tesaceva attano parisya cti
tia janasahassna yath tisayojane magge ygubhattdhi kici vekalla na hoti, tath
savidahi. Tassa pana nikkhantabhva atv yojane yojane devat khandhvra bandhitv dibbehi
ygukhajjakabhattapnakdhi ta mahjana upahahisu, kassaci kenaci vekalla na hoti. Eva
devathi upahiyamno devasika yojana gacchanto msena svatthi ppui, paca sakaasatni
yathpritneva ahesu. Devathi ceva manussehi ca abhihaa pakra vissajjentova agamsi.
Satth nandatthera ha nanda, ajja vahamnakacchyya citto gahapati pacahi
upsakasatehi parivuto gantv ma vandissatti. Ki pana, bhante, tassa tumhka vandanakle
kici pihriya bhavissatti? Bhavissati, nandti. Ki, bhanteti? Tassa gantv ma
vandanakle rjamnena ahakarsamatte padese jaukamattena odhin pacavana
dibbapupphna ghanavassa vassissatti. Ta katha sutv nagaravsino eva mahpuo kira
citto nma gahapati gantv ajja satthra vandissati, evarpa kira pihriya bhavissati, mayampi
ta mahpua dahu labhissmti pakra dya maggassa ubhosu passesu ahasu.
Vihrasampe gatakle paca bhikkhusatni pahama gamisu. Citto gahapati, amm, tumhe
pacchato gacchathti mahupsikyo hapetv pacahi upsakasatehi parivuto satthu santika
agamsi. Buddhna sammukhahne pana hit v nisinn v ito v etto v na honti, buddhavthiy
dvsu passesu niccalva tihanti. Citto gahapati mahanta buddhavthi okkami. Ti phalni pattena
ariyasvakena olokitolokitahna kampi. Eso kira citto gahapatti mahjano olokesi. So satthra
upasakamitv chabbana buddharasmna anto pavisitv dvsu gopphakesu satthu pde gahetv
vandi. Ta khaaeva vuttappakra pupphavassa vassi, sdhukrasahassni pavattayisu. So
ekamsa satthu santike vasi, vasamno ca sakala buddhappamukha bhikkhusagha vihreyeva
www.tipitaka.org Vipassana Research Institute
Page 161 sur 448
nisdpetv mahdna adsi, attan saddhi gatepi antovihreyeva katv paijaggi.
Ekadivasampi attano sakaesu kici gahetabba nhosi, devamanussehi bhatapakreneva dna
adsi, sabbakiccni aksi. So satthra vanditv ha bhante, aha tumhka dna dassmti
gacchanto msa antarmagge ahosi. Idheva me mso vtivatto, may bhata pakra kici
gahetu na labhmi, ettaka kla devamanussehi bhatapakreneva dna adsi, soha sacepi
idha savacchara vasissmi, neva mama deyyadhamma dtu labhissmi. Aha sakani otretv
gantu icchmi, paismanahna me rocpethti.
Satth nandatthera ha nanda, upsakassa eka padesa tuccha kretv dehti. Thero
tath aksi. Kappiyabhmi (mahva. 295) kira cittassa gahapatino anut. Upsakopi attan saddhi
gatehi thi janasahassehi saddhi tucchasakaehi puna magga paipajji. Devamanuss uhya, ayya,
tay tucchasakaehi gamanakamma katanti sattahi ratanehi sakani prayisu. So attano
bhatapakreneva mahjana paijagganto agamsi. nandatthero satthra vanditv ha
bhante, tumhka santika gacchantopi msena gato, idhpi msameva vuho, ettaka kla
devamanussehi abhihaapakreneva mahvadna adsi, idni paca sakaasatni tucchni katv
mseneva kira gamissati, devamanuss panassa uhya, ayya, tay tucchasakaehi gamanakamma
katanti paca sakaasatni sattaratanehi prayisu. So puna attano bhatapakreneva kira
mahjana paijagganto gamissatti. Ki pana, bhante, etassa tumhka santika
gacchantassevya sakkro uppajjati, udhu aattha gacchantasspi uppajjatti? nanda, mama
santika gacchantasspi aattha gacchantasspi etassa uppajjateva. Ayahi upsako saddho pasanno
sampannaslo, evarpo puggalo ya ya padesa bhajati, tattha tatthevassa lbhasakkro nibbattatti
vatv satth ima pakiakavagge gthamha
Saddho slena sampanno, yaso bhogasamappito;
Ya ya padesa bhajati, tattha tattheva pjitoti. (dha. pa. 303);
Attho panass tattheva vibhavissati.
Eva vutte nandatthero cittassa pubbakamma pucchi. Athassa satth cikkhanto ha
nanda, aya padumuttarassa bhagavato pdamle katbhinhro kappasatasahassa
devamanussesu sasaritv kassapabuddhakle migaluddakakule nibbatto vuddhimanvya ekadivasa
deve vassante migna mraattya satti dya araa gantv mige olokento ekasmi
akaapabbhre sassa prupitv eka bhikkhu nisinna disv eko, ayyo, samaadhamma karonto
nisinno bhavissati, bhattamassa harissmti vegena geha gantv ekasmi uddhane hiyyo,
bhatamasa, ekasmi bhatta pacpetv ae piaptacrike bhikkh disv tesampi patte dya
paattsane nisdpetv bhikkha sampdetv, ayye, parivisathti aa petv ta bhatta
puake pakkhipitv dya gacchanto antarmagge nnpupphni ocinitv pattapue katv therassa
nisinnahna gantv mayha, bhante, sagaha karothti vatv patta dya pretv therassa
hatthe hapetv tehi pupphehi pja katv yath me aya rasapiapto pupphapjya saddhi citta
tosesi, eva nibbattanibbattahne pakrasahassni dya gantv mayha citta tosentu,
pacavaakusumavassaca vassatti patthana pahapesi. So yvajva kusala katv devaloke
nibbatti, nibbattahne jaukamattena odhin dibbapupphavassa vassi. Idnipissa jtadivase ceva
idha ca gatassa pupphavassavassanaca pakrbhihro ca sattahi ratanehi sakaapraaca tasseva
kammassa nissandoti.
Cittagahapativatthu cuddasama.
15. Vanavstissasmaeravatthu
A hi lbhpanisti ima dhammadesana satth jetavane viharanto vanavsikatissatthera
www.tipitaka.org Vipassana Research Institute
Page 162 sur 448
rabbha kathesi. Desan rjagahe samuhit.
Sriputtattherasa kira pitu vagantabrhmaassa sahyako mahsenabrhmao nma rjagahe
vasati. Sriputtatthero ekadivasa piya caranto tasmi anukampya tassa gehadvra agamsi. So
pana parikkhavibhavo daliddo. So mama putto mayha gehadvra piya caritu gato
bhavissati, ahacamhi duggato, mayha duggatabhva na jnti mae, natthi me koci
deyyadhammoti therassa sammukh bhavitu asakkonto nilyi. Thero aparampi divasa agamsi,
brhmao tatheva nilyi. Kicideva labhitv dassmti cintentopi nlabhi. Athekadivasa ekasmi
brhmaavcake thlasakena saddhi pyasapti labhitv dya geha gantvva thera anussari,
ima piapta may therassa dtu vaatti. Theropi ta khaa jhna sampajjitv
sampattito vuhya ta brhmaa disv brhmao deyyadhamma labhitv mama gamana
paccssati, may tattha gantu vaatti saghi prupitv patta dya tassa gehadvre hitameva
attna dassesi.
Brhmao thera disvva citta pasdi. Atha na upasakamitv vanditv paisanthra katv
antogehe nisdpetv pyasapti gahetv therassa patte kiri. Thero upaha sampaicchitv hatthena
patta pidahi. Atha na brhmao ha bhante, ekapaivsamattova aya pyaso, paralokasagaha
me karotha, m idhalokasagaha, niravasesameva dtukmomhti sabba kiri. Thero tattheva
paribhuji. Athassa bhattakiccapariyosne tampi saka datv vanditv evamha bhante, ahampi
tumhehi dihadhammameva ppueyyanti. Thero eva hotu brhmati tassa anumodana katv
uhysan pakkamanto anupubbena crika caranto jetavana agamsi. Duggatakle dinnadna
pana ativiya tosetti brhmaopi ta dna datv pasannacitto somanassajto there adhimatta
sinehamaksi. So there sineheneva kla katv svatthiya therasspahkakule paisandhi gahi.
Takhaeyeva panassa mt kucchiya me gabbho patihitoti atv smikassa rocesi. So tass
gabbhaparihra adsi.
Tass accuhaatistaatiambildiparibhoga vajjetv sukhena gabbha parihariyamnya evarpo
dohao uppajji aho vatha sriputtattherappamukhni paca bhikkhusatni nimantetv gehe
nisdpetv asambhinnakhrapyasa datv sayampi ksyavatthni paridahitv suvaasaraka dya
sanapariyante nisditv ettakna bhikkhna ucchihapyasa paribhujeyyanti. Tass kira so
ksyavatthaparidahane dohao kucchiya puttassa buddhassane pabbajjya pubbanimitta ahosi.
Athass tak dhammiko no dhtya dohaoti sriputtatthera saghatthera katv pacanna
bhikkhusatna asambhinnakhrapyasa adasu. Spi eka ksva nivsetv eka prupitv
suvaasaraka gahetv sanapariyante nisinn ucchihapyasa paribhuji, dohao paippassambhi.
Tass yva gabbhavuhn antarantar katamagalesupi, dasamsaccayena putta vijtya
katamagalesupi sriputtattherappamukhna pacanna bhikkhusatna appodakamadhupyasameva
adasu. Pubbe kiresa drakena brhmaakle dinnapyasassa nissando.
Jtamagaladivase pana ta draka ptova nhpetv maetv sirisayane satasahassagghanikassa
kambalassa upari nipajjpesu. So tattha nipannakova thera oloketv aya me pubbcariyo, may
thera nissya aya sampatti laddh, may imassa eka pariccga ktu vaatti
sikkhpadagahaatthya nyamno ta kambala caguliy vehetv aggahesi. Athassa aguliya
kambalo laggoti te ta haritu rabhisu. So parodi. tak apetha, m draka rodpethti
kambaleneva saddhi nayisu. So thera vandanakle kambalato aguli apakahitv kambala
therassa pdamle ptesi. tak daharakumrena ajnitv katanti avatv puttena no dinna,
pariccattameva hotu, bhanteti vatv, bhante, satasahassagghanikena kambalena pjkrakassa
tumhka dsassa sikkhpadni dethti hasu. Ko nmo aya drakoti? Bhante, ayyena
samnanmako, tisso nmesa bhavissatti. Thero kira gihikle upatissamavo nma ahosi. Mtpissa
cintesi na may puttassa ajjhsayo bhinditabboti. Eva drakassa nmakaraamagala katv
puna tassa hraparibhogamagalepi puna tassa kaavijjhanamagalepi dussagahaamagalepi
ckappanamagalepi sriputtattherappamukhna pacanna bhikkhusatna
www.tipitaka.org Vipassana Research Institute
Page 163 sur 448
appodakamadhupyasameva adasu.
Drako vuddhimanvya sattavassikakle mtara ha amma, therassa santike pabbajissmti.
Sdhu, tta, pubbevha na may puttassa ajjhsayo bhinditabboti mana aksi, pabbaja, puttti
thera nimantpetv tassa gatassa bhikkhaca datv, bhante, tumhka dso pabbajissmti vadati,
ima dya sya vihra gamissmti thera uyyojetv syanhasamaye mahantena
sakkrasammnena putta dya vihra gantv therassa niyydesi. Thero tena saddhi kathesi
tissa, pabbajj nma dukkar, uhena atthe sati sta labhati, stena atthe sati uha labhati, pabbajit
kicchena jvanti, tvaca sukhedhitoti. Bhante, aha tumhehi vuttaniymeneva sabba ktu
sakkhissmti. Thero sdhti vatv tassa paiklamanasikravasena tacapacakakammahna
cikkhitv ta pabbjesi. Sakalampi hi dvattiskra kathetu vaatiyeva. Sabba kathetu
asakkontena pana tacapacakakammahna kathetabbameva. Idahi kammahna sabbabuddhna
avijahitameva. Kesdsu ekekakohsesu arahatta pattna bhikkhnampi bhikkhunnampi
upsaknampi upsiknampi paricchedo natthi. Abyatt bhikkh pana pabbajent arahattasspanissaya
nsenti. Tasm thero kammahna cikkhitv pabbjetv dasasu slesu patihpesi.
Mtpitaro puttassa pabbajitasakkra karont sattha vihreyeva buddhappamukhassa
bhikkhusaghassa appodakamadhupyasameva adasu. Bhikkhpi nibaddha
appodakamadhupyasa paribhujitu na sakkomti ujjhyisu. Tassapi mtpitaro sattame divase
sya geha agamasu. Smaero ahame divase bhikkhhi saddhi piya pvisi. Svatthivsino
smaero kira ajja piya pavisissati, sakkramassa karissmti pacahi sakasatehi cumbaakni
katv paca piaptasatni sajjetv dya paipathe hatv adasu, punadivase vihrassa upavana
gantv adasu. Eva smaero dvheva divasehi sakasahassehi saddhi piaptasahassa labhitv
bhikkhusaghassa dpesi. Brhmaakle dinnathlasakassa kiresa nissando. Athassa bhikkh
piaptadyakatissoti nma karisu.
Punekadivasa smaero stakle vihracrika caranto bhikkh tattha tattha aggisldsu
visibbente disv ha ki, bhante, visibbent nisinntthti? Sta no peti smaeroti. Bhante,
stakle nma kambala prupitu vaati. So hi sta paibhitu samatthoti. Smaera tva
mahpuo kambala labheyysi, amhka kuto kambaloti. Tena hi, bhante, kambalatthik may
saddhi gacchantti sakalavihre rocpesi. Atha bhikkh smaerena saddhi gantv kambala
harissmti sattavassikasmaera nissya sahassamatt bhikkh nikkhamisu. So ettakna
bhikkhna kuto kambala labhissmti cittampi anuppdetv te dya nagarbhimukho pysi.
Sudinnassa hi dnassa evarpo nubhvo hoti. So bahinagareyeva gharapaipiy caranto paca
kambalasatni labhitv antonagara pvisi. Manuss ito cito ca kambale haranti.
Eko pana puriso paadvrena gacchanto paca kambalasatni pasretv nisinna eka
paika disv ha ambho, eko smaero kambale saharanto gacchati, tava kambale
paicchdehti? Ki pana so dinnake gahti, udhu adinnaketi? Dinnake gahtti. Eva
sante sace icchmi, dassmi, no ce, na dassmi, gaccha tvanti uyyojesi. Maccharino hi andhabl
evarpesu dna dadamnesu maccharyitv asadisadna disv maccharyanto ko (dha. pa. 177)
viya niraye nibbattanti. paiko cintesi aya puriso attano dhammatya gacchamno tava
kambale paicchdehti ma ha. Sacepi so dinnaka gahti, aha pana mama santaka sace
icchmi, dassmi, no ce, na dassmti avaca, dihaka pana adentassa lajj uppajjati, attano
santaka paicchdentassa doso natthi, imesu pacakambalasatesu dve kambalni
satasahassagghanikni, imneva paicchdetu vaatti. Dvepi kambale dasya dasa sambandhitv
tesa antare pakkhipitv paicchdesi. Smaeropi bhikkhusahassena saddhi ta padesa ppui.
paikassa smaera disvva puttasineho uppajji, sakalasarra sinehena paripua ahosi. So
cintesi tihatu kambalni, ima disv hadayamasampi dtu yuttanti. Te dvepi kambale
nharitv smaerassa pdamle hapetv vanditv, bhante, tay dihadhammassa bhg assanti
avaca. Sopissa eva hotti anumodana aksi.
www.tipitaka.org Vipassana Research Institute
Page 164 sur 448
Smaero antonagarepi paca kambalasatni labhi. Eva ekadivasayeva kambalasahassa
labhitv bhikkhusahassassa adsi. Athassa kambaladyakatissattheroti nma karisu. Eva
nmakaraadivase dinnakambalo sattavassikakle kambalasahassabhva ppui. Buddhassanahi
hapetv natthaa ta hna, yattha appa dinna bahu hoti, bahu dinna bahutara. Tenha
bhagav
Tathrpoya, bhikkhave, bhikkhusagho, yathrpe bhikkhusaghe appa dinna
bahu hoti, bahu dinna bahutaranti (ma. ni. 3.146)
Eva smaero ekakambalassa nissandena sattavassikova kambalasahassa labhi. Tassa jetavane
viharantassa abhikkhaa tidyak santika gantv kathsallpa karonti. So cintesi may idha
vasantena tidyakesu gantv kathentesu akathetumpi na sakk, etehi saddhi kathpapacena attano
patiha ktu na sakk, yannha satthu santike kammahna uggahitv araa
paviseyyanti. So satthra upasakamitv vanditv yva arahatt kammahna kathpetv
upajjhya vanditv pattacvaramdya vihr nikkhamitv sace sannahne vasissmi, tak ma
pakkosissantti vsati yojanasata magga agamsi. Athekena gmadvrena gacchanto eka
mahallakapurisa disv pucchi ki nu kho, mahupsaka, imasmi padese vasantna
raakavihro atthti? Atthi, bhanteti. Tena hi me magga cikkhhti. Mahallakaupsakassa
pana ta disvva puttasineho udapdi. Athassa tattheva hito ancikkhitv ehi, bhante, cikkhissmi
teti gahetv agamsi. Smaero tena saddhi gacchanto antarmagge nnpupphaphalapaimaite
rukkhapabbatapadese disv aya, upsaka, ki padeso nma, aya upsaka ki padeso nmti
pucchi. Sopissa tesa nmni cikkhanto raakavihra patv ida, bhante, phsukahna,
idheva vashti vatv, bhante, ko nmo tvanti nma pucchitv aha vanavstisso nma
upsakti vutte, sve amhka gme bhikkhya caritu vaatti vatv nivattitv antogmameva
gato. Vanavstisso nma vihra gato, tassa ygubhattdni paiydethti manussna rocesi.
Smaero pahamameva tisso nma hutv tato piaptadyakatisso kambaladyakatisso
vanavstissoti ti nmni labhitv sattavassabbhantare cattri nmni labhi. So punadivase ptova ta
gma piya pvisi. Manuss bhikkha datv vandisu. Smaero sukhit hotha, dukkh
muccathti ha. Ekamanussopi tassa bhikkha datv puna geha gantu nsakkhi, sabbeva olokent
ahasu. Sopi attano ypanamattameva gahi. Sakalagmavsino tassa pdamle urena nipajjitv,
bhante, tumhesu ima temsa idha vasantesu maya ti sarani gahetv pacasu slesu patihya
msassa aha uposathakammni upavasissma, idha vasanatthya no paia dethti. So upakra
sallakkhetv tesa paia datv nibaddha tattheva piaptacra cari. Vanditavanditakkhae ca
sukhit hotha, dukkh muccathti padadvayameva kathetv pakkmi. So tatthevapahamamsaca
dutiyamsaca vtinmetv tatiyamse gacchante saha paisambhidhi arahatta ppui.
Athassa pavretv vuhavassakle upajjhyo satthra upasakamitv vanditv ha aha,
bhante, tissasmaerassa santika gacchmti. Gaccha, sriputtti. So attano parivre pacasate
bhikkh dya pakkanto, vuso moggallna, aha tissasmaerassa santika gacchmti ha.
Mahmoggallnatthero ahampi, vuso, gacchmti pacahi bhikkhusatehi saddhi nikkhami.
Etenupyena mahkassapatthero anuruddhatthero uplitthero puattheroti sabbe mahsvak pacahi
pacahi bhikkhusatehi saddhi nikkhamisu. Sabbepi mahsvakna parivr cattlsa
bhikkhusahassni ahesu. Te vsatiyojanasata magga gantv gocaragma sampatt. Smaerassa
nibaddhpahko upsako dvreyeva disv paccuggantv vandi.
Atha na sriputtatthero pucchi atthi nu kho, upsaka, imasmi padese raakavihroti?
Atthi, bhanteti. Sabhikkhuko, abhikkhukoti? Sabhikkhuko, bhanteti. Ko nmo tattha
vasatti? Vanavstisso, bhanteti. Tena hi magga no cikkhti. Ke tumhe, bhanteti?
Maya smaerassa santika gatti. Upsako oloketv dhammasenpati di katv sabbepi
mahsvake sajnitv nirantara ptiy phuhasarro hutv tihatha tva, bhanteti vegena gma
www.tipitaka.org Vipassana Research Institute
Page 165 sur 448
pavisitv ete, ayy, sriputtatthera di katv asti mahsvak attano attano parivrehi
saddhi smaerassa santika gat, macaphapaccattharaadpateldni gahetv vegena
nikkhamathti ugghosesi. Manuss tvadeva macdni gahetv therna padnupadik hutv
therehi saddhiyeva vihra pavisisu. Smaero bhikkhusagha sajnitv katipayna
mahtherna pattacvarni paiggahetv vattamaksi. Tassa therna vasanahna savidahantassa
pattacvara paismentasseva andhakro jtti. Sriputtatthero upsake ha gacchatha, upsak,
tumhka andhakro jtoti. Bhante, ajja dhammassavanadivaso, na maya gamissma, dhamma
suissma, ito pubbe dhammassavanampi natthti. Tena hi, smaera, dpa jletv
dhammassavanassa kla ghosehti. So tath aksi. Atha na thero ha tissa tava upahk
dhamma sotukmmhti vadanti, kathehi tesa dhammanti. Upsak ekappahreneva uhya,
bhante, amhka ayyo sukhit hotha, dukkh muccathti imni dve padni hapetv aa
dhammakatha na jnti, amhka aa dhammakathika dethti vadisu. Smaero pana
arahatta patvpi neva tesa dhammakatha kathesti.
Tad pana na upajjhyo, smaera, katha pana sukhit honti, katha pana dukkh
muccantti imesa no dvinna padna attha kathehti ha. So sdhu, bhanteti cittabjani
gahetv dhammsana ruyha pacahi nikyehi atthaca kraaca kahitv ghanavassa vassanto
ctuddpakamahmegho viya khandhadhtuyatanabodhipakkhiyadhamme vibhajanto arahattakena
dhammakatha kathetv, bhante, eva arahattappattassa sukha hoti, arahatta pattoyeva dukkh
muccati, sesajan jtidukkhdhi ceva nirayadukkhdhi ca na parimuccantti ha. Sdhu, smaera,
sukathito te paibho, idni sarabhaa bhahti. So sarabhaampi bhai. Arue uggacchante
smaerassa upahkamanuss dve bhg ahesu. Ekacce na vata no ito pubbe evarpo kakkhao
dihapubbo. Kathahi nma evarpa dhammakatha jnanto ettaka kla mtpituhne hatv
upahahantna manussna ekampi dhammapada na kathesti kujjhisu. Ekacce lbh vata no,
ye maya evarpa bhadanta gua v agua v ajnantpi upahahimha, idni ca panassa santike
dhamma sotu labhimhti tussisu.
Sammsambuddhopi ta divasa paccsasamaye loka volokento vanavstissassa upahke
attano ajlassa anto pavihe disv ki nu kho bhavissatti vajjento imamattha upadhresi
vanavstissasmaerassa upahk ekacce tuh, ekacce kuddh, mayha puttassa pana smaerassa
kuddh nirayabhgino bhavissanti, gantabbameva tattha may, mayi gate sabbepi te smaere
mettacitta katv dukkh muccissantti. Tepi manuss bhikkhusagha nimantetv gma gantv
maapa kretv ygubhattdni sampdetv sanni papetv saghassa gamanamagga olokent
nisdisu. Bhikkhpi sarrapaijaggana katv bhikkhcravelya gma piya pavisant
smaera pucchisu ki, tissa, tva amhehi saddhi gamissasi, udhu pacchti? Mama
gamanavelyameva gamissmi, gacchatha tumhe, bhanteti. Bhikkh pattacvaramdya pavisisu.
Satth jetavanasmiyeva cvara prupitv pattamdya ekacittakkhaeneva gantv bhikkhna
purato hitameva attna dassesi. Sammsambuddho gatoti sakalagmo sakhubhitv ekakolhalo
ahosi. Manuss udaggacitt buddhappamukha bhikkhusagha nisdpetv ygu datv khajjaka
adasu. Smaero bhatte anihiteyeva antogma pvisi. Gmavsino nharitv tassa sakkacca
bhikkha adasu. So ypanamatta gahetv satthu santika gantv patta upanmesi. Satth hara,
tissti hattha pasretv patta gahetv passa, sriputta, tava smaerassa pattanti therassa dassesi.
Thero satthu hatthato patta gahetv smaerassa datv gaccha, attano pattahne nisditv
bhattakicca karohti ha.
Gmavsino buddhappamukha bhikkhusagha parivisitv satthra vanditv anumodana
ycisu. Satth anumodana karonto evamha lbh vata vo upsak, ye tumhe attano kulpaka
smaera nissya sriputta moggallna kassapa anuruddhanti astimahsvake dassanya
labhatha, ahampi tumhka kulpakameva nissya gato, buddhadassanampi vo ima nissyeva
laddha, lbh vo, suladdha voti. Manuss cintayisu aho amhka lbh, buddhnaceva
www.tipitaka.org Vipassana Research Institute
Page 166 sur 448
bhikkhusaghassa ca rdhanasamattha amhka ayya dassanya labhma,
deyyadhammacassa dtu labhmti smaerassa kuddh manuss tussisu. Tuh manuss
bhiyyosomattya pasdisu. Anumodanvasne bah sotpattiphaldni ppuisu. Satth uhysan
pakkmi. Manuss satthra anugantv vanditv nivattisu. Satth smaerena saddhi samadhurena
gacchanto, smaera, aya padeso konmo, aya padeso konmoti pubbe tassa upsakena
dassitapadese pucchanto agamsi. Smaeropi, bhante, aya itthannmo, aya itthannmoti
cikkhamnova agamsi. Satth tassa vasanahna gantv pabbatamatthaka abhiruhi. Tattha
hitna pana mahsamuddo payati. Satth smaera pucchi tissa, pabbatamatthake hito ito
cito ca oloketv ki passasti? Mahsamudda, bhanteti. Mahsamudda disv ki cintesti?
Mama dukkhitakle rodantassa cathi mahsamuddehi atirekatarena assun bhavitabbanti ida,
bhante, cintesinti. Sdhu sdhu, tissa, evameta. Ekekassa hi sattassa dukkhitakle paggharitaassni
cathi mahsamuddehi atirekatarnevti. Idaca pana vatv ima gthamha
Catsu samuddesu jala parittaka,
Tato bahu assujala anappaka;
Dukkhena phuhassa narassa socan,
Kikra samma tuva pamajjasti.
Atha na puna pucchi tissa, kaha vasasti? Imasmi pabbhre, bhanteti. Tattha pana
vasanto ki cintesti? May marantena imasmi hne katassa sarranikkhepassa paricchedo
natthti cintesi, bhanteti. Sdhu sdhu, tissa, evameta. Imesahi sattna pathaviya nipajjitv
amatahna nma natthti vatv
Upasakanmni, sahassni catuddasa;
Asmi padese dahni, natthi loke anmata.
Yamhi saccaca dhammo ca, ahis sayamo damo;
Eta ariy sevanti, eta loke anmatanti. (j.1.2.31-32)
Ima dukanipte upasakajtaka kathesi. Iti pathaviya sarranikkhepa katv marantesu sattesu
amatapubbapadese marant nma natthi, nandattherasadis pana amatapubbapadese parinibbyanti.
nandatthero kira vsavassasatikakle yusakhra olokento parikkhabhva atv ito
sattame divase parinibbyissmti rocesi. Ta pavatti sutv rohinadiy ubhayatravsikesu
manussesu orimatravsik maya therassa bahpakr, amhka santike parinibbyissatti
vadisu. Paratravsikpi maya therassa bahpakr, amhka santike parinibbyissatti vadisu.
Thero tesa vacana sutv ubhayatravsino mayha upakr, ime nma anupakrti na sakk
vattu, sacha orimatre parinibbyissmi, paratravsino dhtugahaattha tehi saddhi kalaha
karissanti. Sace paratre parinibbyissmi, orimatravsinopi tath karissanti, kalaho uppajjamnopi
ma nissyeva uppajjissati, vpasamamnopi ma nissyeva vpasamissatti cintetv
orimatravsinopi mayha upakr, paratravsinopi mayha upakr, anupakrpi nma natthi,
orimatravsino orimatreyeva sannipatantu, paratravsinopi paratreyevti ha. Tato sattame divase
majjhenadiy sattatlappame kse pallakena nisditv mahjanassa dhamma kathetv mama
sarra majjhe bhijjitv eko bhgo orimatre patatu, eko bhgo paratreti adhihya yathnisinnova
tejodhtu sampajji, jl uhahisu. Sarra majjhe bhijjitv eko bhgo orimatre pati, eko bhgo
paratre. Tato mahjano paridevi, pathaviundriyanasaddo viya rodanasaddo ahosi. Satthu parinibbne
rodanasaddatopi kruataro ahosi. Manuss cattro mse rodant paridevant satthu
pattacvaragghake tihante satthu hitaklo viya no ahosi, idni no satth parinibbutoti vippalapant
viravant vicaristi.
Puna satth smaera pucchi tissa, imasmi vanasae dpidna saddena bhyasi, na
www.tipitaka.org Vipassana Research Institute
Page 167 sur 448
bhyasti? Na bhymi bhagav, apica kho pana me etesa sadda sutv vanarati nma
uppajjatti vatv sahimatthi gthhi vanavaana nma kathesi. Atha na satth tissti
mantesi. Ki, bhanteti? Maya gacchma, tva gamissasi, nivattissasti. Mayha upajjhye
ma dya gacchante gamissmi, nivattente nivattissmi, bhanteti. Satth bhikkhusaghena saddhi
pakkmi. Smaerassa pana nivattitumeva ajjhsayo, thero ta atv tissa, sace nivattitukmo,
nivattti ha. So satthraca bhikkhusaghaca vanditv nivatti. Satth jetavanameva agamsi.
Bhikkhna dhammasabhya kath udapdi aho vata vanavstissasmaero dukkara
karoti, paisandhiggahaato pahyassa tak sattasu magalesu pacanna bhikkhusatna
appodakamadhupyasameva adasu, pabbajitakle antovihre buddhappamukhassa bhikkhusaghassa
satta divasni appodakamadhupyasameva adasu. Pabbajitv ahame divase antogma pavisanto
dvheva divasehi sakasahassena saddhi piaptasahassa labhi, punekadivasa kambalasahassa
labhi. Itissa idha vasanakle mahlbhasakkro uppajji, idni evarpa lbhasakkra chaetv
araa pavisitv missakhrena ypeti, dukkarakrako vata tissasmaeroti. Satth gantv, kya
nuttha, bhikkhave, etarahi kathya sannisinnti pucchitv imya nmti vutte ma, bhikkhave,
lbhpanis nmes a, nibbnagmin paipad a. Eva lbha labhissmti hi
raikdidhutagasamdnavasena lbhpanisa rakkhantassa bhikkhuno cattro apy vivaadvr
eva tihanti, nibbnagminiy pana paipadya uppanna lbhasakkra pahya araa pavisitv
ghaento vyamanto arahatta gahtti anusandhi ghaetv dhamma desento ima gthamha
75. A hi lbhpanis, a nibbnagmin;
Evameta abhiya, bhikkhu buddhassa svako;
Sakkra nbhinandeyya, vivekamanubrhayeti.
Tattha a hi lbhpanis, a nibbnagminti lbhpanis nmes a eva, a
nibbnagmin paipad. Lbhuppdakena hi bhikkhun thoka akusalakamma ktu vaati,
kyavakdni ktabbni honti. Yasmihi kle kyavakdsu kici karoti, tad lbho uppajjati.
Pyasaptiyahi vaka akatv ujukameva hattha otretv ukkhipantassa hattho makkhitamattakova
hoti, vaka katv otretv ukkhipantassa pana pyasapia uddharantova nikkhamati, eva
kyavakdni karaakleyeva lbho uppajjati. Aya adhammik lbhpaniss nma. Upadhisampad
cvaradhraa bhusacca parivro araavsoti evarpehi pana kraehi uppanno lbho dhammiko
nma hoti. Nibbnagmini paipada prentena pana bhikkhun kyavakdni pahtabbni.
Anandheneva andhena viya, amgeneva mgena viya, abadhireneva badhirena viya bhavitu vaati.
Asahena amyena bhavitu vaati. Evametanti eta lbhuppdana paipadaca nibbnagmini
paipadaca eva atv sabbesa sakhatsakhatadhammna bujjhanahena buddhassa savanante
jtahena ovdnussani v savanahena svako bhikkhu adhammika catupaccayasakkra
nbhinandeyya, na ceva dhammika paikkoseyya, kyavivekdika viveka anubrhaye. Tattha
kyavivekoti kyassa ekbhvo. Cittavivekoti aha sampattiyo. Upadhivivekoti nibbna. Tesu
kyaviveko gaasagaika vinodeti, cittaviveko kilesasagaika vinodeti, upadhiviveko
sakhrasagaika vinodeti. Kyaviveko cittavivekassa paccayo hoti, cittaviveko upadhivivekassa
paccayo hoti. Vuttampiheta
Kyaviveko ca vivekahakyna nekkhammbhiratna, cittaviveko ca
parisuddhacittna paramavodnappattna, upadhiviveko ca nirupadhna puggalna
visakhragatnanti (mahni. 150).
Ima tividhampi viveka brheyya vaheyya, upasampajja vihareyyti attho.
Desanvasne bah sotpattiphaldni ppuisti.
Vanavstissasmaeravatthu pannarasama.
www.tipitaka.org Vipassana Research Institute
Page 168 sur 448
Blavaggavaan nihit.
Pacamo vaggo.
6. Paitavaggo
1. Rdhattheravatthu
Nidhnava pavattranti ima dhammadesana satth jetavane viharanto yasmanta
rdhatthera rabbha kathesi.
So kira gihikle svatthiya duggatabrhmao ahosi. So bhikkhna santike jvissmti
cintetv vihra gantv appaharitaka karonto parivea sammajjanto mukhadhovandni dadanto
antovihreyeva vasi. Bhikkhpi na sagahisu, pabbjetu pana na icchanti. So pabbajja
alabhamno kiso ahosi. Athekadivasa satth paccsakle loka volokento ta brhmaa disv
ki nu khoti upadhrento arah bhavissatti atv syanhasamaye vihracrika caranto viya
brhmaassa santika gantv, brhmaa, ki karonto vicarasti ha. Bhikkhna vattapaivatta
karonto, bhanteti. Labhasi nesa santik sagahanti? ma, bhante, hramatta labhmi, na
pana ma pabbjentti. Satth etasmi nidne bhikkhusagha sanniptpetv tamattha pucchitv,
bhikkhave, atthi koci imassa brhmaassa adhikra saratti pucchi. Sriputtatthero aha, bhante,
sarmi, aya me rjagahe piya carantassa attano abhihaa kaacchubhikkha dpesi,
imamassha adhikra sarmti ha. So satthr ki pana te, sriputta, eva katpakra
dukkhato mocetu na vaatti vutte, sdhu, bhante, pabbjessmti ta brhmaa pabbjesi.
Tassa bhattagge sanapariyante sana pputi, ygubhattdhipi kilamati. Thero ta dya crika
pakkmi, abhikkhaaca na ida te kattabba, ida te na kattabbanti ovadi anussi. So suvaco
ahosi padakkhiaggh. Tasm yathnusiha paipajjamno katipheneva arahatta ppui.
Thero ta dya satthu santika gantv vanditv nisdi. Atha na satth paisanthra katv ha
suvaco nu kho, sriputta, te antevsikoti. ma, bhante, ativiya suvaco, kismici dose vuccamne na
kuddhapubboti. Sriputta, evarpe saddhivihrike labhanto kittake gaheyysti? Bhante,
bahukepi gaheyyamevti. Athekadivasa dhammasabhya katha samuhpesu sriputtatthero
kira kata kataved, kaacchubhikkhmatta upakra saritv duggatabrhmaa pabbjesi. Theropi
ovdakkhamo ovdakkhamameva labhti. Satth tesa katha sutv na, bhikkhave, idneva,
pubbepi sriputto kata katavedyevti vatv tamattha paksetu
Alnacitta nissya, pahah mahat cam;
Kosala sensantuha, jvaggha aghayi.
Eva nissayasampanno, bhikkhu raddhavriyo;
Bhvaya kusala dhamma, yogakkhemassa pattiy;
Ppue anupubbena, sabbasayojanakkhayanti. (j. 1.2.11-12)
Ima dukanipte alnacittajtaka vitthretv kathesi. Tad kira vahakhi pdassa
arogakaraabhvena kaha attano upakra atv sabbasetassa hatthipotakassa dyako ekacriko hatth
sriputtatthero ahosti eva thera rabbha jtaka kathetv rdhatthera rabbha, bhikkhave,
bhikkhun nma rdhena viya suvacena bhavitabba, dosa dassetv ovadiyamnenapi na
kujjhitabba, ovdadyako pana nidhicikkhaako viya dahabboti vatv anusandhi ghaetv
dhamma desento ima gthamha
76. Nidhnava pavattra, ya passe vajjadassina;
www.tipitaka.org Vipassana Research Institute
Page 169 sur 448
Niggayhavdi medhvi, tdisa paita bhaje;
Tdisa bhajamnassa, seyyo hoti na ppiyoti.
Tattha nidhnanti tattha tattha nidahitv hapitna hiraasuvadiprna nidhikumbhna.
Pavattranti kicchajvike duggatamanusse anukampa katv ehi, sukhena jvanpya
dassessmti nidhihna netv hattha pasretv ima gahetv sukhena jvti cikkhitra viya.
Vajjadassinanti dve vajjadassino imin na asruppena v khalitena v saghamajjhe
niggahissmti randhagavesako ca, ata panatthya ta anuggahaatthya sldnamassa
vuddhikmatya ta ta vajja olokanena ullumpanasabhvasahito ca. Aya idha adhippeto. Yath
hi duggatamanusso ima gahhti tajjetvpi pothetvpi nidhi dassente kopa na karoti, pamudito
eva hoti, evameva evarpe puggale asruppa v khalita v disv cikkhante kopo na ktabbo,
tuheneva bhavitabba, bhante, mahanta vo kamma kata, mayha cariyupajjhyahne hatv
ovadantehi punapi ma vadeyythti pavretabbameva. Niggayhavdinti ekacco hi
saddhivihrikdna asruppa v khalita v disv aya me mukhodakadndhi sakkacca
upahahati, sace na vakkhmi, na ma upahahissati, eva me parihni bhavissatti vatthu
avisahanto na niggayhavd nma hoti. So imasmi ssane kacavara kirati. Yo pana tathrpa
vajja disv vajjnurpa tajjento pamento daakamma karonto vihr ta nharanto sikkhpeti,
aya niggayhavd nma seyyathpi sammsambuddho. Vuttaheta niggayha niggayhha,
nanda, vakkhmi, pavayha pavayha, nanda, vakkhmi, yo sro so hassatti (ma. ni. 3.196).
Medhvinti dhammojapaya samanngata. Tdisanti evarpa paita bhajeyya payirupseyya.
Tdisahi cariya bhajamnassa antevsikassa seyyo hoti, na ppiyo vahiyeva hoti, no parihnti.
Desanpariyosne bah sotpattiphaldni ppuisti.
Rdhattheravatthu pahama.
2. Assajipunabbasukavatthu
Ovadeyynusseyyti ima dhammadesana satth jetavane viharanto
assajipunabbasukabhikkh rabbha kathesi. Desan pana kgirismi samuhit.
Te kira dve bhikkh kicpi aggasvakna saddhivihrik, alajjino pana ahesu ppabhikkh. Te
ppakehi attano parivrehi pacahi bhikkhusatehi saddhi kgirismi viharant mlvaccha
ropentipi roppentiptidika (pr. 431; cava. 21) nnappakra ancra karont
kuladsakakamma katv tato uppannehi paccayehi jvika kappent ta vsa pesalna
bhikkhna anvsa akasu. Satth ta pavatti sutv tesa pabbjanyakammakaraatthya
saparivre dve aggasvake mantetv gacchatha, sriputt, tesu ye tumhka vacana na karonti,
tesa pabbjanyakamma karotha, ye pana karonti, te ovadatha anussatha. Ovadanto hi anussanto
apaitnayeva appiyo hoti amanpo, paitna pana piyo hoti manpoti anusandhi ghaetv
dhamma desento ima gthamha
77. Ovadeyynusseyya, asabbh ca nivraye;
Satahi so piyo hoti, asata hoti appiyoti.
Tattha ovadeyyti uppanne vatthusmi vadanto ovadati nma, anuppanne vatthusmi ayasopi te
siytidivasena angata dassento anussati nma. Sammukh vadanto ovadati nma, parammukh
dta v ssana v pesento anussati nma. Saki vadanto ovadati nma, punappuna vadanto
anussati nma. Ovadanto eva v anussati nmti eva ovadeyya anusseyya. Asabbh cti
akusaladhamm ca nivreyya, kusaladhamme patihpeyyti attho. Satahi so piyo hotti so evarpo
puggalo buddhdna sappurisna piyo hoti. Ye pana adihadhamm avitiaparalok
misacakkhuk jvikatthya pabbajit, tesa asata so ovdako anussako, na tva amhka
www.tipitaka.org Vipassana Research Institute
Page 170 sur 448
upajjhyo, na cariyo, kasm amhe ovadasti eva mukhasatthi vijjhantna appiyo hotti.
Desanvasne bah sotpattiphaldni ppuisti. Sriputtamoggallnpi tattha gantv te bhikkh
ovadisu anussisu. Tesu ekacce ovda sampaicchitv samm vattisu, ekacce vibbhamisu,
ekacce pabbjanyakamma ppuisti.
Assajipunabbasukavatthu dutiya.
3. Channattheravatthu
Na bhaje ppake mitteti ima dhammadesana satth jetavane viharanto channatthera rabbha
kathesi.
So kira yasm aha amhka ayyaputtena saddhi mahbhinikkhamana nikkhanto tad
aa ekampi na passmi, idni pana aha sriputto nma, aha moggallno nma, maya
aggasvakamhti vatv ime vicarantti dve aggasvake akkosati. Satth bhikkhna santik ta
pavatti sutv channatthera pakkospetv ovadati. So takhaeyeva tuh hutv puna gantv there
akkosatiyeva. Eva yvatatiya akkosanta pakkospetv satth ovaditv channa, dve aggasvak
nma tuyha kalyamitt uttamapuris, evarpe kalyamitte sevassu bhajassti vatv dhamma
desento ima gthamha
78. Na bhaje ppake mitte, na bhaje purisdhame;
Bhajetha mitte kalye, bhajetha purisuttameti.
Tassattho kyaduccaritdiakusalakammbhirat ppamitt nma. Sandhicchedandike v
ekavsatianesandibhede v ahne niyojak purisdham nma. Ubhopi v ete ppamitt ceva
purisdham ca, te na bhajeyya na payirupseyya, vipart pana kalyamitt ceva sappuris ca, te
bhajetha payirupsethti.
Desanvasne bah sotpattiphaldni ppuisti.
Channatthero pana ta ovda sutvpi purimanayeneva bhikkh akkosati paribhsati. Punapi
satthu rocesu. Satth, bhikkhave, mayi dharante channa sikkhpetu na sakkhissatha, mayi pana
parinibbute sakkhissathti vatv parinibbnakle yasmat nandena, bhante, katha channatthere
amhehi paipajjitabbanti vutte, nanda, channassa bhikkhuno brahmadao dtabboti pesi. So
satthari parinibbute nandattherena rocita brahmadaa sutv dukkh dummano tikkhattu
mucchito patitv m ma, bhante, nsayitthti ycitv samm vatta prento na cirasseva saha
paisambhidhi arahatta pputi.
Channattheravatthu tatiya.
4. Mahkappinattheravatthu
Dhammapti sukha setti ima dhammadesana satth jetavane viharanto mahkappinatthera
rabbha kathesi.
Tatrya anupubb kath atte kira yasm mahkappino padumuttarabuddhassa pdamle
katbhinhro sasre sasaranto brasito avidre ekasmi pesakragme jehakapesakro hutv
nibbatti. Tad sahassamatt paccekabuddh aha mse himavante vasitv vassike cattro mse janapade
vasanti. Te ekavra brasiy avidre otaritv sensanakaraatthya hatthakamma ycathti
rao santika aha paccekabuddhe pahiisu. Tad pana rao vappamagalaklo hoti. So
www.tipitaka.org Vipassana Research Institute
Page 171 sur 448
paccekabuddh kira gatti sutv tasmi khae nikkhamitv gatakraa pucchitv ajja,
bhante, okso natthi, sve amhka vappamagala, tatiyadivase karissmti vatv paccekabuddhe
animantetvva pvisi. Paccekabuddh aattha gamissmti pakkamisu. Tasmi khae
jehapesakrassa bhariy kenacideva karayena brasi gacchant te paccekabuddhe disv vanditv
ki, bhante, avelya, ayy, gatti pucchitv dito pahya kathesu. Ta pavatti sutv
saddhsampann asampann itth sve, bhante, amhka bhikkha gahathti nimantesi.
Bahuk maya bhaginti. Kittak, bhanteti? Sahassamattti. Bhante, imasmi gme
sahassapesakr vasimha. Ekeko ekekassa bhikkha dassati, bhikkha adhivsetha, ahameva vo
vasanahnampi kressmti ha. Paccekabuddh adhivsayisu.
S gma pavisitv ugghosesi aha sahassamatte paccekabuddhe disv nimantayi, ayyna
nisdanahna savidahatha, ygubhattdni sampdethti. Gmamajjhe maapa kretv sanni
papetv punadivase paccekabuddhe nisdpetv patena khdanyena bhojanyena parivisitv
bhattakiccvasne tasmi gme sabb itthiyo dya thi saddhi paccekabuddhe vanditv, bhante,
temsa vasanatthya paia dethti tesa paia gahetv puna gme ugghosesi ammatt,
ekekakulato ekeko puriso pharasuvsidni gahetv araa pavisitv dabbasambhre haritv ayyna
vasanahna karotti. Gmavsino tassyeva vacana sutv ekeko ekeka katv saddhi
rattihnadivhnehi paaslasahassa kretv attano attano paaslya vasspagate
paccekabuddhe aha sakkacca upahahissmi, aha sakkacca upahahissmti upahahisu.
Vassavuhakle attano attano paaslya vassavuhna paccekabuddhna cvarasake
sajjethti samdapetv ekekassa sahassasahassamla cvara dpesi. Paccekabuddh vuhavass
anumodana katv pakkamisu.
Gmavsinopi ida puakamma katv ito cut tvatisabhavane nibbattitv gaadevaputt
nma ahesu. Te tattha dibbasampatti anubhavitv kassapasammsambuddhakle brasiya
kuumbikagehesu nibbattisu. Jehakapesakro jehakakuumbikassa putto ahosi. Bhariypissa
jehakakuumbikasseva dht ahosi. T sabbpi vayappatt parakula gacchantiyo tesa tesayeva
gehni agamisu. Athekadivasa vihre dhammassavana saghuha. Satth dhamma
desessatti sutv sabbepi te kuumbik dhamma sossmti bhariyhi saddhi vihra agamisu.
Tesa vihramajjha pavihakkhae vassa uhahi. Yesa kulpak v tismaerdayo v atthi, te
tesa pariveni pavisisu. Te pana tathrpna natthitya katthaci, pavisitu avisahant
vihramajjheyeva ahasu. Atha ne jehakakuumbiko ha passatha amhka vippakra,
kulaputtehi nma ettakena lajjitu yuttanti. Ayya, ki pana karomti? Maya visssikahnassa
abhvena ima vippakra patt, sabbe dhana saharitv parivea karomti. Sdhu, ayyti
jehako sahassa adsi, ses paca paca satni. Itthiyo ahateyyni ahateyyni satni. Te ta
dhana saharitv sahassakgraparivra satthu vasanatthya mahparivea nma rabhisu.
Navakammassa mahantatya dhane appahonte pubbe dinnadhanato puna upahpaha adasu.
Nihite parivee vihramaha karont buddhappamukhassa bhikkhusaghassa sattha mahdna
datv vsatiy bhikkhusahassna cvarni sajjisu.
Jehakakuumbikassa pana bhariy sabbehi samna akatv attano paya hit atirekatara
katv satthra pjessmti anojapupphavaena sahassamlena sakena saddhi
anojapupphacakoaka gahetv anumodanakle satthra anojapupphehi pjetv ta saka satthu
pdamle hapetv, bhante, nibbattanibbattahne anojapupphavaayeva me sarra hotu, anoj
eva ca me nma hotti patthana pahapesi. Satth eva hotti anumodana aksi. Te sabbepi
yvatyuka hatv tato cut devaloke nibbattitv imasmi buddhuppde devalok cavitv
jehakakuumbiko kukkuavatnagare rjakule nibbattitv vayappatto mahkappinarj nma ahosi, ses
amaccakule nibbattisu. Jehakakuumbikassa bhariy maddarahe sgalanagare rjakule nibbatti,
anojapupphavaamevass sarra ahosi, anojtvevass nma karisu. S vayappatt
mahkappinarao geha gantv anojdev nma ahosi. Sesitthiyopi amaccakulesu nibbattitv
vayappatt tesayeva amaccaputtna gehni agamasu. Te sabbe rao sampattisadisa sampatti
www.tipitaka.org Vipassana Research Institute
Page 172 sur 448
anubhavisu. Yad rj sabblakrapaimaito hatthi abhiruhitv vicari, tad tepi tatheva
vicaranti. Tasmi assena v rathena v vicarante tepi tatheva vicaranti? Eva te ekato hutv katna
puna nubhvena ekatova sampatti anubhavisu. Rao pana balo, balavhano, puppho,
pupphavhano, supattoti paca ass honti. Rj tesu supatta assa saya rohati, itare cattro
assrohna ssanharaatthya adsi. Rj te ptova bhojetv gacchatha dve v ti v yojanni
hiitv buddhassa v dhammassa v saghassa v uppannabhva atv mayha sukhassana
harathti pesesi. Te cathi dvrehi nikkhamitv ti yojanni hiitv ssana alabhitv
paccgacchanti.
Athekadivasa rj supatta assa ruyha amaccasahassaparivuto uyyna gacchanto
kilantarpe pacasatavijake nagara pavisante disv ime addhnakilant, addh imesa santik
eka bhaddaka ssana sossmti te pakkospetv kuto gacchathti pucchi. Atthi, deva, ito
vsatiyojanasatamatthake svatthi nma nagara, tato gacchmti. Atthi pana vo padese kici
ssana uppannanti. Deva, aa kici natthi, sammsambuddho pana uppannoti. Rj tvadeva
pacavaya ptiy phuhasarro kici sallakkhetu asakkonto muhutta vtinmetv, tt, ki
vadethti pucchi. Buddho, deva, uppannoti. Rj dutiyampi tatiyampi tatheva vtinmetv catutthe
vre ki vadetha, ttti pucchitv buddho, deva, uppannoti vutte, tt, vo satasahassa
dadmti vatv aampi kici ssana atthti pucchi. Atthi, deva, dhammo uppannoti. Rj
tampi sutv purimanayeneva tayo vre vtinmetv catutthe vre dhammo uppannoti vutte idhpi
vo satasahassa dammti vatv aparampi ssana atthi, ttti pucchi. Atthi, deva, sagharatana
uppannanti. Rj tampi sutv tayo vre vtinmetv catutthe vre saghoti pade vutte idhpi vo
satasahassa dammti vatv amaccasahassa oloketv, tt, ki karissathti pucchi. Deva,
tumhe ki karissathti? Aha, tt, buddho uppanno, dhammo uppanno, sagho uppannoti sutv
na puna nivattissmi, satthra uddissa gantv tassa santike pabbajissmti. Mayampi, deva, tumhehi
saddhi pabbajissmti. Rj suvaapae akkharni likhpetv vijake ha anoj nma dev
tumhka ti satasahassni dassati, evaca pana na vadeyytha rao kira te issariya vissaha,
yathsukha sampatti paribhujhti, sace pana vo rj kahanti pucchati, satthra uddissa
pabbajissmti vatv gatoti roceyythti. Amaccpi attano attano bhariyna tatheva ssana
pahiisu. Rj vijake uyyojetv assa abhiruyha amaccasahassaparivuto ta khaayeva
nikkhami.
Satthpi ta divasa paccsakle loka volokento mahkappinarjna saparivra disv
aya mahkappino vijakna santik tia ratanna uppannabhva sutv tesa vacana thi
satasahassehi pjetv rajja pahya amaccasahassehi parivuto ma uddissa pabbajitukmo sve
nikkhamissati. So saparivro saha paisambhidhi arahatta ppuissati, paccuggamanamassa
karissmti punadivase cakkavatt viya khuddakagmabhojaka paccuggacchanto sayameva
pattacvara gahetv vsayojanasata magga paccuggantv candabhgya nadiy tre
nigrodharukkhamle chabbaarasmiyo vissajjento nisdi. Rjpi gacchanto eka nadi patv k
nmesti pucchi. Aparacch nma, devti. Kimass parima, ttti? Gambhrato gvuta,
puthulato dve gvutni, devti. Atthi panettha nv v uumpo vti? Natthi, devti. Nvdni
olokente amhe jti jara upaneti, jar maraa. Aha nibbematiko hutv ti ratanni uddissa
nikkhanto, tesa me nubhvena ima udaka udaka viya m ahosti tia ratanna gua
vajjetv itipi so bhagav araha sammsambuddhoti buddhnussati anussaranto saparivro
assasahassena udakapihi pakkhandi. Sindhav pihipse viya pakkhandisu. Khurna agg neva
temisu.
So ta uttaritv purato gacchanto aparampi nadi disv aya k nmti pucchi. Nlavhin
nma, devti. Kimass parimanti? Gambhratopi puthulatopi ahayojana, devti. Sesa
purimasadisameva. Ta pana nadi disv svkkhto bhagavat dhammoti dhammnussati
anussaranto pakkhandi. Tampi atikkamitv gacchanto aparampi nadi disv aya k nmti pucchi.
Candabhg nma, devti. Kimass parimanti? Gambhratopi puthulatopi yojana, devti.
www.tipitaka.org Vipassana Research Institute
Page 173 sur 448
Sesa purimasadisameva. Ima pana nadi disv suppaipanno bhagavato svakasaghoti
saghnussati anussaranto pakkhandi. Ta pana nadi atikkamitv gacchanto satthu sarrato
nikkhant chabbaarasmiyo addasa. Nigrodharukkhassa skhviapapalsni sovaamayni viya
ahesu. Rj cintesi aya pana obhso neva candassa, na sriyassa, na
devamrabrahmangasupadna aatarassa, addh aha satthra uddissa gacchanto
mahgotamabuddhena diho bhavissmti. So tvadeva assapihito otaritv onatasarro
rasmianusrena satthra upasakamitv manosilrase nimujjanto viya buddharasmna anto pavisitv
satthra vanditv ekamanta nisdi saddhi amaccasahassena, satth tassa anupubbi katha
kathesi. Desanvasne rj saparivro sotpattiphale patihahi. Atha sabbeva uhahitv pabbajja
ycisu. Satth gamissati nu kho imesa kulaputtna iddhimayapattacvaranti upadhrento ime
kulaputt paccekabuddhasahassassa cvarasahassa adasu, kassapasammsambuddhakle vsatiy
bhikkhusahassnampi vsaticvarasahassnipi adasu. Anacchariya imesa
iddhimayapattacvargamananti atv dakkhiahattha pasretv etha, bhikkhavo, caratha
brahmacariya samm dukkhassa antakiriyyti ha. Te tvadeva ahaparikkhradhar
vassasahikatther viya hutv vehsa abbhuggantv paccorohitv satthra vanditv nisdisu.
Tepi vijak rjakula gantv ra pahitabhva rocpetv deviy gacchantti vutte
pavisitv vanditv ekamanta ahasu. Atha ne dev pucchi tt, ki kra gattthti?
Maya ra tumhka santika pahit, ti kira no satasahassni dethti. Tt, atibahu
bhaatha, ki tumhehi rao kata, kismi vo rj pasanno ettaka dhana dpesti? Devi, na
aa kici kata, rao pana eka ssana rocayimhti? Sakk pana, tt, mayha rocetunti.
Sakk, devti. Tena hi, tt, vadethti. Devi buddho loke uppannoti. Spi ta sutv
purimanayeneva ptiy phuhasarr tikkhattu kici asallakkhetv catutthe vre buddhoti pada
sutv, tt, imasmi pade ra ki dinnanti? Satasahassa, devti. Tt, ananucchavika ra
kata evarpa ssana sutv tumhka satasahassa dadamnena. Ahahi vo mama
duggatapakre ti satasahassni dammi, aparampi tumhehi rao ki rocitanti? Te idacidacti
itarnipi dve ssanni rocayisu. Dev purimanayeneva ptiy phuhasarr tikkhattu kici
asallakkhetv catutthe vre tatheva sutv ti ti satasahassni dpesi, eva te sabbnipi dvdasa
satasahassni labhisu.
Atha ne dev pucchi rj kaha, ttti? Devi, satthra uddissa pabbajissmti gatoti.
Mayha tena ki ssana dinnanti? Sabba kira tena tumhka issariya vissaha, tumhe kira
yathruciy sampatti anubhavathti. Amacc pana kaha, ttti? Tepi ra saddhiyeva
pabbajissmti gat, devti. S tesa bhariyyo pakkospetv, amm, tumhka smik ra
saddhi pabbajissmti gat, tumhe ki karissathti? Ki pana tehi amhka ssana pahita,
devti? Tehi kira attano sampatti tumhka vissah, tumhe kira ta sampatti yathruci
paribhujathti. Tumhe pana, devi, ki karissathti? Amm, so tva rj ssana sutv magge
hitakova thi satasahassehi ti ratanni pjetv kheapia viya sampatti pahya pabbajissmti
nikkhanto, may pana tia ratanna ssana sutv ti ratanni navahi satasahassehi pjitni, na
kho panes sampatti nma raoyeva dukkh, mayhampi dukkhyeva. Ko ra chaitakheapia
jukehi patihahitv mukhena gahissati, na mayha sampattiy attho, ahampi satthra uddissa
gantv pabbajissmti. Devi, mayampi tumheheva saddhi pabbajissmti. Sace sakkotha, sdhu,
ammti? Sakkoma, devti. Sdhu, amm, tena hi ethti rathasahassa yojpetv ratha ruyha
thi saddhi nikkhamitv antarmagge pahama nadi disv yath ra puha, tatheva pucchitv
sabbapavatti sutv rao gatamagga olokethti vatv sindhavna padavalaja na passma,
devti vutte rj ti ratanni uddissa nikkhanto saccakiriya katv gato bhavissati. Ahampi ti
ratanni uddissa nikkhant, tesameva anubhvena ida udaka viya m ahosti tia ratanna
gua anussaritv rathasahassa pesesi. Udaka pihipsasadisa ahosi. Cakkna
aggagganemivaiyo neva temisu. Eteneva upyena itar dve nadiyo uttari.
Atha satth tassgamanabhva atv yath attano santike nisinn bhikkh na payanti,
www.tipitaka.org Vipassana Research Institute
Page 174 sur 448
evamaksi. Spi gacchant gacchant satthu sarrato nikkhant chabbaarasmiyo disv tatheva
cintetv satthra upasakamitv vanditv ekamanta hit pucchi bhante, mahkappino tumhka
uddissa nikkhanto gatettha mae, kaha so, amhkampi na dassethti? Nisdatha tva, idheva
na passissathti. T sabbpi tuhacitt idheva kira nisinn smike passissmti nisdisu. Satth
tsa anupubbi katha kathesi, anojdev desanvasne saparivr sotpattiphala ppui.
Mahkappinatthero tsa vahitadhammadesana suanto saparivro saha paisambhidhi arahatta
ppui. Tasmi khae satth tsa te bhikkh arahattappatte dassesi. Tsa kira gatakkhaeyeva
attano smike ksvadhare muakasse disv citta ekagga na bhaveyya, tena maggaphalni pattu
na sakkueyyu. Tasm acalasaddhya patihitakle tsa te bhikkh arahattappatteyeva dassesi.
Tpi te disv pacapatihitena vanditv, bhante, tumhka tva pabbajitakicca matthaka
pattanti vatv satthra vanditv ekamanta hit pabbajja ycisu. Eva kira vutte satth
uppalavaya gamana cintesti ekacce vadanti. Satth pana t upsikyo ha svatthi gantv
bhikkhunupassaye pabbajethti. T anupubbena janapadacrika caramn antarmagge mahjanena
abhihaasakkrasammn padasva vsayojanasatika gantv bhikkhunupassaye pabbajitv arahatta
ppuisu. Satthpi bhikkhusahassa dya kseneva jetavana agamsi. Tatra suda yasm
mahkappino rattihnadivhndsu aho sukha, aho sukhanti udna udnento vicarati.
Bhikkh bhagavato rocesu bhante, mahkappino aho sukha, aho sukhanti udna udnento
vicarati, attano kmasukha rajjasukha rabbha kathesi maeti. Satth ta pakkospetv sacca
kira tva, kappina, kmasukha rajjasukha rabbha udna udnesti. Bhagav me, bhante, ta
rabbha udnabhva v anudnabhva v jntti? Satth na, bhikkhave, mama putto
kmasukha rajjasukha rabbha udna udneti, puttassa pana me dhammapti nma dhammarati
nma uppajjati, so amatamahnibbna rabbha eva udna udnesti anusandhi ghaetv
dhamma desento ima gthamha
79. Dhammapti sukha seti, vippasannena cetas;
Ariyappavedite dhamme, sad ramati paitoti.
Tattha dhammaptti dhammapyako, dhamma pivantoti attho. Dhammo ca nmesa na sakk
bhjanena ygudni viya ptu? Navavidha pana lokuttaradhamma nmakyena phusanto
rammaato sacchikaronto paribhisamaydhi dukkhdni ariyasaccni paivijjhanto dhamma
pivati nma. Sukha setti desanmattameveta, cathipi iriypathehi sukha viharatti attho.
Vippasannenti anvilena nirupakkilesena. Ariyappavediteti buddhdhi ariyehi pavedite
satipahndibhede bodhipakkhiyadhamme. Sad ramatti evarpo dhammapti vippasannena cetas
viharanto paiccena samanngato sad ramati abhiramatti.
Desanvasne bah sotpanndayo ahesunti.
Mahkappinattheravatthu catuttha.
5. Paitasmaeravatthu
Udakahi nayantti ima dhammadesana satth jetavane viharanto paitasmaera rabbha
kathesi.
Atte kira kassapasammsambuddho vsatikhsavasahassaparivro brasi agamsi. Manuss
attano bala sallakkhetv ahapi dasapi ekato hutv agantukadndni adasu. Athekadivasa satth
bhattakiccapariyosne eva anumodanamaksi
Upsak idha ekacco attano santakameva dtu vaati, ki parena samdapitenti
attanva dna deti, para na samdapeti. So nibbattanibbattahne bhogasampada labhati,
www.tipitaka.org Vipassana Research Institute
Page 175 sur 448
no parivrasampada. Ekacco para samdapeti, attan na deti. So nibbattanibbattahne
parivrasampada labhati, no bhogasampada ekacco attanpi na deti, parampi na samdapeti.
So nibbattanibbattahne neva bhogasampada labhati, na parivrasampada, vighsdova
hutv jvati. Ekacco attan ca deti, paraca samdapeti. So nibbattanibbattahne
bhogasampadampi labhati parivrasampadampti.
Ta sutv sampe hito eko paitapuriso cintesi aha dni tath karissmi, yath me dvepi
sampattiyo bhavissantti. So satthra vanditv ha bhante, svtanya mayha bhikkha
gahathti. Kittakehi te bhikkhhi atthoti? Kittako pana vo, bhante, parivroti? Vsati
bhikkhusahassnti. Bhante, sabbehi saddhi svtanya mayha bhikkha gahathti. Satth
adhivsesi. So gma pavisitv, ammatt, svtanya may buddhappamukho bhikkhusagho
nimantito, tumhe yattakna bhikkhna dtu sakkhissatha, tattakna dna dethti rocetv
vicaranto attano attano bala sallakkhetv maya dasanna dassma, maya vsatiy, maya
satassa, maya pacasatnanti vutte sabbesa vacana dito pahya pae ropesi.
Tena ca samayena tasmi nagare atiduggatabhveneva mahduggatoti pato eko puriso atthi.
So tampi sammukhgata disv, samma mahduggata, may svtanya buddhappamukho
bhikkhusagho nimantito, sve nagaravsino dna dassanti, tva kati bhikkh bhojessasti? Smi,
mayha ki bhikkhhi, bhikkhhi nma sadhanna attho, mayha pana sve yguatthya
taulanimattampi natthi, aha bhati katv jvmi, ki me bhikkhhti? Samdapakena nma
byattena bhavitabba. Tasm so tena natthti vuttepi tuhbhto ahutv evamha samma
mahduggata, imasmi nagare subhojana bhujitv sukhumavattha nivsetv
nnbharaapaimait sirisayane sayamn bah jan sampatti anubhavanti, tva pana divasa
bhati katv kucchipraamattampi na labhasi, eva santepi aha pubbe pua akatatt kici na
labhmti na jnsti? Jnmi, smti. Atha kasm idni pua na karosi, tva yuv
balasampanno, ki tay bhati katvpi yathbala dna dtu na vaatti? So tasmi
kathenteyeva savegappatto hutv mayhampi eka bhikkhu pae ropehi, kicideva bhati katv
ekassa bhikkha dassmti ha. Itaro ki ekena bhikkhun pae ropitenti na ropesi?
Mahduggatopi geha gantv bhariya ha bhadde, nagaravsino sve saghabhatta karissanti,
ahampi samdapakena ekassa bhikkha dehti vutto, mayampi sve ekassa bhikkha dassmti.
Athassa bhariy maya dalidd, kasm tay sampaicchitanti avatvva, smi, bhaddaka te kata,
maya pubbepi kici adatv idni duggat jt, maya ubhopi bhati katv ekassa bhikkha dassma,
smti vatv ubhopi geh nikkhamitv bhatihna agamasu.
Mahsehi ta disv ki, samma mahduggata, bhati karissasti pucchi. ma, ayyti.
Ki karissasti? Ya tumhe kressatha, ta karissmti. Tena hi maya sve dve ti
bhikkhusatni bhojessma, ehi, drni phlehti vsipharasu nharitv dpesi. Mahduggato daha
kaccha bandhitv mahusshappatto vsi pahya pharasu gahanto, pharasu pahya vsi
gahanto drni phleti. Atha na sehi ha samma, tva ajja ativiya usshappatto kamma karosi,
ki nu kho kraanti? Smi, aha sve eka bhikkhu bhojessmti. Ta sutv sehi
pasannamnaso cintesi aho imin dukkara kata, aha duggatoti tuhbhva anpajjitv
bhati katv eka bhikkhu bhojessmti vadatti. Sehibhariypi tassa bhariya disv, amma,
ki kamma karissasti pucchitv ya tumhe kressatha, ta karomti vutte udukkhalasla
pavesetv suppamusaldni dpesi. S naccant viya tuhapahah vhi koeti ceva ophuti ca. Atha
na sehibhariy pucchi amma, tva ativiya tuhapahah kamma karosi, ki nu kho
kraanti? Ayye, ima bhati katv mayampi eka bhikkhu bhojessmti. Ta sutv
sehibhariypi tassa aho vatya dukkarakrikti pasdi. Sehi mahduggatassa drna
phlitakle aya te bhatti slna catasso niyo dpetv aya te tuhidyoti aparpi catasso
niyo dpesi.
So geha gantv bhariya ha may bhati katv sli laddho, aya nivpo bhavissati, tay
www.tipitaka.org Vipassana Research Institute
Page 176 sur 448
laddhya bhatiy dadhitelakaukabhani gahhti. Sehibhariypi puna tass eka
sappikaroikaceva dadhibhjanaca kaukabhaaca suddhatauinica dpesi. Iti ca ubhinnampi
nava taulaniyo ahesu. Te deyyadhammo no laddhoti tuhahah ptova uhahisu. Bhariy
mahduggata ha gaccha, smi, paa pariyesitv harti. So antarpae paa adisv
nadtra gantv ajja ayyna bhojana dtu labhissmti pahahamnaso gyanto paa
uccinati. Mahjla khipitv hito kevao mahduggatassa saddena bhavitabbanti ta pakkositv
pucchi ativiya tuhacitto gyasi, ki nu kho kraanti? Paa uccinmi, sammti. Ki
karissasti? Eka bhikkhu bhojessmti. Aho sukhito, bhikkhu, so tava ki paa
khdissatti? Ki karomi, samma, attan laddhapaena bhojessmti? Tena hi ehti. Ki
karomi, sammti? Ime macche gahetv pdagghanakni ahagghanakni kahpaagghanakni ca
uddnni karohti. So tath aksi. Baddhabaddhe macche nagaravsino nimantitanimantitna
bhikkhna atthya harisu. Tassa macchuddnni karontasseva bhikkhcravel ppui. So vela
sallakkhetv gamissmaha, samma, aya bhikkhna gamanavelti ha. Atthi pana kici
macchuddnanti? Natthi, samma, sabbni khnti. Tena hi may attano atthya vlukya
nikhaitv cattro rohitamacch hapit, sace bhikkhu bhojetukmosi, ime gahetv gacchti te
macche tassa adsi.
Ta divasa pana satth paccsakle loka volokento mahduggata attano ajlassa anto
paviha disv ki nu kho bhavissatti vajjento mahduggato eka bhikkhu bhojessmti
bhariyya saddhi hiyyo bhati aksi, katara nu kho bhikkhu labhissatti cintetv manuss
pae ropitasaya bhikkh gahetv attano attano gehesu nisdpessanti, mahduggato ma hapetv
aa bhikkhu na labhissatti upadhresi. Buddh kira duggatesu anukampa karonti. Tasm satth
ptova sarrapaijaggana katv mahduggata sagahissmti gandhakui pavisitv nisdi.
Mahduggatepi macche gahetv geha pavisante sakkassa paukambalasilsana uhkra dassesi.
So ki nu kho kraanti olokento hiyyo, mahduggato ekassa bhikkhuno bhikkha dassmti
attano bhariyya saddhi bhati aksi, katara nu kho bhikkhu labhissatti cintetv natthetassa
ao bhikkhu, satth pana mahduggatassa sagaha karissmti gandhakuiya nisinno.
Mahduggato attano upakappanaka ygubhatta paaspeyyampi tathgatassa dadeyya,
yannha mahduggatassa geha gantv bhattakrakakamma kareyyanti atakavesena tassa
gehasampa gantv atthi nu kho kassaci kici bhatiy ktabbanti pucchi. Mahduggato ta disv
ha samma, ki kamma karissasti? Aha, smi, sabbasippiko, mayha ajnanasippa nma
natthi, ygubhattdnipi sampdetu jnmti. Samma, maya tava kammena atthik, tuyha pana
kici dtabba bhati na passmti. Ki pana te kattabbanti? Ekassa bhikkhussa bhikkha
dtukmomhi, tassa ygubhattasavidhna icchmti. Sace bhikkhussa bhikkha dassasi, na me
bhatiy attho, ki mama pua na vaatti? Eva sante sdhu, samma, pavisti. So tassa geha
pavisitv telatauldni harpetv gaccha, attano pattabhikkhu nehti ta uyyojesi.
Dnaveyyvaikopi pae ropitaniymeneva tesa tesa gehni bhikkh pahii.
Mahduggato tassa santika gantv mayha pattabhikkhu dehti ha. So tasmi khae sati
labhitv aha tava bhikkhu pamuhoti ha. Mahduggato tikhiya sattiy kucchiya pahao
viya, smi, kasm ma nsesi, aha tay hiyyo samdapito bhariyya saddhi divasa bhati katv
ajja ptova paatthya nadtre hiitv gato, dehi me eka bhikkhunti bh paggayha paridevi.
Manuss sannipatitv kimeta, mahduggatti pucchisu. So tamattha rocesi. Te veyyvaika
pucchisu sacca kira, samma, tay esa bhati katv ekassa bhikkhussa bhikkha dehti
samdapitoti? ma, ayyti. Bhriya te kamma kata, yo tva ettake bhikkh savidahanto
etassa eka bhikkhu ndsti. So tesa vacanena makubhto ta ha samma mahduggata, m
ma nsayi, aha tava kra mahvihesa patto, manuss pae ropitaniymena attano attano
pattabhikkh nayisu, attano gehe nisinnabhikkhu nharitv dento nma natthi, satth pana mukha
dhovitv gandhakuiyameva nisinno, rjayuvarjasenpatidayo satthu gandhakuito nikkhamana
olokent nisinn satthu patta gahetv gamissmti. Buddh nma duggate anukampa karonti, tva
vihra gantv duggatomhi, bhante, mama sagaha karothti satthra vanda, sace te pua atthi,
www.tipitaka.org Vipassana Research Institute
Page 177 sur 448
addh lacchasti.
So vihra agamsi. Atha na aesu divasesu vihre vighsdabhvena dihatt
rjayuvarjdayo, mahduggata, na tva bhattaklo, kasm tva gacchasti hasu. So jnmi,
smi, na tva bhattakloti. Satthra pana vanditu gacchmti vadanto gantv gandhakuiy
ummre ssa hapetv pacapatihitena vanditv, bhante, imasmi nagare may duggatataro natthi,
avassayo me hotha, karotha me sagahanti ha. Satth gandhakuidvra vivaritv patta nharitv
tassa hatthe hapesi. So cakkavattisiri patto viya ahosi, rjayuvarjdayo aamaassa mukhni
olokayisu. Satthr dinnapattahi koci issariyavasena gahetu samattho nma natthi. Eva pana
vadisu, samma mahduggata, satthu patta amhka dehi ettaka nma te dhana dassma, tva
duggato dhana gahhi, ki te pattenti? Mahduggato na kassaci dassmi, na me dhanena attho,
satthrayeva bhojessmti ha. Avases ta ycitv patta alabhitv nivattisu. Rj pana
mahduggato dhanena palobhiyamnopi satthu patta na deti, satthr ca saya dinnapatta koci
gahetu na sakkoti, imassa deyyadhammo nma kittako bhavissati, imin deyyadhammassa dinnakle
satthra dya geha netv mayha sampdita hra dassmti cintetv satthr saddhiyeva
agamsi. Sakkopi devarj ygukhajjakabhattaspeyyapadni sampdetv satthu nisdanraha
sana paapetv nisdi.
Mahduggato satthra netv pavisatha, bhanteti ha. Vasanagehacassa nca hoti, anonatena
pavisitu na sakk. Buddh ca nma geha pavisant na onamitv pavisanti. Gehahi pavisanakle
mahpathav v heh ogacchati, geha v uddha gacchati. Ida tesa sudinnadnassa phala. Puna
nikkhamitv gatakle sabba pkatikameva hoti. Tasm satth hitakova geha pavisitv sakkena
paattsane nisdi. Satthari nisinne rj ha samma mahduggata, tay amhka ycantnampi
satthu patto na dinno, passma tva, kdiso te satthu sakkro katoti? Athassa sakko ygukhajjakdni
vivaritv dassesi. Tesa vsagandho sakalanagara chdetv ahsi. Rj ygudni oloketv
bhagavanta ha bhante, aha mahduggatassa deyyadhammo kittako bhavissati, imin
deyyadhamme dinne satthra geha netv attano sampdita hra dassmti cintetv gato, may
evarpo hro na dihapubbo, mayi idha hite mahduggato kilameyya, gacchmahanti satthra
vanditv pakkmi. Sakkopi satthra ygudni datv sakkacca parivisi. Satthpi katabhattakicco
anumodana katv uhysan pakkmi.
Sakko mahduggatassa saa adsi. So patta gahetv satthra anugacchi. Sakko nivattitv
mahduggatassa gehadvre hito ksa olokesi. Tvadeva ksato sattaratanavassa vassitv tassa
gehe sabbabhjanni pretv sakala geha presi. Tassa gehe okso nhosi. Tassa bhariy drake
hatthesu gahetv nharitv bahi ahsi. So satthra anugantv nivatto drake bahi disv ki idanti
pucchi. Smi, sakala no geha sattahi ratanehi pua, pavisitu okso natthti. So ajjeva me
dnena vipko dinnoti cintetv rao santika gantv vanditv, kasm gatosti vutte ha deva,
geha me sattahi ratanehi pua, ta dhana gahathti. Rj aho buddhna dinnadna,
ajjeva matthaka pattanti cintetv ta ha ki te laddhu vaatti? Dhanaharaatthya
sakaasahassa, devti. Rj sakaasahassa pesetv dhana harpetv rjagae okirpesi.
Tlappamo rsi ahosi. Rj nagare sanniptpetv imasmi nagare atthi kassaci ettaka dhananti
pucchi. Natthi, devti. Eva mahdhanassa ki ktu vaatti? Sehihna dtu vaati,
devti. Rj tassa mahsakkra katv sehihna dpesi.
Athassa pubbe ekassa sehino gehahna cikkhitv ettha jte gacche harpetv geha
uhpetv vashti ha. Tassa ta hna sodhetv sama katv bhmiy khaamnya
aamaa hacca nidhikumbhiyo uhahisu. Tena rao rocite tava puena nibbatt, tvameva
gahhti ha. So geha kretv sattha buddhappamukhassa bhikkhusaghassa mahdna adsi.
Tato parampi yvatyuka tihanto puni karitv yupariyosne devaloke nibbatto.
Eka buddhantara dibbasampatti anubhavitv imasmi buddhuppde tato cuto svatthiya
www.tipitaka.org Vipassana Research Institute
Page 178 sur 448
sriputtattherasspahkakule sehidhtu kucchiya paisandhi gahi. Athass mtpitaro
gabbhassa patihitabhva atv gabbhaparihra adasu. Tass aparena samayena evarpo dohao
uppajji aho vatha dhammadesanpati di katv pacanna bhikkhusatna
rohitamaccharasena dna datv ksyni vatthni nivsetv sanapariyante nisinn tesa bhikkhna
ucchihabhatta paribhujeyyanti. S mtpitna rocetv tath aksi, dohao paipassambhi.
Athass tato aparesupi sattasu magalesu rohitamaccharaseneva dhammasenpatittherappamukhni
paca bhikkhusatni bhojesu. Sabba tissakumrassa vatthumhi vuttaniymeneva veditabba.
Ayamassa pana mahduggatakle dinnassa rohitamaccharasadnasseva nissando. Nmaggahaadivase
panassa, bhante, dsassa vo sikkhpadni dethti mtar vutte thero ha konmo aya drakoti?
Bhante, imassa drakassa kucchiya paisandhiggahaato pahya imasmi gehe ja eamgpi
pait jt, tasm me puttassa paitotveva nma bhavissatti. Thero sikkhpadni adsi.
Jtadivasato pahya panassa nha mama puttassa ajjhsaya bhindissmti mtu citta uppajji.
So sattavassikakle mtara ha amma, therassa santike pabbajissmti. Sdhu, tta, aha tava
ajjhsaya na bhindissmicceva mana uppdesinti vatv thera nimantetv bhojetv, bhante,
dso vo pabbajitukmo, aha ima syanhasamaye vihra nessmti thera uyyojetv take
sanniptpetv mama puttassa gihikle kattabbasakkra ajjeva karissmti mahanta sakkra
kretv ta dya vihra gantv ima, bhante, pabbjethti therassa adsi.
Thero pabbajjya dukkarabhva cikkhitv karissmaha, bhante, tumhka ovdanti vutte
tena hi ehti kese temetv tacapacakakammahna cikkhitv pabbjesi. Mtpitaropissa sattha
vihreyeva vasant buddhappamukhassa bhikkhusaghassa rohitamaccharaseneva dna datv sattame
divase sya geha agamasu. Thero ahame divase antogma gacchanto ta dya gacchati,
bhikkhusaghena saddhi ngamsi. Ki kra? Na tvassa pattacvaraggahani v iriypatho v
psdiko hoti, apica vihre therassa kattabbavatta atthi. Thero hi bhikkhusaghe antogma pavihe
sakalavihra vicaranto asammajjanahna sammajjitv tucchabhjanesu pnyaparibhojanyni
upahapetv dunnikkhittni macaphdni paismetv pacch gma pavisati. Apica aatitthiy
tucchavihra pavisitv passatha samaassa gotamassa svakna nisinnahnnti vattu m
labhisti sakalavihra paijaggitv pacch gma pavisati. Tasm ta divasampi smaerena
pattacvara ghpetv divtara piya pvisi.
Smaero upajjhyena saddhi gacchanto antarmagge mtika disv, bhante, ida ki
nmti pucchi. Mtik nma, smaerti. Imya ki karontti? Ito cito ca udaka haritv
attano sassakamma sampdentti. Ki pana, bhante, udakassa citta atthti? Natthvusoti.
Evarpa acittaka attano icchitahna haranti, bhanteti? mvusoti. So cintesi sace
evarpampi acittaka attano icchiticchitahna haritv kamma karonti, kasm sacittakpi citta
attano vase vattetv samaadhamma ktu na sakkhissantti. Atheso purato gacchanto usukre
saradaaka aggimhi tpetv akkhikoiy oloketv ujuka karonte disv, ime, bhante, ke nmti
pucchi. Usukr nmvusoti. Ki panete karontti? Aggimhi tpetv saradaaka uju
karontti. Sacittako, bhante, esoti? Acittako, vusoti. So cintesi sace acittaka gahetv
aggimhi tpetv uju karonti, kasm sacittakpi attano citta vase vattetv samaadhamma ktu na
sakkhissantti. Atheso purato gacchanto drni araneminbhidni tacchante disv, bhante, ime ke
nmti pucchi. Tacchak nmvusoti. Ki panete karontti? Drni gahetv ynakdna
cakkdni karonti, vusoti. Etni pana sacittakni, bhanteti? Acittakni, vusoti. Athassa
etadahosi sace acittakni kahakaligarni gahetv cakkdni karonti, kasm sacittak attano citta
vase vattetv samaadhamma ktu na sakkhissantti. So imni krani disv, bhante, sace
tumhka pattacvare tumhe gaheyytha, aha nivatteyyanti. Thero aya adhun pabbajito
daharasmaero ma anubandhamno eva vadetti citta anuppdetvva hara, smaerti vatv
attano pattacvara aggahesi.
Smaeropi upajjhya vanditv nivattanto, bhante, mayha hra haranto
rohitamaccharaseneva hareyythti ha. Katha labhissmvusoti? Bhante, attano puena
www.tipitaka.org Vipassana Research Institute
Page 179 sur 448
alabhant mama puena labhissathti ha. Thero daharasmaerassa bahi nisinnakassa
paripanthopi bhaveyyti kujika datv mayha vasanagabbhassa dvra vivaritv anto pavisitv
nisdeyysti ha. So tath katv attano karajakye a otretv attabhva sammasanto nisdi.
Athassa guatejena sakkassa sana uhkra dassesi. So ki nu kho kraanti upadhrento
paitasmaero upajjhyassa pattacvara datv samaadhamma karissmti nivatto, maypi
tattha gantu vaatti cintetv cattro mahrje mantetv vihrassa upavane vasante sakue
palpetv samantato rakkha gahathti vatv candadevaputta candamaala kahitv
gahhti, sriyadevaputta sriyamaala kahitv gahhti vatv saya gantv
vichanarajjuhne rakkha gahetv ahsi, vihre purapaassa patantassapi saddo nhosi,
smaerassa citta ekagga ahosi. So antarbhatteyeva attabhva sammasitv ti phalni ppui.
Theropi smaero vihre nisinno, tassa upakappanaka bhojana asukakule nma sakk
laddhunti eka pemagravayutta upahkakula agamsi. Tattha ca manuss ta divasa
rohitamacche labhitv therasseva gamana olokento nisdisu. Te thera gacchanta disv,
bhante, bhaddaka vo kata idhgacchantehti antogehe pavesetv ygukhajjakdni datv
rohitamaccharasenassa piapta adasu. Thero harakra dassesi. Manuss paribhujatha,
bhante, haraakabhattampi labhissathti vatv therassa bhattakiccvasne patta
rohitamaccharasabhojanassa pretv adasu. Thero smaero me chtoti sgha agamsi. Satthpi
ta divasa klasseva bhujitv vihra gantv eva vajjesi paitasmaero upajjhyassa
pattacvara datv samaadhamma karissmti nivatto, nipphajjissati nu kho assa pabbajitakiccanti
upadhrento tia phalna pattabhva atv arahattassa upanissayo atthi, natthti vajjento
atthti disv purebhattameva arahatta pattu sakkhissati, na sakkhissatti upadhrento
sakkhissatti asi. Athassa etadahosi sriputto smaerassa bhatta dya sgha gacchati,
antaryampissa kareyya dvrakohake rakkha gahetv nisdissmi, atha na paha pucchissmi,
tasmi pahe vissajjiyamne smaero saha paisambhidhi arahatta ppuissatti. Tato gantv
dvrakohake hatv sampatta thera cattro pahe pucchi, puha puha paha vissajjesi.
Tatrida pucchvissajjana satth kira na ha sriputta, ki te laddhanti? hro,
bhanteti. hro nma ki harati, sriputtti? Vedana, bhanteti. Vedana ki harati,
sriputtti? Rpa, bhanteti. Rpa pana ki harati, sriputtti? Phassa, bhanteti.
Tatrya adhippyo jighacchitena hi paribhutto hro tassa khudda pariharitv sukha vedana
harati. hraparibhogena sukhitassa sukhya vedanya uppajjamnya sarre vaasampatti hoti. Eva
vedan rpa harati. Sukhito pana hrajarpavasena uppannasukhasomanasso idni me assdo jtoti
nippajjanto v nisdanto v sukhasamphassa pailabhatti.
Eva imesu catsu pahesu vissajjikesu smaero saha paisambhidhi arahatta patto. Satthpi
thera ha gaccha, sriputta, tava smaerassa bhatta dehti. Thero gantv dvra koesi.
Smaero nikkhamitv therassa hatthato patta gahetv ekamanta hapetv tlavaena thera bji.
Atha na thero ha smaera, bhattakicca karohti. Tumhe pana, bhanteti. Kata may
bhattakicca, tva karohti. Sattavassikadrako pabbajitv ahame divase ta khaa
vikasitapadumuppalasadiso arahatta patto, paccavekkhitahna pana paccavekkhanto nisditv
bhattakiccamaksi. Tena patta dhovitv paismitakle candadevaputto candamaala vissajjesi,
sriyadevaputto sriyamaala. Cattro mahrjno catuddisa rakkha vissajjesu, sakko devarj
vichanake rakkha vissajjesi. Sriyo majjhahnato galitv gato.
Bhikkh ujjhyisu, chy adhikappam jt, sriyo majjhahnato galitv gato, smaerena
ca idneva bhutta, ki nu kho etanti. Satth ta pavatti atv gantv pucchi bhikkhave, ki
kathethti? Ida nma, bhanteti? ma, bhikkhave, puavato samaadhamma karaakle
candadevaputto candamaala, sriyadevaputto sriyamaala kahitv gahi, cattro
mahrjno vihropavane catuddisa rakkha gahisu, sakko devarj vichanake rakkha
gahi, ahampi buddhomhti appossukko nisditu nlattha, gantv dvrakohake mama puttassa
www.tipitaka.org Vipassana Research Institute
Page 180 sur 448
rakkha aggahesi, nettike ca mtikya udaka harante, usukre ca usu uju karonte,
tacchake ca drni tacchante disv ettaka rammaa gahetv pait attna dametv arahatta
gahantiyevti vatv anusandhi ghaetv dhamma desento ima gthamha
80. Udakahi nayanti nettik, usukr namayanti tejana;
Dru namayanti tacchak, attna damayanti paitti.
Tattha udakanti pathaviy thalahna khaitv vahna pretv mtika v katv
rukkhadoi v hapetv attan icchiticchitahna udaka. Nentti nettik. Tejananti kaa. Ida
vutta hoti nettik attano ruciy udaka nayanti, usukrpi tpetv tejana namayanti usu uju
karonti. Tacchakpi nemidna atthya tacchant dru namayanti attano ruciy uju v vaka
v karonti. Eva ettaka rammaa katv pait sotpattimaggdni uppdent attna
damayanti, arahattappatt pana ekantadant nma hontti.
Desanvasne bah sotpattiphaldni ppuisti.
Paitasmaeravatthu pacama.
6. Lakuakabhaddiyattheravatthu
Selo yathti ima dhammadesana satth jetavane viharanto lakuakabhaddiyatthera rabbha
kathesi.
Puthujjan kira smaerdayo thera disv ssepi kaesupi nsyapi gahetv ki, capita,
ssanasmi na ukkahasi, abhiramasti vadanti. Thero tesu neva kujjhati, na dussati.
Dhammasabhya katha samuhpesu passathvuso, lakuakabhaddiyatthera disv
smaerdayo evacevaca vihehenti, so tesu neva kujjhati, na dussatti. Satth gantv ki
kathetha, bhikkhaveti pucchitv ima nma, bhanteti vutte ma, bhikkhave, khsav nma neva
kujjhanti, na dussanti. Ghanaselasadis hete acal akampiyti vatv anusandhi ghaetv dhamma
desento ima gthamha
81. Selo yath ekaghano, vtena na samrati;
Eva nindpasassu, na samijanti paitti.
Tattha nindpasassti kicpi idha dve lokadhamm vutt, attho pana ahannampi vasena
veditabbo. Yath hi ekaghano asusiro selo puratthimdibhedena vtena na samrati na ijati na calati,
eva ahasupi lokadhammesu ajjhottharantesu pait na samijanti, paighavasena v
anunayavasena v na calanti na kampanti.
Desanvasne bah sotpattiphaldni ppuisti.
Lakuakabhaddiyattheravatthu chaha.
7. Kamtuvatthu
Yathpi rahadoti ima dhammadesana satth jetavane viharanto kamtara rabbha kathesi.
Vatthu vinaye (pci. 230) gatameva.
Tad pana kamtar atucchahattha dhtara patikula pesetu pakkesu pvesu catukkhattu
catunna bhikkhna dinnakle satthr tasmi vatthusmi sikkhpade paatte kya smikena
aya pajpatiy ntya k ta pavatti sutv imehi me gharvso nsitoti dihadihe bhikkh
www.tipitaka.org Vipassana Research Institute
Page 181 sur 448
akkosati paribhsati. Bhikkh ta vthi paipajjitu na visahisu. Satth ta pavatti atv
tattha agamsi. Kamt satthra vanditv paattsane nisdpetv ygukhajjaka adsi. Satth
kataptarso kaha kti pucchi. Es, bhante, tumhe disv makubht rodant hitti. Ki
krati? Es, bhante, bhikkh akkosati paribhsati, tasm tumhe disv makubht rodamn
hitti. Atha na satth pakkospetv ke, kasm ma disv makubht nilyitv rodasti.
Athass mt tya katakiriya rocesi. Atha na satth ha ki pana kamte mama svak tay
dinnaka gahisu, adinnakanti? Dinnaka, bhanteti. Sace mama svak piya carant tava
gehadvra patt tay dinnaka gahisu, ko tesa dosoti? Natthi, bhante, ayyna doso.
Etissyeva dosoti. Satth ka ha ke, mayha kira svak piya caramn gehadvra
gat, atha nesa tava mtar pv dinn, ko nmettha mama svakna dosoti? Natthi, bhante,
ayyna doso, mayhameva dosoti satthra vanditv khampesi.
Athass satth anupubbi katha kathesi, s sotpattiphala ppui. Satth uhysan vihra
gacchanto rjagaena pysi. Rj disv satth viya bhaeti pucchitv ma, devti vutte
gacchatha, mama gantv vandanabhva rocethti pesetv rjagae hita satthra
upasakamitv vanditv kaha, bhante, gattthti pucchi. Kamtya geha, mahrjti. Ki
kra, bhanteti? K kira bhikkh akkosati paribhsati, takra gatomhti. Ki pana vo,
bhante, tass anakkosanabhvo katoti? ma, mahrja, bhikkhnaca anakkosik kat,
lokuttarakuumbasmin cti. Hotu, bhante, tumhehi s lokuttarakuumbasmin kat, aha pana na
lokiyakuumbasmini karissmti vatv rj satthra vanditv painivatto paicchannamahyogga
pahiitv ka pakkospetv sabbbharaehi alakaritv jehadhtuhne hapetv mama dhtara
posetu samatth gahantti ha. Atheko sabbatthakamahmatto aha devassa dhtara
posessmti ta attano geha netv sabba issariya paicchpetv yathruci puni karohti
ha. Tato pahya k catsu dvresu purise hapetv attan upahtabbe bhikkh ca bhikkhuniyo ca
pariyesamnpi na labhati. Kya gehadvre paiydetv hapita khdanyabhojanya mahogho viya
pavattati. Bhikkh dhammasabhya katha samuhpesu pubbe, vuso, cattro mahallakatther
kya vippaisra karisu, s eva vippaisrin hutvpi satthra gamma saddhsampada labhi.
Satthr puna tass gehadvra bhikkhna upasakamanraha kata. Idni upahtabbe bhikkh
v bhikkhuniyo v pariyesamnpi na labhati, aho buddh nma acchariyaguti. Satth gantv
kya nuttha, bhikkhave, etarahi kathya sannisinnti pucchitv imya nmti vutte na,
bhikkhave, idneva tehi mahallakabhikkhhi kya vippaisro kato, pubbepi karisuyeva. Na ca
idneva may k mama vacanakrik kat, pubbepi katyevti vatv tamattha sotukmehi
bhikkhhi ycito
Yattheko labhate babbu, dutiyo tattha jyati;
Tatiyo ca catuttho ca, ida te babbuk bilanti. (j. 1.1.137)
Ida babbujtaka vitthrena kathetv tad cattro mahallakabhikkh cattro bir ahesu, msik
k, maikro ahamevti jtaka samodhnetv eva, bhikkhave, attepi k dumman vilacitt
vikkhittacitt hutv mama vacanena pasannaudakarahado viya vippasannacitt ahosti vatv
anusandhi ghaetv dhamma desento ima gthamha
82. Yathpi rahado gambhro, vippasanno anvilo;
Eva dhammni sutvna, vippasdanti paitti.
Tattha rahadoti yo caturaginiypi senya oghantiy nakhubhati evarpo udakaavo,
sabbkrena pana caturstiyojanasahassagambhro nlamahsamuddo rahado nma. Tassa hi heh
cattlsayojanasahassamatte hne udaka macchehi calati, upari tvattakeyeva hne udaka vtena
calati, majjhe catuyojanasahassamatte hne udaka niccala tihati. Aya gambhro rahado nma.
Eva dhammnti desandhammni. Ida vutta hoti yath nma rahado ankulatya vippasanno,
acalatya anvilo, eva mama desandhamma sutv sotpattimaggdivasena nirupakkilesacittata
www.tipitaka.org Vipassana Research Institute
Page 182 sur 448
pajjant vippasdanti pait, arahattappatt pana ekantavippasannva hontti.
Desanvasne bah sotpattiphaldni ppuisti.
Kamtuvatthu sattama.
8. Pacasatabhikkhuvatthu
Sabbattha ve sappuris cajantti ima dhammadesana satth jetavane viharanto pacasate
bhikkh rabbha kathesi. Desan verajya samuhit.
Pahamabodhiyahi bhagav veraja gantv verajena brhmaena nimantito pacahi
bhikkhusatehi saddhi vassa upagachi. Verajo brhmao mrvaanena vao ekadivasampi
satthra rabbha sati na uppdesi. Verajpi dubbhikkh ahosi, bhikkh santarabhira veraja
piya caritv piapta alabhant kilamisu. Tesa assavijak patthapatthapulaka bhikkha
papesu. Te kilamante disv mahmoggallnatthero pathavoja bhojetukmo, uttarakuruca
piya pavesetukmo ahosi, satth ta paikkhipi. Bhikkhna ekadivasampi piapta rabbha
parittso nhosi, icchcra vajjetv eva viharisu. Satth tattha temsa vasitv veraja brhmaa
apaloketv tena katasakkrasammno ta saraesu patihpetv tato nikkhanto anupubbena crika
caramno ekasmi samaye svatthi patv jetavane vihsi, svatthivsino satthu gantukabhattni
karisu. Tad pana pacasatamatt vighsd bhikkh nissya antovihreyeva vasanti. Te bhikkhna
bhuttvasesni patabhojanni bhujitv niddyitv uhya nadtra gantv nadant vaggant
mallamuhiyuddha yujjhant kant antovihrepi bahivihrepi ancrameva carant vicaranti.
Bhikkh dhammasabhya katha samuhpesu passathvuso, ime vighsd dubbhikkhakle
verajya kaci vikra na dassesu, idni pana evarpni patabhojanni bhujitv anekappakra
vikra dassent vicaranti. Bhikkh pana verajyampi upasantarp viharitv idnipi
upasantupasantva viharantti. Satth dhammasabha gantv, bhikkhave, ki kathethti pucchitv
ida nmti vutte pubbepete gadrabhayoniya nibbatt pacasat gadrabh hutv pacasatna
jnyasindhavna allarasamuddikapnakaptvasesa ucchihakasaa udakena madditv
makacipilotikhi parissvitatt volodakanti sakhya gata apparasa nihna pivitv madhumatt
viya nadant vicaristi vatv
Vlodaka apparasa nihna,
Pitv mado jyati gadrabhna;
Imaca pitvna rasa pata,
Mado na sajyati sindhavna.
Appa pivitvna nihnajacco,
So majjat tena janinda puho;
Dhorayhasl ca kulamhi jto,
Na majjat aggarasa pivitvti. (j. 1.2.65);
Ida vlodakajtaka vitthrena kathetv eva, bhikkhave, sappuris lokadhamma
vivajjetv sukhitaklepi dukkhitaklepi nibbikrva hontti anusandhi ghaetv dhamma desento
ima gthamha
83. Sabbattha ve sappuris cajanti,
Na kmakm lapayanti santo;
Sukhena phuh atha v dukhena,
Na uccvaca pait dassayantti.
www.tipitaka.org Vipassana Research Institute
Page 183 sur 448
Tattha sabbatthti pacakkhandhdibhedesu sabbadhammesu. Sappuristi supuris. Cajantti
arahattamaggaena apakahant chandarga vijahanti. Kmakmti kme kmayant kmahetu
kmakra. Na lapayanti santoti buddhdayo santo kmahetu neva attan lapayanti, na para
lappenti. Ye hi bhikkhya pavih icchcre hit ki, upsaka, sukha te puttadrassa,
rjacordna vasena dvipadacatuppadesu natthi koci upaddavotidni vadanti, tva te lapayanti nma.
Tath pana vatv ma, bhante, sabbesa no sukha, natthi koci upaddavo, idni no geha
pahtaannapna, idheva vasathti attna nimantpent lappenti nma. Santo pana ida
ubhayampi na karonti. Sukhena phuh atha v dukhenti desanmattameta, ahahi pana
lokadhammehi phuh tuhibhvamakubhvavasena v vaabhaanaavaabhaanavasena v
uccvaca kra pait na dassayantti.
Desanvasne bah sotpattiphaldni ppuisti.
Pacasatabhikkhuvatthu ahama.
9. Dhammikattheravatthu
Na attahetti ima dhammadesana satth jetavane viharanto dhammikatthera rabbha kathesi.
Svatthiya kireko upsako dhammena samena agra ajjhvasati. So pabbajitukmo hutv
ekadivasa bhariyya saddhi nisditv sukhakatha kathento ha bhadde, icchmaha
pabbajitunti. Tena hi, smi, gamehi tva, yvha kucchigata draka vijymti. So gametv
drakassa padas gamanakle puna ta pucchitv gamehi tva, smi, yvya vayappatto hotti
vutte ki me imya apalokitya v anapalokitya v, attano dukkhanissaraa karissmti
nikkhamitv pabbaji. So kammahna gahetv ghaento vyamanto attano pabbajitakicca
nihapetv tesa dassanatthya puna svatthi gantv puttassa dhammakatha kathesi. Sopi
nikkhamitv pabbaji, pabbajitv ca pana na cirasseva arahatta ppui. Puradutiyikpissa yesa
atthya aha gharvse vaseyya, te ubhopi pabbajit, idni me ki gharvsena, pabbajissmti
nikkhamitv pabbaji, pabbajitv ca pana na cirasseva arahatta ppui. Athekadivasa
dhammasabhya katha samuhpesu vuso, dhammikaupsako attano dhamme patihitatt
nikkhamitv pabbajitv arahatta patto puttadrasspi patih jtoti. Satth gantv kya nuttha,
bhikkhave, etarahi kathya sannisinnti pucchitv imya nmti vutte, bhikkhave, paitena nma
neva attahetu, na parahetu samiddhi icchitabb, dhammikeneva pana dhammapaisaraena
bhavitabbanti anusandhi ghaetv dhamma desento ima gthamha
84. Na attahetu na parassa hetu,
Na puttamicche na dhana na raha;
Na iccheyya adhammena samiddhimattano,
Sa slav paav dhammiko siyti.
Tattha na attahetti paito nma attahetu v parahetu v ppa na karoti. Na puttamiccheti
putta v dhana v raha v ppakammena na iccheyya, etnipi icchato ppakamma na
karotiyevti attho. Samiddhimattanoti y attano samiddhi, tampi adhammena na
iccheyya,samiddhikrapi ppa na karotti attho. Sa slavti yo evarpo puggalo, so eva slav ca
paav ca dhammikoca siy, na aoti attho.
Desanvasne bah sotpattiphaldni ppuisti.
Dhammikattheravatthu navama.
10. Dhammassavanavatthu
www.tipitaka.org Vipassana Research Institute
Page 184 sur 448
Appak te manussesti ima dhammadesana satth jetavane viharanto dhammassavana
rabbha kathesi.
Svatthiya kira ekavthivsino manuss samagg hutv gaabandhena dna datv sabbaratti
dhammassavana kresu, sabbaratti pana dhamma sotu nsakkhisu. Ekacce kmaratinissit
hutv, puna gehameva gat, ekacce dosanissit hutv, ekacce mnanissit hutv, ekacce
thinamiddhasamagino hutv tattheva nisditv pacalyant sotu nsakkhisu. Punadivase bhikkh
ta pavatti atv dhammasabhya katha samuhpesu. Satth gantv kya nuttha, bhikkhave,
etarahi kathya sannisinnti pucchitv imya nmti vutte, bhikkhave, im satt nma
yebhuyyena bhavanissit, bhavesu eva lagg viharanti, pragmino nma appakti anusandhi
ghaetv dhamma desento im gth ha
85. Appak te manussesu, ye jan pragmino;
Athya itar paj, tramevnudhvati.
86. Ye ca kho sammadakkhte, dhamme dhammnuvattino;
Te jan pramessanti, maccudheyya suduttaranti.
Tattha appakti thok na bah. Pragminoti nibbnapragmino. Athya itar pajti y
panya avases paj sakkyadihitrameva anudhvati, ayameva bahutarti attho. Sammadakkhteti
samm akkhte sukathite. Dhammeti desandhamme. Dhammnuvattinoti ta dhamma sutv
tadanucchavika paipada pretv maggaphalasacchikaraena dhammnuvattino. Pramessantti te
evarp jan nibbnapra gamissanti. Maccudheyyanti kilesamrasakhtassa maccussa
nivsahnabhta tebhmikavaa. Suduttaranti ye jan dhammnuvattino, te eta suduttara
duratikkama mradheyya taritv atikkamitv nibbnapra gamissantti attho.
Desanvasne bah sotpattiphaldni ppuisti.
Dhammassavanavatthu dasama.
11. Pacasatagantukabhikkhuvatthu
Kaha dhamma vippahyti ima dhammadesana satth jetavane viharanto pacasate
gantuke bhikkh rabbha kathesi.
Kosalarahe kira pacasat bhikkh vassa vasitv vuhavass satthra passissmti
jetavana gantv satthra vanditv ekamanta nisdisu. Satth tesa cariyapaipakkha nismetv
dhamma desento im gth abhsi
87. Kaha dhamma vippahya, sukka bhvetha paito;
Ok anokamgamma, viveke yattha drama.
88. Tatrbhiratimiccheyya, hitv kme akicano;
Pariyodapeyya attna, cittaklesehi paito.
89. Yesa sambodhiyagesu, samm citta subhvita;
dnapainissagge, anupdya ye rat;
Khsav jutimanto, te loke parinibbutti.
Tattha kaha dhammanti kyaducaritdibheda akusala dhamma vippahya jahitv.
Sukka bhvethti paito bhikkhu abhinikkhamanato pahya yva arahattamagg
www.tipitaka.org Vipassana Research Institute
Page 185 sur 448
kyasucaritdibheda sukka dhamma bhveyya. Katha? Ok anokamgammti oka
vuccati layo, anoka vuccati anlayo, layato nikkhamitv anlayasakhta nibbna paicca
rabbha ta patthayamno bhveyyti attho. Tatrbhiratimiccheyyti yasmi anlayasakhte viveke
nibbne imehi sattehi durabhirama, tatra abhirati iccheyya. Hitv kmeti vatthukmakilesakme
hitv akicano hutv viveke abhirati iccheyyti attho. Cittaklesehti pacahi nvaraehi, attna
pariyodapeyya vodpeyya, parisodheyyti attho. Sambodhiyagesti sambojjhagesu. Samm citta
subhvitanti hetun nayena citta suhu bhvita vahita. dnapainissaggeti dna vuccati
gahaa, tassa painissaggasakhte aggahae cathi updnehi kici anupdiyitv ye ratti attho.
Jutimantoti nubhvavanto, arahattamaggaajutiy khandhdibhede dhamme jotetv hitti attho. Te
loketi imasmi khandhdiloke parinibbut nma arahattapattito pahya kilesavaassa khepitatt
saupdisesena, carimacittanirodhena khandhavaassa khepitatt anupdisesena cti dvhi parinibbnehi
parinibbut, anupdno viya padpo apaattikabhva gatti attho.
Desanvasne bah sotpattiphaldni ppuisti.
Pacasatagantukabhikkhuvatthu ekdasama.
Paitavaggavaan nihit.
Chaho vaggo.
7. Arahantavaggo
1. Jvakapahavatthu
Gataddhinoti ima dhammadesana satth jvakambavane viharanto jvakena puhapaha
rabbha kathesi. Jvakavatthu khandhake (mahva. 326 dayo) vitthritameva.
Ekasmi pana samaye devadatto ajtasattun saddhi ekato hutv gijjhaka abhiruhitv
paduhacitto satthra vadhissmti sila pavijjhi. Ta dve pabbatakni sampaicchisu. Tato
bhijjitv gat papaik bhagavato pda paharitv lohita uppdesi, bhus vedan pavattisu. Bhikkh
satthra maddakucchi nayisu. Satth tatopi jvakambavana gantukmo tattha ma nethti
ha. Bhikkh bhagavanta dya jvakambavana agamasu. Jvako ta pavatti sutv satthu
santika gantv vaapaikammatthya tikhiabhesajja datv vaa bandhitv satthra etadavoca
bhante, may antonagare ekassa manussassa bhesajja kata, tassa santika gantv puna
gamissmi, ida bhesajja yva mamgaman baddhaniymeneva tihatti. So gantv tassa
purisassa kattabbakicca katv dvrapidahanavelya gacchanto dvra na samppui. Athassa
etadahosi aho may bhriya kamma kata, yvha aatarassa purisassa viya tathgatassa pde
tikhiabhesajja datv vaa bandhi, aya tassa mocanavel, tasmi amuccamne sabbaratti
bhagavato sarre pariho uppajjissatti. Tasmi khae satth nandatthera mantesi nanda,
jvako sya gacchanto dvra na samppui, aya vaassa mocanavelti pana cintesi, mocesi
nanti. Thero mocesi, vao rukkhato challi viya apagato. Jvako antoarueyeva satthu santika vegena
gantv ki nu kho, bhante, sarre vo pariho uppannoti pucchi. Satth tathgatassa kho, jvaka,
bodhimaeyeva sabbapariho vpasantoti anusandhi ghaetv dhamma desento ima gthamha
90. Gataddhino visokassa, vippamuttassa sabbadhi;
Sabbaganthappahnassa, pariho na vijjatti.
Tattha gataddhinoti gatamaggassa kantraddh vaaddhti dve addh nma. Tesu
www.tipitaka.org Vipassana Research Institute
Page 186 sur 448
kantrapaipanno yva icchitahna na pputi, tva addhikoyeva, etasmi pana patte gataddhi
nma hoti. Vaasannissitpi satt yva vae vasanti, tva addhik eva. Kasm? Vaassa akhepitatt.
Sotpanndayopi addhik eva, vaa pana khepetv hito khsavo gataddhi nma hoti. Tassa
gataddhino. Visokassti vaamlakassa sokassa vigatatt visokassa. Vippamuttassa sabbadhti
sabbesu khandhdidhammesu vippamuttassa, sabbaganthappahnassti catunnampi ganthna
pahnatt sabbganthappahnassa. Pariho na vijjatti duvidho pariho kyiko cetasiko cti. Tesu
khsavassa stuhdivasena uppannatt kyikapariho anibbutova, ta sandhya jvako pucchati.
Satth pana dhammarjatya desanvidhikusalatya cetasikaparihavasena desana vinivattento,
jvaka, paramatthena evarpassa khsavassa pariho na vijjatti ha.
Desanvasne bah sotpattiphaldni ppuisti.
Jvakapahavatthu pahama.
2. Mahkassapattheravatthu
Uyyujantti ima dhammadesana satth veuvane viharanto mahkassapatthera rabbha
kathesi.
Ekasmihi samaye satth rjagahe vuhavasso addhamsaccayena crika pakkamissmti
bhikkhna rocpesi. Vatta kireta buddhna bhikkhhi saddhi crika caritukmna eva
bhikkh attano pattapacanacvararajandni katv sukha gamissantti idni addhamsaccayena
crika pakkamissmti bhikkhna rocpana. Bhikkhsu pana attano pattacvardni karontesu
mahkassapattheropi cvarni dhovi. Bhikkh ujjhyisu thero kasm cvarni dhovati, imasmi
nagare anto ca bahi ca ahrasa manussakoiyo vasanti. Tattha ye therassa na tak, te upahk, ye na
upahk, te tak. Te therassa cathi paccayehi sammnasakkra karonti. Ettaka upakra pahya
esa kaha gamissati? Sacepi gaccheyya, mpamdakandarato para na gamissatti. Satth kira ya
kandara patv nivattetabbayuttake bhikkh tumhe ito nivattatha, m pamajjitthti vadati. Ta
mpamdakandaranti vuccati, ta sandhyeta vutta.
Satthpi crika pakkamanto cintesi imasmi nagare anto ca bahi ca ahrasa manussakoiyo
vasanti. Manussna magalmagalahnesu bhikkhhi gantabba hoti, na sakk vihra tuccha
ktu, ka nu kho nivattessmti? Athassa etadahosi kassapassa hete manuss tak ca upahk
ca, kassapa nivattetu vaatti. So thera ha kassapa, na sakk vihra tuccha ktu,
manussna magalmagalahnesu bhikkhhi attho hoti, tva attano parisya saddhi
nivattassti. Sdhu, bhanteti thero parisa dya nivatti. Bhikkh upajjhyisu diha vo,
vuso, nanu idneva amhehi vutta mahkassapo kasm cvarni dhovati, na eso satthr saddhi
gamissatti, ya amhehi vutta, tadeva jtanti. Satth bhikkhna katha sutv nivattitv hito ha
bhikkhave, ki nmeta kathethti? Mahkassapatthera rabbha kathema, bhanteti attan
kathitaniymeneva sabba rocesu. Ta sutv satth na, bhikkhave, tumhe kassapa kulesu ca
paccayesu ca laggoti vadetha, so mama vacana karissmti nivatto. Eso hi pubbe patthana
karontoyeva catsu paccayesu alaggo candpamo hutv kulni upasakamitu samattho bhaveyyanti
patthana aksi. Natthetassa kule v paccaye v laggo, aha candopamappaipadaceva (sa. ni.
2.146) ariyavasappaipadaca kathento mama putta kassapa di katv kathesinti ha.
Bhikkh satthra pucchisu bhante, kad pana therena patthan hapitti? Sotukmttha,
bhikkhaveti? ma, bhanteti. Satth tesa, bhikkhave, ito kappasatasahassamatthake padumuttaro
nma buddho loke udapdti vatv padumuttarapdamle tena hapitapatthana di katv sabba
therassa pubbacarita kathesi. Ta therapiya (therag. 1054 dayo) vitthritameva. Satth pana
ima therassa pubbacarita vitthretv iti kho, bhikkhave, aha candopamappaipadaceva
ariyavasappaipadaca mama putta kassapa di katv kathesi, mama puttassa kassapassa
www.tipitaka.org Vipassana Research Institute
Page 187 sur 448
paccayesu v kulesu v vihresu v pariveesu v laggo nma natthi, pallale otaritv tattha caritv
gacchanto rjahaso viya katthaci alaggoyeva mama puttoti anusandhi ghaetv dhamma desento
ima gthamha
91. Uyyujanti satmanto, na nikete ramanti te;
Hasva pallala hitv, okamoka jahanti teti.
Tattha uyyujanti satmantoti sativepullappatt khsav attan paividdhaguesu
jhnavipassandsu vajjanasampajjanavuhndhihnapaccavekkhahi yujanti ghaenti. Na nikete
ramanti teti tesa laye rati nma natthi. Hasvti desanssameta, aya panettha attho yath
gocarasampanne pallale saku attano gocara gahetv gamanakle mama udaka, mama paduma,
mama uppala, mama kaikti tasmi hne kaci laya akatv anapekkhva ta hna pahya
uppatitv kse kamn gacchanti; evameva khsav yattha katthaci viharantpi kuldsu alagg
eva viharitv gamanasamayepi ta hna pahya gacchant mama vihro, mama parivea,
mampahkti anlay anupekkhva gacchanti. Okamokanti laylaya, sabblaye pariccajantti
attho.
Desanvasne bah sotpattiphaldni ppuisti.
Mahkassapattheravatthu dutiya.
3. Belahassattheravatthu
Yesa sannicayo natthti ima dhammadesana satth jetavane viharanto yasmanta
belahassa rabbha kathesi.
So kiryasm antogme eka vthi piya caritv bhattakicca katv puna apara vthi
caritv sukkha kra dya vihra haritv paismetv nibaddha piaptapariyesana nma
dukkhanti katipha jhnasukhena vtinmetv hrena atthe sati ta paribhujati. Bhikkh atv
ujjhyitv tamattha bhagavato rocesu. Satth etasmi nidne yati sannidhikraparivajjanatthya
bhikkhna sikkhpada paapetvpi therena pana apaatte sikkhpade appicchata nissya katatt
tassa dosbhva paksento anusandhi ghaetv dhamma desento ima gthamha
92. Yesa sannicayo natthi, ye paritabhojan;
Suato animitto ca, vimokkho yesa gocaro;
kseva sakuntna, gati tesa durannayti.
Tattha sannicayoti dve sannicay kammasannicayo ca, paccayasannicayo ca. Tesu
kusalkusalakamma kammasannicayo nma, cattro paccay paccayasannicayo nma. Tattha vihre
vasantassa bhikkhuno eka guapia, catubhgamatta sappi, ekaca taulani hapentassa
paccayasannicayo natthi, tato uttari hoti. Yesa aya duvidhopi sannicayo natthi. Paritabhojanti
thi parihi paritabhojan. Ygudnahi ygubhvdijnana tapari, hre
paiklasavasena pana bhojanassa parijnana traapari, kabakrhre
chandargaapakahanaa pahnapari. Imhi thi parihi ye paritabhojan. Suato
animitto cti ettha appaihitavimokkhopi gahitoyeva. Tipi cetni nibbnasseva nmni. Nibbnahi
rgadosamohna abhvena suato, tehi ca vimuttanti suato vimokkho, tath rgdinimittna
abhvena animitta, tehi ca vimuttanti animitto vimokkho, rgdipaidhna pana abhvena
appaihita, tehi ca vimuttanti appaihito vimokkhoti vuccati. Phalasampattivasena ta rammaa
katv viharantna aya tividho vimokkho yesa gocaro. Gati tesa durannayti yath nma
ksena gatna sakuna padanikkhepassa adassanena gati durannay na sakk jnitu, evameva
yesa aya duvidho sannicayo natthi, imhi ca thi parihi paritabhojan, yesaca aya
www.tipitaka.org Vipassana Research Institute
Page 188 sur 448
vuttappakro vimokkho gocaro, tesa tayo bhav, catasso yoniyo, paca gatiyo, satta
viahitiyo, nava sattvsti imesu pacasu kohsesu imin nma gatti gamanassa apayanato
gati durannay na sakk papetunti.
Desanvasne bah sotpattiphaldni ppuisti.
Belahassattheravatthu tatiya.
4. Anuruddhattheravatthu
Yasssavti ima dhammadesana satth veuvane viharanto anuruddhatthera rabbha kathesi.
Ekasmihi divase thero jiacvaro sakrakdsu cvara pariyesati. Tassa ito tatiye attabhve
puradutiyik tvatisabhavane nibbattitv jlin nma devadht ahosi. S thera coakni
pariyesamna disv therassa atthya terasahatthyatni catuhatthavitthatni ti dibbadussni gahetv
sacha imni imin nhrena dassmi, thero na gahissatti cintetv tassa coakni pariyesamnassa
purato ekasmi sakrake yath nesa dasantamattameva payati, tath hapesi. Thero tena
maggena coakapariyesamna caranto nesa dasanta disv tattheva gahetv kahamno
vuttappamni dibbadussni disv ukkahapasukla vata idanti dya pakkmi. Athassa
cvarakaraadivase satth pacasatabhikkhuparivro vihra gantv nisdi, astimahtherpi tattheva
nisdisu, cvara sibbetu mahkassapatthero mle nisdi, sriputtatthero majjhe, nandatthero agge,
bhikkhusagho sutta vaesi, satth scipsake vui, mahmoggallnatthero yena yena attho, ta ta
upanento vicari.
Devadhtpi antogma pavisitv bhont ayyassa no anuruddhattherassa cvara karonto satth
astimahsvakaparivuto pacahi bhikkhusatehi saddhi vihre nisdi, ygudni dya vihra
gacchathti bhikkha samdapesi. Mahmoggallnattheropi antarbhatte mahjambupesi hari,
pacasat bhikkh parikkha khditu nsakkhisu. Sakko cvarakaraahne
bhmiparibhaamaksi, bhmi alattakarasarajit viya ahosi. Bhikkhhi paribhuttvasesna
ygukhajjakabhattna mahrsi ahosi. Bhikkh ujjhyisu ettakna bhikkhna ki
evabahukehi ygudhi, nanu nma pama sallakkhetv ettaka nma harathti tak ca
upahk ca vattabb siyu, anuruddhatthero attano tiupahkna bahubhva petukmo
maeti, atha ne satth ki, bhikkhave, kathethti pucchitv, bhante, ida nmti vutte ki
pana tumhe, bhikkhave, ida anuruddhena harpitanti maathti? ma, bhanteti. Na,
bhikkhave, mama putto anuruddho evarpa vadeti. Na hi khsav paccayapaisayutta katha
kathenti, aya pana piapto devatnubhvena nibbattoti anusandhi ghaetv dhamma desento
ima gthamha
93. Yasssav parikkh, hre ca anissito;
Suato animitto ca, vimokkho yassa gocaro;
kseva sakuntna, pada tassa durannayanti.
Tattha yasssavti yassa cattro sav parikkh. hre ca anissitoti hrasmica
tahdihinissayehi anissito. Pada tassa durannayanti yath kse gacchantna sakuna
imasmi hne pdehi akkamitv gat, ida hna urena paharitv gat, ida ssena, ida
pakkhehti na sakk tu, evameva evarpassa bhikkhuno nirayapadena v gato,
tiracchnayonipadena vtidin nayena pada papetu nma na sakkoti.
Desanvasne bah sotpatti phaldni ppuisti.
Anuruddhattheravatthu catuttha.
www.tipitaka.org Vipassana Research Institute
Page 189 sur 448
5. Mahkaccyanattheravatthu
Yassindriynti ima dhammadesana satth pubbrme viharanto mahkaccyanatthera
rabbha kathesi.
Ekasmihi samaye bhagav mahpavraya migramtuy psdassa heh mahsvakaparivuto
nisdi. Tasmi samaye mahkaccyanatthero avantsu viharati. So panyasm dratopi gantv
dhammassavana paggahtiyeva. Tasm mahther nisdant mahkaccyanattherassa sana
hapetv nisdisu. Sakko devarj dvhi devalokehi devaparisya saddhi gantv
dibbagandhamldhi satthra pjetv hito mahkaccyanatthera adisv ki nu kho mama, ayyo, na
dissati, sdhu kho panassa sace gaccheyyti. Theropi ta khaaeva gantv attano sane
nisinnameva attna dassesi. Sakko thera disv gopphakesu daha gahetv sdhu vata me, ayyo,
gato, aha ayyassa gamanameva paccssmti vatv ubhohi hatthehi pde sambhitv
gandhamldhi pjetv vanditv ekamanta ahsi. Bhikkh ujjhyisu. Sakko mukha oloketv
sakkra karoti, avasesamahsvakna evarpa sakkra akaritv mahkaccyana disv vegena
gopphakesu gahetv sdhu vata me, ayyo, gato, aha ayyassa gamanameva paccssmti vatv
ubhohi hatthehi pde sambhitv pjetv vanditv ekamanta hitoti. Satth tesa ta katha sutv,
bhikkhave, mama puttena mahkaccyanena sadis indriyesu guttadvr bhikkh devnampi
manussnampi piyyevti vatv anusandhi ghaetv dhamma desento ima gthamha
94. Yassindriyni samathagatni,
Ass yath srathin sudant;
Pahnamnassa ansavassa,
Devpi tassa pihayanti tdinoti.
Tassattho yassa bhikkhuno chekena srathin sudant ass viya cha indriyni samatha
dantabhva nibbisevanabhva gatni, tassa navavidha mna pahya hitatt pahnamnassa
catunna savna abhvena ansavassa. Tdinoti tdibhvasahitassa tathrpassa devpi
pihayanti, manusspi dassanaca gamanaca patthentiyevti.
Desanvasne bah sotpattiphaldni ppuisti.
Mahkaccyanattheravatthu pacama.
6. Sriputtattheravatthu
Pathavisamoti ima dhammadesana satth jetavane viharanto sriputtatthera rabbha kathesi.
Ekasmihi samaye yasm sriputto vuhavasso crika pakkamitukmo bhagavanta pucchitv
vanditv attano parivrena saddhi nikkhami. Aepi bah bhikkh thera anugacchisu. Thero ca
nmagottavasena payamne bhikkh nmagottavasena kathetv nivattpesi. Aataro
nmagottavasena apkao bhikkhu cintesi aho vata mampi nmagottavasena paggahanto kathetv
nivattpeyyti thero mahbhikkhusaghassa antare ta na sallakkhesi. So ae viya bhikkh na ma
paggahtti there ghta bandhi. Therassapi saghikao tassa bhikkhuno sarra phusi, tenpi
ghta bandhiyeva. So dni thero vihrpacra atikkanto bhavissatti atv satthra
upasakamitv yasm ma, bhante, sriputto tumhka aggasvakomhti kaasakkhali bhindanto
viya paharitv akhampetvva crika pakkantoti ha. Satth thera pakkospesi.
Tasmi khae mahmoggallnatthero ca nandatthero ca cintesu amhka aggajehabhtar
imassa bhikkhuno apahaabhva satth no na jnti, shanda pana nadpetukmo bhavissatti
parisa sanniptpessmti. Te kucikahatth pariveadvrni vivaritv abhikkamathyasmanto,
www.tipitaka.org Vipassana Research Institute
Page 190 sur 448
abhikkamathyasmanto, idnyasm sriputto bhagavato sammukh shanda nadissatti (a. ni.
9.11) mahbhikkhusagha sanniptesu. Theropi gantv satthra vanditv nisdi. Atha na satth
tamattha pucchi. Thero nya bhikkhu may pahaoti avatvva attano guakatha kathento
yassa nna, bhante, kye kyagatsati anupahit assa, so idha aatara sabrahmacri sajja
appainissajja crika pakkameyyti vatv seyyathpi, bhante, pathaviya sucimpi nikkhipanti,
asucimpi nikkhipanttidin nayena attano pathavsamacittataca potejovyo
rajoharaacalakumrakausabhachinnavisasamacittataca ahikuapdhi viya attano kyena
aiyanaca medakathlik viya attano kyapariharaaca paksesi. Imhi ca pana navahi upamhi there
attano gue kathente navasupi hnesu udakapariyanta katv mahpathav kampi.
Rajoharaacalakumrakamedakathliko pamna pana haraakle puthujjan bhikkh assni
sandhretu nsakkhisu, khsavna dhammasavego udapdi.
There attano gua kathenteyeva abbhcikkhanakassa bhikkhuno sakalasarre ho uppajji, so
tvadeva bhagavato pdesu patitv attano abbhcikkhanadosa paksetv accaya desesi. Satth
thera mantetv, sriputta, khama imassa moghapurisassa, yvassa sattadh muddh na phalatti
ha. Thero ukkuika nisditv ajali paggayha khammaha, bhante, tassa yasmato, khamatu ca
me so yasm, sace mayha doso atthti ha. Bhikkh kathayisu passatha dnvuso, therassa
anopamagua, evarpassa nma musvdena abbhcikkhanakassa bhikkhuno upari appamattakampi
kopa v dosa v akatv sayameva ukkuika nisditv ajali paggayha khampetti. Satth ta
katha sutv, bhikkhave, ki kathethti pucchitv ida nma, bhanteti vutte, na bhikkhave,
sakk sriputtasadisna kopa v dosa v uppdetu, mahpathavsadisa, bhikkhave,
indakhlasadisa pasannaudakarahadasadisaca sriputtassa cittanti vatv anusandhi ghaetv
dhamma desento ima gthamha
95. Pathavisamo no virujjhati,
Indakhilupamo tdi subbato;
Rahadova apetakaddamo,
Sasr na bhavanti tdinoti.
Tassattho bhikkhave, yath nma pathaviya sucni gandhamldnipi nikkhipanti, asucni
muttakarsdnipi nikkhipanti, yath nma nagaradvre nikhta indakhla drakdayo omuttentipi
hadantipi, apare pana ta gandhamldhi sakkaronti. Tattha pathaviy indakhlassa ca neva anurodho
uppajjati, na virodho; evameva yvya khsavo bhikkhu ahahi lokadhammehi akampiyabhvena
tdi, vatna sundaratya subbato. So ime ma cathi paccayehi sakkaronti, ime pana na
sakkarontti sakkraca asakkraca karontesu neva anurujjhati, no virujjhati, atha kho pathavisamo
ca indakhilupamo eva ca hoti. Yath ca apagatakaddamo rahado pasannodako hoti, eva
apagatakilesatya rgakaddamdhi akaddamo vippasannova hoti. Tdinoti tassa pana evarpassa
sugatiduggatsu sasaraavasena sasr nma na hontti.
Desanvasne nava bhikkhusahassni saha paisambhidhi arahatta ppuisti.
Sriputtattheravatthu chaha.
7. Kosambivstissattherasmaeravatthu
Santa tassa mana hotti ima dhammadesana satth jetavane viharanto tissattherassa
smaera rabbha kathesi.
Eko kira kosambivs kulaputto satthu ssane pabbajitv laddhupasampado
kosambivstissattheroti payi. Tassa kosambiya vuhavassassa upahko ticvaraceva
sappiphitaca haritv pdamle hapesi. Atha na thero ha ki ida upsakti. Nanu may,
www.tipitaka.org Vipassana Research Institute
Page 191 sur 448
bhante, tumhe vassa vsit, amhkaca vihre vuhavass ima lbha labhanti, gahatha,
bhanteti. Hotu, upsaka, na mayha imin atthoti. Ki kra, bhanteti? Mama santike
kappiyakrako smaeropi natthi, vusoti. Sace, bhante, kappiyakrako natthi, mama putto ayyassa
santike smaero bhavissatti. Thero adhivsesi. Upsako sattavassika attano putta therassa
santika netv ima pabbjethti adsi. Athassa thero kese temetv tacapacakakammahna
datv pabbjesi. So khuraggeyeva saha paisambhidhi arahatta ppui.
Thero ta pabbjetv ahamsa tattha vasitv satthra passissmti smaera bhaaka
ghpetv gacchanto antarmagge eka vihra pvisi. Smaero upajjhyassa sensana gahetv
paijaggi. Tassa ta paijaggantasseva viklo jto, tena attano sensana paijaggitu nsakkhi. Atha
na upahnavelya gantv nisinna thero pucchi smaera, attano vasanahna
paijaggitanti? Bhante, paijaggitu oksa nlatthanti. Tena hi mama vasanahneyeva vasa,
dukkha te gantukahne bahi vasitunti ta gahetvva sensana pvisi. Thero pana puthujjano
nipannamattova nidda okkami. Smaero cintesi ajja me upajjhyena saddhi tatiyo divaso
ekasensane vasantassa, sace nipajjitv niddyissmi, thero sahaseyya pajjeyyti nisinnakova
vtinmessmti upajjhyassa macakasampe pallaka bhujitv nisinnakova ratti vtinmesi.
Thero paccsakle paccuhya smaera nikkhampetu vaatti macakapasse hapitabjani
gahetv bjanipattassa aggena smaerassa kaasraka paharitv bjani uddha ukkhipanto
smaera, bahi nikkhamti ha, bjanipattadaako akkhimhi paihai, tvadeva akkhi bhijji. So
ki, bhanteti vatv uhya bahi nikkhamti vutte akkhi me, bhante, bhinnanti avatv ekena
hatthena paicchdetv nikkhami. Vattakaraakle ca pana akkhi me bhinnanti tuh anisditv ekena
hatthena akkhi gahetv ekena hatthena muhisammujani dya vaccakuica
mukhadhovanahnaca sammajjitv mukhadhovanodakaca hapetv parivea sammajji. So
upajjhyassa dantakaha dadamno ekeneva hatthena adsi.
Atha na upajjhyo ha asikkhito vatya smaero, cariyupajjhyna ekena hatthena
dantakaha dtu na vaatti. Jnmaha, bhante, na eva vaatti, eko pana me hattho na
tucchoti. Ki smaerti? So dito pahya ta pavatti rocesi. Thero sutvva saviggamnaso
aho vata may bhriya kamma katanti vatv khamhi me, sappurisa, nhameta jnmi,
avassayo me hohti ajali paggayha sattavassikadrakassa pdamle ukkuika nisdi. Atha na
smaero ha nha, bhante, etadatthya kathesi, tumhka citta anurakkhantena may eva
vutta nevettha tumhka doso atthi, na mayha. Vaasseveso doso, m cintayittha, may tumhka
vippaisra rakkhanteneva nrocitanti. Thero smaerena asssiyamnopi anasssitv
uppannasavego smaerassa bhaaka gahetv satthu santika pysi. Satthpissa gamana
olokentova nisdi. So gantv satthra vanditv satthr saddhi paisammodana katv
khamanya te bhikkhu, kici atireka aphsuka atthti pucchito ha khamanya, bhante,
natthi me kici atireka aphsuka, apica kho pana me aya daharasmaero viya ao atirekaguo na
dihapubboti. Ki pana imin kata bhikkhti. So dito pahya sabba ta pavatti bhagavato
rocento ha eva, bhante, may khampiyamno ma eva vadesi nevettha tumhka doso atthi,
na mayha. Vaasseveso doso, tumhe m cintayitthti, iti ma asssesiyeva, mayi neva kopa, na
dosamaksi, na me, bhante, evarpo guasampanno dihapubboti. Atha na satth bhikkhu
khsav nma na kassaci kuppanti, na dussanti, santindriy santamnasva hontti vatv anusandhi
ghaetv dhamma desento ima gthamha
96. Santa tassa mana hoti, sant vc ca kamma ca;
Sammada vimuttassa, upasantassa tdinoti.
Tattha santa tassti tassa khsavasmaerassa abhijjhdna abhvena mana santameva
hoti upasanta nibbuta. Tath musvddna abhvena vc ca ptiptdna abhvena
kyakammaca santameva hoti. Sammada vimuttassti nayena hetun jnitv pacahi vimutthi
vimuttassa. Upasantassti abbhantare rgdna upasamena upasantassa. Tdinoti tathrpassa
www.tipitaka.org Vipassana Research Institute
Page 192 sur 448
guasampannassti.
Desanvasne kosambivstissatthero saha paisambhidhi arahatta ppui. Sesamahjanasspi
stthik dhammadesan ahosti.
Kosambivstissattherasmaeravatthu sattama.
8. Sriputtattheravatthu
Assaddhoti ima dhammadesana satth jetavane viharanto sriputtatthera rabbha kathesi.
Ekasmihi samaye tisamatt raak bhikkh satthu santika gantv vanditv nisdisu.
Satth tesa saha paisambhidhi arahattasspanissaya disv sriputtatthera mantetv saddahasi
tva, sriputta, saddhindriya bhvita bahulkata amatogadha hoti amatapariyosnanti (sa. ni.
5.514) eva pacindriyni rabbha paha pucchi. Thero na khvha, bhante, ettha bhagavato
saddhya gacchmi, saddhindriyape amatapariyosna. Yesaheta, bhante, ata assa
adiha avidita asacchikata aphassita paya, te tattha paresa saddhya gaccheyyu.
Saddhindriyape amatapariyosnanti (sa. ni. 5.514) eva ta paha byksi. Ta sutv
bhikkh katha samuhpesu sriputtatthero micchgahaa neva vissajjesi, ajjpi
sammsambuddhassa na saddahatiyevti. Ta sutv satth ki nmeta, bhikkhave, vadetha.
Ahahi pacindriyni abhvetv samathavipassana avahetv maggaphalni sacchiktu samattho
nma atthti saddahasi tva sriputtoti pucchi. So eva sacchikaronto atthi nmti na saddahmi,
bhanteti kathesi. Na dinnassa v katassa v phala vipka na saddahati, npi buddhdna gua na
saddahati. Eso pana attan paividdhesu jhnavipassanmaggaphaladhammesu paresa saddhya na
gacchati. Tasm anupavajjoti vatv anusandhi ghaetv dhamma desento ima gthamha
97. Assaddho akata ca, sandhicchedo ca yo naro,
Hatvakso vantso, sa ve uttamaporisoti.
Tassatho attano paividdhagua paresa kathya na saddahatti assaddho. Akata nibbna
jntti akata, sacchikatanibbnoti attho. Vaasandhi, sasrasandhi chinditv hitoti
sandhicchedo. Kusalkusalakammabjassa khatt nibbattanvakso hato assti hatvakso. Cathi
maggehi kattabbakiccassa katatt,sabb s imin vantti vantso. So evarpo naro.
Paividdhalokuttaradhammatya purisesu uttamabhva pattoti purisuttamoti.
Gthvasne te raak tisamatt bhikkh saha paisambhidhi arahatta ppuisu.
Sesajanasspi satthik dhammadesan ahosti.
Sriputtattheravatthu ahama.
9. Khadiravaniyarevatattheravatthu
Gme vti ima dhammadesana satth jetavane viharanto khadiravaniyarevatatthera rabbha
kathesi.
yasm hi sriputto sattstikoidhana pahya pabbajitv cl, upacl, sspaclti tisso
bhaginiyo, cundo upasenoti ime dve ca bhtaro pabbjesi. Revatakumro ekova gehe avasiho. Athassa
mt cintesi mama putto upatisso ettaka dhana pahya pabbajitv tisso ca bhaginiyo dve ca
bhtaro pabbjesi, revato ekova avaseso. Sace imampi pabbjessati, ettaka no dhana nassissati,
kulavaso pacchijjissati, daharakleyeva na gharvsena bandhissmti. Sriputtattheropi
paikacceva bhikkh pesi sace, vuso, revato pabbajitukmo gacchati, gatamattameva na
www.tipitaka.org Vipassana Research Institute
Page 193 sur 448
pabbjeyytha, mama mtpitaro micchdihik, ki tehi pucchitehi, ahameva tassa mt ca pit
cti. Mtpissa revatakumra sattavassikameva gharabandhanena bandhitukm samnajtike kule
drika vretv divasa vavatthapetv kumra maetv pasdhetv mahat parivrena saddhi
dya kumrikya tighara agamsi. Atha nesa katamagalna dvinnampi takesu sannipatitesu
udakaptiya hatthe otretv magalni vatv kumrikya vuhi kakhamn tak tava
ayyikya dihadhamma passa, ayyik viya cira jva, ammti hasu. Revatakumro ko nu kho
imiss ayyikya dihadhammoti cintetv katar imiss ayyikti pucchi. Atha na hasu, tta,
ki na passasi ima vsavassasatika khaadanta palitakesa valittaca tilakhatagatta
gopnasivaka, es etiss ayyikti. Ki pana ayampi evarp bhavissatti? Sace jvissati,
bhavissati, ttti. So cintesi evarpampi nma sarra jarya ima vippakra ppuissati, ima
me bhtar upatissena diha bhavissati, ajjeva may palyitv pabbajitu vaatti. Atha na tak
kumrikya saddhi ekayna ropetv dya pakkamisu.
So thoka gantv sarrakicca apadisitv hapetha tva yna, otaritv gamissmti yn
otaritv ekasmi gumbe thoka papaca katv agamsi. Punapi thoka gantv teneva apadesena
otaritv abhiruhi, punapi tatheva aksi. Athassa tak addh imassa uhnni vattantti sallakkhetv
ntidaha rakkha karisu. So punapi thoka gantv teneva apadesena otaritv tumhe pjento
purato gacchatha, maya pacchato saika gamissmti vatv otaritv gumbbhimukho ahosi.
takpissa pacchato gamissatti saya yna pjent gamisu. Sopi tato palyitv ekasmi
padese tisamatt bhikkh vasanti, tesa santika gantv vanditv ha pabbjetha ma, bhanteti.
vuso, tva sabblakrapaimaito, maya te rjaputtabhva v amaccaputtabhva v na
jnma, katha pabbjessmti? Tumhe ma, bhante, na jnthti? Na jnmvusoti. Aha
upatissassa kanihabhtikoti. Ko esa upatisso nmti? Bhante, bhaddant mama bhtara
sriputtoti vadanti, tasm may upatissoti vutte na jnantti. Ki pana tva sriputtattherassa
kanihabhtikoti? ma, bhanteti. Tena hi ehi, bhtar te anutamevti vatv bhikkh tassa
bharani omucpetv ekamanta hapetv ta pabbjetv therassa ssana pahiisu. Thero ta
sutv bhagavato rocesi bhante, raikabhikkhhi kira revato pabbjitoti ssana pahiisu,
gantv ta passitv gamissmti. Satth adhivsehi tva, sriputtti gantu na adsi. Thero puna
katiphaccayena satthra pucchi. Satth adhivsehi tva, sriputta, mayampi gamissmti neva
gantu adsi.
Smaeropi sacha idha vasissmi, tak ma anubandhitv pakkosissantti tesa
bhikkhna santike yva arahatt kammahna uggahitv pattacvaramdya crika caramno tato
tisayojanike hne khadiravana gantv antovasseyeva temsabbhantare saha paisambhidhi
arahatta ppui. Theropi pavretv satthra puna tattha gamanatthya pucchi. Satth mayampi
gamissma, sriputtti pacahi bhikkhusatehi saddhi nikkhami. Thoka gatakle nandatthero
dvedhpathe hatv satthra ha bhante, revatassa santika gamanamaggesu aya parihrapatho
sahiyojaniko manussvso, aya ujumaggo tisayojaniko amanussapariggahito, katarena
gacchmti. Svali, pana, nanda, amhehi saddhi gatoti? ma, bhanteti. Sace, svali, gato,
ujumaggameva gahhti. Satth kira aha tumhka ygubhatta uppdessmi, ujumagga
gahhti avatv tesa tesa janna puassa vipkadnahna etanti atv sace, svali,
gato, ujumagga gahhti ha. Satthari pana ta magga paipanne devat amhka ayyassa
svalittherassa sakkra karissmti cintetv ekekayojane vihre kretv ekayojanato uddha gantu
adatv pto vuhya dibbaygudni gahetv, ayyo, no svalitthero kaha nisinnoti vicaranti. Thero
attano abhihaa buddhappamukhassa bhikkhusaghassa dpesi. Eva satth saparivro
tisayojanika kantra svalittherassa pua anubhavamnova gamsi. Revatattheropi satthu
gamana atv bhagavato gandhakui mpetv paca kgrasatni, paca cakamanasatni,
pacarattihnadivhnasatni ca mpesi. Satth tassa santike msamattameva vasi. Tasmi
vasamnopi svalittherasseva pua anubhavi.
Tattha pana dve mahallakabhikkh satthu khadiravana pavisanakle eva cintayisu aya
www.tipitaka.org Vipassana Research Institute
Page 194 sur 448
bhikkhu ettaka navakamma karonto ki sakkhissati samaadhamma ktu, satth
sriputtassa kanihoti mukholokanakicca karonto evarpassa navakammikassa bhikkhussa santika
gatoti. Satthpi ta divasa paccsakle loka voloketv te bhikkh disv tesa cittcra asi.
Tasm tattha msamatta vasitv nikkhamanadivase yath te bhikkh attano telanica udakatumbaca
uphanni ca pamussanti, tath adhihahitv nikkhamanto vihrpacrato bahi nikkhantakle iddhi
vissajjesi. Atha te bhikkh may idacidaca pamuha, maypi pamuhanti ubhopi nivattitv ta
hna asallakkhetv khadirarukkhakaakehi vijjhamn vicaritv ekasmi khadirarukkhe
olambanta attano bhaaka disv dya pakkamisu. Satthpi bhikkhusagha dya puna
msamatteneva svalittherassa pua anubhavamno paigantv pubbrma pvisi.
Atha te mahallakabhikkh ptova mukha dhovitv gantukabhattadyikya viskhya ghara
ygu pivissmti gantv ygu pivitv khajjaka khditv nisdisu. Atha ne viskh pucchi
tumhepi, bhante, satthr saddhi revatattherassa vasanahna agamitthti. ma, upsiketi,
ramaya, bhante, therassa vasanahnanti. Kuto tassa ramayat
setakaakakhadirarukkhagahana petna nivsanahnasadisa upsiketi. Athae dve
daharabhikkh gamisu. Upsik tesampi ygukhajjaka datv tatheva paipucchi. Te hasu na
sakk upsike vaetu, sudhammadevasabhsadisa iddhiy abhisakhata viya therassa
vasanahnanti. Upsik cintesi pahama gat bhikkh aath vadisu, ime aath vadanti,
pahama gat bhikkh kicideva pamussitv iddhiy vissahakle painivattitv gat bhavissanti, ime
pana iddhiy abhisakharitv nimmitakle gat bhavissantti attano paitabhvena etamattha atv
satthra gatakle pucchissmti ahsi. Tato muhuttayeva satth bhikkhusaghaparivuto
viskhya geha gantv paattsane nisdi. S buddhappamukha bhikkhusagha sakkacca
parivisitv bhattakiccvasne satthra vanditv paipucchi bhante, tumhehi saddhi gatabhikkhsu
ekacce revatattherassa vasanahna khadiragahana araanti vadanti, ekacce ramayanti, ki nu
kho etanti? Ta sutv satth upsike gmo v hotu araa v, yasmi hne arahanto viharanti,
ta ramayamevti vatv anusandhi ghaetv dhamma desento ima gthamha
98. Gme v yadi vrae, ninne v yadi v thale;
Yattha arahanto viharanti, ta bhmirmaeyyakanti.
Tattha kicpi arahanto gmante kyaviveka na labhanti, cittaviveka pana labhanteva. Tesahi
dibbapaibhgnipi rammani citta cletu na sakkonti. Tasm gmo v hotu aradna v
aatara, yattha arahanto viharanti, ta bhmirmaeyyakanti so bhmipadeso ramayo evti
attho.
Desanvasne bah sotpattiphaldni ppuisti.
Aparena samayena bhikkh katha samuhpesu vuso, kena nu kho kraena yasm
svalitthero sattadivasasattamsdhikni satta vassni mtu kucchiya vasi, kena niraye pacci, kena
nissandena lbhaggayasaggappatto jtoti? Satth ta katha sutv, bhikkhave, ki kathethti
pucchitv, bhante, ida nmti vutte tassyasmato pubbakamma kathento ha
Bhikkhave, ito ekanavutikappe vipass bhagav loke uppajjitv ekasmi samaye janapadacrika
caritv pitu nagara paccgamsi. Rj buddhappamukhassa bhikkhusaghassa gantukadna sajjetv
ngarna ssana pesesi gantv mayha dne sahyak hontti. Te tath katv ra
dinnadnato atirekatara dassmti satthra nimantetv punadivase dna paiydetv rao
ssana pahiisu. Rj gantv tesa dna disv ito adhikatara dassmti punadivasatthya
satthra nimantesi, neva rj ngare parjetu sakkhi, na ngar rjna. Ngar chahe vre sve
dni yath imasmi dne ida nma natthti na sakk hoti vattu, eva dna dassmti cintetv
punadivase dna paiydetv ki nu kho ettha natthti olokent allamadhumeva na addasasu.
Pakkamadhu pana bahu atthi. Te allamadhussatthya catsu nagaradvresu cattri kahpaasahassni
www.tipitaka.org Vipassana Research Institute
Page 195 sur 448
ghpetv pahiisu. Atheko janapadamanusso gmabhojaka passitu gacchanto antarmagge
madhupaala disv makkhik palpetv skha chinditv skhdaakeneva saddhi madhupaala
dya gmabhojakassa dassmti nagara pvisi. Madhuatthya gato ta disv, ambho,
vikkiiya madhunti pucchi. Na vikkiiya, smti. Handa, ima kahpaa gahetv dehti.
So cintesi ima madhupaala pdamattampi na agghati, aya pana kahpaa deti.
Bahukahpaako mae, may vahetu vaatti. Atha na na demti ha, tena hi dve
kahpae gahhti. Dvhipi na demti. Eva tva vahesi, yva so tena hi ida sahassa
gahhti bhaika upanesi.
Atha na so ha ki nu kho tva ummattako, udhu kahpana hapanoksa na labhasi,
pdampi na agghanaka madhu sahassa gahetv dehti vadasi, ki nmetanti? Jnmaha,
bho, imin pana me kamma atthi, teneva vadmti. Ki kamma, smti? Amhehi
vipassbuddhassa ahasahisamaasahassaparivrassa mahdna sajjita, tatreka allamadhumeva
natthi, tasm eva gahmti. Eva, sante, nha mlena dassmi, sace ahampi dne patti
labhissmi, dassmti. So gantv ngarna tamattha rocesi. Ngar tassa saddhya balavabhva
atv, sdhu, pattiko hotti paijnisu, te buddhappamukha bhikkhusagha nisdpetv
ygukhajjaka datv mahati suvaapti harpetv madhupaala ppesu. Teneva manussena
pakratthya dadhivrakopi hao atthi, so tampi dadhi ptiya kiritv tena madhun sasanditv
buddhappamukhassa bhikkhusaghassa dito pahya adsi. Ta yvadattha gahantna sabbesa
ppui uttarimpi avasiha ahosiyeva. Eva thoka madhu katha tva bahna pputi na
cintetabba. Tahi buddhnubhvena ppui. Buddhavisayo na cintetabbo. Cattri hi acinteyynti
(a. ni. 4.77) vuttni. Tni cintento ummdasseva bhg hotti. So puriso ettaka kamma katv
yupariyosne devaloke nibbattitv ettaka kla sasaranto ekasmi samaye devalok cavitv
brasiya rjakule nibbatto pitu accayena rajja ppui. So eka nagara gahissmti gantv
parivresi, ngarnaca ssana pahii rajja v me dentu yuddha vti. Te neva rajja dassma,
na yuddhanti vatv cadvrehi nikkhamitv drdakdni haranti, sabbakiccni karonti.
Itaropi cattri mahdvrni rakkhanto sattamsdhikni satta vassni nagara uparundhi. Athassa
mt ki me putto karotti pucchitv ida nma devti ta pavatti sutv blo mama putto,
gacchatha, tassa cadvrnipi pidhya nagara uparundhatti vadethti. So mtu ssana sutv
tath aksi. Ngarpi bahi nikkhamitu alabhant sattame divase attano rjna mretv tassa rajja
adasu. So ima kamma katv yupariyosne avcimhi nibbattitv yvya pathav yojanamatta
ussann, tva niraye paccitv catunna cadvrna pidahitatt tato cuto tass eva mtu kucchismi
paisandhi gahetv sattamsdhikni satta vassni antokucchismi vasitv satta divasni yonimukhe
tiriya nipajji. Eva, bhikkhave, svali, tad nagara uparundhitv gahitakammena ettaka kla
niraye paccitv catunna cadvrna pidahitatt tato cuto tass eva mtu kucchiya paisandhi
gahetv ettaka kla kucchiya vasi. Navamadhuno dinnatt lbhaggayasaggappatto jtoti.
Punekadivasa bhikkh katha samuhpesu aho smaerassa lbho, aho pua, yena
ekakena pacanna bhikkhusatna pacakgrasatdni katnti. Satth gantv kya nuttha,
bhikkhave, etarahi kathya sannisinnti pucchitv imya nmti vutte, bhikkhave, mayha
puttassa neva pua atthi, na ppa, ubhayamassa pahnanti vatv brhmaavagge ima gthamha
Yodha puaca ppaca, ubho sagamupaccag;
Asoka viraja suddha, tamaha brmi brhmaanti. (dha. pa. 412);
Khadiravaniyarevatattheravatthu navama.
10. Aataraitthivatthu
www.tipitaka.org Vipassana Research Institute
Page 196 sur 448
Ramaynti ima dhammadesana satth jetavane viharanto aatara itthi rabbha kathesi.
Eko kira piaptiko bhikkhu satthu santike kammahna gahetv eka jiauyyna pavisitv
samaadhamma karoti. Ek nagarasobhin itth purisena saddhi aha asukahna nma
gamissmi, tva tattha gaccheyysti saketa katv agamsi. So puriso ngacchi. S tassa
gamanamagga olokent ta adisv ukkahitv ito cito ca vicaramn ta uyyna pavisitv thera
pallaka bhujitv nisinna disv ito cito ca olokayamn aa kaci adisv ayaca puriso eva,
imassa citta pamohessmti tassa purato hatv punappuna nivatthasaka mocetv nivseti, kese
mucitv bandhati, pi paharitv hasati. Therassa savego uppajjitv sakalasarra phari. So ki
nu kho idanti cintesi. Satthpi mama santike kammahna gahetv samaadhamma karissmti
gatassa bhikkhuno k nu kho pavattti upadhrento ta itthi disv tass ancrakiriya, therassa ca
saveguppatti atv gandhakuiya nisinnova tena saddhi kathesi bhikkhu, kmagavesakna
aramaahnameva vtargna ramaahna hotti. Evaca pana vatv obhsa pharitv tassa
dhamma desento ima gthamha
99. Ramayni arani, yattha na ramat jano;
Vtarg ramissanti, na te kmagavesinoti.
Tattha aranti supupphitataruvanasaapaimaitni vimalasalilasampannni arani nma
ramayni. Yatthti yesu araesu vikasitesu padumavanesu gmamakkhik viya kmagavesako jano
na ramati. Vtargti vigatarg pana khsav nma bhamaramadhukar viya padumavanesu
tathrpesu araesu ramissanti. Ki kra? Na te kmapavesino, yasm te kmagavesino na hontti
attho.
Desanvasne so thero yathnisinnova saha paisambhidhi arahatta ppuitv ksengantv
thuti karonto tathgatassa pde vanditv agamsti.
Aataraitthivatthu dasama.
Arahantavaggavaan nihit.
Sattamo vaggo.
8. Sahassavaggo
1. Tambadhikacoraghtakavatthu
Sahassamapi ce vcti ima dhammadesana satth veuvane viharanto
tambadhikacoraghtaka rabbha kathesi.
Eknapacasat kira cor gmaghtakdni karont jvika kappesu. Atheko puriso
nibbiddhapigalo tambadhiko tesa santika gantv ahampi tumhehi saddhi jvissmti ha.
Atha na corajehakassa dassetv ayampi amhka santike vasitu icchatti hasu. Atha na
corajehako oloketv aya mtu thana chinditv pitu v galalohita nharitv khdanasamattho
atikakkhaoti cintetv natthetassa amhka santike vasanakiccanti paikkhipi. So eva
paikkhittopi gantv eka tasseva antevsika upahahanto rdhesi. So ta dya corajehaka
upasakamitv, smi, bhaddako esa, amhka upakrako, sagahatha nanti ycitv corajehaka
paicchpesi. Athekadivasa ngar rjapurisehi saddhi ekato hutv te core gahetv
vinicchayamahmaccna santika nayisu. Amacc tesa pharasun ssaccheda pesu. Tato
ko nu kho ime mressatti pariyesant te mretu icchanta kaci adisv corajehaka hasu
www.tipitaka.org Vipassana Research Institute
Page 197 sur 448
tva ime mretv jvitaceva labhissasi sammnaca, mrehi neti. Sopi attna nissya
vasitatt te mretu na icchi. Etenpyena eknapacasate pucchisu, sabbepi na icchisu.
Sabbapacch ta nibbiddhapigala tambadhika pucchisu. So sdhti sampaicchitv te
sabbepi mretv jvitaceva sammnaca labhi. Etenpyena nagarassa dakkhiatopi paca corasatni
netv amaccna dassetv tehi tesampi ssacchede atte corajehaka di katv pucchant kaci
mretu icchanta adisv purimadivase eko puriso pacasate core mresi, kaha nu kho soti.
Asukahne amheti dihoti vutte ta pakkospetv ime mrehi, sammna lacchasti pesu.
So sdhti sampaicchitv te sabbepi mretv sammna labhi. Atha na bhaddako aya puriso,
nibaddha coraghtakameva eta karissmti mantetv tassa ta hnantara datvva sammna
karisu. So pacchimadisatopi uttaradisatopi nte pacasate pacasate core ghtesiyeva. Eva cathi
dishi ntni dve sahassni mretv tato pahya devasika eka dveti nte te manusse mretv
pacapasa savaccharni coraghtakakamma aksi.
So mahallakakle ekappahreneva ssa chinditu na sakkoti, dve tayo vre paharanto manusse
kilameti. Ngar cintayisu aopi coraghtako uppajjissati, aya ativiya manusse kilameti, ki
iminti tassa ta hnantara harisu. So pubbe coraghtakakamma karonto ahatasake
nivsetu, navasappin sakhata khraygu pivitu, sumanapupphni pilandhitu, gandhe
vilimpitunti imni cattri na labhi. So hn cvitadivase khraygu me pacathti vatv
ahatavatthasumanamlvilepanni ghpetv nadi gantv nhatv ahatavatthni nivsetv ml
pilandhitv gandhehi anulittagatto geha gantv nisdi. Athassa navasappin sakhata khraygu
purato hapetv hatthadhovanodaka harisu. Tasmi khae sriputtatthero sampattito vuhya
kattha nu kho ajja may gantabbanti attano bhikkhcra olokento tassa gehe khraygu disv
karissati nu kho me puriso sagahanti upadhrento ma disv mama sagaha karissati, karitv ca
pana mahsampatti labhissati aya kulaputtoti atv cvara prupitv patta dya tassa
gehadvre hitameva attna dassesi.
So thera disv pasannacitto cintesi may cira coraghtakakamma kata, bah manuss
mrit, idni me gehe khraygu paiyatt, thero gantv mama gehadvre hito, idni may ayyassa
deyyadhamma dtu vaatti purato hapitaygu apanetv thera upasakamitv vanditv
antogehe nisdpetv patte khraygu kiritv navasappi sicitv thera bjamno ahsi. Athassa
ca dgharatta aladdhapubbatya khraygu ptu balavaajjhsayo ahosi. Thero tassa ajjhsaya
atv tva, upsaka, attano ygu pivti ha. So aassa hatthe bjani datv ygu pivi. Thero
bjamna purisa gaccha, upsakameva bjhti ha. So bjiyamno kucchipra ygu pivitv
gantv thera bjamno hatv kathrakiccassa therassa patta aggahesi. Thero tassa anumodana
rabhi. So attano citta therassa dhammadesannuga ktu nsakkhi. Thero sallakkhetv, upsaka,
kasm citta desannuga ktu na sakkosti pucchi. Bhante, may dgharatta kakkhaakamma
kata, bah manuss mrit, tamaha attano kamma anussaranto citta ayyassa desannuga ktu
nsakkhinti. Thero vacessmi nanti cintetv ki pana tva attano ruciy aksi, aehi
kritosti? Rj ma kresi, bhanteti. Ki nu kho te, upsaka, eva sante akusala hotti?
Mandadhtuko upsako thereneva vutte natthi mayha akusalanti sa hutv tena hi, bhante,
dhamma kathethti. So there anumodana karonte ekaggacitto hutv dhamma suanto
sotpattimaggassa orato anulomika khanti nibbattesi. Theropi anumodana katv pakkmi.
Upsaka thera anugantv nivattamna ek yakkhin dhenuvesena gantv ure paharitv
mresi. So kla katv tusitapure nibbatti. Bhikkh dhammasabhya katha samuhpesu
coraghtako pacapasa vassni kakkhaakamma katv ajjeva tato mutto, ajjeva therassa
bhikkha datv ajjeva kla kato, kaha nu kho nibbattoti. Satth gantv kya nuttha, bhikkhave,
etarahi kathya sannisinnti pucchitv imya nmti vutte, bhikkhave, tusitapure nibbattoti ha.
Ki, bhante, vadetha, ettaka kla ettake manusse ghtetv tusitavimne nibbattoti. ma,
bhikkhave, mahanto tena kalyamitto laddho, so sriputtassa dhammadesana sutv anulomaa
nibbattetv ito cuto tusitavimne nibbattoti vatv ima gthamha
www.tipitaka.org Vipassana Research Institute
Page 198 sur 448
Subhsita suitvna, nagare coraghtako;
Anulomakhanti laddhna, modat tidiva gatoti.
Bhante, anumodanakath nma na balav, tena kata akusalakamma mahanta, katha
ettakena visesa nibbattesti. Satth ki, bhikkhave, may desitadhammassa appa v bahu vti
m pama gahatha. Ekavcpi hi atthanissit seyyvti vatv anusandhi ghaetv dhamma
desento ima gthamha
100. Sahassamapi ce vc, anatthapadasahit;
Eka atthapada seyyo, ya sutv upasammatti.
Tattha sahassamapti paricchedavacana, eka sahassa dve sahassnti eva sahassena cepi
paricchinnavc honti, t ca pana anatthapadasahit ksavaanpabbatavaanvanavaandni
paksakehi aniyynadpakehi anatthakehi padehi sahit yva bahuk hoti, tva ppik evti attho.
Eka atthapadanti ya pana aya kyo, aya kyagatsati, tisso vijj anuppatto, kata buddhassa
ssananti evarpa eka atthapada sutv rgdivpasamena upasammati, ta atthasdhaka
nibbnappaisayutta khandhadhtuyatanaindriyabalabojjhagasatipahnaparidpaka ekampi
pada seyyoyevti attho.
Desanvasne bah sotpattiphaldni ppuisti.
Tambadhikacoraghtakavatthu pahama.
2. Bhiyadrucriyattheravatthu
Sahassamapi ce gthti ima dhammadesana satth jetavane viharanto drucriyatthera
rabbha kathesi.
Ekasmihi kle bah manuss nvya mahsamudda pakkhanditv antomahsamudde bhinnya
nvya macchakacchapabhakkh ahesu. Ekovettha eka phalaka gahetv vyamanto
supprakapaanatra okkami, tassa nivsanaprupana natthi. So aa kici apassanto
sukkhakahadaake vkehi palivehetv nivsanaprupana katv devakulato kapla gahetv
supprakapaana agamsi, manuss ta disv ygubhattdni datv aya eko arahti
sambhvesu. So vatthesu upantesu sacha nivsessmi v prupissmi v, lbhasakkro me
parihyissatti tni vatthni paikkhipitv drucrneva paridahi. Athassa bahhi arah arahti
vuccamnassa eva cetaso parivitakko udapdi ye kho keci loke arahanto v arahattamagga v
sampann, aha tesa aataroti. Athassa puraslohit devat eva cintesi.
Puraslohitti pubbe ekato katasamaadhamm. Pubbe kira kassapadasabalassa ssane
osakkamne smaerdna vippakra disv satta bhikkh savegappatt yva ssanassa
antaradhna na hoti, tva attano patiha karissmti suvaacetiya vanditv araa pavih
eka pabbata disv jvite slay nivattantu. Nirlay ima pabbata abhiruhantti vatv nissei
bandhitv sabbepi ta abhiruyha nissei ptetv samaadhamma karisu. Tesu saghatthero
ekaratttikkameneva arahatta ppui. So anotattadahe ngalatdantakaha khditv uttarakuruto
piapta haritv te bhikkh ha vuso, ima dantakaha khditv mukha dhovitv ima
piapta paribhujathti. Ki pana, bhante, amhehi eva katik kat yo pahama arahatta
pputi, tenbhata piapta avases paribhujissantti? No heta, vusoti. Tena hi sace
mayampi tumhe viya visesa nibbattessma, saya haritv paribhujissmti na icchisu.
Dutiyadivase dutiyatthero angmiphala ppui. Sopi tatheva piapta haritv itare nimantesi. Te
evamhasu ki pana, bhante, amhehi eva katik kat mahtherena bhata piapta
abhujitv anutherena bhata bhujissmti? No heta, vusoti. Eva sante tumhe viya
www.tipitaka.org Vipassana Research Institute
Page 199 sur 448
mayampi visesa nibbattetv attano purisakrena bhujitu sakkont bhujissmti na icchisu.
Tesu arahatta patto bhikkhu parinibbyi, angm brahmaloke nibbatti. Itare paca ther visesa
nibbattetu asakkont sussitv sattame divase kla katv devaloke nibbattitv imasmi buddhuppde
tato cavitv tattha tattha kulagharesu nibbattisu. Tesu eko pukkusti rj (ma. ni. 3.342) ahosi, eko
kumrakassapo (ma. ni. 1.249), eko drucriyo (ud. 10), eko dabbo mallaputto (pr. 380; ud. 79)
eko sabhiyo paribbjakoti (su. ni. sabhiyasutta). Tattha yo brahmaloke nibbatto bhikkhu ta
sandhyeta vutta puraslohit devatti.
Tassa hi brahmuno etadahosi aya may saddhi nissei bandhitv pabbata abhiruhitv
samaadhamma aksi, idni ima laddhi gahetv vicaranto vinasseyya, savejessmi nanti. Atha
na upasakamitv evamha neva kho tva, bhiya, arah, napi arahattamagga v sampanno,
spi te paipad natthi, yya tva arah v assa arahattamagga v sampannoti. Bhiyo kse hatv
kathenta mahbrahmna oloketv cintesi aho bhriya kamma kata, aha arahantomhti
cintesi, ayaca ma na tva arah, napi arahattamagga v sampannosti vadati, atthi nu kho loke
ao arahti. Atha na pucchi atthi nu kho etarahi devate loke arah v arahattamagga v
sampannoti. Athassa devat cikkhi atthi, bhiya, uttaresu janapadesu svatthi nma nagara,
tattha so bhagav etarahi viharati araha sammsambuddho. So hi, bhiya, bhagav arah ceva
arahattatthya ca dhamma desetti.
Bhiyo rattibhge devatya katha sutv saviggamnaso ta khaayeva supprak
nikkhamitv ekarattivsena svatthi agamsi, sabba vsayojanasatika magga ekarattivseneva
agamsi. Gacchanto ca pana devatnubhvena gato. Buddhnubhventipi vadantiyeva. Tasmi
pana khae satth svatthi piya paviho hoti. So bhuttaptarse kyalasiyavimocanattha
abbhokse cakamante sambahule bhikkh kaha etarahi satthti pucchi. Bhikkh bhagav
svatthi piya pavihoti vatv ta pucchisu tva pana kuto gatosti? Supprak
gatomhti. Kad nikkhantosti? Hiyyo sya nikkhantomhti. Dratosi gato, nisda, tava
pde dhovitv telena makkhetv thoka vissamhi, gatakle satthra dakkhissasti. Aha, bhante,
satthu v attano v jvitantarya na jnmi, ekarattenevamhi katthaci ahatv anisditv
vsayojanasatika magga gato, satthra passitvva vissamissmti. So eva vatv taramnarpo
svatthi pavisitv bhagavanta anopamya buddhasiriy piya caranta disv cirassa vata me
gotamo sammsambuddho dihoti dihahnato pahya onatasarro gantv antaravthiyameva
pacapatihitena vanditv gopphakesu daha gahetv evamha desetu me, bhante, bhagav
dhamma, desetu sugato dhamma, ya mamassa dgharatta hitya sukhyti. Atha na satth
aklo kho tva, bhiya, antaraghara pavihamh piyti paikkhipi.
Ta sutv bhiyo, bhante, sasre sasarantena kabakrhro na aladdhapubbo, tumhka v
mayha v jvitantarya na jnmi, desetu me dhammanti. Satth dutiyampi paikkhipiyeva. Eva
kirassa ahosi imassa ma dihaklato pahya sakalasarra ptiy nirantara ajjhotthaa hoti,
balavaptivego dhamma sutvpi na sakkhissati paivijjhitu, majjhattupekkhya tva tihatu,
ekaratteneva vsayojanasatika magga gatatt darathopissa balav, sopi tva paippassambhatti.
Tasm dvikkhattu paikkhipitv tatiya ycito antaravthiya hitova tasmtiha te, bhiya, eva
sikkhitabba dihe dihamatta bhavissattidin (ud. 10) nayena dhamma desesi. So satthu
dhamma suantoyeva sabbsave khepetv saha paisambhidhi arahatta ppui. Tvadeva ca pana
bhagavanta pabbajja yci, paripua te pattacvaranti puho na paripuanti ha. Atha na
satth tena hi pattacvara pariyeshti vatv pakkmi.
So kira vsati vassasahassni samaadhamma karonto bhikkhun nma attan paccaye labhitv
aa anoloketv sayameva paribhujitu vaatti ekabhikkhusspi pattena v cvarena v sagaha
na aksi, tenassa iddhimayapattacvara na upajjissatti atv ehibhikkhubhvena pabbajja na adsi.
Tampi pattacvara pariyesamnameva ek yakkhin dhenurpena gantv uramhi paharitv
jvitakkhaya ppesi. Satth piya caritv katabhattakicco sambahulehi bhikkhhi saddhi nikkhanto
www.tipitaka.org Vipassana Research Institute
Page 200 sur 448
bhiyassa sarra sakrahne patita disv bhikkh pesi, bhikkhave, ekasmi gehadvre
hatv macaka harpetv ima sarra nagarato nharitv jhpetv thpa karothti. Bhikkh
tath karisu, katv ca pana vihra gantv satthra upasakamitv attan katakicca rocetv tassa
abhisamparya pucchisu. Atha nesa bhagav tassa parinibbutabhva cikkhitv etadagga,
bhikkhave, mama svakna bhikkhna khippbhina yadida bhiyo drucriyoti (a. ni.
1.216) etadagge hapesi. Atha na bhikkh pucchisu bhante, tumhe bhiyo arahatta pattoti
vadetha, kad so arahatta pattoti? Mama dhamma sutakle, bhikkhaveti. Kad panassa,
bhante, tumhehi dhammo kathitoti? Piya carantena antaravthiya hatvti. Appamattako hi,
bhante, tumhehi antaravthiya hatv kathitadhammo katha so tvattakena visesa nibbattesti, atha
ne satth ki, bhikkhave, mama dhamma appa v bahu vti m pama gahatha. Aneknipi
hi gthsahassni anatthanissitni na seyyo, atthanissita pana ekampi gthpada seyyoti vatv
anusandhi ghaetv dhamma desento ima gthamha
101. Sahassamapi ce gth, anatthapadasahit;
Eka gthpada seyyo, ya sutv upasammatti.
Tattha eka gthpada seyyoti appamdo amatapadape yath mayti (dha. pa. 21)
evarp ek gthpi seyyoti attho. Sesa purimanayeneva veditabba.
Desanvasne bah sotpattiphaldni ppuisti.
Bhiyadrucriyattheravatthu dutiya.
3. Kualakesitthervatthu
Yo ca gthsata bhseti ima dhammadesana satth jetavane viharanto kualakesi rabbha
kathesi.
Rjagahe kira ek sehidht soasavassuddesik abhirp ahosi dassany psdik. Tasmica
vaye hit nriyo purisajjhsay honti purisalol. Atha na mtpitaro sattabhmikassa psdassa
uparimatale sirigabbhe nivspesu. Ekamevass dsi paricrika adasu. Atheka kulaputta
corakamma karonta gahetv pacchbha bandhitv catukke catukke kashi paharitv ghtana
nayisu. Sehidht mahjanassa sadda sutv ki nu kho etanti psdatale hatv olokent ta
disv paibaddhacitt hutv ta patthayamn hra paikkhipitv macake nipajji. Atha na mt
pucchi ki ida, ammti? Sace eta coroti gahetv niyyamna purisa labhissmi,
jvissmi. No ce labhissmi, jvita me natthi, idheva marissmti. Amma, m eva kari, amhka
jtiy ca gottena ca bhogena ca sadisa aa smika labhissasti. Mayha aena kicca natthi,
ima alabhamn marissmti. Mt dhtara sapetu asakkont pituno rocesi. Sopi na
sapetu asakkonto ki sakk ktunti cintetv ta cora gahetv gacchantassa rjapurisassa
sahassabhaika pesesi ima gahetv eta purisa mayha dehti. So sdhti kahpae
gahetv ta mucitv aa mretv mrito, deva, coroti rao rocesi. Sehipi tassa dhtara
adsi.
S tato pahya smika rdhessmti sabbbharaapaimait sayameva tassa ygudni
savidahati, coro katiphaccayena cintesi kad nu kho ima mretv etiss bharani gahetv
ekasmi surgehe vikkiitv khditu labhissmti? So attheko upyoti cintetv hra
paikkhipitv macake nipajji, atha na s upasakamitv ki te, smi, rujjatti pucchi. Na kici
me, bhaddeti, kacci pana me mtpitaro tuyha kuddhti? Na kujjhanti, bhaddeti. Atha ki
nmetanti? Bhadde, aha ta divasa bandhitv niyyamno corapapte adhivatthya devatya
balikamma paissuitv jvita labhi, tvampi may tass eva nubhvena laddh, ta me devatya
balikamma hapitanti cintemi, bhaddeti. Smi, m cintayi, karissmi balikamma, vadehi,
www.tipitaka.org Vipassana Research Institute
Page 201 sur 448
kenatthoti? Appodakamadhupyasena ca ljapacamakapupphehi cti. Sdhu, smi, aha
paiydessmti s sabba balikamma paiydetv ehi, smi, gacchmti ha. Tena hi, bhadde,
tava take nivattetv mahagghni vatthbharani gahetv attna alakarohi, hasant kant sukha
gamissmti. S tath aksi.
Atha na so pabbatapda gatakle ha bhadde, ito para ubhova jan gamissma, sesajana
ynakena saddhi nivattpetv balikammabhjana saya ukkhipitv gahhti. S tath aksi. Coro
ta gahetv corapaptapabbata abhiruhi. Tassa hi ekena passena manuss abhiruhanti, eka passa
chinnapapta. Pabbatamatthake hit tena passena core ptenti. Te khakhaa hutv bhmiya
patanti. Tasm corapaptoti vuccati. S tassa pabbatassa matthake hatv balikamma te, smi,
karohti ha. So tuh ahosi. Puna tya kasm, smi, tuhbhtosti vutte ta ha na mayha
balikammenattho, vacetv pana ta dya gatomhti. Ki kra, smti? Ta mretv tava
bharani gahetv palyanatthyti. S maraabhayatajjit ha smi, ahaca bharani ca tava
santakneva, kasm eva vadesti? So, m eva karohti, punappuna yciyamnopi mremi
evti ha. Eva sante ki te mama maraena? Imni bharani gahetv mayha jvita dehi, ito
pahya ma matti dhrehi, ds v te hutv kamma karissmti vatv ima gthamha
Ida suvaakeyra, mutt veuriy bah;
Sabba harassu bhaddante, ma ca dsti svayti. (apa. ther 2.3.27);
Ta sutv coro eva kate tva gantv mtpitna cikkhissasi, mressmiyeva, m tva
bha paridevasti vatv ima gthamha
M bha paridevesi, khippa bandhhi bhaika;
Na tuyha jvita atthi, sabba gahmi bhaakanti.
S cintesi aho ida kamma bhriya. Pa nma na pacitv khdanatthya kat, atha kho
vicraatthya kat, jnissmissa kattabbanti, atha na ha smi, yad tva coroti gahetv
nyasi, tadha mtpitna cikkhi, te sahassa vissajjetv ta harpetv gehe karisu. Tato
pahya aha tuyha upakrik, ajja me sudiha katv attna vanditu dehti. So sdhu,
bhadde, sudiha katv vandhti vatv pabbatante ahsi. Atha na s tikkhattu padakkhia
katv catsu hnesu vanditv, smi, ida te pacchimadassana, idni tuyha v mama dassana,
mayha v tava dassana natthti purato ca pacchato ca ligitv pamatta hutv pabbatante hita
pihipasse hatv ekena hatthena khandhe gahetv ekena pihikacchya gahetv pabbatapapte khipi.
So pabbatakucchiya paihato khakhaika hutv bhmiya pati. Corapaptamatthake adhivatth
devat tesa dvinnampi kiriya disv tass itthiy sdhukra datv ima gthamha
Na hi sabbesu hnesu, puriso hoti paito;
Itthpi pait hoti, tattha tattha vicakkhati. (apa. ther 2.3.31);
Spi cora papte khipitv cintesi sacha geha gamissmi, smiko te kuhinti pucchissanti,
sacha eva puh mrito meti vakkhmi, dubbinte sahassa datv ta harpetv idni na
mresti ma mukhasatthi vijjhissanti, bharaatthya so ma mretukmo ahosti vuttepi na
saddahissanti, ala me gehenti tatthevbharani chaetv araa pavisitv anupubbena vicarant
eka paribbjakna assama patv vanditv mayha, bhante, tumhka santike pabbajja
dethti ha. Atha na pabbjesu. S pabbajitvva pucchi bhante, tumhka pabbajjya ki
uttamanti? Bhadde, dasasu v kasiesu parikamma katv jhna nibbattetabba, vdasahassa v
uggahitabba, aya amhka pabbajjya uttamatthoti. Jhna tva nibbattetu aha na
sakkhissmi, vdasahassa pana uggahissmi, ayyti. Atha na te vdasahassa uggahpetv
uggahita te sippa, idni tva jambudpatale vicaritv attan saddhi paha kathetu samattha
olokehti tassa hatthe jambuskha datv uyyojesu gaccha, bhadde, sace koci gihibhto tay
www.tipitaka.org Vipassana Research Institute
Page 202 sur 448
saddhi paha kathetu sakkoti, tasseva pdaparicrik bhavhi, sace pabbajito sakkoti, tassa
santike pabbajhti.
S nmena jambuparibbjik nma hutv tato nikkhamitv dihe dihe paha pucchant vicarati.
Tya saddhi kathetu samattho nma nhosi. Ito jambuparibbjik gacchatti sutvva manuss
palyanti. S gma v nigama v bhikkhya pavisant gmadvre vlukarsi katv tattha
jambuskha hapetv may saddhi kathetu samattho jambuskha maddatti vatv gma
pvisi. Ta hna upasakamitu samattho nma nhosi. Spi miltya jambuskhya aa
jambuskha gahti, imin nhrena vicarant svatthi patv gmadvre vlukarsi katv
jambuskha hapetv vuttanayeneva vatv bhikkhya pvisi. Sambahul gmadrak jambuskha
parivretv ahasu. Tad sriputtatthero piya caritv katabhattakicco nagar nikkhanto te drake
jambuskha parivretv hite disv ki idanti pucchi. Drak therassa ta pavatti cikkhisu.
Tena hi drak ima skha maddathti. Bhyma, bhanteti. Aha paha kathessmi,
maddatha tumheti. Te therassa vacanena sajtussh tath katv maddant jambuskha ukkhipisu.
Paribbjik gantv te paribhsitv tumhehi saddhi mama pahena kicca natthi, kasm me skha
maddathti ha. Ayyenamh maddpitti hasu. Bhante, tumhehi me skh maddpitti?
ma, bhaginti. Tena hi may saddhi paha kathethti. Sdhu kathessmti.
S vahamnakacchyya paha pucchitu therassa santika agamsi, sakalanagara
sakhubhi. Dvinna paitna katha suissmti ngar tya saddhiyeva gantv thera
vanditv ekamanta nisdisu. Paribbjik thera ha bhante, pucchmi te pahanti. Puccha,
bhaginti. S vdasahassa pucchi, pucchita pucchita thero vissajjesi. Atha na thero ha
ettak eva te pah, aepi atthti? Ettak eva, bhanteti. Tay bah pah puh, mayampi
eka pucchma, vissajjissasi noti? Jnamn vissajjissmi pucchatha, bhanteti. Thero eka nma
kinti (khu. p. 4.1) paha pucchi. S eva nmesa vissajjetabboti ajnant ki nmeta,
bhanteti pucchi. Buddhapaho nma, bhaginti. Mayhampi ta detha, bhanteti. Sace mdis
bhavissasi, dassmti. Tena hi ma pabbjethti. Thero bhikkhunna cikkhitv pabbjesi. S
pabbajitv laddhpasampad kualakesitther nma hutv katiphaccayeneva saha paisambhidhi
arahatta ppui.
Bhikkh dhammasabhya katha samuhpesu kualakesittheriy dhammassavanaca
bahu natthi, pabbajitakiccacass matthaka patta, ekena kira corena saddhi mahsagma
katv jinitv gatti. Satth gantv kya nuttha, bhikkhave, etarahi kathya sannisinnti pucchitv
imya nmti vutte, bhikkhave, may desitadhamma appa v bahu vti pama m
gahatha, anatthaka padasatampi seyyo na hoti, dhammapada pana ekampi seyyova. Avasesacore
jinantassa ca jayo nma na hoti, ajjhattikakilesacore jinantasseva pana jayo nma hotti vatv
anusandhi ghaetv dhamma desento im gth abhsi
102. Yo ca gthsata bhse, anatthapadasahit;
Eka dhammapada seyyo, ya sutv upasammati.
103. Yo sahassa sahassena, sagme mnuse jine;
Ekaca jeyyamattna, sa ve sagmajuttamoti.
Tattha gthsatanti yo ca puggalo sataparicched bahpi gth bhseyyti attho.
Anatthapadasahitti ksavaandivasena anatthakehi padehi sahit. Dhammapadanti
atthasdhaka khandhdipaisayutta, cattrimni paribbjak dhammapadni. Katamni cattri?
Anabhijjh paribbjak dhammapada, abypdo paribbjak dhammapada, sammsati paribbjak
dhammapada, sammsamdhi paribbjak dhammapadanti (a. ni. 4.30) eva vuttesu catsu
dhammapadesu ekampi dhammapada seyyo. Yo sahassa sahassenti yo eko sagmayodho
sahassena guita sahassa mnuse ekasmi sagme jineyya, dasamanussasatasahassa jinitv
www.tipitaka.org Vipassana Research Institute
Page 203 sur 448
jaya hareyya, ayampi sagmajinata uttamo pavaro nma na hoti. Ekaca jeyyamattnanti
yo rattihnadivhnesu ajjhattikakammahna sammasanto attano lobhdikilesajayena attna
jineyya. Sa ve sagmajuttamoti so sagmajinna uttamo pavaro sagmassayodhoti.
Desanvasne bah sotpattiphaldni ppuisti.
Kualakesitthervatthu tatiya.
4. Anatthapucchakabrhmaavatthu
Att haveti ima dhammadesana satth jetavane viharanto anatthapucchaka brhmaa
rabbha kathesi.
So kira brhmao ki nu kho sammsambuddho atthameva jnti, udhu anatthampi,
pucchissmi nanti satthra upasakamitv pucchi bhante, tumhe atthameva jntha mae, no
anatthanti? Atthacha, brhmaa, jnmi anatthacti. Tena hi me anattha kathethti.
Athassa satth ima gthamha
Ussraseyya lasya, caikka dghasoiya;
Ekassaddhnagamana paradrpasevana;
Eta brhmaa sevassu, anattha te bhavissatti.
Ta sutv brhmao sdhukramadsi sdhu sdhu, gacariya, gaajehaka, tumhe atthaca
jntha anatthacti. Eva kho, brhmaa, atthnatthajnanako nma may sadiso natthti. Athassa
satth ajjhsaya upadhretv, brhmaa, kena kammena jvasti pucchi. Jtakammena, bho
gotamti. Ki pana te jayo hoti parjayoti. Jayopi hoti parjayopti vutte, brhmaa,
appamattako esa, para jinantassa jayo nma na seyyo. Yo pana kilesajayena attna jinti, tassa jayo
seyyo. Na hi ta jaya koci apajaya ktu sakkotti vatv anusandhi ghaetv dhamma desento
im gth abhsi
104. Att have jita seyyo, y cya itar paj;
Attadantassa posassa, nicca saatacrino.
105. Neva devo na gandhabbo, na mro saha brahmun;
Jita apajita kayir, tathrpassa jantunoti.
Tattha haveti nipto. Jitanti ligavipallso, attano kilesajayena att jito seyyoti attho. Y cya
itar pajti y panya avases paj jtena v dhanaharaena v sagmena v balbhibhavena v jit
bhaveyya, ta jinantena ya jita, na ta seyyoti attho. Kasm pana tadeva jita seyyo, ida na
seyyoti? Yasm attadantassape tathrpassa jantunoti. Ida vutta hoti yasm hi yvya
nikkilesatya attadanto poso, tassa attadantassa kydhi nicca saatacrino evarpassa imehi
kyasaamdhi saatassa jantuno devo v gandhabbo v mro v brahmun saha uhahitv
ahamassa jita apajita karissmi, maggabhvanya pahne kilese puna uppdessmti ghaentopi
vyamantopi yath dhandhi parjito pakkhantaro hutv itarena jita puna jinanto apajita kareyya,
eva apajita ktu neva sakkueyyti.
Desanvasne bah sotpattiphaldni ppuisti.
Anatthapucchakabrhmaavatthu catuttha.
5. Sriputtattherassa mtulabrhmaavatthu
www.tipitaka.org Vipassana Research Institute
Page 204 sur 448
Mse mseti ima dhammadesana satth veuvane viharanto sriputtattherassa
mtulabrhmaa rabbha kathesi.
Thero kira tassa santika gantv ha ki nu kho, brhmaa, kicideva kusala karosti?
Karomi, bhanteti. Ki karosti? Mse mse sahassapariccgena dna dammti. Kassa
desti? Nigahna, bhanteti. Ki patthayantoti? Brahmaloka, bhanteti. Ki pana
brahmalokassa aya maggoti? ma, bhanteti. Ko evamhti? cariyehi me kathita,
bhanteti. No tva brahmalokassa magga jnsi, npi te cariy, satthva eko jnti, ehi, brhmaa,
brahmalokassa te magga kathpessmti ta dya satthu santika netv, bhante, aya brhmao
evamhti, ta pavatti rocetv sdhu vatassa brahmalokassa magga kathethti. Satth eva
kira, brhmati pucchitv ma, bho gotamti vutte, brhmaa, tay eva dadamnena
vassasata dinnadnatopi muhuttamatta pasannacittena mama svakassa olokana v
kaacchubhikkhmattadna v mahapphalataranti vatv anusandhi ghaetv dhamma desento
ima gthamha
106. Mse mse sahassena, yo yajetha sata sama;
Ekaca bhvitattna, muhuttamapi pjaye;
Syeva pjan seyyo, yace vassasata hutanti.
Tattha sahassenhi sahassapariccgena. Yo yajetha sata samanti yo vassasata mse mse
sahassa pariccajanto lokiyamahjanassa dna dadeyya, ekaca bhvitattnanti yo pana eka
sldiguavisesena vahitaattna hehimakoiy sotpanna, uparimakoiy khsava
gharadvra sampatta kaacchubhikkhdnavasena v ypanamattahradnavasena v
thlasakadnamattena v pjeyya. Ya itarena vassasata huta. Tato syeva pjan seyyo.
Seho uttamoti atthoti.
Desanvasne so brhmao sotpattiphala patto, aepi bah sotpattiphaldni ppuisti.
Sriputtattherassa mtulabrhmaavatthu pacama.
6. Sriputtattherassa bhgineyyavatthu
Yo ca vassasata jantti ima dhammadesana satth veuvane viharanto sriputtattherassa
bhgineyya rabbha kathesi.
Tampi hi thero upasakamitv ha ki, brhmaa, kusala karosti? ma, bhanteti. Ki
karosti? Mse mse eka eka pasu ghtetv aggi paricarmti. Kimattha eva karosti?
Brahmalokamaggo kiresoti. Keneva kathitanti? cariyehi me, bhanteti. Neva tva
brahmalokassa magga jnsi, npi te cariy, ehi, satthu santika gamissmti ta satthu santika
netv ta pavatti rocetv imassa, bhante, brahmalokassa magga kathethti ha. Satth eva
kirti pucchitv eva, bho gotamti vutte, brhmaa, vassasatampi eva aggi paricarantassa
tava aggipricariy mama svakassa takhaamatta pjampi na pputti vatv anusandhi
ghaetv dhamma desento ima gthamha
107. Yo ca vassasata jantu, aggi paricare vane;
Ekaca bhvitattna, muhuttamapi pjaye;
Syeva pjan seyyo, yace vassasata hutanti.
Tattha jantti sattdhivacanameta. Aggi paricare vaneti nippapacabhvapatthanya vana
pavisitvpi tattha aggi paricareyya. Sesa purimasadisamevti.
www.tipitaka.org Vipassana Research Institute
Page 205 sur 448
Desanvasne so brhmao sotpattiphala ppui, aepi bah sotpattiphaldni ppuisti.
Sriputtattherassa bhgineyyavatthu chaha.
7. Sriputtattherassa sahyakabrhmaavatthu
Ya kici yiha vti ima dhammadesana satth veuvane viharanto sriputtattherassa
sahyakabrhmaa rabbha kathesi.
Tampi hi thero upasakamitv ki, brhmaa, kici kusala karosti pucchi. ma, bhanteti.
Ki karosti? Yihayga yajmti. Tad kira ta yga mahpariccgena yajanti. Ito para
thero purimanayeneva pucchitv ta satthu santika netv ta pavatti rocetv imassa, bhante,
brahmalokassa magga kathethti ha. Satth, brhmaa, eva kirti pucchitv eva, bho
gotamti vutte, brhmaa, tay savacchara yihayga yajantena lokiyamahjanassa
dinnadna pasannacittena mama svakna vandantna uppannakusalacetanya catubhgamattampi
na agghatti vatv anusandhi ghaetv dhamma desento ima gthamha
108. Ya kici yiha va huta va loke,
Savacchara yajetha puapekkho;
Sabbampi ta na catubhgameti,
Abhivdan ujjugatesu seyyoti.
Tattha ya kicti anavasesapariydnavacanameta. Yihanti yebhuyyena
magalakiriydivasesu dinnadna. Hutanti abhisakharitv kata phunadnaceva, kammaca
phalaca saddahitv katadnaca. Savacchara yajethti ekasavacchara nirantarameva
vuttappakra dna sakalacakkavepi lokiyamahjanassa dadeyya. Puapekkhoti pua
icchanto. Ujjugatesti hehimakoiy sotpannesu uparimakoiy khsavesu. Ida vutta hoti
evarpesu pasannacittena sarra onamitv vandantassa kusalacetanya ya phala, tato
catubhgampi sabba ta dna na agghati, tasm ujugatesu abhivdanameva seyyoti.
Desanvasne so brhmao sotpattiphala patto, aepi bah sotpattiphaldni ppuisti.
Sriputtattherassa sahyakabrhmaavatthu sattama.
8. yuvahanakumravatthu
Abhivdanaslissti ima dhammadesana satth dghalaghika nissya araakuiya
viharanto dghyukumra rabbha kathesi.
Dghalaghikanagaravsino kira dve brhma bhirakapabbajja pabbajitv ahacattlsa vassni
tapacaraa karisu. Tesu eko pavei me nassissati, vibbhamissmti cintetv attan kata tapa
paresa vikkiitv gosatena ceva kahpaasatena ca saddhi bhariya labhitv kuumba sahapesi.
Athassa bhariy putta vijyi. Itaro panassa sahyako pavsa gantv punadeva ta nagara
paccgami. So tassa gatabhva sutv puttadra dya sahyakassa dassanatthya agamsi. Gantv
putta mtu hatthe datv saya tva vandi, mtpi putta pitu hatthe datv vandi. So dghyuk
hothti ha, putte pana vandpite tuh ahosi. Atha na kasm, bhante, amhehi vandite dghyuk
hothti vatv imassa vandanakle kici na vadethti ha. Imasseko antaryo atthi, brhmati.
Kittaka jvissati, bhanteti? Sattha, brhmati. Paibhanakraa atthi, bhanteti?
Nha paibhanakraa jnmti. Ko pana jneyya, bhanteti? Samao gotamo jneyya, tassa
santika gantv pucchhti. Tattha gacchanto tapaparihnito bhymti. Sace te puttasineho atthi,
tapaparihni acintetv tassa santika gantv pucchhti.
www.tipitaka.org Vipassana Research Institute
Page 206 sur 448
So satthu santika gantv saya tva vandi. Satth dghyuko hohti ha, pajpatiy
vandanaklepi tass tatheva vatv puttassa vandpanakle tuh ahosi. So purimanayeneva satthra
pucchi, satthpi tatheva byksi. So kira brhmao sabbautaa apaivijjhitvva attano manta
sabbautaena sasandesi, paibhanpya pana na jnti. Brhmao satthra pucchi atthi
pana, bhante, paibhanpyoti? Bhaveyya, brhmati. Ki bhaveyyti? Sace tva attano
gehadvre maapa kretv tassa majjhe phika kretv ta parikkhipanto aha v soasa v
sanni papetv tesu mama svake nisdpetv sattha nirantara paritta ktu sakkueyysi,
evamassa antaryo nasseyyti. Bho gotama, may maapdni sakk ktu, tumhka pana svake
katha lacchmti? Tay ettake kate aha mama svake pahiissmti. Sdhu, bho gotamti so
attano gehadvre sabba kicca nihpetv satthu santika agamsi. Satth bhikkh pahii, te gantv
tattha nisdisu, drakampi phikya nipajjpesu, bhikkh sattarattindiva nirantara paritta
bhaisu, sattame divase sya satth gacchi. Tasmi gate sabbacakkavadevat sannipatisu. Eko
pana avaruddhako nma yakkho dvdasa savaccharni vessavaa upahahitv tassa santik vara
labhanto ito sattame divase ima draka gaheyysti labhi. Tasm sopi gantv ahsi.
Satthari pana tattha gate mahesakkhsu devatsu sannipatitsu appesakkh devat osakkitv
osakkitv oksa alabhamn dvdasa yojanni paikkamisu. Avaruddhakopi tatheva paikkami,
satthpi sabbaratti parittamaksi. Satthe vtivatte avaruddhako draka na labhi. Ahame pana
divase arue uggatamatte draka netv satthra vandpesu. Satth dghyuko hohti ha.
Kvacira pana, bho gotama, drako hassatti? Vsavassasata, brhmati. Athassa
yuvahanakumroti nma karisu. So vuddhimanvya pacahi upsakasatehi parivuto vicari.
Athekadivasa dhammasabhya bhikkh katha samuhpesu passathvuso,
yuvahanakumrena kira sattame divase maritabba abhavissa, so idni vsavassasatahy hutv
pacahi upsakasatehi parivuto vicarati, atthi mae imesa sattna yuvahanakraanti. Satth
gantv kya nuttha, bhikkhave, etarahi kathya sannisinnti pucchitv imya nmti vutte,
bhikkhave, na kevala yuvahanameva, ime pana satt guavante vandant abhivdent cathi
kraehi vahanti, parissayato muccanti, yvatyukameva tihantti vatv anusandhi ghaetv
dhamma desento ima gthamha
109. Abhivdanaslissa, nicca vuhpacyino;
Cattro dhamm vahanti, yu vao sukha balanti.
Tattha abhivdanaslissti vandanaslissa, abhiha vandanakiccapasutassti attho.
Vuhpacyinoti gihissa v tadahupabbajite daharasmaerepi, pabbajitassa v pana pabbajjya v
upasampadya v vuhatare guavuhe apacyamnassa, abhivdanena v nicca pjentassti attho.
Cattro dhamm vahantti yumhi vahamne yattaka kla ta vahati, tattaka itarepi
vahantiyeva. Yena hi pasavassayusavattanika kusala kata, pacavsativassakle cassa
jvitantaryo uppajjeyya, so abhivdanaslatya paippassambhati, so yvatyukameva tihati,
vadayopissa yunva saddhi vahanti. Ito uttaripi eseva nayo. Anantaryena pavattassyuno
vahana nma natthi.
Desanvasne yuvahanakumro pacahi upsakasatehi saddhi sotpattiphale patihahi,
aepi bah sotpattiphaldni ppuisti.
yuvahanakumravatthu ahama.
9. Sakiccasmaeravatthu
Yo ca vassasata jveti ima dhammadesana satth jetavane viharanto sakiccasmaera
rabbha kathesi.
www.tipitaka.org Vipassana Research Institute
Page 207 sur 448
Svatthiya kira tisamatt kulaputt satthu dhammakatha sutv ssane ura datv pabbajisu.
Te upasampadya pacavass hutv satthra upasakamitv ganthadhura vipassandhuranti dve
dhurnti sutv maya mahallakakle pabbajitti ganthadhure ussha akatv vipassandhura
pretukm yva arahatt kammahna kathpetv, bhante, eka arayatana gamissmti
satthra pucchisu. Satth katara hna gamissathti pucchitv asuka nmti vutte
tattha tesa eka vighsda nissya bhaya uppajjissati, taca pana sakiccasmaere gate
vpasamissati, atha nesa pabbajitakicca pripri gamissatti asi.
Sakiccasmaero nma sriputtattherassa smaero sattavassiko jtiy. Tassa kira mt
svatthiya ahakulassa dht. S tasmi kucchigate ekena bydhin takhaaeva klamaksi.
Tass jhpiyamnya hapetv gabbhamasa sesa jhyi. Athass gabbhamasa citakato otretv
dvsu tsu hnesu slehi vijjhisu. Slakoi drakassa akkhikoi pahari. Eva gabbhamasa
vijjhitv agrarsimhi khipitv agreheva paicchdetv pakkamisu. Gabbhamasa jhyi,
agramatthake pana suvaabimbasadiso drako padumagabbhe nipanno viya ahosi.
Pacchimabhavikassa sattassa hi sinerun otthariyamnassapi arahatta appatv jvitakkhayo nma
natthi. Punadivase citaka nibbpessmti gat tathnipanna draka disv
acchariyabbhutacittajt kathahi nma ettakesu drsu khyamnesu sakalasarre jhpiyamne drako
na jhyi, ki nu kho bhavissatti draka dya antogma gantv nemittake pucchisu. Nemittak
sace aya drako agra ajjhvassissati, yva sattam kulapariva tak duggat bhavissanti? Sace
pabbajissati, pacahi samaasatehi parivuto vicarissatti hasu. Tassa sakun akkhikoiy bhinnatt
sakiccanti nma karisu. So aparena samayena sakiccoti payi. Atha na tak hotu,
vahitakle amhka ayyassa sriputtassa santike pabbjessmti posisu. So sattavassikakle
tava mtukucchiya vasanakle mt te klamaksi, tass sarre jhpiyamnepi tva na jhyti
kumrakna katha sutv aha kira evarp bhay mutto, ki me gharvsena, pabbajissmti
takna rocesi. Te sdhu, ttti sriputtattherassa santika netv, bhante, ima pabbjethti
adasu. Thero tacapacakakammahna datv pabbjesi. So khuraggeyeva saha paisambhidhi
arahatta ppui. Aya sakiccasmaero nma.
Satth etasmi gate ta bhaya vpasamissati, atha nesa pabbajitakicca pripri
gamissatti atv, bhikkhave, tumhka jehabhtika sriputtatthera oloketv gacchathti ha.
Te sdhti vatv therassa santika gantv ki, vusoti vutte maya satthu santike
kammahna gahetv araa pavisitukm hutv pucchimh, atha no satth evamha
tumhka jehabhtika oloketv gacchathti? Tenamh idhgatti. Thero satthr ime eka
kraa disv idha pahit bhavissanti, ki nu kho etanti vajjento tamattha atv ha atthi pana
vo, vuso, smaeroti? Natthi, vusoti. Sace natthi, ima sakiccasmaera gahetv
gacchathti. Ala, vuso, smaera nissya no palibodho bhavissati, ki arae vasantna
smaerenti? Nvuso, ima nissya tumhka palibodho, apica kho pana tumhe nissya imassa
palibodho bhavissati. Satthpi tumhe mama santika pahianto tumhehi saddhi smaerassa
pahiana paccssanto pahii, ima gahetv gacchathti. Te sdhti adhivsetv smaerena
saddhi ekatisa jan thera apaloketv vihr nikkhamma crika carant vsayojanasatamatthake
eka sahassakula gma ppuisu.
Manuss te disv pasannacitt sakkacca parivisitv, bhante, kattha gamissathti pucchitv
yathphsukahna, vusoti vutte pdamle nipajjitv maya, bhante, ayyesu ima hna
nissya antovassa vasantesu pacasla samdya uposathakamma karissmti ycisu. Ther
adhivsesu. Atha nesa manuss rattihnadivhnacakamanapaaslyo savidahitv ajja
maya, sve mayanti usshappatt upahnamakasu. Ther vasspanyikadivase katikavatta
karisu, vuso, amhehi dharamnakabuddhassa santike kammahna gahita, na kho pana sakk
aatra paipattisampadya buddhe rdhetu, amhkaca apyadvrni vivaneva, tasm aatra pto
bhikkhcravela, sya therpahnavelaca sesakle dve ekahne na bhavissma, yassa
aphsuka bhavissati, tena ghaiy pahaya tassa santika gantv bhesajja karissma, ito
www.tipitaka.org Vipassana Research Institute
Page 208 sur 448
aasmi rattibhge v divasabhge v appamatt kammahnamanuyujissmti.
Tesu eva katika katv viharantesu eko duggatapuriso dhtara upanissya jvanto tasmi hne
dubbhikkhe uppanne apara dhtara upanissya jvitukmo magga paipajji. Therpi gme piya
caritv vasanahna gacchant antarmagge ekiss nadiy nhatv vlukapuline nisditv
bhattakicca karisu. Tasmi khae so puriso ta hna patv ekamanta ahsi. Atha na ther
kaha gacchasti pucchisu. So tamattha rocesi. Ther tasmi krua uppdetv, upsaka,
ativiya chtosi, gaccha, paa hara, ekameka te bhattapia dassmti vatv tena pae hae
attan attan bhujananiymeneva spabyajanehi sannahitv ekameka pia adasu. Etadeva kira
vatta, ya bhojanakle gatassa bhatta dadamnena bhikkhun aggabhatta adatv attan
bhujananiymeneva thoka v bahu v dtabba. Tasm tepi tath adasu. So katabhattakicco there
vanditv pucchi ki, bhante, ayy, kenaci nimantitti? Natthi, upsaka, nimantana, manuss
devasika evarpameva hra dentti. So cintesi maya niccakla uhya samuhya
kamma karontpi evarpa hra laddhu na sakkoma, ki me aattha gatena, imesa
santikeyeva jvissmti. Atha ne ha aha vattapaivatta katv ayyna santike vasitu
icchmti. Sdhu, upsakti. So tehi saddhi tesa vasanahna gantv sdhuka
vattapaivatta karonto bhikkh ativiya rdhetv dvemsaccayena dhtara dahukmo hutv sace,
ayye, pucchissmi, na ma vissajjissanti, anpucch gamissmti tesa ancikkhitvva nikkhami.
Ettakameva kirassa orika khalita ahosi, ya bhikkhna anrocetv pakkmi.
Tassa pana gamanamagge ek aav atthi. Tattha pacasatna corna yo ima aavi pavisati,
ta mretv tassa masalohitena tuyha balikamma karissmti devatya ycana katv
vasantna sattamo divaso hoti. Tasm sattame divase corajehako rukkha ruyha olokento ta
gacchanta disv corna saamadsi. Te tassa aavimajjha pavihabhva atv parikkhipitv
ta gahitv ghabandhana katv araisahitena aggi nibbattetv drni sakahitv mahanta
aggikkhandha katv slni tacchisu. So tesa ta kiriya disv, smi, imasmi hne neva
skar, na migdayo dissanti, ki kra ida karothti pucchi. Ta mretv tava masalohitena
devatya balikamma karissmti. So maraabhayatajjito bhikkhna ta upakra acintetv
kevala attano jvitameva rakkhamno evamha smi, aha vighsdo, ucchihabhatta bhujitv
vahito, vighsdo nma kakaiko, ayy pana yato tato nikkhamitv pabbajitpi khattiyva,
asukasmi hne ekatisa bhikkh vasanti, te mretv balikamma karotha, ativiya vo devat
tussissatti. Ta sutv cor bhaddaka esa vadeti, ki imin kakain, khattiye mretv
balikamma karissmti cintetv ehi, nesa vasanahna dassehti tameva maggadesaka katv
ta hna patv vihramajjhe bhikkh adisv kaha bhikkhti na pucchisu. So dve mse
vasitatt tesa katikavatta jnanto evamha attano divhnarattihnesu nisinn, eta ghai
paharatha, ghaisaddena sannipatissantti. Corajehako ghai pahari.
Bhikkh ghaisadda sutv akle ghai paha, kassaci aphsuka bhavissatti gantv
vihramajjhe paipiy paattesu psaphalakesu nisdisu. Saghatthero core oloketv pucchi
upsak kenya ghai pahati? Corajehako ha may, bhanteti. Ki krati?
Amhehi aavidevatya ycita atthi, tass balikammakaraatthya eka bhikkhu gahetv
gamissmti. Ta sutv mahthero bhikkh ha vuso, bhtikna uppannakicca nma
jehabhtikena nittharitabba, aha attano jvita tumhka pariccajitv imehi saddhi gamissmi,
m sabbesa antaryo hotu, appamatt samaadhamma karothti. Anuthero ha bhante,
jehabhtu kicca nma kanihassa bhro, aha gamissmi, tumhe appamatt hothti. Imin upyena
ahameva ahamevti vatv paipiy tisapi jan uhahisu, eva te neva ekiss mtuy putt, na
ekassa pituno, npi vtarg, atha ca pana avasesna atthya paipiy jvita pariccajisu. Tesu
ekopi tva yhti vattu samattho nma nhosi.
Sakiccasmaero tesa katha sutv, bhante, tumhe tihatha, aha tumhka jvita
pariccajitv gamissmti ha. Te hasu vuso, maya sabbe ekato mriyamnpi ta ekaka na
www.tipitaka.org Vipassana Research Institute
Page 209 sur 448
vissajjessmti. Ki kra, bhanteti? vuso, tva dhammasenpatisriputtattherassa
smaero, sace ta vissajjessma, smaera me dya gantv corna niyydisti thero no
garahissati, ta ninda nittharitu na sakkhissma, tena ta na vissajjessmti. Bhante,
sammsambuddho tumhe mama upajjhyassa santika pahiantopi, mama upajjhyo ma tumhehi
saddhi pahiantopi idameva kraa disv pahii, tihatha tumhe, ahameva gamissmti so tisa
bhikkh vanditv sace, bhante, me doso atthi, khamathti vatv nikkhami. Tad bhikkhna
mahsavego uppajji, akkhni assupuni hadayamasa pavedhi. Mahthero core ha upsak
aya daharako tumhe aggi karonte, slni tacchante, pani attharante disv bhyissati, ima
ekamante hapetv tni kiccni kareyythti. Cor smaera dya gantv ekamante hapetv
sabbakiccni karisu.
Kiccapariyosne corajehako asi abbhitv smaera upasakami. Smaero nisdamno
jhna sampajjitvva nisdi. Corajehako asi parivattetv smaerassa khandhe ptesi, asi namitv
dhrya dhra pahari, so na samm paharinti maamno puna ta ujuka katv pahari. Asi
tlapaa viya vehayamno tharumla agamsi. Smaerahi tasmi kle sinerun avattharantopi
mretu samattho nma natthi, pageva asin. Ta pihriya disv corajehako cintesi pubbe me
asi silthambha v khadirakhu v kara viya chindati, idni ekavra nami, ekavra
tlapattavehako viya jto. Aya nma asi acetan hutvpi imassa gua jnti, aha sacetanopi na
jnmti. So asi bhmiya khipitv tassa pdamle urena nipajjitv, bhante, maya dhanakra
aavi pavihmh, amhe dratova disv sahassamattpi manuss pavedhanti, dve tisso kath kathetu
na sakkonti. Tava pana santsamattampi natthi, ukkmukhe suvaa viya supupphitakaikra viya
ca te mukha virocati, ki nu kho kraanti pucchanto ima gthamha
Tassa te natthi bhtatta, bhiyyo vao pasdati;
Kasm na paridevesi, evarpe mahabbhayeti. (therag. 706);
Smaero jhn vuhya tassa dhamma desento, vuso gmai, khsavassa attabhvo nma
sse hapitabhro viya hoti, so tasmi bhijjante v nassante v tussateva, na bhyatti vatv im gth
abhsi
Natthi cetasika dukkha, anapekkhassa gmai;
Atikkant bhay sabbe, khasayojanassa ve.
Khya bhavanettiy, dihe dhamme yathtathe;
Na bhaya marae hoti, bhranikkhepane yathti. (therag. 707-708);
So tassa katha sutv paca corasatni oloketv ha tumhe ki karissathti? Tumhe pana,
smti. Mama tva, bho, evarpa pihriya disv agramajjhe kamma natthi, ayyassa santike
pabbajissmti. Mayampi tatheva karissmti. Sdhu, ttti tato pacasatpi cor smaera
vanditv pabbajja ycisu. So tesa asidhrhi eva kese ceva vatthadas ca chinditv tambamattikya
rajitv tni ksyni acchdpetv dasasu slesu patihpetv te dya gacchanto cintesi sacha
there adisvva gamissmi, te samaadhamma ktu na sakkhissanti. Cornahi ma gahetv
nikkhantaklato pahya tesu ekopi assni sandhretu nsakkhi, mrito nu kho smaero, noti
cintentna kammahna abhimukha na bhavissati, tasm disvva ne gamissmti. So
pacasatabhikkhuparivro tattha gantv attano dassanena pailaddhaasssehi tehi ki, sappurisa,
sakicca, laddha te jvitanti vutte, ma, bhante, ime ma mretukm hutv mretu asakkont
mama gue pasditv dhamma sutv pabbajit, aha tumhe disvva gamissmti gato, appamatt
samaadhamma karotha, aha satthu santika gamissmti te bhikkh vanditv itare dya
upajjhyassa santika gantv ki sakicca, antevsik te laddhti vutte, ma, bhanteti ta
pavatti rocesi. Therena gaccha sakicca, satthra passhti vutte, sdhti thera vanditv te
dya satthu santika gantv satthrpi ki sakicca, antevsik te laddhti vutte, ma, bhanteti
www.tipitaka.org Vipassana Research Institute
Page 210 sur 448
ta pavatti rocesi. Satth eva kira, bhikkhaveti pucchitv, ma, bhanteti vutte,
bhikkhave, tumhka corakamma katv dussle patihya vassasata jvanato idni sle patihya
ekadivasampi jvita seyyoti vatv anusandhi ghaetv dhamma desento ima gthamha
110. Yo ca vassasata jve, dusslo asamhito;
Ekha jvita seyyo, slavantassa jhyinoti.
Tattha dussloti nisslo. Slavantassti dusslassa vassasata jvanato slavantassa dvhi jhnehi
jhyino ekadivasampi ekamuhuttampi jvita seyyo, uttamanti attho.
Desanvasne te pacasatpi bhikkh saha paisambhidhi arahatta ppuisu,
sampattamahjanasspi stthik dhammadesan ahosti.
Aparena samayena sakicco upasampada labhitv dasavasso hutv smaera gahi. So pana
tasseva bhgineyyo adhimuttasmaero nma. Atha na thero paripuavassakle mantetv
upasampada te karissmi, gaccha, takna santike vassaparima pucchitv ehti uyyojesi. So
mtpitna santika gacchanto antarmagge pacasatehi corehi balikammatthya mriyamno tesa
dhamma desetv pasannacittehi tehi na te imasmi hne amhka atthibhvo kassaci
rocetabboti vissaho paipathe mtpitaro gacchante disv tameva magga paipajjantnampi tesa
saccamanurakkhanto nrocesi. Tesa corehi vihehiyamnna tvampi corehi saddhi ekato hutv
mae, amhka nrocesti paridevantna sadda sutv te mtpitnampi anrocitabhva atv
pasannacitt pabbajja ycisu. Sopi sakiccasmaero viya te sabbe pabbjetv upajjhyassa
santika netv tena satthu santika pesito gantv ta pavatti rocesi. Satth eva kira,
bhikkhaveti pucchitv, ma, bhanteti vutte purimanayeneva anusandhi ghaetv dhamma
desento imameva gthamha
Yo ca vassasata jve, dusslo asamhito;
Ekha jvita seyyo, slavantassa jhyinoti.
Idampi adhimuttasmaeravatthu vuttanayamevti.
Sakiccasmaeravatthu navama.
10. Khukoaattheravatthu
Yo ca vassasata jveti ima dhammadesana satth jetavane viharanto khukoaatthera
rabbha kathesi.
So kira thero satthu santike kammahna gahetv arae viharanto arahatta patv satthu
rocessmti tato gacchanto antarmagge kilanto magg okkamma ekasmi pihipse nisinno
jhna sampajji. Atheka gma vilumpitv pacasat cor attano balnurpena bhaika
bandhitv ssendya gacchant dra gantv kilantarp dra gatmha, imasmi pihipse
vissamissmti magg okkamma pihipsassa santika gantv thera disvpi khuko ayanti
saino ahesu. Atheko coro therassa sse bhaika hapesi, aparopi ta nissya bhaika hapesi.
Eva pacasatpi cor pacahi bhaikasatehi thera parikkhipitv sayampi nisinn niddyitv
aruuggamanakle pabujjhitv attano attano bhaika gahant thera disv amanussoti saya
palyitu rabhisu. Atha ne thero ha m bhyittha upsak, pabbajito ahanti. Te therassa
pdamle nipajjitv khamatha, bhante, maya khukasaino ahumhti thera khampetv
corajehakena aha ayyassa santike pabbajissmti vutte ses mayampi pabbajissmti vatv
sabbepi ekacchand hutv thera pabbajja ycisu. Thero sakiccasmaero viya sabbepi te
pabbjesi. Tato pahya khukoaoti payi. So tehi bhikkhhi saddhi satthu santika gantv
www.tipitaka.org Vipassana Research Institute
Page 211 sur 448
satthr ki, koaa, antevsik te laddhti vutte ta pavatti rocesi. Satth eva kira,
bhikkhaveti pucchitv, ma, bhante, na no aassa evarpo nubhvo dihapubbo, tenamh
pabbajitti vutte, bhikkhave, evarpe duppaakamme patihya vassasata jvanato idni vo
pasampadya vattamnna ekhampi jvita seyyoti vatv anusandhi ghaetv dhamma
desento ima gthamha
111. Yo ca vassasata jve, duppao asamhito;
Ekha jvita seyyo, paavantassa jhyinoti.
Tattha duppao nippao. Paavantassti sappaassa. Sesa purimasadisamevti.
Desanvasne pacasatpi te bhikkh saha paisambhidhi arahatta ppuisu.
Sampattamahjanasspi stthik dhammadesan ahosti.
Khukoaattheravatthu dasama.
11. Sappadsattheravatthu
Yo ca vassasata jveti ima dhammadesana satth jetavane viharanto sappadsatthera
rabbha kathesi.
Svatthiya kireko kulaputto satthu dhammadesana sutv pabbajitv laddhpasampado aparena
samayena ukkahitv mdisassa kulaputtassa gihibhvo nma ayutto, pabbajjya hatv maraamhi
me seyyoti cintetv attano marapya cintento vicarati. Athekadivasa ptova katabhattakicc
bhikkh vihra gantv aggislya sappa disv ta ekasmi kue pakkhipitv kua pidahitv dya
vihr nikkhamisu. Ukkahitabhikkhupi bhattakicca katv gacchanto te bhikkh disv ki ida,
vusoti pucchitv sappo, vusoti vutte imin ki karissathti? Chaessma nanti. Tesa
vacana sutv imin attna aspetv marissmti haratha, aha ta chaessmti tesa
hatthato kua gahetv ekasmi hne nisinno tena sappena attna aspeti, sappo asitu na
icchati. So kue hattha otretv ito cito ca loleti, ghorasappassa mukha vivaritv aguli
pakkhipati, neva na sappo asi. So nya sviso, gharasappo esoti ta pahya vihra agamsi.
Atha na bhikkh chaito te, vuso, sappoti hasu. Na so, vuso, ghorasappo, gharasappo
esoti. Ghorasappoyevvuso, mahanta phaa katv susuyanto dukkhena amhehi gahito, ki
kra eva tva vadesti hasu. Aha, vuso, tena attna aspentopi mukhe aguli
pakkhipentopi ta aspetu nsakkhinti. Ta sutv bhikkh tuh ahesu.
Athekadivasa nhpito dve tayo khure dya vihra gantv eka bhmiya hapetv ekena
bhikkhna kese ohreti. So bhmiya hapita khura gahetv imin gva chinditv
marissmti ekasmi rukkhe gva upanidhya khuradhra galaniya katv hito
upasampadmato pahya attano sla vajjento vimalacandamaala viya
sudhotamaikhandhamiva ca nimmala sla addasa. Tassa ta olokentassa sakalasarra pharant pti
uppajji. So pti vikkhambhetv vipassana vahento saha paisambhidhi arahatta patv khura
dya vihramajjha pvisi. Atha na bhikkh kaha gatosi, vusoti pucchisu. Imin khurena
galani chinditv marissmti gatomhi, vusoti. Atha kasm na matosti? Idnimhi sattha
haritu abhabbo jto. Ahahi imin khurena galani chindissmti akhurena sabbakilese
chindinti. Bhikkh aya abhtena aa bykarotti bhagavato rocesu. Bhagav tesa katha
sutv ha na, bhikkhave, khsav nma sahatth attna jvit voropentti. Bhante, tumhe ima
khsavoti vadatha, eva arahattpanissayasampanno panya kasm ukkahati, kimassa
arahattpanissayakraa kasm so sappo eta na asatti? Bhikkhave, so tva sappo imassa ito
tatiye attabhve dso ahosi, so attano smikassa sarra asitu na visahatti. Eva tva nesa
satth eka kraa cikkhi. Tato pahya ca so bhikkhu sappadso nma jto.
www.tipitaka.org Vipassana Research Institute
Page 212 sur 448
Kassapasammsambuddhakle kireko kulaputto satthu dhammakatha sutv uppannasavego
pabbajitv laddhpasampado aparena samayena anabhiratiy uppannya ekassa sahyakassa bhikkhuno
rocesi. So tassa abhiha gihibhve dnava kathesi. Ta sutv itaro ssane abhiramitv pubbe
anabhiratakle malaggahite samaaparikkhre ekasmi soitre nimmale karonto nisdi.
Sahyakopissa santikeyeva nisinno. Atha na so evamha aha, vuso, uppabbajanto ime
parikkhre tuyha dtukmo ahosinti. So lobha uppdetv cintesi imin mayha pabbajitena v
uppabbajitena v ko attho, idni parikkhre gahissmti. So tato pahya ki dnvuso, amhka
jvitena, ye maya kaplahatth parakulesu bhikkhya carma, puttadrehi saddhi lpasallpa na
karomtidni vadanto gihibhvassa gua kathesi. So tassa katha sutv puna ukkahito hutv
cintesi aya may ukkahitomhti vutte pahama gihibhve dnava kathetv idni abhiha
gua katheti, ki nu kho kraanti cintento imesu samaaparikkhresu lobhenti atv
sayameva attano citta nivattesi. Evamassa kassapasammsambuddhakle ekassa bhikkhuno
ukkahpitatt idni anabhirati uppann. Yo pana teneva tad vsati vassasahassni samaadhammo
kato, svassa etarahi arahattpanissayo jtoti.
Imamattha te bhikkh bhagavato santik sutv uttari pucchisu bhante, aya kira bhikkhu
khuradhra galaniya katv hitova arahatta pputi, uppajjissati nu kho ettakena khaena
arahattamaggoti. ma, bhikkhave, raddhavriyassa bhikkhuno pda ukkhipitv bhmiya
hapentassa pde bhmiya asampatteyeva arahattamaggo uppajjati. Kustassa puggalassa hi
vassasata jvanato raddhavriyassa khaamattampi jvita seyyoti vatv anusandhi ghaetv ima
gthamha
112. Yo ca vassasata jve, kusto hnavriyo;
Ekha jvika seyyo, vriyamrabhato dahanti.
Tattha kustoti kmavitakkdhi thi vitakkehi vtinmento puggalo. Hnavriyoti nibbriyo.
Vriyamrabhato dahanti duvidhajjhnanibbattanasamattha thira vriya rabhantassa. Sesa
purimasadisameva.
Desanvasne bah sotpattiphaldni ppuisti.
Sappadsattheravatthu ekdasama.
12. Pacrthervatthu
Yo ca vassasata jveti ima dhammadesana satth jetavane viharanto pacra theri
rabbha kathesi.
S kira svatthiya cattlsakoivibhavassa sehino dht ahosi abhirp. Ta
soasavassuddesikakle sattabhmikassa psdassa uparimatale rakkhant vaspesu. Eva santepi s
ekena attano cpahkena saddhi vippaipajji. Athass mtpitaro samajtikakule ekassa kumrassa
paissuitv vivhadivasa hapesu. Tasmi upakahe s ta cpahka ha ma kira
asukakulassa nma dassanti, mayi patikula gate mama pakra gahetv gatopi tattha pavesana
na labhissasi, sace te mayi sineho atthi, idneva ma gahetv yena v tena v palyassti. So sdhu,
bhaddeti. Tena hi aha sve ptova nagaradvrassa asukahne nma hassmi, tva ekena upyena
nikkhamitv tattha gaccheyysti vatv dutiyadivase saketahne ahsi. Spi ptova kiliha
vattha nivsetv kese vikkiritv kuakena sarra makkhitv kua dya dshi saddhi gacchant
viya ghar nikkhamitv ta hna agamsi. So ta dya dra gantv ekasmi gme nivsa
kappetv arae khetta kasitv drupadni harati. Itar kuena udaka haritv sahatth
koanapacandni karont attano ppassa phala anubhoti. Athass kucchiya gabbho patihsi. S
paripuagabbh idha me koci upakrako natthi, mtpitaro nma puttesu muduhaday honti, tesa
www.tipitaka.org Vipassana Research Institute
Page 213 sur 448
santika ma nehi, tattha me gabbhavuhna bhavissatti smika yci. So ki, bhadde,
kathesi, ma disv tava mtpitaro vividh kammakra kareyyu, na sakk may tattha gantunti
paikkhipi. S punappuna ycitvpi gamana alabhamn tassa araa gatakle paivissake
mantetv sace so gantv ma apassanto kaha gatti pucchissati, mama attano kulaghara
gatabhva cikkheyythti vatv gehadvra pidahitv pakkmi. Sopi gantv ta apassanto
paivissake pucchitv ta pavatti sutv nivattessmi nanti anubandhitv ta disv nnappakra
yciyamnopi nivattetu nsakkhi. Athass ekasmi hne kammajavt calisu. S eka
gacchantara pavisitv, smi, kammajavt me calitti vatv bhmiya nipajjitv samparivattamn
kicchena draka vijyitv yassatthyha kulaghara gaccheyya, so attho nipphannoti punadeva
tena saddhi geha gantv vsa kappesi.
Tass aparena samayena puna gabbho patihahi. S paripuagabbh hutv purimanayeneva
smika ycitv gamana alabhamn putta akendya tatheva pakkamitv tena anubandhitv
tihhti vutte nivattitu na icchi. Atha nesa gacchantna mah aklamegho udapdi samant
vijjulathi ditta viya meghatthanitehi, bhijjamna viya udakadhrniptanirantara nabha ahosi.
Tasmi khae tass kammajavt calisu. S smika mantetv, smi, kammajavt me calit, na
sakkomi sandhretu, anovassakahna me jnhti ha. So hatthagatya vsiy ito cito ca
upadhrento ekasmi vammikamatthake jta gumba disv chinditu rabhi. Atha na vammikato
nikkhamitv ghoraviso sviso asi. Takhaaevassa sarra antosamuhithi aggijlhi
ayhamna viya nlavaa hutv tattheva pati. Itarpi mahdukkha anubhavamn tassa
gamana olokentpi ta adisvva aparampi putta vijyi. Dve drak vtavuhivega asahamn
mahvirava viravanti. S ubhopi te urantare katv dvhi jaukehi ceva hatthehi ca bhmiya
uppetv tath hitva ratti vtinmesi. Sakalasarra nillohita viya paupalsavaa ahosi. S
uhite arue masapesivaa eka putta akendya itara aguliy gahetv ehi, tta, pit te ito
gatoti vatv smikassa gatamaggena gacchant ta vammikamatthake kla katv patita nlavaa
thaddhasarra disv ma nissya mama smiko panthe matoti rodant paridevant pysi.
S sakalaratti devena vuhatt aciravati nadi jauppamena kaippamena
thanappamena udakena paripua disv attano mandabuddhitya dvhi drakehi saddhi udaka
otaritu avisahant jehaputta orimatre hapetv itara dya paratra gantv skhbhaga
attharitv nipajjpetv itarassa santika gamissmti blaputtaka pahya taritu asakkont
punappuna nivattitv olokayamn pysi. Athass nadmajjha gatakle eko seno ta kumra
disv masapesti saya ksato bhassi. S ta puttassatthya bhassanta disv ubho hatthe
ukkhipitv ssti tikkhattu mahsadda nicchresi. Seno drabhvena ta asutvva kumraka
gahetv vehsa uppatitv gato. Orimatre hitaputto mtara nadmajjhe ubho hatthe ukkhipitv
mahsadda nicchrayamna disv ma pakkosatti saya vegena udake pati. Itiss blaputta
seno hari, jehaputto udakena vho.
S eko me putto senena gahito, eko udakena vho, panthe me pati matoti rodant paridevant
gacchamn svatthito gacchanta eka purisa disv pucchi kattha vsikosi, ttti?
Svatthivsikomhi, ammti. Svatthinagare asukavthiya evarpa asukakula nma atthi,
jnsi, ttti? Jnmi, amma, ta pana m pucchi, sace aa jnsi pucchti. Aena me
kamma natthi, tadeva pucchmi, ttti. Amma, tva attano ancikkhitu na desi, ajja te
sabbaratti devo vassanto dihoti. Diho me, tta, mayhameveso sabbaratti vuho, na aassa.
Mayha pana vuhakraa pacch te kathessmi, etasmi tva me sehigehe pavatti kathehti.
Amma, ajja ratti sehica sehibhariyaca sehiputtacti tayopi jane avattharamna geha pati,
te ekacitakasmi jhyanti. Esa dhmo payati, ammti. S tasmi khae nivatthavattha
patamna na sajni, ummattikabhva patv yathjtva rodant paridevant
Ubho putt klakat, panthe mayha pat mato;
Mt pit ca bht ca, ekacitamhi ayhareti. (apa. ther 2.2.498)
www.tipitaka.org Vipassana Research Institute
Page 214 sur 448
Vilapant paribbhami. Manuss ta disv ummattik ummattikti kacavara gahetv pasu
gahetv matthake okirant lehi paharanti. Satth jetavanamahvihre ahaparisamajjhe nisditv
dhamma desento ta gacchamna addasa kappasatasahassa pritaprami
abhinhrasampanna.
S kira padumuttarabuddhakle padumuttarasatthr eka vinayadharattheri bhya gahetv
nandanavane hapenta viya etadaggahne hapiyamna disv ahampi tumhdisassa buddhassa
santike vinayadharattherna aggahna labheyyanti adhikra katv patthana hapesi.
Padumuttarabuddho angatasaa pattharitv patthanya samijjhanabhva atv angate
gotamabuddhassa nma ssane aya pacr nmena vinayadharattherna agg bhavissatti byksi.
Ta eva patthitapatthana abhinhrasampanna satth dratova gacchanti disv imiss
hapetv ma ao avassayo bhavitu samattho nma natthti cintetv ta yath vihrbhimukha
gacchati, eva aksi. Paris ta disvva imiss ummattikya ito gantu m daditthti ha. Satth
apetha, m na vrayitthti vatv avidrahna gatakle sati pailabha bhaginti ha. S ta
khaayeva buddhnubhvena sati pailabhi. Tasmikle nivatthavatthassa patitabhva
sallakkhetv hirottappa paccupahpetv ukkuika nisdi. Athass eko puriso uttarasaka khipi. S
ta nivsetv satthra upasakamitv suvaavaesu pdesu pacapatihitena vanditv, bhante,
avassayo me hotha, patih me hotha. Ekahi me putta seno gahi, eko udakena vho, panthe me pati
mato, mtpitaro ceva me bht ca gehena avattha ekacitakasmi jhyantti.
Satth tass vacana sutv pacre, m cintayi, tava ta saraa avassayo bhavitu
samatthasseva santika gatsi. Yath hi tava idni eko puttako senena gahito, eko udakena vho,
panthe pati mato, mtpitaro ceva bht ca gehena avattha; evameva imasmi sasre puttdna
matakle tava rodantiy paggharitaassu catunna mahsamuddna udakato bahutaranti vatv ima
gthamha
Catsu samuddesu jala parittaka,
Tato bahu assujala anappaka;
Dukkhena phuhassa narassa socan,
Ki kra amma tuva pamajjasti.
Eva satthari anamataggapariyya kathente tassa sarre soko tanutta agamsi. Atha na
tanubhtasoka atv puna satth mantetv pacre puttdayo nma paraloka gacchantassa ta
v lea v saraa v bhavitu na sakkonti, tasm vijjamnpi te na santiyeva, paitena pana sla
visodhetv attano nibbnagmimagga khippameva sodhetu vaatti vatv dhamma desento im
gth abhsi
Na santi putt tya, na pit npi bandhav;
Antakendhipannassa, natthi tsu tat. (dha. pa. 288; apa. ther 2.2.501);
Etamatthavassa atv, paito slasavuto;
Nibbnagamana magga, khippameva visodhayeti. (dha. pa. 289);
Desanvasne pacr mahpathaviya pasuparime kilese jhpetv sotpattiphale patihahi,
aepi bah sotpattiphaldni ppuisti. S pana sotpann hutv satthra pabbajja yci. Satth
ta bhikkhunna santika pahiitv pabbjesi. S laddhpasampad paitcratt pacrtveva
payi. S ekadivasa kuena udaka dya pde dhovant udaka sici, ta thoka gantv
pacchijji. Dutiyavre sitta tato dratara agamsi. Tatiyavre sitta tatopi drataranti. S tadeva
rammaa gahetv tayo vaye paricchinditv may pahama sitta udaka viya ime satt
pahamavayepi maranti, tato dratara gata dutiyavre sitta udaka viya majjhimavayepi maranti,
tatopi dratara gata tatiyavre sitta udaka viya pacchimavayepi marantiyevti cintesi. Satth
www.tipitaka.org Vipassana Research Institute
Page 215 sur 448
gandhakuiya nisinnova obhsa pharitv tass sammukhe hatv kathento viya evameta
pacre, pacannampi khandhna udayabbaya apassantassa vassasata jvanato tesa
udayabbaya passantassa ekhampi ekakkhaampi jvita seyyoti vatv anusandhi ghaetv
dhamma desento gthamha
113. Yo ca vassasata jve, apassa udayabbaya;
Ekha jvita seyyo, passato udayabbayanti.
Tattha apassa udayabbayanti pacanna khandhna pacavsatiy lakkhaehi udayaca
vayaca apassanto. Passato udayabbayanti tesa udayaca vayaca passantassa. Itarassa jvanato
ekhampi jvita seyyoti.
Desanvasne pacr saha paisambhidhi arahatta ppui.
Pacrthervatthu dvdasama.
13. Kisgotamvatthu
Yo ca vassasata jveti ima dhammadesana satth jetavane viharanto kisgotami rabbha
kathesi.
Svatthiya kirekassa sehissa gehe cattlsakoidhana agr eva hutv ahsi. Sehi ta disv
uppannasoko hra paikkhipitv macake nipajji. Tasseko sahyako geha gantv, samma, kasm
socasti pucchitv ta pavatti sutv, samma, m soci, aha eka upya jnmi, ta karohti.
Ki karomi, sammti? Attano pae kilaja pasretv tattha te agre rsi katv vikkianto viya
nisda, gatgatesu manussesu ye eva vadanti sesajan vatthatelamadhuphitdni vikkianti,
tva pana agre vikkianto nisinnoti. Te vadeyysi attano santaka avikkianto ki karomti?
Yo pana ta eva vadati sesajan vatthatelamadhuphitdni vikkianti, tva pana
hiraasuvaa vikkianto nisinnoti. Ta vadeyysi kaha hiraasuvaanti. Idanti ca vutte
hara, tva nanti hatthehi paiccheyysi. Eva dinna tava hatthe hiraasuvaa bhavissati. S
pana sace kumrik hoti, tava gehe puttassa na haritv cattlsakoidhana tass niyydetv tya
dinna valajeyysi. Sace kumrako hoti, tava gehe vayappatta dhtara tassa datv
cattlsakoidhana niyydetv tena dinna valajeyysti. So bhaddako upyoti attano pae
agre rsi katv vikkianto viya nisdi. Ye pana na evamhasu sesajan
vatthatelamadhuphitdni vikkianti, ki pana tva agre vikkianto nisinnoti? Tesa attano
santaka avikkianto ki karomti paivacana adsi. Athek gotam nma kumrik kisasarratya
kisgotamti payamn parijiakulassa dht attano ekena kiccena paadvra gantv ta sehi
disv evamha ki, tta, sesajan vatthatelamadhuphitdni vikkianti, tva hiraasuvaa
vikkianto nisinnoti? Kaha, amma, hiraasuvaanti? Nanu tva tadeva gahetv nisinnosti,
hara, tva na, ammti. S hatthapra gahetv tassa hatthesu hapesi, ta hiraasuvaameva
ahosi.
Atha na sehi katara te, amma, gehanti pucchitv asuka nmti vutte tass
assmikabhva atv dhana paismetv ta attano puttassa netv cattlsakoidhana
paicchpesi. Sabba hiraasuvaameva ahosi. Tass aparena samayena gabbho patihahi. S
dasamsaccayena putta vijyi. So padas gamanakle klamaksi. S adihapubbamaraatya ta
jhpetu nharante vretv puttassa me bhesajja pucchissmti matakaevara akendya api nu
me puttassa bhesajja jnthti pucchant gharapaipiy vicarati. Atha na manuss, amma, tva
ummattik jt, matakaputtassa bhesajja pucchant vicarasti vadanti. S avassa mama puttassa
bhesajja jnanaka labhissmti maamn vicarati. Atha na eko paitapuriso disv, aya
mama dht pahama puttaka vijt bhavissati adihapubbamara, may imiss avassayena
www.tipitaka.org Vipassana Research Institute
Page 216 sur 448
bhavitu vaatti cintetv ha amma, aha bhesajja na jnmi, bhesajjajnanaka pana
jnmti. Ko jnti, ttti? Satth, amma, jnti, gaccha, ta pucchhti. S gamissmi, tta,
pucchissmi, ttti vatv satthra upasakamitv vanditv ekamanta hit pucchi tumhe kira me
puttassa bhesajja jntha, bhanteti? ma, jnmti. Ki laddhu vaatti?
Accharaggahaamatte siddhatthake laddhu vaatti. Labhissmi, bhante. Kassa pana gehe
laddhu vaatti? Yassa gehe putto v dht v na koci matapubboti. S sdhu, bhanteti
satthra vanditv mataputtaka akendya antogma pavisitv pahamagehassa dvre hatv atthi
nu kho imasmi gehe siddhatthako, puttassa kira me bhesajja etanti vatv atthti vutte tena hi
dethti. Tehi haritv siddhatthakesu diyyamnesu imasmi gehe putto v dht v matapubbo koci
natthi, ammti pucchitv ki vadesi, amma? Jvamn hi katipay, matak eva bahukti vutte
tena hi gahatha vo siddhatthake, neta mama puttassa bhesajjanti paiadsi.
S imin nymena dito pahya na pucchant vicari. S ekagehepi siddhatthake agahetv
syanhasamaye cintesi aho bhriya kamma, aha mameva putto matoti saamaksi,
sakalagmepi pana jvantehi matakva bahutarti. Tass eva cintayamnya puttasineha
mudukahadaya thaddhabhva agamsi. S putta arae chaetv satthu santika gantv vanditv
ekamanta ahsi. Atha na satth laddh te ekaccharamatt siddhatthakti ha. Na laddh,
bhante, sakalagme jvantehi matakva bahutarti. Atha na satth tva mameva putto matoti
sallakkhesi, dhuvadhammo esa sattna. Maccurj hi sabbasatte aparipuajjhsaye eva mahogho viya
parikahamnoyeva apyasamudde pakkhipatti vatv dhamma desento ima gthamha
Ta puttapasusammatta, bysattamanasa nara;
Sutta gma mahoghova, maccu dya gacchatti. (dha. pa. 287);
Gthpariyosne kisgotam sotpattiphale patihahi, aepi bah sotpattiphaldni ppuisti.
S pana satthra pabbajja yci, satth ta bhikkhunna santika pesetv pabbjesi. S
laddhpasampad kisgotam therti payi. S ekadivasa uposathgre vra patv dpa jletv
nisinn dpajl uppajjantiyo ca bhijjantiyo ca disv evameva ime satt uppajjanti ceva nirujjhanti ca,
nibbnappatt eva na payantti rammaa aggahesi. Satth gandhakuiya nisinnova obhsa
pharitv tass sammukhe nisditv kathento viya evameva, gotami, ime satt dpajl viya uppajjanti
ceva nirujjhanti ca, nibbnappatt eva na payanti, eva nibbna apassantna vassasata jvanato
nibbna passantassa khaamattampi jvita seyyoti vatv anusandhi ghaetv dhamma desento
ima gthamha
114. Yo ca vassasata jve, apassa amata pada;
Ekha jvita seyyo, passato amata padanti.
Tattha amata padanti maraavirahitakohsa, amatamahnibbnanti attho. Sesa
purimasadisameva.
Desanvasne kisgotam yathnisinnva saha paisambhidhi arahatte patihahti.
Kisgotamvatthu terasama.
14. Bahuputtikatthervatthu
Yo ca vassasata jveti ima dhammadesana satth jetavane viharanto bahuputtika theri
rabbha kathesi.
Svatthiya kirekasmi kule satta putt satta ca dhtaro ahesu. Te sabbepi vayappatt gehe
www.tipitaka.org Vipassana Research Institute
Page 217 sur 448
patihahitv attano dhammatya sukhappatt ahesu. Tesa aparena samayena pit klamaksi.
Mahupsik smike nahepi na tva kuumba vibhajati. Atha na putt hasu amma, amhka
pitari nahe tuyha ko attho kuumbena, ki maya ta upahtu na sakkomti. S tesa katha
sutv tuh hutv punappuna tehi vuccamn putt ma paijaggissanti, ki me visu
kuumbenti sabba spateyya majjhe bhinditv adsi. Atha na katiphaccayena jehaputtassa
bhariy aho amhka, ayy, jehaputto meti dve kohse datv viya imameva geha gacchatti
ha. Sesaputtna bhariypi evameva vadisu. Jehadhtara di katv tsa geha gataklepi na
evameva vadisu. S avamnappatt hutv ki imesa santike vuhena, bhikkhun hutv
jvissmti bhikkhunupassaya gantv pabbajja yci. T na pabbjesu. S laddhpasampad
hutv bahuputtikattherti payi. S aha mahallakakle pabbajit, appamattya me
bhavitabbanti bhikkhunna vattapaivatta karont sabbaratti samaadhamma karissmti
hehpsde eka thambha hatthena gahetv ta vichamnva samaadhamma karoti,
cakamamnpi andhakrahne me rukkhe v katthaci v ssa paihaeyyti ta rukkha
hatthena gahetv ta vichamnva samaadhamma karoti, satthr desitadhammameva
karissmti dhamma vajjetv dhamma anussaramnva samaadhamma karoti. Atha satth
gandhakuiya nisinnova obhsa pharitv sammukhe nisinno viya tya saddhi kathento
bahuputtike may desita dhamma anvajjentassa apassantassa vassasata jvanato may desita
dhamma passantassa muhuttampi jvita seyyoti vatv anusandhi ghaetv dhamma desento
ima gthamha
115. Yo ca vassasata jve, apassa dhammamuttama;
Ekha jvita seyyo, passato dhammamuttamanti.
Tattha dhammamuttamanti navavidha lokuttaradhamma. So hi uttamo dhammo nma. Yo hi
ta na passati, tassa vassasatampi jvanato ta dhamma passantassa paivijjhantassa ekhampi
ekakkhaampi jvita seyyoti.
Gthpariyosne bahuputtikatther saha paisambhidhi arahatte patihahti.
Bahuputtikatthervatthu cuddasama.
Sahassavaggavaan nihit.
Ahamo vaggo.
Namo tassa bhagavato arahato sammsambuddhassa
Khuddakanikye
Dhammapada-ahakath
(Dutiyo bhgo)
9. Ppavaggo
1. Cekasakabrhmaavatthu
Abhittharetha kalyeti ima dhammadesana satth jetavane viharanto
www.tipitaka.org Vipassana Research Institute
Page 218 sur 448
cekasakabrhmaa rabbha kathesi.
Vipassidasabalassa klasmihi mahekasakabrhmao nma ahosi, aya pana etarahi
svatthiya cekasako nma. Tassa hi eko nivsanasako ahosi, brhmaiypi eko. Ubhinnampi
ekameva prupana, bahi gamanakle brhmao v brhma v ta prupati. Athekadivasa vihre
dhammassavane ghosite brhmao ha bhoti dhammassavana ghosita, ki div
dhammassavana gamissasi, udhu ratti. Prupanassa hi abhvena na sakk amhehi ekato gantunti.
Brhma, smi, aha div gamissmti saka prupitv agamsi. Brhmao divasabhga gehe
vtinmetv ratti gantv satthu purato nisinnova dhamma assosi. Athassa sarra pharamn
pacava pti uppajji. So satthra pjitukmo hutv sace ima saka dassmi, neva
brhmaiy, na mayha prupana bhavissatti cintesi. Athassa maccheracittna sahassa uppajji,
puneka saddhcitta uppajji. Ta abhibhavitv puna maccherasahassa uppajji. Itissa
balavamacchera bandhitv gahanta viya saddhcitta paibhatiyeva. Tassa dassmi, na
dassmti cintentasseva pahamaymo apagato, majjhimaymo sampatto. Tasmimpi dtu nsakkhi.
Pacchimayme sampatte so cintesi mama saddhcittena maccheracittena ca saddhi yujjhantasseva
dve ym vtivatt, ida mama ettaka maccheracitta vahamna cathi apyehi ssa
ukkhipitu na dassati, dassmi nanti. So maccherasahassa abhibhavitv saddhcitta purecrika
katv saka dya satthu pdamle hapetv jita me, jita meti tikkhattu mahsaddamaksi.
Rj pasenadi kosalo dhamma suanto ta sadda sutv pucchatha na, ki kira tena jitanti
ha. So rjapurisehi pucchito tamattha rocesi. Ta sutv rj dukkara kata brhmaena,
sagahamassa karissmti eka sakayuga dpesi. So tampi tathgatasseva adsi. Puna rj dve
cattri aha soasti dvigua katv dpesi. So tnipi tathgatasseva adsi. Athassa rj dvattisa
yugni dpesi. Brhmao attano aggahetv laddha laddha vissajjesiyevti vdamocanattha tato
eka yuga attano, eka brhmaiyti dve yugni gahetv tisa yugni tathgatasseva adsi. Rj
pana tasmi sattakkhattumpi dadante puna dtukmoyeva ahosi. Pubbe mahekasako catusahiy
sakayugesu dve aggahesi, aya pana dvattisya laddhakle dve aggahesi. Rj purise pesi
dukkara bhae brhmaena kata, antepure mama dve kambalni harpeyythti. Te tath
karisu. Rj satasahassagghanake dve kambale dpesi. Brhmao na ime mama sarre upayoga
arahanti, buddhassanasseva ete anucchavikti eka kambala antogandhakuiya satthu sayanassa
upari vitna katv bandhi, eka attano ghare nibaddha bhujantassa bhikkhuno bhattakiccahne
vitna katv bandhi. Rj syanhasamaye satthu santika gantv ta kambala sajnitv, bhante,
kena pj katti pucchitv ekasakenti vutte brhmao mama pasdahneyeva pasdatti
vatv cattro hatth cattro asse cattri kahpaasahassni catasso itthiyo catasso dsiyo cattro purise
caturo gmavareti eva yva sabbasat cattri cattri katv sabbacatukka nma assa dpesi.
Bhikkh dhammasabhya katha samuhpesu aho acchariya cekasakassa kamma,
tamuhuttameva sabbacatukka labhi, idni katena kalyakammena ajjameva vipko dinnoti. Satth
gantv kya nuttha, bhikkhave, etarahi kathya sannisinnti pucchitv imya nmti vutte,
bhikkhave, sacya ekasako pahamayme mayha dtu asakkhissa, sabbasoasaka alabhissa.
Sace majjhimayme asakkhissa, sabbahaka alabhissa. Balavapacchimayme dinnatt panesa
sabbacatukka labhi. Kalyakamma karontena hi uppanna citta ahpetv takhaaeva
ktabba. Dandha kata kusalahi sampatti dadamna dandhameva dadti, tasm
cittuppdasamanantarameva kalyakamma ktabbanti vatv anusandhi ghaetv dhamma
desento ima gthamha
116. Abhittharetha kalye, pp citta nivraye;
Dandhahi karoto pua, ppasmi ramat manoti.
Tattha abhittharethti turitaturita sghasgha kareyyti attho. Gihin v hi
salkabhattadndsu kicideva kusala karissmti citte uppanne yath ae oksa na labhanti,
www.tipitaka.org Vipassana Research Institute
Page 219 sur 448
eva aha pure, aha pureti turitaturitameva ktabba. Pabbajitena v upajjhyavattdni
karontena aassa oksa adatv aha pure, aha pureti turitaturitameva ktabba. Pp cittanti
kyaduccaritdippakammato v akusalacittuppdato v sabbathmena citta nivraye. Dandhahi
karototi yo pana dassmi, na dassmi sampajjissati nu kho me, noti eva cikkhallamaggena
gacchanto viya dandha pua karoti, tassa ekasakassa viya maccherasahassa ppa oksa
labhati. Athassa ppasmi ramat mano, kusalakammakaraakleyeva hi citta kusale ramati, tato
muccitv ppaninnameva hotti.
Gthpariyosne bah sotpattiphaldni ppuisti.
Cekasakabrhmaavatthu pahama.
2. Seyyasakattheravatthu
Ppaca purisoti ima dhammadesana satth jetavane viharanto seyyasakatthera rabbha
kathesi.
So hi ludyittherassa saddhivihriko, attano anabhirati tassa rocetv tena
pahamasaghdisesakamme samdapito uppannuppannya anabhiratiy ta kammamaksi (pr. 234).
Satth tassa kiriya sutv ta pakkospetv eva kira tva karosti pucchitv ma, bhanteti
vutte kasm bhriya kamma aksi, ananucchavika moghapuristi nnappakrato garahitv
sikkhpada papetv evarpahi kamma dihadhammepi samparyepi
dukkhasavattanikameva hotti vatv anusandhi ghaetv dhamma desento ima gthamha
117. Ppace puriso kayir, na na kayir punappuna;
Na tamhi chanda kayirtha, dukkho ppassa uccayoti.
Tassattho sace puriso saki ppakamma kareyya, takhaeyeva paccavekkhitv ida
appatirpa orikanti na na kayir punappuna. Yopi tamhi chando v ruci v uppajjeyya,
tampi vinodetv na kayirtheva. Ki kra? Dukkho ppassa uccayo. Ppassa hi uccayo vuhi
idhalokepi samparyepi dukkhameva vahatti.
Desanvasne bah sotpattiphaldni ppuisti.
Seyyasakattheravatthu dutiya.
3. Ljadevadhtvatthu
Puaceti ima dhammadesana satth jetavane viharanto ljadevadhtara rabbha kathesi.
Vatthu rjagahe samuhita.
yasm hi mahkassapo pippaliguhya viharanto jhna sampajjitv sattame divase vuhya
dibbena cakkhun bhikkhcrahna olokento eka slikhettaplika itthi slissni gahetv lje
kurumna disv saddh nu kho, assaddhti vmasitv saddhti atv sakkhissati nu kho me
sagaha ktu, noti upadhrento visrad kuladht mama sagaha karissati, katv ca pana
mahsampatti labhissatti atv cvara prupitv pattamdya slikhettasampeyeva ahsi.
Kuladht thera disvva pasannacitt pacavaya ptiy phuhasarr tihatha, bhanteti vatv
lje dya vegena gantv therassa patte kiritv pacapatihitena vanditv, bhante, tumhehi
dihadhammassa bhgin assanti patthana aksi. Thero eva hotti anumodanamaksi. Spi
thera vanditv attan dinnadna vajjamn nivatti. Tya ca pana kedramariydya gamanamagge
ekasmi bile ghoraviso sappo nipajji. So therassa ksyapaicchanna jagha asitu nsakkhi.
www.tipitaka.org Vipassana Research Institute
Page 220 sur 448
Itar dna vajjamn nivattant ta padesa ppui. Sappo bil nikkhamitv ta asitv
tattheva ptesi. S pasannacittena kla katv tvatisabhavane tisayojanike kanakavimne
suttappabuddh viya sabblakrapaimaitena tigvutena attabhvena nibbatti. S dvdasayojanika
eka dibbavattha nivsetv eka prupitv accharsahassaparivut pubbakammapaksanatthya
suvaaljabharitena olambakena suvaasarakena paimaite vimnadvre hit attano sampatti
oloketv ki nu kho me katv aya sampatti laddhti dibbena cakkhun upadhrent ayyassa me
mahkassapattherassa dinnaljanissandena s laddhti asi.
S eva parittakena kammena evarpa sampatti labhitv na dni may pamajjitu vaati,
ayyassa vattapaivatta katv ima sampatti thvara karissmti cintetv ptova kanakamaya
sammajjaniceva kacavarachaanakaca pacchi dya gantv therassa parivea sammajjitv
pnyaparibhojanya upahpesi. Thero ta disv kenaci daharena v smaerena v vatta kata
bhavissatti sallakkhesi. S dutiyadivasepi tatheva aksi, theropi tatheva sallakkhesi. Tatiyadivase pana
thero tass sammajjanisadda sutv tlacchidddhi ca paviha sarrobhsa disv dvra vivaritv
ko esa sammajjatti pucchi. Aha, bhante, tumhka upahyik ljadevadhtti. Nanu
mayha evanmik upahyik nma natthti. Aha, bhante, slikhetta rakkhamn lje datv
pasannacitt nivattant sappena dah kla katv tvatisadevaloke uppann, may ayya nissya
aya sampatti laddh, idnipi tumhka vattapaivatta katv sampatti thvara karissmti
gatmhi, bhanteti. Hiyyopi parepi tayveta hna sammajjita, tayva pnyabhojanya
upahpitanti. ma, bhanteti. Apehi devadhte, tay kata vatta katava hotu, ito pahya
ima hna m gamti. Bhante, m ma nsetha, tumhka vatta katv sampatti me thira
ktu dethti. Apehi devadhte, m ma angate cittabjani gahetv nisinnehi dhammakathikehi
mahkassapattherassa kira ek devadht gantv vattapaivatta katv pnyaparibhojanya
upahpesti vattabbata kari, ito pahya idha m gami, paikkamti. S m ma, bhante,
nsethti punappuna yciyeva. Thero nya mama vacana sutti cintetv tuva pama
na jnsti acchara pahari. S tattha sahtu asakkont kse uppatitv ajali paggayha, bhante,
may laddhasampatti m nsetha, thvara ktu dethti rodant kse ahsi.
Satth jetavane gandhakuiya nisinnova tass roditasadda sutv obhsa pharitv devadhtya
sammukhe nisditv kathento viya devadhte mama puttassa kassapassa savarakaraameva bhro,
puatthikna pana aya no atthoti sallakkhetv puakaraameva bhro. Puakaraahi idha
ceva samparye ca sukhamevti vatv anusandhi ghaetv dhamma desento ima gthamha
118. Puace puriso kayir, kayir na punappuna;
Tamhi chanda kayirtha, sukho puassa uccayoti.
Tassattho sace puriso pua kareyya, ekavra me pua kata, ala ettvatti
anoramitv punappuna karotheva. Tassa akaraakkhaepi tamhi pue chanda ruci ussha
karotheva. Ki kra? Sukho puassa uccayo. Puassa hi uccayo vuhi
idhalokaparalokasukhvahanato sukhoti.
Desanvasne devadht pacacattlsayojanamatthake hitva sotpattiphala pputi.
Ljadevadhtvatthu tatiya.
4. Anthapiikasehivatthu
Ppopi passat bhadranti ima dhammadesana satth jetavane viharanto anthapiika
rabbha kathesi.
Anthapiiko hi vihrameva uddissa catupasakoidhana buddhassane vikiritv satthari
www.tipitaka.org Vipassana Research Institute
Page 221 sur 448
jetavane viharante devasika ti mahupahnni gacchati, gacchanto ca ki nu kho dya
gatoti smaer v dahar v hatthampi me olokeyyunti tucchahattho nma na gatapubbo. Ptova
gacchanto ygu ghpetvva gacchati, kataptarso sappinavantdni bhesajjni. Syanhasamaye
mlgandhavilepanavatthdni ghpetv gacchati. Eva niccaklameva divase divase dna datv
sla rakkhati. Aparabhge dhana parikkhaya gacchati. Vohrpajvinopissa hatthato
ahrasakoidhana ia gahisu, kulasantakpissa ahrasahiraakoiyo, nadtre nidahitv hapit
udakena kle bhinne mahsamudda pavisisu. Evamassa anupubbena dhana parikkhaya agamsi.
So evabhtopi saghassa dna detiyeva, pata pana katv dtu na sakkoti.
So ekadivasa satthr dyati pana te, gahapati, kule dnanti vutte dyati, bhante, taca kho
kajaka bilagadutiyanti ha. Atha na satth, gahapati, lkha dna demti m cintayi.
Cittasmihi pate buddhdna dinnadna lkha nma natthi, apica tva ahanna
ariyapuggalna dna desi, aha pana velmakle sakalajambudpa unnagala katv mahdna
pavattayamnopi tisaraagatampi kaci nlattha, dakkhieyy nma eva dullabh. Tasm lkha
me dnanti m cintayti vatv velmasuttamassa (a. ni. 9.20) kathesi. Athassa dvrakohake
adhivatth devat satthari ceva satthusvakesu ca geha pavisantesu tesa tejena sahtu asakkont,
yath ime ima geha na pavisanti, tath gahapati paribhindissmti ta vattukmpi issarakle
kici vattu nsakkhi, idni panya duggato gahissati me vacananti rattibhge sehissa
sirigabbha pavisitv kse ahsi. Atha sehi na disv ko esoti ha. Aha te mahsehi
catutthadvrakohake adhivatth devat, tuyha ovdadnatthya gatti. Tena hi ovadehti. Mahsehi
tay pacchimakla anoloketvva samaassa gotamassa ssane bahu dhana vippakia, idni
duggato hutvpi ta na mucasiyeva, eva vattamno katipheneva ghsacchdanamattampi na
labhissasi, ki te samaena gotamena, atipariccgato oramitv kammante payojento kuumba
sahpehti. Aya me tay dinnaovdoti. ma, sehti. Gaccha, nha tdisna satenapi sahassenapi
satasahassenapi sakk kampetu, ayutta te vutta, ka tay mama gehe vasamnya, sgha sgha
me ghar nikkhamhti. S sotpannassa ariyasvakassa vacana sutv htu asakkont drake dya
nikkhami, nikkhamitv ca pana aattha vasanahna alabhamn sehi khampetv tattheva
vasissmti nagaraparigghaka devaputta upasakamitv attan katpardha cikkhitv ehi,
ma sehissa santika netv khampetv vasanahna dpehti ha. So ayutta tay vutta,
nha tassa santika gantu ussahmti ta paikkhipi. S catunna mahrjna santika gantv
tehipi paikkhitt sakka devarjna upasakamitv ta pavatti cikkhitv, aha, deva,
vasanahna alabhamn drake hatthena gahetv anth vicarmi, vasanahna me dpehti
suhutara yci.
Atha na so ahampi tava kra sehi vattu na sakkhissmi, eka pana te upya
kathessmti ha. Sdhu, deva, kathehti. Gaccha, sehino yuttakavesa gahetv sehissa hatthato
paa ropetv vohrpajvhi gahita ahrasakoidhana attano nubhvena sodhetv
tucchagabbhe pretv mahsamudda paviha ahrasakoidhana atthi, aampi asukahne nma
assmika ahrasakoidhana atthi, ta sabba saharitv tassa tucchagabbhe pretv
daakamma katv khampehti. S sdhu, devti vuttanayeneva ta sabba katv puna tassa
sirigabbha obhsayamn kse hatv ko esoti vutte aha te catutthadvrakohake adhivatth
andhabladevat, may andhablatya ya tumhka santike kathita, ta me khamatha. Sakkassa hi
me vacanena catupasakoidhana saharitv tucchagabbhapraa daakamma kata,
vasanahna alabhamn kilammti. Anthapiiko cintesi aya devat daakammaca me
katanti vadati, attano ca dosa paijnti, sammsambuddhassa na dassessmti. So ta satthu
santika netv tya katakamma sabba rocesi. Devat satthu pdesu siras nipatitv, bhante, ya
may andhablatya tumhka gue ajnitv ppaka vacana vutta, ta me khamathti satthra
khampetv mahsehi khampesi. Satth kalyappakna kammna vipkavasena sehiceva
devataca ovadanto idha, gahapati, ppapuggalopi yva ppa na paccati, tva bhadrampi passati.
Yad panassa ppa paccati, tad ppameva passati. Bhadrapuggalopi yva bhadra na paccati, tva
ppni passati. Yad panassa bhadra paccati, tad bhadrameva passatti vatv anusandhi ghaetv
www.tipitaka.org Vipassana Research Institute
Page 222 sur 448
dhamma desento im gth abhsi
119. Ppopi passat bhadra, yva ppa na paccati;
Yad ca paccat ppa, atha ppo ppni passati.
120. Bhadropi passat ppa, yva bhadra na paccati;
Yad ca paccat bhadra, atha bhadro bhadrni passatti.
Tattha ppoti kyaduccaritdin ppakammena yuttapuggalo. Sopi hi purimasucaritnubhvena
nibbatta sukha anubhavamno bhadrampi passati. Yva ppa na paccatti yvassa ta
ppakamma dihadhamme v samparye v vipka na deti. Yad panassa ta dihadhamme v
samparye v vipka deti, atha dihadhamme vividh kammakra, samparye ca apyadukkha
anubhonto so ppo ppniyeva passati. Dutiyagthyapi kyasucaritdin bhadrakammena yutto
bhadro. Sopi hi purimaduccaritnubhvena nibbatta dukkha anubhavamno ppa passati. Yva
bhadra na paccatti yvassa ta bhadra kamma dihadhamme v samparye v vipka na deti.
Yad pana ta vipka deti, atha dihadhamme lbhasakkrdisukha, samparye ca
dibbasampattisukha anubhavamno so bhadro bhadrniyeva passatti.
Desanvasne s devat sotpattiphale patihahi, sampattaparisyapi stthik dhammadesan
ahosti.
Anthapiikasehivatthu catuttha.
5. Asaataparikkhrabhikkhuvatthu
Mvamaetha ppassti ima dhammadesana satth jetavane viharanto eka
asaataparikkhra bhikkhu rabbha kathesi.
So kira ya kici macaphdibheda parikkhra bahi paribhujitv tattheva chaeti.
Parikkhro vassenapi tapenapi upacikdhipi vinassati. So bhikkhhi nanu, vuso, parikkhro nma
paismitabboti vutte appaka may kata, vuso, eta, na etassa citta atthi, na pittanti vatv
tatheva karoti. Bhikkh tassa kiriya satthu rocesu. Satth ta pakkospetv sacca kira tva
bhikkhu eva karosti pucchi. So satthr pucchitopi ki eta bhagav appaka may kata, na
tassa citta atthi, nssa pittanti tatheva avamaanto ha. Atha na satth bhikkhhi eva ktu na
vaati, ppakamma nma appakanti na avamaitabba. Ajjhokse hapitahi vivaamukha
bhjana deve vassante kicpi ekabindun na prati, punappuna vassante pana prateva, evameva
ppa karonto puggalo anupubbena mahanta pparsi karotti vatv anusandhi ghaetv
dhamma desento ima gthamha
121. Mvamaetha ppassa, na manda gamissati;
Udabinduniptena, udakumbhopi prati;
Blo prati ppassa, thoka thokampi cinanti.
Tattha mvamaethti na avajneyya. Ppassti ppa. Na manda gamissatti
appamattaka me ppaka kata, kad eta vipaccissatti eva ppa nvajneyyti attho.
Udakumbhopti deve vassante mukha vivaritv hapita ya kici kullabhjana yath ta
ekekasspi udakabinduno niptena anupubbena prati, eva blapuggalo thoka thokampi ppa
cinanto karonto vahento ppassa pratiyevti attho.
Desanvasne bah sotpattiphaldni ppuisu. Satthpi ajjhokse seyya santharitv
paipkatika akaronto ima nma pattimpajjatti (pci. 108-110) sikkhpada papesti.
www.tipitaka.org Vipassana Research Institute
Page 223 sur 448
Asaataparikkhrabhikkhuvatthu pacama.
6. Bilapdakasehivatthu
Mvamaetha puassti ima dhammadesana satth jetavane viharanto bilapdakasehi
rabbha kathesi.
Ekasmihi samaye svatthivsino vaggabandhanena buddhappamukhassa bhikkhusaghassa dna
denti. Athekadivasa satth anumodana karonto evamha
Upsak idhekacco attanva dna deti, para na samdapeti. So nibbattanibbattahne
bhogasampada labhati, no parivrasampada. Ekacco attan dna na deti, para samdapeti.
So nibbattanibbattahne parivrasampada labhati, no bhogasampada. Ekacco attan ca na
deti, paraca na samdapeti. So nibbattanibbattahne neva bhogasampada labhati, na
parivrasampada, vighsdo hutv vicarati. Ekacco attan ca deti, paraca samdapeti. So
nibbattanibbattahne bhogasampadaceva labhati, parivrasampadacti.
Atheko paitapuriso ta dhammadesana sutv aho acchariyamida kraa, aha dni
ubhayasampattisavattanika kamma karissmti cintetv satthra uhya gamanakle ha
bhante, sve amhka bhikkha gahathti. Kittakehi pana te bhikkhhi atthoti? Sabbabhikkhhi,
bhanteti. Satth adhivsesi. Sopi gma pavisitv, ammatt, may svtanya buddhappamukho
bhikkhusagho nimantito, yo yattakna bhikkhna sakkoti, so tattakna ygudna atthya
tauldni detu, ekasmi hne pacpetv dna dassmti ugghosento vicari.
Atha na eko sehi attano paadvra sampatta disv aya attano pahonake bhikkh
animantetv pana sakalagma samdapento vicaratti kujjhitv tay gahitabhjana harti thi
agulhi gahetv thoke taule adsi, tath mugge, tath mseti. So tato pahya bilapdakasehi
nma jto, sappiphitdni dentopi karaa kue pakkhipitv ekato koa katv bindu bindu
paggharyanto thokathokameva adsi. Upsako avasesehi dinna ekato katv imin dinna visuyeva
aggahesi. So sehi tassa kiriya disv ki nu kho esa may dinna visu gahtti cintetv tassa
pacchato pacchato eka cupahka pahii gaccha, ya esa karoti, ta jnhti. So gantv
sehissa mahapphala hotti ygubhattapvna atthya eka dve taule pakkhipitv
muggamsepi telaphitdibindnipi sabbabhjanesu pakkhipi. Cupahko gantv sehissa rocesi.
Ta sutv sehi cintesi sace me so parisamajjhe avaa bhsissati, mama nme gahitamatteyeva
na paharitv mressmti nivsanantare churika bandhitv punadivase gantv bhattagge ahsi. So
puriso buddhappamukha bhikkhusagha parivisitv bhagavanta ha bhante, may mahjana
samdapetv ima dna dinna, tattha samdapitamanuss attano attano balena bahnipi thoknipi
tauldni adasu, tesa sabbesa mahapphala hotti. Ta sutv so sehi cintesi aha
asukena nma accharya gahitv tauldni dinnnti mama nme gahitamatte ima mressmti
gato, aya pana sabbasaghika katv yehipi nidhi minitv dinna, yehipi accharya gahetv
dinna, sabbesa mahapphala hotti vadati. Sacha evarpa na khampessmi, devadao
mama matthake patissatti. So tassa pdamle nipajjitv khamhi me, smti ha. Ki idanti ca
tena vutte sabba ta pavatti rocesi. Ta kiriya disv satth ki idanti dnaveyyvaika
pucchi. So attadivasato pahya sabba ta pavatti rocesi. Atha na satth eva kira sehti
pucchitv, ma, bhanteti vutte, upsaka, pua nma appakanti na avamaitabba, mdisassa
buddhappamukhassa bhikkhusaghassa dna datv appakanti na avamaitabba. Paitamanuss
hi pua karont vivaabhjana viya udakena anukkamena puena prantiyevti vatv
anusandhi ghaetv dhamma desento ima gthamha
122. Mvamaetha puassa, na manda gamissati;
Udabinduniptena, udakumbhopi prati;
www.tipitaka.org Vipassana Research Institute
Page 224 sur 448
Dhro prati puassa, thoka thokampi cinanti.
Tassattho paitamanusso pua katv appakamatta may kata, na manda
vipkavasena gamissati, eva parittaka kamma kaha ma dakkhissati, aha v ta kaha
dakkhissmi, kad eta vipaccissatti eva pua mvamaetha na avajneyya. Yath hi
nirantara udabinduniptena vivaritv hapita kullabhjana prati, eva dhro paitapuriso
thoka thokampi pua cinanto puassa pratti.
Desanvasne so sehi sotpattiphala ppui, sampattaparisyapi stthik dhammadesan ahosti.
Bilapdakasehivatthu chaha.
7. Mahdhanavijavatthu
Vijovti ima dhammadesana satth jetavane viharanto mahdhanavija rabbha kathesi.
Tassa kira vijassa gehe pacasat cor otra gavesamn otra na labhisu. Aparena
samayena vijo paca sakaasatni bhaassa pretv bhikkhna rocpesi aha asukahna
nma vijjatthya gacchmi, ye, ayy, ta hna gantukm, te nikkhamantu, magge bhikkhya na
kilamissantti. Ta sutv pacasat bhikkh tena saddhi magga paipajjisu. Tepi cor so kira
vijo nikkhantoti gantv aaviya ahasu. Vijopi gantv aavimukhe ekasmi gme vsa katv
dve tayopi divase goasakadni savidahi, tesa pana bhikkhna nibaddha bhikkha detiyeva.
Cor tasmi aticiryante gaccha, tassa nikkhamanadivasa atv ehti eka purisa pahiisu. So
ta gma gantv eka sahyaka pucchi kad vijo nikkhamissatti. So dvhathaccayenti
vatv kimattha pana pucchasti ha. Athassa so maya pacasat cor etassatthya aaviya
hitti cikkhi. Itaro tena hi gaccha, sgha nikkhamissatti ta uyyojetv, ki nu kho core
vremi, udhu vijanti cintetv, ki me corehi, vija nissya pacasat bhikkh jvanti,
vijassa saa dassmti so tassa santika gantv kad gamissathti pucchitv tatiyadivaseti
vutte mayha vacana karotha, aaviya kira tumhka atthya pacasat cor hit, m tva
gamitthti. Tva katha jnsti? Tesa antare mama sahyo atthi, tassa me kathya tanti. Tena hi
ki me etto gatenti nivattitv gehameva gamissmti ha. Tasmi ciryante puna tehi corehi pesito
puriso gantv ta sahyaka pucchitv ta pavatti sutv nivattitv gehameva kira gamissatti
gantv corna rocesi. Ta sutv cor tato nikkhamitv itarasmi magge ahasu, tasmi cirayante
punapi te cor tassa santika purisa pesesu. So tesa tattha hitabhva atv puna vijassa
rocesi. Vijo idhpi me vekalla natthi, eva sante neva etto gamissmi, na ito, idheva
bhavissmti bhikkhna santika gantv ha bhante, cor kira ma vilumpitukm magge hit,
puna nivattissatti sutv itarasmi magge hit, aha etto v ito v agantv thoka idheva bhavissmi,
bhadant idheva vasitukm vasantu, gantukm attano ruci karontti. Bhikkh eva sante maya
nivattissmti vija pucchitv punadeva svatthi gantv satthra vanditv nisdisu. Satth
ki, bhikkhave, mahdhanavijena saddhi na gamitthti pucchitv ma, bhante,
mahdhanavijassa vilumpanatthya dvsupi maggesu cor pariyuhisu, tena so tattheva hito,
maya pana ta pucchitv gatti vutte, bhikkhave, mahdhanavijo corna atthitya magga
parivajjati, jvitukmo viya puriso halhala visa parivajjeti, bhikkhunpi tayo bhav corehi
pariyuhitamaggasadisti atv ppa parivajjetu vaatti vatv anusandhi ghaetv dhamma
desento ima gthamha
123. Vijova bhaya magga, appasattho mahaddhano;
Visa jvitukmova, ppni parivajjayeti.
Tattha bhayanti bhyitabba, corehi pariyuhitatt sappaibhayanti attho. Ida vutta hoti
yath mahdhanavijo appasattho sappaibhaya magga, yath ca jvitukmo halhala visa
www.tipitaka.org Vipassana Research Institute
Page 225 sur 448
parivajjeti, eva paito bhikkhu appamattaknipi ppni parivajjeyyti.
Desanvasne te bhikkh saha paisambhidhi arahatta ppuisu, sampattamahjanasspi
stthik dhammadesan ahosti.
Mahdhanavijavatthu sattama.
8. Kukkuamittanesdavatthu
Pimhi ceti ima dhammadesana satth veuvane viharanto kukkuamitta nma nesda
rabbha kathesi.
Rjagahe kira ek sehidht vayappatt sattabhmikapsdassa upari sirigabbhe rakkhaatthya
eka paricrika datv mtpithi vsiyamn ekadivasa syanhasamaye vtapnena antaravthi
olokent paca psasatni paca slasatni dya mige vadhitv jvamna eka kukkuamitta nma
nesda paca migasatni vadhitv tesa masena mahsakaa pretv sakaadhure nisditv
masavikkianatthya nagara pavisanta disv tasmi paibaddhacitt paricrikya hatthe
pakra datv gaccha, etassa pakra datv gamanakla atv ehti pesesi. S gantv tassa
pakra datv pucchi kad gamissasti? So ajja masa vikkiitv ptova asukadvrena
nma nikkhamitv gamissmti ha. S tena kathitakatha sutv gantv tass rocesi. Sehidht
attan gahetabbayuttaka vatthbharaajta savidahitv ptova malinavattha nivsetv kua
dya dshi saddhi udakatittha gacchant viya nikkhamitv ta hna gantv tassgamana
olokent ahsi. Sopi ptova sakaa pjento nikkhami. S tassa pacchato pacchato pysi. So ta disv
aha ta asukassa nma dhtti na jnmi, m ma anubandhi, ammti ha. Na ma tva
pakkosasi, aha attano dhammatya gacchmi, tva tuh hutv attano sakaa pjehti. So
punappuna ta nivretiyeva. Atha na s ha smi, sir nma attano santika gacchant
nivretu na vaatti. So tass nissasayena gamanakraa atv ta sakaa ropetv agamsi.
Tass mtpitaro ito cito ca pariyespetv apassant mat bhavissatti matakabhatta karisu. Spi
tena saddhi savsamanvya paipiy satta putte vijyitv te vayappatte gharabandhanena bandhi.
Athekadivasa satth paccsasamaye loka volokento kukkuamitta saputta sasuisa attano
ajlassa anto paviha disv, ki nu kho etanti upadhrento tesa pannarasannampi
sotpattimaggassa upanissaya disv ptova pattacvara dya tassa psahna agamsi. Ta
divasa pse baddho ekamigopi nhosi. Satth tassa psamle padavalaja dassetv purato ekassa
gumbassa heh chyya nisdi. Kukkuamitto ptova dhanu dya psahna gantv dito
pahya pse olokayamno pse baddha ekampi miga adisv satthu padavalaja addasa. Athassa
etadahosi ko mayha baddhamige mocento vicaratti. So satthari ghta bandhitv gacchanto
gumbamle nisinna satthra disv, imin mama mig mocit bhavissanti, mressmi nanti
dhanu kahi. Satth dhanu kahitu datv vissajjetu ndsi. So sara vissajjetumpi
oropetumpi asakkonto phsukhi bhijjanthi viya mukhato kheena paggharantena kilantarpo ahsi.
Athassa putt geha gantv pit no ciryati, ki nu kho etanti vatv gacchatha, tt, pitu
santikanti mtar pesit dhanni dya gantv pitara tathhita disv aya no pitu paccmitto
bhavissatti sattapi jan dhanni kahitv buddhnubhvena yath nesa pit hito, tatheva
ahasu. Atha nesa mt ki nu kho me puttpi ciryantti vatv sattahi suishi saddhi gantv
te tathhite disv kassa nu kho ime dhanni kahitv hitti olokent satthra disv bh
paggayha m me pitara nsetha, m me pitara nsethti mahsaddamaksi. Kukkuamitto ta
sadda sutv cintesi naho vatamhi, sasuro kira me esa, aho may bhriya kamma katanti.
Puttvissa ayyako kira no esa, aho bhriya kamma katanti cintayisu. Kukkuamitto aya
sasuro meti mettacitta upahapesi, puttpissa ayyako noti mettacitta upahapesu. Atha te
nesa mt sehidht khippa dhanni chaetv pitara me khampethti ha.
www.tipitaka.org Vipassana Research Institute
Page 226 sur 448
Satth tesa muducittata atv dhanu otretu adsi. Te sabbe satthra vanditv khamatha
no, bhanteti khampetv ekamanta nisdisu. Atha nesa satth anupubbi katha kathesi.
Desanvasne kukkuamitto saddhi puttehi ceva suishi ca attapacadasamo sotpattiphale patihahi.
Satth piya caritv pacchbhatta vihra agamsi. Atha na nandatthero pucchi bhante,
kaha gamitthti. Kukkuamittassa santika, nandti. Ptiptakammassa vo, bhante, akrako
katoti. mnanda, so attapacadasamo acalasaddhya patihya tsu ratanesu nikkakho hutv
ptiptakammassa akrako jtoti. Bhikkh hasu nanu, bhante, bhariypissa atthti. ma,
bhikkhave, s kulagehe kumrik hutv sotpattiphala pattti. Bhikkh katha samuhpesu
kukkuamittassa kira bhariy kumrikakle eva sotpattiphala patv tassa geha gantv satta putte
labhi, s ettaka kla smikena dhanu hara, sare hara, satti hara, sla hara, jla harti
vuccamn tni adsi. Sopi tya dinnni dya gantv ptipta karoti, ki nu kho sotpannpi
ptipta karontti. Satth gantv kya nuttha, bhikkhave, etarahi kathya sannisinnti
pucchitv imya nmti vutte, na, bhikkhave, sotpann ptipta karonti, s pana smikassa
vacana karomti tath aksi. Ida gahetv esa gantv ptipta karotti tass citta natthi.
Pitalasmihi vae asati visa gahantassa ta visa anuahitu na sakkoti, evameva
akusalacetanya abhvena ppa akarontassa dhanudni nharitv dadatopi ppa nma na hotti
vatv anusandhi ghaetv dhamma desento ima gthamha
124. Pimhi ce vao nssa, hareyya pin visa;
Nbbaa visamanveti, natthi ppa akubbatoti.
Tattha nssti na bhaveyya. Hareyyti haritu sakkueyya. Ki kra? Yasm nbbaa
visamanveti avaahi pi visa anvetu na sakkoti, evameva dhanudni nharitv dentasspi
akusalacetanya abhvena ppa akubbato ppa nma natthi, avaa pi visa viya nssa
citta ppa anugacchatti.
Desanvasne bah sotpattiphaldni ppuisti.
Aparena samayena bhikkh katha samuhpesu ko nu kho kukkuamittassa saputtassa
sasuisassa sotpattimaggasspanissayo, kena kraena nesdakule nibbattoti. Satth gantv kya
nuttha, bhikkhave, etarahi kathya sannisinnti pucchitv imya nmti vutte, bhikkhave, atte
kassapadasabalassa dhtucetiya savidahant evamhasu ki nu kho imassa cetiyassa mattik
bhavissati, ki udakanti. Atha nesa etadahosi haritlamanosil mattik bhavissati, tilatela
udakanti. Te haritlamanosil koetv tilatelena sasanditv ihakya ghaetv suvaena khacitv
anto cinisu, bahimukhe pana ekagghanasuvaaihakva ahesu. Ekek satasahassagghanik ahosi.
Te yva dhtunidhn cetiye nihite cintayisu dhtunidhnakle bahun dhanena attho, ka nu
kho jehaka karomti.
Atheko gmavsiko sehi aha jehako bhavissmti dhtunidhne eka hiraakoi
pakkhipi. Ta disv rahavsino aya nagarasehi dhanameva saharati, evarpe cetiye jehako
bhavitu na sakkoti, gmavs pana koidhana pakkhipitv jehako jtoti ujjhyisu. So tesa
katha sutv aha dve koiyo datv jehako bhavissmti dve koiyo adsi. Itaro ahameva jehako
bhavissmti tisso koiyo adsi. Eva vahetv vahetv nagaravs aha koiyo adsi. Gmavsino
pana gehe navakoidhanameva atthi, nagaravsino cattlsakoidhana. Tasm gmavs cintesi
sacha nava koiyo dassmi, aya dasa koiyo dassmti vakkhati, atha me niddhanabhvo
payissatti. So evamha aha ettakaca dhana dassmi, saputtadro ca cetiyassa dso
bhavissmti satta putte satta suisyo bhariyaca gahetv attan saddhi cetiyassa niyydesi.
Rahavsino dhana nma sakk uppdetu, aya pana saputtadro attna niyydesi, ayameva
jehako hotti ta jehaka karisu. Iti te soasapi jan cetiyassa ds ahesu. Rahavsino pana te
bhujisse akasu. Eva santepi cetiyameva paijaggitv yvatyuka hatv tato cut devaloke
nibbattisu. Tesu eka buddhantara devaloke vasantesu imasmi buddhuppde bhariy tato cavitv
www.tipitaka.org Vipassana Research Institute
Page 227 sur 448
rjagahe sehino dht hutv nibbatti. S kumrikva hutv sotpattiphala ppui.
Adihasaccassa pana paisandhi nma bhriyti tass smiko samparivattamno gantv nesdakule
nibbatti. Tassa saha dassaneneva sehidhtara pubbasineho ajjhotthari. Vuttampi ceta
Pubbeva sannivsena, paccuppannahitena v;
Eva ta jyate pema, uppalava yathodaketi. (j. 1.2.174);
S pubbasineheneva nesdakula agamsi. Puttpiss devalok cavitv tass eva kucchismi
paisandhi gahisu, suisyopiss tattha tattha nibbattitv vayappatt tesayeva geha agamasu.
Eva te sabbepi tad cetiya paijaggitv tassa kammassnubhvena sotpattiphala pattti.
Kukkuamittanesdavatthu ahama.
9. Kokasunakhaluddakavatthu
Yo appaduhassti ima dhammadesana satth jetavane viharanto koka nma
sunakhaluddaka rabbha kathesi.
So kira ekadivasa pubbahasamaye dhanu dya sunakhaparivuto araa gacchanto
antarmagge eka piya pavisanta bhikkhu disv kujjhitv kakai me diho, ajja kici na
labhissmti cintetv pakkmi. Theropi gme piya caritv katabhattakicco puna vihra pysi.
Itaropi arae vicaritv kici alabhitv paccgacchanto puna thera disv ajjha ima kakai
disv araa gato kici na labhi, idni me punapi abhimukho jto, sunakhehi na khdpessmti
saa datv sunakhe vissajjesi. Theropi m eva kari upsakti yci. So ajjha tava
sammukhbhtatt kici nlattha, punapi me sammukhbhvamgatosi, khdpessmeva tanti vatv
sunakhe uyyojesi. Thero vegena eka rukkha abhiruhitv purisappame hne nisdi. Sunakh
rukkha parivresu. Luddako gantv rukkha abhiruhatopi te mokkho natthti ta saratuena
pdatale vijjhi. Thero m eva karohti ta yciyeva. Itaro tassa ycana andiyitv punappuna
vijjhiyeva. Thero ekasmi pdatale vijjhiyamne ta ukkhipitv dutiya pda olambitv tasmi
vijjhiyamne tampi ukkhipati, evamassa so ycana andiyitvva dvepi pdatalni vijjhiyeva. Therassa
sarra ukkhi ditta viya ahosi. So vedannuvattiko hutv sati paccupahpetu nsakkhi,
prutacvara bhassantampi na sallakkhesi. Ta patamna koka ssato pahya parikkhipantameva
pati. Sunakh thero patitoti saya cvarantara pavisitv attano smika lujitv khdant
ahimattvasesa karisu. Sunakh cvarantarato nikkhamitv bahi ahasu.
Atha nesa thero eka sukkhadaaka bhajitv khipi. Sunakh thera disv smikova
amhehi khditoti atv araa pavisisu. Thero kukkucca uppdesi mama cvarantara
pavisitv esa naho, aroga nu kho me slanti. So rukkh otaritv satthu santika gantv dito
pahya sabba ta pavatti rocetv bhante, mama cvara nissya so upsako naho, kacci me
aroga sla, atthi me samaabhvoti pucchi. Satth tassa vacana sutv bhikkhu aroga te sla,
atthi te samaabhvo, so appaduhassa padussitv vinsa patto, na kevalaca idneva, attepi
appaduhna padussitv vinsa pattoyevti vatv tamattha paksento atta hari
Atte kireko vejjo vejjakammatthya gma vicaritv kici kamma alabhitv chtajjhatto
nikkhamitv gmadvre sambahule kumrake kante disv ime sappena aspetv tikicchitv
hra labhissmti ekasmi rukkhabile ssa niharitv nipanna sappa dassetv, ambho,
kumrak eso sikapotako, gahatha nanti ha. Atheko kumrako sappa gvya daha gahetv
nharitv tassa sappabhva atv viravanto avidre hitassa vejjassa matthake khipi. Sappo vejjassa
khandhahika parikkhipitv daha asitv tattheva jvitakkhaya ppesi, evamesa koko
sunakhaluddako pubbepi appaduhassa padussitv vinsa pattoyevti.
www.tipitaka.org Vipassana Research Institute
Page 228 sur 448
Satth ima atta haritv anusandhi ghaetv dhamma desento ima gthamha
125. Yo appaduhassa narassa dussati, suddhassa posassa anagaassa;
Tameva bla pacceti ppa, sukhumo rajo paivtava khittoti.
Tattha appaduhassti attano v sabbasattna v aduhassa. Narassti sattassa. Dussatti
aparajjhati. Suddhassti nirapardhasseva. Posassti idampi aparenkrena sattdhivacanameva.
Anagaassti nikkilesassa. Paccetti patieti. Paivtanti yath ekena purisena paivte hita
paharitukmatya khitto sukhumo rajoti tameva purisa pacceti, tasseva upari patati, evameva yo
puggalo apaduhassa purisassa pippahardni dadanto padussati, tameva bla diheva dhamme,
samparye v niraydsu vipaccamna ta ppa vipkadukkhavasena paccetti attho.
Desanvasne so bhikkhu arahatte patihahi, sampattaparisyapi stthik dhammadesan ahosti.
Kokasunakhaluddakavatthu navama.
10. Maikrakulpakatissattheravatthu
Gabbhameketi ima dhammadesana satth jetavane viharanto maikrakulpaka tissatthera
rabbha kathesi.
So kira thero ekassa maikrassa kule dvdasa vassni bhuji. Tasmi kule jayampatik
mtpituhne hatv thera paijaggisu. Athekadivasa so maikro therassa purato masa
chindanto nisinno hoti. Tasmi khae rj pasenadi kosalo eka mairatana ima dhovitv
vijjhitv pahiatti pesesi. Maikro salohiteneva hatthena ta paiggahetv peya upari hapetv
hatthadhovanattha anto pvisi. Tasmi pana gehe posvaniyakocasakuo atthi. So lohitagandhena
masasaya ta mai therassa passantasseva gili. Maikro gantv mai apassanto mai kena
gahitoti bhariyaca puttake ca paipiy pucchitv tehi na gahmti vutte therena gahito
bhavissatti. Cintetv bhariyya saddhi mantesi therena mai gahito bhavissatti. S, smi, m
eva avaca, ettaka kla may therassa na kici vajja dihapubba, na so mai gahtti.
Maikro thera pucchi bhante, imasmi hne mairatana tumhehi gahitanti. Na gahmi,
upsakti. Bhante, na idha ao atthi, tumhehiyeva gahito bhavissati, detha me mairatananti. So
tasmi asampaicchante puna bhariya ha thereneva mai gahito, petv na pucchissmti. S,
smi, m no nsayi, vara amhehi dsabya upagantu, na ca thera evarpa vattunti. So sabbeva
maya dsatta upagacchant maimla na agghmti rajju gahetv therassa ssa vehetv
daena ghaesi. Therassa ssato ca kaanshi ca lohita pagghari, akkhni nikkhamankrappattni
ahesu, so vedanpamatto bhmiya pati. Koco lohitagandhen gantv lohita pivi. Atha na
maikro there uppannakodhavegena tva ki karosti pdena paharitv khipi. So ekappahreneva
maritv uttno ahosi.
Thero ta disv, upsaka, sse vehana tva me sithila katv ima koca olokehi mato v,
no vti. Atha na so ha eso viya tvampi marissasti. Upsaka, imin so mai gilito, sace aya
na amariss, na te aha marantopi mai cikkhissanti. So tassa udara phletv mai disv
pavedhento saviggamnaso therassa pdamle nipajjitv khamatha, me, bhante, ajnantena may
katanti ha. Upsaka, neva tuyha doso atthi, na mayha, vaassevesa doso, khammi teti. Bhante,
sace me khamatha, pakatiniymeneva me gehe nisditv bhikkha gahathti. Upsaka, na dnha
ito pahya paresa gehassa antochadana pavisissmi, antogehapavesanasseva hi aya doso, ito
pahya pdesu vahantesu gehadvre hitova bhikkha gahissmti vatv dhutaga samdya
ima gthamha
Paccati munino bhatta, thoka thoka kule kule;
www.tipitaka.org Vipassana Research Institute
Page 229 sur 448
Piikya carissmi, atthi jaghabala mamti. (therag. 248)
Idaca pana vatv thero teneva bydhin na cirasseva parinibbyi. Koco maikrassa bhariyya
kucchismi paisandhi gahi. Maikro kla katv niraye nibbatti. Maikrassa bhariy there
muducittatya kla katv devaloke nibbatti. Bhikkh satthra tesa abhisamparya pucchisu.
Satth, bhikkhave, idhekacce gabbhe nibbattanti, ekacce ppakrino niraye nibbattanti, ekacce
katakaly devaloke nibbattanti, ansav pana parinibbyantti vatv anusandhi ghaetv dhamma
desento ima gthamha
126. Gabbhameke uppajjanti, niraya ppakammino;
Sagga sugatino yanti, parinibbanti ansavti.
Tattha gabbhanti idha manussagabbhova adhippeto. Sesamettha uttnatthameva.
Desanvasne bah sotpattiphaldni ppuisti.
Maikrakulpakatissattheravatthu dasama.
11. Tayojanavatthu
Na antalikkheti ima dhammadesana satth jetavane viharanto tayo jane rabbha kathesi.
Satthari kira jetavane viharante sambahul bhikkh satthu dassanatthya gacchant eka gma
piya pavisisu. Gmavsino te sampatte dya sanaslya nisdpetv ygukhajjaka datv
piaptavela gamayamn dhamma suant nisdisu. Tasmi khae bhatta pacitv
spabyajana dhpayamnya ekiss itthiy bhjanato aggijl uhahitv chadana gahi. Tato eka
tiakaraa uhahitv jalamna ksa pakkhandi. Tasmi khae eko kko ksena gacchanto tattha
gva pavesetv tiavallivehito jhyitv gmamajjhe pati. Bhikkh ta disv aho bhriya
kamma, passathvuso, kkena patta vippakra, imin katakamma aatra satthr ko jnissati,
satthramassa kamma pucchissmti cintetv pakkamisu.
Aparesampi bhikkhna satthu dassanatthya nva abhiruyha gacchantna nv samudde
niccal ahsi. Manuss kakain ettha bhavitabbanti salka vicresu. Nvikassa ca bhariy
pahamavaye hit dassany psdik, salk tass ppui. Salka puna vicrethti vatv
yvatatiya vicresu, tikkhattumpi tass eva ppui. Manuss ki, smti nvikassa mukha
olokesu. Nviko na sakk ekiss atthya mahjana nsetu, udake na khipathti ha. S
gahetv udake khipiyamn maraabhayatajjit virava aksi. Ta sutv nviko ko attho imiss
bharaehi nahehi, sabbbharani omucitv eka pilotika nivspetv chaetha na, aha
paneta udakapihe plavamna dahu na sakkhissm tasm yath na aha na passmi, tath
eka vlukakua gvya bandhitv samudde khipathti. Te tath karisu. Tampi patitahneyeva
macchakacchap vilumpisu. Bhikkh ta pavatti atv hapetv satthra ko ao etiss itthiy
katakamma jnissati, satthra tass kamma pucchissmti icchitahna patv nvto oruyha
pakkamisu.
Aparepi satta bhikkh satthu dassanatthya gacchant sya eka vihra pavisitv
vasanahna pucchisu. Ekasmica lee satta mac honti. Tesa tadeva labhitv tattha nipannna
rattibhge kgramatto pso pavaamno gantv leadvra pidahi. Nevsik bhikkh maya
ima lea gantukabhikkhna ppayimh, ayaca mahpso leadvra pidahanto ahsi,
apanessma nanti samant sattahi gmehi manusse sanniptetv vyamantpi hn cletu
nsakkhisu. Anto pavihabhikkhpi vyamisuyeva. Eva santepi sattha psa cletu
nsakkhisu. gantuk sattha chtajjhatt mahdukkha anubhavisu. Sattame divase pso
www.tipitaka.org Vipassana Research Institute
Page 230 sur 448
sayameva pavaitv apagato. Bhikkh nikkhamitv amhka ima ppa aatra satthr ko
jnissati, satthra pucchissmti cintetv pakkamisu. Te purimehi saddhi antarmagge
samgantv sabbe ekatova satthra upasakamitv vanditv ekamanta nisinn satthr
katapaisanthr attan attan dihnubhtni krani paipiy pucchisu.
Satthpi tesa paipiy eva byksi bhikkhave, so tva kko attan katakammameva
anubhosi. Attakle hi brasiya eko kassako attano goa damento dametu nsakkhi. So hissa
goo thoka gantv nipajji, pothetv uhpitopi thoka gantv punapi tatheva nipajji. So vyamitv
ta dametu asakkonto kodhbhibhto hutv ito dni pahya sukha nipajjissasti pallapia
viya karonto pallena tassa gva palivehetv aggimadsi, goo tattheva jhyitv mato. Tad,
bhikkhave, tena kkena ta ppakamma kata. So tassa vipkena dgharatta niraye paccitv
vipkvasesena sattakkhattu kkayoniya nibbattitv evameva kse jhyitvva matoti.
Spi, bhikkhave, itth attan katakammameva anubhosi. S hi atte brasiya ekassa
gahapatikassa bhariy udakaharaakoanapacandni sabbakiccni sahattheneva aksi. Tass eko
sunakho ta gehe sabbakiccni kurumna olokentova nisdati. Khette bhatta harantiy
drupadna v atthya araa gacchantiy tya saddhiyeva gacchati. Ta disv daharamanuss
ambho nikkhanto sunakhaluddako, ajja maya masena bhujissmti uppaenti. S tesa
kathya maku hutv sunakha leudadhi paharitv palpeti, sunakho nivattitv puna
anubandhati. So kirass tatiye attabhve bhatt ahosi, tasm sineha chinditu na sakkoti. Kicpi hi
anamatagge sasre jy v pati v abhtapubb nma natthi, avidre pana attabhve takesu
adhimatto sineho hoti, tasm so sunakho ta vijahitu na sakkoti. S tassa kujjhitv khetta smikassa
ygu haramn rajju ucchage hapetv agamsi, sunakho tyeva saddhi gato. S smikassa ygu
datv tucchakua dya eka udakahna gantv kua vlukya pretv sampe oloketv hitassa
sunakhassa saddamaksi. Sunakho cirassa vata me ajja madhurakath laddhti naguha clento
ta upasakami. S ta gvya daha gahetv ekya rajjukoiy kua bandhitv eka rajjukoi
sunakhassa gvya bandhitv kua udakbhimukha pavaesi. Sunakho kua anubandhanto udake
patitv tattheva klamaksi. S tassa kammassa vipkena dgharatta niraye paccitv vipkvasesena
attabhvasate vlukakua gvya bandhitv udake pakkhitt klamaksti.
Tumhehipi, bhikkhave, attan katakammameva anubhta. Attasmihi brasivsino satta
goplakadrak ekasmi aavipadese satthavrena gviyo vicarant ekadivasa gviyo vicretv
gacchant eka mahgodha disv anubandhisu. Godh palyitv eka vammika pvisi. Tassa
pana vammikassa satta chiddni, drak maya dni gahetu na sakkhissma, sve gantv
gahissmti ekeko ekeka skhabhagamuhi dya sattapi jan satta chiddni pidahitv
pakkamisu. Te punadivase ta godha amanasikatv aasmi padese gviyo vicretv sattame
divase gviyo dya gacchant ta vammika disv sati pailabhitv k nu kho tass godhya
pavattti attan attan pidahitni chiddni vivarisu. Godh jvite nirlay hutv ahicammvases
pavedhamn nikkhami. Te ta disv anukampa katv m na mretha, sattha chinnabhatt
jtti tass pihi parimajjitv sukhena gacchhti vissajjesu. Te godhya amritatt niraye tva
na paccisu. Te pana satta jan ekato hutv cuddasasu attabhvesu satta satta divasni chinnabhatt
ahesu. Tad, bhikkhave, tumhehi sattahi goplakehi hutv ta kamma katanti. Eva satth tehi
puhapuha paha byksi.
Atheko bhikkhu satthra ha ki pana, bhante, ppakamma katv kse uppatitassapi
samudda pakkhandasspi pabbatantara pavihasspi mokkho natthti. Satth evameta,
bhikkhave, ksdsupi ekapadesopi natthi, yattha hito ppakammato mucceyyti vatv anusandhi
ghaetv dhamma desento ima gthamha
127. Na antalikkhe na samuddamajjhe, na pabbatna vivara pavissa;
Na vijjat so jagatippadeso, yatthahito mucceyya ppakammti.
www.tipitaka.org Vipassana Research Institute
Page 231 sur 448
Tassattho sace hi koci imin upyena ppakammato muccissmti antalikkhe v nisdeyya,
caturstiyojanasahassagambhra mahsamudda v paviseyya, pabbatantare v nisdeyya, neva
ppakammato mucceyya. Puratthimdsu jagatipadesesu pathavbhgesu na so vlaggamattopi okso
atthi, yattha hito ppakammato muccitu sakkueyyti.
Desanvasne te bhikkh sotpattiphaldni ppuisu, sampattamahjanasspi stthik
dhammadesan ahosti.
Tayojanavatthu ekdasama.
12. Suppabuddhasakyavatthu
Na antalikkheti ima dhammadesana satth nigrodhrme viharanto suppabuddha sakka
rabbha kathesi.
So kira aya mama dhtara chaetv nikkhanto ca, mama putta pabbjetv tassa verihne
hito cti imehi dvhi kraehi satthari ghta bandhitv ekadivasa na dnissa nimantanahna
gantv bhujitu dassmti gamanamagga pidahitv antaravthiya sura pivanto nisdi. Athassa
satthari bhikkhusaghaparivute ta hna gate satth gatoti rocesu. So ha purato gacchti
tassa vadetha, nya may mahallakataro, nssa magga dassmti punappuna vuccamnopi tatheva
vatv nisdi. Satth mtulassa santik magga alabhitv tato nivatti. Sopi eka carapurisa pesesi
gaccha, tassa katha sutv ehti. Satthpi nivattanto sita katv nandattherena ko nu kho, bhante,
sitassa ptukammassa paccayoti puho ha passasi, nanda, suppabuddhanti. Passmi, bhanteti.
Bhriya tena kamma kata mdisassa buddhassa magga adentena, ito sattame divase hehpsde
sopnapdamle pathavi pavisissatti. Carapuriso ta katha sutv suppabuddhassa santika gantv
ki mama bhgineyyena nivattantena vuttanti puho yathsuta rocesi. So tassa vacana sutv
na dni mama bhgineyyassa kathya doso atthi, addh ya so vadati, ta tatheva hoti. Eva santepi
na idni musvdena niggahissmi. So hi ma sattame divase pathavi pavisissatti aniyamena
avatv hehpsde sopnapdamle pathavi pavisissatti ha. Ito dni pahyha ta hna
na gamissmi, atha na tasmi hne pathavi apavisitv musvdena niggahissmti attano
upabhogajta sabba sattabhmikapsdassa upari ropetv sopna harpetv dvra pidahpetv
ekekasmi dvre dve dve malle hapetv sacha pamdena heh orohitukmo homi, nivreyytha
manti vatv sattame psdatale sirigabbhe nisdi. Satth ta pavatti sutv, bhikkhave, suppabuddho
na kevala psdatale vehsa uppatitv kse v nisdatu, nvya v samudda pakkhandatu,
pabbatantara v pavisatu, buddhna kathya dvidhbhvo nma natthi, may vuttahneyeva so
pathavi pavisissatti vatv anusandhi ghaetv dhamma desento ima gthamha
128. Na antalikkhe na samuddamajjhe, na pabbatna vivara pavissa;
Na vijjat so jagatippadeso, yatthahita nappasaheyya maccti.
Tattha yattha hita nappasaheyya, maccti yasmi padese hita maraa nappasaheyya
nbhibhaveyya, kesaggamattopi pathavippadeso natthi. Sesa purimasadisamevti.
Desanvasne bah sotpattiphaldni ppuisti.
Sattame divase satthu bhikkhcramaggassa niruddhavelya hehpsde suppabuddhassa
magalasso uddmo hutv ta ta bhitti pahari. So upari nisinnovassa sadda sutv kimetanti
pucchi. Magalasso uddmoti. So panasso suppabuddha disvva sannisdati. Atha na so
gahitukmo hutv nisinnahn uhya dvrbhimukho ahosi, dvrni sayameva vivani, sopna
sakahneyeva hita. Dvre hit mall ta gvya gahetv hehbhimukha khipisu.
Etenupyena sattasupi talesu dvrni sayameva vivani, sopnni yathhne hitni. Tattha tattha mall
www.tipitaka.org Vipassana Research Institute
Page 232 sur 448
ta gvyameva gahetv hehbhimukha khipisu. Atha na hehpsde sopnapdamla
sampattameva mahpathav vivaramn bhijjitv sampaicchi, so gantv avcimhi nibbattti.
Suppabuddhasakyavatthu dvdasama.
Ppavaggavaan nihit.
Navamo vaggo.
10. Daavaggo
1. Chabbaggiyabhikkhuvatthu
Sabbe tasantti ima dhammadesana satth jetavane viharanto chabbaggiye bhikkh rabbha
kathesi.
Ekasmihi samaye sattarasavaggiyehi sensane paijaggite chabbaggiy bhikkh nikkhamatha,
maya mahallakatar, amhka eta pputti vatv tehi na maya dassma, amhehi pahama
paijaggitanti vutte te bhikkh paharisu. Sattarasavaggiy maraabhayatajjit mahvirava
viravisu. Satth tesa sadda sutv ki idanti pucchitv ida nmti rocite na, bhikkhave,
ito pahya bhikkhun nma eva kattabba, yo karoti, so ima nma patti pajjatti
pahradnasikkhpada (pci. 449 dayo) papetv, bhikkhave, bhikkhun nma yath aha,
tatheva aepi daassa tasanti, maccuno bhyantti atv paro na paharitabbo, na ghtetabboti vatv
anusandhi ghaetv dhamma desento ima gthamha
129. Sabbe tasanti daassa, sabbe bhyanti maccuno;
Attna upama katv, na haneyya na ghtayeti.
Tattha sabbe tasantti sabbepi satt attani dae patante tassa daassa tasanti. Maccunoti
maraasspi bhyantiyeva. Imiss ca desanya byajana niravasesa, attho pana svaseso. Yath hi
ra sabbe sannipatantti bheriy carpityapi rjamahmatte hapetv ses sannipatanti, evamidha
sabbe tasantti vuttepi hatthjneyyo assjneyyo usabhjneyyo khsavoti ime cattro hapetv
avasesva tasantti veditabb. Imesu hi khsavo sakkyadihiy pahnatt maraakasatta apassanto
na bhyati, itare tayo sakkyadihiy balavatt attano paipakkhabhta satta apassant na bhyantti.
Na haneyya na ghtayeti yath aha, eva aepi sattti neva para pahareyya na paharpeyyti
attho.
Desanvasne bah sotpattiphaldni ppuisti.
Chabbaggiyabhikkhuvatthu pahama.
2. Chabbaggiyabhikkhuvatthu
Sabbe tasantti ima dhammadesana satth jetavane viharanto chabbaggiye bhikkh rabbha
kathesi.
Teyeva ekasmihi samaye teneva kraena purimasikkhpade sattarasavaggiye paharisu. Teneva
kraena tesa talasattika uggirisu. Idhpi satth tesa sadda sutv ki idanti pucchitv
ida nmti rocite na, bhikkhave, ito pahya bhikkhun nma eva kattabba, yo karoti, so
ima nma patti pajjatti talasattikasikkhpada (pci. 454 dayo) papetv, bhikkhave,
www.tipitaka.org Vipassana Research Institute
Page 233 sur 448
bhikkhun nma yath aha, tatheva aepi daassa tasanti, yath ca mayha, tatheva nesa
jvita piyanti atv paro na paharitabbo na ghetabboti vatv anusandhi ghaetv dhamma
desento ima gthamha
130. Sabbe tasanti daassa, sabbesa jvita piya;
Attna upama katv, na haneyya na ghtayeti.
Tattha sabbesa jvita piyanti khsava hapetv sesasattna jvita piya madhura,
khsavo pana jvite v marae v upekkhakova hoti. Sesa purimasadisamevti.
Desanvasne bah sotpattiphaldni ppuisti.
Chabbaggiyabhikkhuvatthu dutiya.
3. Sabbahulakumrakavatthu
Sukhakmni bhtnti ima dhammadesana satth jetavane viharanto sambahule kumrake
rabbha kathesi.
Ekasmihi samaye satth svatthiya piya pavisanto antarmagge sambahule kumrake eka
gharasappajtika ahi daakena paharante disv kumrak ki karothti pucchitv ahi,
bhante, daakena paharmti vutte ki krati puna pucchitv asanabhayena, bhanteti
vutte tumhe attano sukha karissmti ima paharant nibbattanibbattahne sukhalbhino na
bhavissatha. Attano sukha patthentena hi para paharitu na vaatti vatv anusandhi ghaetv
dhamma desento im gth abhsi
131. Sukhakmni bhtni, yo daena vihisati;
Attano sukhamesno, pecca so na labhate sukha.
132. Sukhakmni bhtni, yo daena na hisati;
Attano sukhamesno, pecca so labhate sukhanti.
Tattha yo daenti yo puggalo daena v leudhi v viheheti. Pecca so na labhate sukhanti
so puggalo paraloke manussasukha v dibbasukha v paramatthabhta v nibbnasukha na
labhati. Dutiyagthya pecca so labhateti so puggalo paraloke vuttappakra tividhampi sukha
labhatti attho.
Desanvasne pacasatpi te kumrak sotpattiphale patihahisti.
Sambahulakumrakavatthu tatiya.
4. Koadhnattheravatthu
Mvoca pharusa kacti ima dhammadesana satth jetavane viharanto koadhnatthera
rabbha kathesi.
Tassa kira pabbajitadivasato pahya eka itthirpa therena saddhiyeva vicarati. Ta thero na
passati, mahjano pana passati. Antogma piya caratopissa manuss eka bhikkha datv,
bhante, aya tumhka hotu, aya pana tumhka sahyikyti vatv dutiyampi dadanti.
Ki tassa pubbakammanti? Kassapasammsambuddhakle kira dve sahyak bhikkh
www.tipitaka.org Vipassana Research Institute
Page 234 sur 448
ekamtukucchito nikkhantasadis ativiya samagg ahesu. Dghyukabuddhakle ca
anusavacchara v anuchamsa v bhikkh uposathatthya sannipatanti. Tasm tepi
uposathagga gamissmti vasanahn nikkhamisu. Te ek tvatisabhavane nibbattadevat
disv ime bhikkh ativiya samagg, sakk nu kho ime bhinditunti cintetv attano blatya
cintitasamanantarameva gantv tesu ekena, vuso, muhutta gamehi, sarrakiccenamhi atthikoti
vutte s devat eka manussitthivaa mpetv therassa gacchantara pavisitv nikkhamanakle
ekena hatthena kesakalpa, ekena nivsana sahpayamn tassa pihito nikkhami. So ta na
passati, tamgamayamno pana purato hitabhikkhu nivattitv olokayamno ta tath katv
nikkhamanta passi. S tena dihabhva atv antaradhyi. Itaro ta bhikkhu attano santika
gatakle ha vuso, sla te bhinnanti. Natthvuso, mayha evarpanti. Idneva te may
pacchato nikkhamamn taruaitth ida nma karont dih, tva natthi mayha evarpanti ki
vadesti. So asaniy matthake avatthao viya m ma, vuso, nsehi, natthi mayha evarpanti. Itaro
may sma akkhhi diha, ki tava saddahissmti daako viya bhijjitv pakkmi,
uposathaggepi nha imin saddhi uposatha karissmti nisdi. Itaro mayha, bhante, sle
aumattampi ka natthti bhikkhna kathesi. Sopi may sma dihanti ha. Devat ta tena
saddhi uposatha ktu anicchanta disv bhriya may kamma katanti cintetv bhante,
mayha ayyassa slabhedo natthi, may pana vmasanavaseneta kata, karotha tena saddhi
uposathanti ha. So tass kse hatv kathentiy saddahitv uposatha aksi, na pana there pubbe
viya muducitto ahosi. Ettaka devatya pubbakamma.
yupariyosne pana te ther yathsukha devaloke nibbattisu. Devat apcimhi nibbattitv eka
buddhantara tattha paccitv imasmi buddhuppde svatthiya nibbattitv vuddhimanvya ssane
pabbajitv upasampada labhi. Tassa pabbajitadivasato pahya ta itthirpa tatheva payi.
Tenevassa koadhnattheroti nma karisu. Ta tathvicaranta disv bhikkh anthapiika
hasu mahsehi, ima dussla tava vihr nhara. Imahi nissya sesabhikkhna ayaso
uppajjissatti. Ki pana, bhante, satth vihre natthti? Atthi upsakti. Tena hi, bhante, satthva
jnissatti. Bhikkh gantv viskhyapi tatheva kathesu. Spi nesa tatheva paivacana adsi.
Bhikkhpi tehi asampaicchitavacan rao rocesu mahrja, koadhnatthero eka itthi
gahetv vicaranto sabbesa ayasa uppdesi, ta tumhka vijit nharathti. Kaha pana so,
bhanteti? Vihre, mahrjti. Katarasmi sensane viharatti? Asukasmi nmti. Tena hi
gacchatha, aha ta gahissmti so syanhasamaye vihra gantv ta sensana purisehi
parikkhippetv therassa vasanahnbhimukho agamsi. Thero mahsadda sutv vihr nikkhamitv
pamukhe ahsi. Tampissa itthirpa pihipasse hita rj addasa. Thero rao gamana atv
vihra abhiruhitv nisdi. Rj thera na vandi, tampi itthi nddasa. So dvrantarepi hehmacepi
olokento adisvva thera ha bhante, imasmi hne eka itthi addasa, kaha sti? Na
passmi, mahrjti. Idni may tumhka pihipasse hit dihti vuttepi aha na
passmiccevha. Rj ki nu kho etanti cintetv, bhante, ito tva nikkhamathti ha. There
nikkhamitv pamukhe hite puna s therassa pihipasse ahsi. Rj ta disv puna uparitala
abhiruhi, tassa gatabhva atv thero nisdi. Puna rj ta sabbahnesu olokentopi adisv, bhante,
kaha s itthti puna thera pucchi. Nha passmi mahrjti. Ki kathetha, bhante, may
idneva tumhka pihipasse hit dihti ha. ma, mahrja, mahjanopi me pacchato pacchato
itth vicaratti vadati, aha pana na passmti. Rj pairpakena bhavitabbanti sallakkhetv puna
thera, bhante, ito tva otarathti vatv there otaritv pamukhe hite puna ta tassa pihipasse
hita disv uparitala abhiruhi. Puna nddasa. So puna thera pucchitv tena na passmicceva
vutte pairpakamevetanti niha gantv thera ha bhante, evarpe sakilese tumhka
pihito vicarante ao koci tumhka bhikkha na dassati, nibaddha mama geha pavisatha,
ahameva cathi paccayehi upahahissmti thera nimantetv pakkmi.
Bhikkh passathvuso, rao ppakiriya, eta vihrato nharti vutte gantv cathi
paccayehi nimantetv gatoti ujjhyisu. Tampi thera hasu ambho, dussla, idnisi rjakoo
www.tipitaka.org Vipassana Research Institute
Page 235 sur 448
jtoti. Sopi pubbe bhikkh kici vattu asakkonto tumhe dussl, tumhe ko, tumhe itthi
gahetv vicarathti ha. Te gantv satthu rocesu bhante, koadhnatthero amhehi vutto amhe
dussltidni vatv akkosatti. Satth ta pakkospetv pucchi sacca kira tva, bhikkhu, eva
vadesti? Sacca, bhanteti. Ki krati? May saddhi kathitakrati. Tumhe,
bhikkhave, imin saddhi kasm kathethti. Imassa pacchato itthi vicaranti disv, bhanteti.
Ime kira tay saddhi itthi vicaranti disv vadanti, tva kasm kathesi, ete tva disv kathenti.
Tva adisvva imehi saddhi kasm kathesi, nanu pubbe taveva ppika dihi nissya ida jta,
idni kasm puna ppika dihi gahsti. Bhikkh ki pana, bhante, imin pubbe katanti
pucchisu. Atha nesa satth tassa pubbakamma kathetv bhikkhu ida ppakamma nissya
tva ima vippakra patto, idni te puna tathrpa ppika dihi gahetu na yutta, m puna
bhikkhhi saddhi kici kathehi, nissaddo mukhavaiya chinnakasathlasadiso hohi, eva karonto
nibbnappatto nma bhavissatti vatv anusandhi ghaetv dhamma desento im gth abhsi
133. Mvoca pharusa kaci, vutt paivadeyyu ta;
Dukkh hi srambhakath, paida phuseyyu ta.
134. Sace neresi attna, kaso upahato yath;
Esa pattosi nibbna, srambho te na vijjatti.
Tattha mvoca pharusa kacti kaci ekapuggalampi pharusa m avaca. Vuttti tay pare
dusslti vutt, tampi tatheva paivadeyyu. Srambhakathti es karauttar yugagghakath
nma dukkh. Paidati kyadadhi para paharantassa tdis paida ca tava matthake
pateyyu. Sace neresti sace attna niccala ktu sakkhissasi. Kaso upahato yathti
mukhavaiya chinditv talamatta katv hapitakasathla viya. Tahi hatthapdehi v daakena
v pahaampi sadda na karoti, esa pattosti sace evarpo bhavitu sakkhissasi, ima paipada
prayamno idni appattopi eso nibbnappatto nma. Srambho te na vijjatti eva sante ca pana
tva dusslo, tumhe dussltievamdiko uttarakaraavclakkhao srambhopi te na vijjati, na
bhavissatiyevti attho.
Desanvasne bah sotpattiphaldni ppuisu, koadhnattheropi satthr dinnaovde hatv
arahatta ppui, na cirasseva kse uppatitv pahama salka gahti.
Koadhnattheravatthu catuttha.
5. Uposathikaitthna vatthu
Yath daenti ima dhammadesana satth pubbrme viharanto viskhdna upsikna
uposathakamma rabbha kathesi.
Svatthiya kira ekasmi mahuposathadivase pacasatamatt itthiyo uposathik hutv vihra
agamisu. Viskh tsu mahallakitthiyo upasakamitv pucchi, amm, kimattha uposathik
jtatthti. Thi dibbasampatti patthetvti vutte majjhimitthiyo pucchi, thi sapattivs
muccanatthyti vutte taruitthiyo pucchi, thi pahamagabbhe puttapailbhatthyti vutte
kumrikyo pucchi, thi taruabhveyeva patikulagamanatthyti vutte ta sabbampi tsa katha
sutv t dya satthu santika gantv paipiy rocesi. Ta sutv satth viskhe imesa sattna
jtidayo nma daahatthakagoplakasadis, jti jarya santika, jar bydhino santika, bydhi
maraassa santika pesetv maraa kuhriy chindant viya jvita chindati, eva santepi vivaa
patthent nma natthi, vaameva pana patthentti vatv anusandhi ghaetv dhamma desento ima
gthamha
135. Yath daena goplo, gvo pjeti gocara;
www.tipitaka.org Vipassana Research Institute
Page 236 sur 448
Eva jar ca maccu ca, yu pjenti pinanti.
Tattha pjetti cheko goplo kedrantara pavisantiyo gvo daena nivretv teneva pothento
sulabhatiodaka gocara neti. yu pjentti jvitindriya chindanti khepenti. Goplako viya hi
jar ca maccu ca, gogao viya jvitindriya, gocarabhmi viya maraa. Tattha jti tva sattna
jvitindriya jarya santika pesesi, jar bydhino santika, bydhi maraassa santika. Tameva
maraa kuhriy cheda viya chinditv gacchatti idamettha opammasampaipdana.
Desanvasne bah sotpattiphaldni ppuisti.
Uposathikaitthna vatthu pacama.
6. Ajagarapetavatthu
Atha ppni kammnti ima dhammadesana satth veuvane viharanto ajagarapeta rabbha
kathesi.
Ekasmihi samaye mahmoggallnatthero lakkhaattherena saddhi gijjhakato otaranto dibbena
cakkhun pacavsatiyojanika ajagarapeta nma addasa. Tassa ssato aggijl uhahitv pariyanta
gacchanti, pariyantato uhahitv ssa gacchanti, ubhayato uhahitv majjhe otaranti. Thero ta disv
sita ptvksi. Lakkhaattherena sitakraa puho aklo, vuso, imassa pahassa veyykaraya,
satthu santike ma puccheyysti vatv rjagahe piya caritv satthu santika gatakle
lakkhaattherena puho ha tatrha, vuso, eka peta addasa, tassa evarpo nma attabhvo,
aha ta disv na vata me evarpo attabhvo dihapubboti sita ptvksinti. Satth cakkhubht
vata, bhikkhave, svak viharanttidni (pr. 228; sa. ni. 2.202) vadanto therassa katha
patihpetv maypi eso, bhikkhave, peto bodhimaeyeva diho, ye ca pana me vacana na
saddaheyyu, tesa ta ahitya assti na kathesi, idni moggallna sakkhi labhitv kathemti
vatv bhikkhhi tassa pubbakamma puho byksi
Kassapabuddhakle kira sumagalasehi nma suvaihakhi bhmi santharitv
vsatiusabhahne tattakeneva dhanena vihra kretv tvattakeneva vihramaha kresi. So
ekadivasa ptova satthu santika gacchanto nagaradvre ekiss slya ksva sassa prupitv
kalalamakkhitehi pdehi nipanna eka cora disv aya kalalamakkhitapdo ratti vicaritv div
nipannamanusso bhavissatti ha. Coro mukha vivaritv sehi disv hotu, jnissmi te
kattabbanti ghta bandhitv sattakkhattu khetta jhpesi, sattakkhattu vaje gunna pde chindi,
sattakkhattu geha jhpesi, so ettakenpi kopa nibbpetu asakkonto tassa cpahkena saddhi
mittasanthava katv ki te sehino piyanti puho gandhakuito aa tassa piyatara natthti
sutv hotu, gandhakui jhpetv kopa nibbpessmti satthari piya pavihe
pnyaparibhojanyaghae bhinditv gandhakuiya aggi adsi. Sehi gandhakui kira jhyatti
sutv gacchanto jhmakle gantv gandhakui jhma olokento vlaggamattampi domanassa
akatv vmabhu samajitv dakkhiena hatthena mahapphoana apphoesi. Atha na sampe hit
pucchisu kasm, smi, ettaka dhana vissajjetv katagandhakuiy jhmakle apphoesti? So
ha ettaka me, tt, aggidhi asdhrae buddhassa ssane dhana nidahitu laddha, punapi
ettaka dhana vissajjetv satthu gandhakui ktu labhissmti tuhamnaso apphoesinti. So
puna tattaka dhana vissajjetv gandhakui kretv vsatisahassabhikkhuparivrassa satthuno dna
adsi. Ta disv coro cintesi aha ima amretv makuktu na sakkhissmi, hotu, mressmi
nanti nivsanantare churika bandhitv sattha vihre vicarantopi oksa na labhi. Mahsehipi
satta divasni buddhappamukhassa bhikkhusaghassa dna datv satthra vanditv ha bhante,
mama ekena purisena sattakkhattu khetta jhpita, sattakkhattu vaje gunna pd chinn,
sattakkhattu geha jhpita, idni gandhakuipi teneva jhpit bhavissati, aha imasmi dne
pahama patti tassa dammti.
www.tipitaka.org Vipassana Research Institute
Page 237 sur 448
Ta sutv coro bhriya vata me kamma kata, eva apardhakrake mayi imassa
kopamattampi natthi, imasmimpi dne mayhameva pahama patti deti, aha imasmi dubbhmi,
evarpa me purisa akhampentassa devadaopi me matthake pateyyti gantv sehissa pdamle
nipajjitv khamhi me, smti vatv ki idanti vutte, smi, eva ayuttaka kamma may
kata, tassa me khamhti ha. Atha na sehi tay me idacidaca katanti sabba pucchitv
ma, may katanti vutte, tva may na dihapubbo, kasm me kujjhitv evamaksti pucchi. So
ekadivasa nagar nikkhantena tena vuttavacana sretv imin me kraena kopo uppditoti ha.
Sehi attan vutta saritv ma, tta, vutta may, ta me khamhti cora khampetv uhehi,
tta, khammi te, gaccha, ttti ha. Sace me, smi, khamasi, saputtadra ma gehe dsa karohti.
Tta, tva may ettake kathite evarpa chedana aksi, gehe vasantena pana saddhi na sakk kici
kathetu, na me tay gehe vasantena kicca atthi, khammi te, gaccha, ttti. Coro ta kamma katv
yupariyosne avcimhi nibbatto dgharatta tattha paccitv vipkvasesena idni gijjhake pabbate
paccatti.
Eva satth tassa pubbakamma kathetv, bhikkhave, bl nma ppni kammni karont na
bujjhanti, pacch pana attan katakammehi ayhamn attanva attano dvaggisadisva hontti vatv
anusandhi ghaetv dhamma desento ima gthamha
136. Atha ppni kammni, kara blo na bujjhati;
Sehi kammehi dummedho, aggiahova tappatti.
Tattha atha ppnti na kevala blo kodhavasena ppni karoti, karontopi pana na bujjhatti
attho. Ppa karonto ca ppa karomti abujjhanako nma natthi. Imassa kammassa evarpo nma
vipkoti ajnanatya na bujjhatti vutta. Sehti so tehi attano santakehi kammehi dummedho
nippao puggalo niraye nibbattitv aggiahova tappatti attho.
Desanvasne bah sotpattiphaldni ppuisti.
Ajagarapetavatthu chaha.
7. Mahmoggallnattheravatthu
Yo daenti ima dhammadesana satth veuvane viharanto mahmoggallnatthera rabbha
kathesi.
Ekasmihi samaye titthiy sannipatitv mantesu jnthvuso, kena kraena samaassa
gotamassa lbhasakkro mah hutv nibbattoti. Maya na jnma, tumhe pana jnthti. ma, jnma,
mahmoggallna nma eka nissya uppanno. So hi devaloka gantv devathi katakamma
pucchitv gantv manussna katheti ida nma katv evarpa sampatti labhantti. Niraye
nibbattnampi kamma pucchitv gantv manussna katheti ida nma katv evarpa dukkha
anubhavantti. Manuss tassa katha sutv mahanta lbhasakkra abhiharanti, sace ta mretu
sakkhissma, so lbhasakkro amhka nibbattissatti. Te attheko upyoti sabbe ekacchand hutv
yakici katv ta mrpessmti attano upahke samdapetv kahpaasahassa labhitv
purisaghtakamma katv carante core pakkospetv mahmoggallnatthero nma kasilya vasati,
tattha gantv ta mrethti tesa kahpae adasu. Cor dhanalobhena sampaicchitv thera
mressmti gantv tassa vasanahna parivresu. Thero tehi parikkhittabhva atv
kucikacchiddena nikkhamitv pakkmi. Te cor ta divasa thera adisv punekadivasa gantv
parikkhipisu. Thero atv kaikmaala bhinditv ksa pakkhandi. Eva te pahamamsepi
majjhimamsepi thera gahetu nsakkhisu. Pacchimamse pana sampatte thero attan
katakammassa kahanabhva atv na apagacchi. Cor gantv thera gahetv
taulakaamattnissa ahni karont bhindisu. Atha na matoti saya ekasmi gumbapihe
www.tipitaka.org Vipassana Research Institute
Page 238 sur 448
khipitv pakkamisu.
Thero satthra passitvva parinibbyissmti attabhva jhnavehanena vehetv thira
katv ksena satthu santika gantv satthra vanditv, bhante, parinibbyissmti ha.
Parinibbyissasi, moggallnti? ma, bhanteti. Kattha gantvti? Kasilpadesa, bhanteti.
Tena hi, moggallna, mayha dhamma kathetv yhi. Tdisassa hi me svakassa idni dassana
natthti. So eva karissmi, bhanteti satthra vanditv ksa uppatitv parinibbnadivase
sriputtatthero viya nnappakr iddhiyo katv dhamma kathetv satthra vanditv kasilavi
gantv parinibbyi. Thera kira cor mresunti ayampi kath sakalajambudpe patthari. Rj
ajtasattu core pariyesanatthya carapurise payojesi. Tesupi coresu surpne sura pivantesu eko ekassa
pihi paharitv ptesi. So ta santejjetv ambho dubbinta, tva kasm me pihi ptesti ha.
Ki pana hare duhacora, tay mahmoggallnatthero pahama pahaoti? Ki pana may
pahaabhva tva na jnsti? Iti nesa may pahao, may pahaoti vadantna vacana sutv te
carapuris te sabbe core gahetv rao rocesu. Rj core pakkospetv pucchi tumhehi thero
mritoti? ma, devti. Kena tumhe uyyojitti? Naggasamaakehi, devti. Rj pacasate
naggasamaake ghpetv pacasatehi corehi saddhi rjagae nbhippamesu vesu nikhapetv
pallehi paicchdpetv aggi dpesi. Atha nesa jhmabhva atv ayanagalehi kaspetv sabbe
khakhaika krpesi.
Bhikkh dhammasabhya katha samuhpesu mahmoggallnatthero attano
ananurpameva maraa pattoti. Satth gantv kya nuttha, bhikkhave, etarahi kathya
sannisinnti pucchitv imya nmti vutte, bhikkhave, moggallno imasseva attabhvassa
ananurpa maraa patto, pubbe pana tena katassa kammassa anurpameva maraa pattoti vatv
ki panassa, bhante, pubbakammanti puho vitthretv kathesi
Atte kira brasivs eko kulaputto sayameva koanapacandni kammni karonto mtpitaro
paijaggi. Athassa mtpitaro na, tta, tva ekakova gehe ca arae ca kamma karonto kilamasi,
eka te kumrika nessmti vatv, ammatt, na mayha evarpyattho, aha yva tumhe
jvatha, tva vo sahatth upahahissmti tena paikkhitt punappuna ta ycitv kumrika
nayisu. S katiphameva te upahahitv pacch tesa dassanampi anicchant na sakk tava
mtpithi saddhi ekahne vasitunti ujjhyitv tasmi attano katha aggahante tassa bahigatakle
makacivkakhani ca ygupheaca gahetv tattha tattha kiritv tengantv ki idanti puh ha
imesa andhamahallakna eta kamma, sabba geha kiliha karont vicaranti, na sakk
etehi saddhi ekahne vasitunti. Eva tya na punappuna kathayamnya evarpopi
pritapram satto mtpithi saddhi bhijji. So hotu, jnissmi nesa kattabbanti te bhojetv,
ammatt, asukahne nma tumhka tak gamana paccssanti, tattha gamissmti te
ynaka ropetv dya gacchanto aavimajjha pattakle, tta, rasmiyo gahtha, gvo
patodasaya gamissanti, imasmi hne cor vasanti, aha otarmti pitu hatthe rasmiyo datv
otaritv gacchanto sadda parivattetv corna uhitasaddamaksi. Mtpitaro sadda sutv cor
uhitti saya, tta, maya mahallak, tva attnameva rakkhhti hasu. So mtpitaro
tathviravantepi corasadda karonto koetv mretv aaviya khipitv paccgami.
Satth ida tassa pubbakamma kathetv, bhikkhave, moggallno ettaka kamma katv
anekavassasatasahassni niraye paccitv vipkvasesena attabhvasate evameva koetv sacuito
maraa patto. Eva moggallnena attano kammnurpameva maraa laddha, pacahi corasatehi
saddhi labhisu. Appaduhesu hi padussanto dasahi kraehi anayabyasana pputiyevti vatv
anusandhi ghaetv dhamma desento im gth abhsi
137. Yo daena adaesu, appaduhesu dussati;
Dasannamaatara hna, khippameva nigacchati.
www.tipitaka.org Vipassana Research Institute
Page 239 sur 448
138. Vedana pharusa jni, sarrassa va bhedana;
Garuka vpi bdha, cittakkhepa va ppue.
139. Rjato v upasagga, abbhakkhna va drua;
Parikkhaya va tna, bhogna va pabhagura.
140. Atha vssa agrni, aggi ahati pvako;
Kyassa bhed duppao, niraya sopapajjatti.
Tattha adaesti kyadadirahitesu khsavesu. Appaduhesti paresu v attani v
nirapardhesu. Dasannamaatara hnanti dasasu dukkhakraesu aatara kraa. Vedananti
ssarogdibheda pharusa vedana. Jninti kicchdhigatassa dhanassa jni. Bhedananti
hatthaccheddika sarrabhedana. Garukanti
pakkhahataekacakkhukaphasappikubhvakuharogdibheda garukbdha v. Cittakkhepanti
ummda. Upasagganti yasavilopasenpatihndiacchindandika rjato upasagga v.
Abbhakkhnanti adihaasutaacintitapubba ida sandhiccheddikamma, ida v
rjpardhitakamma tay katanti evarpa drua abbhakkhna v. Parikkhaya va tnanti
attano avassayo bhavitu samatthna tna parikkhaya v. Pabhaguranti pabhagubhva
ptibhva. Ya hissa gehe dhaa, ta ptibhva pajjati, suvaa agrabhva, mutt
kappsahibhva, kahpaa kaplakhadibhva, dvipadacatuppad kakudibhvanti attho.
Aggi ahatti ekasavacchare dvattikkhattu aasmi hake avijjamnepi asaniaggi v patitv
ahati, attanova dhammatya uhito pvako v ahatiyeva. Nirayanti diheva dhamme imesa
dasanna hnna aatara patvpi ekasena samparye pattabba dassetu niraya
sopapajjatti vutta.
Desanvasne bah sotpattiphaldni ppuisti.
Mahmoggallnattheravatthu sattama.
8. Bahubhaikabhikkhuvatthu
Na naggacariyti ima dhammadesana satth jetavane viharanto bahubhaika bhikkhu
rabbha kathesi.
Svatthivs kireko kuumbiko bhariyya klakatya pabbaji. So pabbajanto attano pariveaca
aggislaca bhaagabbhaca kretv sabbampi bhaagabbha sappimadhuteldhi pretv pabbaji,
pabbajitv ca pana attano dse pakkospetv yathrucika hra pacpetv bhujati. Bahubhao ca
bahuparikkhro ca ahosi. Ratti aa nivsanaprupana hoti, div aa nivsanaprupana hoti,
div aa vihrapaccante vasati. Tassekadivasa cvarapaccattharani sukkhpentassa
sensanacrika hiant bhikkh passitv kassimni, vusoti pucchitv mayhanti vutte,
vuso, bhagavat ticvarni anutni, tvaca pana eva appicchassa buddhassa ssane pabbajitv
eva bahuparikkhro jtoti ta satthu santika netv, bhante, aya bhikkhu atibahubhaoti
rocesu. Satth sacca kira ta bhikkhti pucchitv sacca, bhanteti vutte ha kasm pana
tva, bhikkhu, may appicchatya dhamme desite eva bahubhao jtoti. So tvattakeneva kupito
imin dni nhrena carissmti prupana chaetv parisamajjhe ekacvaro ahsi. Atha na
satth upatthambhayamno nanu tva bhikkhu pubbe hirottappagavesako dakarakkhasaklepi
hirottappa gavesamno dvdasa vassni vihsi, kasm idni eva garuke buddhassane pabbajitv
catuparisamajjhe prupana chaetv hirottappa pahya hitosti. So satthu vacana sutv
hirottappa paccupahpetv ta cvara prupitv satthra vanditv ekamanta nisdi. Bhikkh
tassa atthassa vibhvattha bhagavanta ycisu. Bhagav atta haritv kathesi
www.tipitaka.org Vipassana Research Institute
Page 240 sur 448
Atte kira brasirao aggamahesiy kucchismi bodhisatto paisandhi gahi. Tassa
nmaggahaadivase mahisakumroti nma karisu. Tassa kanihabht candakumro nma
ahosi. Tesa mtari klakatya rj aa aggamahesihne hapesi. Spi putta vijyi,
sriyakumrotissa nma karisu. Ta disv rj tuho puttassa te vara dammti ha. Spi kho,
deva, icchitakle gahissmti vatv puttassa vayappattakle rjna ha devena mayha
puttassa jtakle varo dinno, idni me puttassa rajja dehti. Rj mama dve putt aggikkhandh
viya jalant vicaranti, na sakk tassa rajja dtunti paikkhipitvpi ta punappuna ycamnameva
disv aya me puttna anatthampi kareyyti putte pakkospetv, tt, aha sriyakumrassa
jtakle vara adsi, idnissa mt rajja ycati, aha tassa na dtukmo, tassa mt tumhka
anatthampi kareyya, gacchatha tumhe, arae vasitv mamaccayengantv rajja gahathti uyyojesi.
Te pitara vanditv psd otarante rjagae kamno sriyakumro disv ta kraa atv tehi
saddhi nikkhami. Tesa himavanta pavihakle bodhisatto magg okkamma aatarasmi
rukkhamle nisditv sriyakumra ha tta, eta sara gantv nhatv ca pivitv ca amhkampi
paduminipaehi udaka harti. So pana saro vessavaassa santik ekena dakarakkhasena laddho
hoti. Vessavao ca ta ha hapetv devadhammajnanake ye ca ae ima sara otaranti, te
khditu labhasti. Tato pahya so ta sara otiotie devadhamme pucchitv ajnante khdati,
sriyakumropi ta sara avmasitvva otari, tena ca devadhamme jnsti pucchito
devadhamm nma candimasriyti ha. Atha na tva devadhamme na jnsti udaka
pavesetv attano bhavane hapesi. Bodhisattopi ta ciryanta disv candakumra pesesi. Sopi tena
devadhamme jnsti pucchito devadhamm nma catasso disti ha. Dakarakkhaso tampi
udaka pavesetv tattheva hapesi.
Bodhisatto tasmimpi ciryante antaryena bhavitabbanti saya gantv dvinnampi
otaraapadayeva disv aya saro rakkhasapariggahitoti atv khagga sannayhitv dhanu
gahetv ahsi. Rakkhaso ta anotaranta disv vanakammikapurisavesengantv ha bho purisa,
tva maggakilanto, kasm ima sara otaritv nhatv ca pivitv ca bhisamulla khditv pupphni
pilandhitv na gacchasti. Bodhisatto ta disvva esa so yakkhoti atv tay me bhtaro gahitti
ha. ma, may gahitti. Ki krati? Aha ima sara otiotie labhmti. Ki pana sabbeva
labhasti? Devadhammajnanake hapetv avasese labhmti. Atthi pana te devadhammehi atthoti? ma,
atthti. Aha kathessmti. Tena hi kathehti. Na sakk kilihena gattena kathetunti. Yakkho
bodhisatta nhpetv pnya pyetv alakaritv alakatamaapamajjhe pallaka ropetv
sayamassa pdamle nisdi. Atha na bodhisatto sakkacca suhti vatv ima gthamha
Hiriottappasampann, sukkadhammasamhit;
Santo sappuris loke, devadhammti vuccareti. (j. 1.1.6);
Yakkho ima dhammadesana sutv pasanno bodhisatta ha paita, aha te pasanno, eka
bhtara dammi, katara nemti? Kaniha nehti. Paita, tva kevala devadhamme
jnsiyeva, na pana tesu vattasti. Ki krati? Yasm jeha hapetv kaniha harpento
jehpacyikakamma na karosti, devadhamme cha yakkha jnmi, tesu ca vattmi. Mayahi eta
nissya ima araa pavih. Etassa hi atthya amhka pitara etassa mt rajja yci, amhka
pana pit ta vara adatv amhka anurakkhaatthya arae vsa anujni, so kumro anivattitv
amhehi saddhi gato. Ta arae eko yakkho khdti vuttepi na koci saddahissati. Tenha
garahabhayabhto tamevharpemti. Yakkho bodhisattassa pasditv sdhu paita, tvameva
devadhamme jnsi, devadhammesu ca vattasti dve bhtaro netv adsi. Atha na bodhisatto
yakkhabhve dnava kathetv pacasu slesu patihpesi. So tena susavihitrakkho tasmi arae
vasitv pitari klakate yakkha dya brasi gantv rajja gahetv candakumrassa uparajja,
sriyakumrassa senpatihna datv yakkhassa ramaye hne yatana krpetv yath so
lbhaggappatto hoti, tath aksi.
Satth ima dhammadesana haritv jtaka samodhnesi tad rakkhaso
www.tipitaka.org Vipassana Research Institute
Page 241 sur 448
bahubhaikabhikkhu ahosi, sriyakumro nando, candakumro sriputto, mahisakumro pana
ahamevti. Eva satth jtaka kathetv eva tva, bhikkhu, pubbe devadhamme gavesamno
hiriottappasampanno vicaritv idni catuparisamajjhe imin nhrena hatv mama purato
appicchomhti vadanto ayutta aksi. Na hi sakapaikkhepdimattena samao nma hotti vatv
anusandhi ghaetv dhamma desento ima gthamha
141. Na naggacariy na ja na pak, nnsak thailasyik v;
Rajojalla ukkuikappadhna, sodhenti macca avitiakakhanti.
Tattha nnsakti na anasak, bhattapaikkhepakti attho. Thailasyikti bhmisayan.
Rajojallanti kaddamalepankrena sarre sannihitarajo. Ukkuikappadhnanti ukkuikabhvena
raddhavriya. Ida vutta hoti yo hi macco eva aha lokanissaraasakhta suddhi
ppuissmti imesu naggacariydsu ya kici samdya vatteyya, so kevala micchdassanaceva
vaheyya, kilamathassa ca bhg assa. Na hi etni susamdinnnipi ahavatthukya kakhya
avitiabhvena avitiakakha macca sodhentti.
Desanvasne bah sotpattiphaldni ppuisti.
Bahubhaikabhikkhuvatthu ahama.
9. Santatimahmattavatthu
Alakato cepti ima dhammadesana satth jetavane viharanto santatimahmatta rabbha
kathesi.
So hi ekasmi kle rao pasenadikosalassa paccanta kupita vpasametv gato. Athassa rj
tuho satta divasni rajja datv eka naccagtakusala itthi adsi. So satta divasni surmadamatto
hutv sattame divase sabblakrapaimaito hatthikkhandhavaragato nhnatittha gacchanto
satthra piya pavisanta dvrantare disv hatthikkhandhavaragatova ssa cletv vanditv
pakkmi. Satth sita katv ko nu kho, bhante, sitaptukarae hetti nandattherena puho
sitakraa cikkhanto ha passnanda, santatimahmatta, ajja sabbbharaapaimaitova mama
santika gantv catuppadikagthvasne arahatta patv sattatlamatte kse nisditv
parinibbyissatti. Mahjano therena saddhi kathentassa satthu vacana assosi. Tattha
micchdihik cintayisu passatha samaassa gotamassa kiriya, mukhappattameva bhsati, ajja
kira esa eva surmadamatto yathlakatova etassa santike dhamma sutv parinibbyissati, ajjeva ta
musvdena niggahissmti. Sammdihik cintesu aho buddhna mahnubhvat, ajja
buddhalaceva santatimahmattalaca dahu labhissmti.
Santatimahmattopi nhnatitthe divasabhga udakaka kitv uyyna gantv
pnabhmiya nisdi. Spi itth ragamajjha otaritv naccagta dassetu rabhi. Tass sarralya
dassanattha sattha apphratya ta divasa naccagta dassayamnya antokucchiya
satthakavt samuhya hadayamasa kantitv agamasu. S takhaaeva mukhena ceva akkhhi
ca vivaehi klamaksi. Santatimahmatto upadhretha nanti vatv niruddh, smti ca
vuttamatteyeva balavasokena abhibhto takhaaevassa sattha ptasur tattakaple udakabindu
viya parikkhaya agamsi. So na me ima soka ae nibbpetu sakkhissanti aatra
tathgatenti balakyaparivuto syanhasamaye satthu santika gantv vanditv evamha bhante,
evarpo me soko uppanno, ta me tumhe nibbpetu sakkhissathti gatomhi, paisaraa me
hothti. Atha na satth soka nibbpetu samatthasseva santika gatosi. Imiss hi itthiy
iminva krena matakle tava rodantassa paggharitaassni catunna mahsamuddna udakato
atirekatarnti vatv ima gthamha
www.tipitaka.org Vipassana Research Institute
Page 242 sur 448
Ya pubbe ta visosehi, pacch te mhu kicana;
Majjhe ce no gahessasi, upasanto carissasti. (su. ni. 955, 1105; cani.
jatukaimavapucchniddesa 68);
Gthpariyosne santatimahmatto arahatta patv attano yusakhra olokento tassa
appavattanabhva atv satthra ha bhante, parinibbna me anujnthti. Satth tena
katakamma jnantopi musvdena niggahanattha sannipatit micchdihik oksa na
labhissanti, buddhalaceva santatimahmattalaca passissmti sannipatit sammdihik imin
katakamma sutv puesu dara karissantti sallakkhetv tena hi tay katakamma mayha
kathehi, kathento ca bhmiya hito akathetv sattatlamatte kse hito kathehti ha. So sdhu,
bhanteti satthra vanditv ekatlappama uggamma orohitv puna satthra vanditv
uggacchanto paipiy sattatlappame kse pallakena nisditv sutha me, bhante,
pubbakammanti vatv ha
Ito ekanavutikappe vipasssammsambuddhakle aha bandhumatinagare ekasmi kule
nibbattitv cintesi ki nu kho paresa cheda v pa v akaraakammanti upadhrento
dhammaghosakakamma disv tato pahya ta kamma karonto mahjana samdapetv puni
karotha, uposathadivasesu uposatha samdiyatha, dna detha, dhamma sutha, buddharatandhi
sadisa aa nma natthi, tia ratanna sakkra karothti ugghosento vicarmi. Tassa
mayha sadda sutv buddhapit bandhumatimahrj ma pakkospetv, tta, ki karonto
vicarasti pucchitv, deva, tia ratanna gua paksetv mahjana puakammesu
samdapento vicarmti vutte, kattha nisinno vicarasti ma pucchitv padasva, devti may
vutte, tta, na tva eva vicaritu arahasi, ima pupphadma pilandhitv assapihe nisinnova
vicarti mayha muttdmasadisa pupphadma datv danta assa adsi. Atha ma ra
dinnaparihrena tatheva ugghosetv vicaranta puna rj pakkospetv, tta, ki karonto vicarasti
pucchitv tadeva, devti vutte, tta, assopi te nnucchaviko, idha nisditv vicarti
catusindhavayuttaratha adsi. Tatiyavrepi me rj sadda sutv pakkospetv, tta, ki karonto
vicarasti pucchitv tadeva, devti vutte, tta, rathopi te nnucchavikoti mayha mahanta
bhogakkhandha mahpasdhanaca datv ekaca hatthi adsi. Svha sabbbharaapaimaito
hatthikkhandhe nisinno asti vassasahassni dhammaghosakakamma aksi, tassa me ettaka kla
kyato candanagandho vyati, mukhato uppalagandho vyati. Ida may katakammanti.
Eva so attano pubbakamma kathetv kse nisinnova tejodhtu sampajjitv parinibbyi.
Sarre aggijl uhahitv masalohita jhpesi, sumanapupphni viya dhtuyo avasissisu. Satth
suddhavattha pasresi, dhtuyo tattha patisu. T patte pakkhipitv catumahpathe thpa kresi
mahjano vanditv puabhg bhavissatti. Bhikkh dhammasabhya katha samuhpesu,
vuso, santatimahmatto gthvasne arahatta patv alakatapaiyattoyeva kse nisditv
parinibbuto, ki nu kho eta samaoti vattu vaati udhu brhmaoti. Satth gantv kya
nuttha, bhikkhave, etarahi kathya sannisinnti pucchitv imya nmti vutte, bhikkhave, mama
putta samaotipi vattu vaati, brhmaotipi vattu vaatiyevti vatv dhamma desento ima
gthamha
142. Alakato cepi sama careyya,
Santo danto niyato brahmacr;
Sabbesu bhtesu nidhya daa,
So brhmao so samao sa bhikkhti.
Tattha alakatoti vatthbharaehi paimaito. Tassattho vatthlakrdhi alakato cepi
puggalo kydhi sama careyya, rgdivpasamena santo indriyadamanena danto
catumagganiyamena niyato sehacariyya brahmacr kyadadna oropitatya sabbesu bhtesu
nidhya daa. So evarpo bhitappatt brhmaotipi samitappatt samaotipi bhinnakilesatt
www.tipitaka.org Vipassana Research Institute
Page 243 sur 448
bhikkhtipi vattabboyevti.
Desanvasne bah sotpattiphaldni ppuisti.
Santatimahmattavatthu navama.
10. Pilotikatissattheravatthu
Hirnisedhoti ima dhammadesana satth jetavane viharanto pilotikatthera rabbha kathesi.
Ekasmihi samaye nandatthero eka pilotikakhaanivattha kapla dya bhikkhya
caranta draka disv ki te eva vicaritv jvanato pabbajj na uttaritarti vatv, bhante, ko
ma pabbjessatti vutte aha pabbjessmti ta dya gantv sahatth nhpetv kammahna
datv pabbjesi. Taca pana nivatthapilotikakhaa pasretv olokento parissvanakaraamattampi
gayhpaga kaci padesa adisv kaplena saddhi ekiss rukkhaskhya hapesi. So pabbajitv
laddhpasampado buddhna uppannalbhasakkra paribhujamno mahagghni cvarni acchdetv
vicaranto thlasarro hutv ukkahitv ki me janassa saddhdeyya nivsetv vicaraena, attano
pilotikameva nivsessmti ta hna gantv pilotika gahetv ahirika nillajja evarpna
vatthna acchdanahna pahya ima pilotikakhaa nivsetv kaplahattho bhikkhya caritu
gacchasti ta rammaa katv attanva attna ovadi, ovadantasseva panassa citta sannisdi. So
ta pilotika tattheva paismetv nivattitv vihrameva gato. So katiphaccayena punapi ukkahitv
tatheva vatv nivatti, punapi tathevti. Ta eva aparpara vicaranta disv bhikkh kaha, vuso,
gacchasti pucchanti. So cariyassa santika gacchmvusoti vatv eteneva nhrena attano
pilotikakhaameva rammaa katv attna nisedhetv katipheneva arahatta ppui. Bhikkh
hasu ki, vuso, na dni cariyassa santika gacchasi, nanu aya te vicaraamaggoti. vuso,
cariyena saddhi sasagge sati gatomhi, idni pana me chinno sasaggo, tenassa santika na
gacchmti. Bhikkh tathgatassa rocesu bhante, pilotikatthero aa bykarotti. Kimha,
bhikkhaveti? Ida nma, bhanteti. Ta sutv satth ma, bhikkhave, mama putto sasagge sati
cariyassa santika gato, idni panassa sasaggo chinno, attanva attna nisedhetv arahatta
pattoti vatv im gth abhsi
143. Hirnisedho puriso, koci lokasmi vijjati;
Yo nidda apabodheti, asso bhadro kasmiva.
144. Asso yath bhadro kasniviho,
tpino savegino bhavtha;
Saddhya slena ca vriyena ca,
Samdhin dhammavinicchayena ca;
Sampannavijjcara patissat,
Jahissatha dukkhamida anappakanti.
Tattha anto uppanna akusalavitakka hiriy nisedhetti hirnisedho. Koci lokasminti evarpo
puggalo dullabho, kocideva lokasmi vijjati. Yo niddanti appamatto samaadhamma karonto attano
uppanna nidda apaharanto bujjhatti apabodheti. Kasmivti yath bhadro asso attani patamna
kasa apaharati, attani patitu na deti. Yo eva nidda apabodheti, so dullabhoti attho.
Dutiyagthya aya sakhepattho bhikkhave, yath bhadro asso pamdamgamma kasya
niviho, ahampi nma kasya pahaoti aparabhge tappa karoti, eva tumhepi tpino savegino
bhavatha, evabht lokiyalokuttarya duvidhya saddhya ca catuprisuddhislena ca
kyikacetasikavriyena ca ahasampattisamdhin ca krakraajnanalakkhaena
dhammavinicchayena ca samanngat hutv tissanna v ahanna v vijjna, pacadasannaca
www.tipitaka.org Vipassana Research Institute
Page 244 sur 448
carana sampattiy sampannavijjcara. Upahitasatitya patissat hutv ida anappaka
vaadukkha pajahissathti.
Desanvasne bah sotpattiphaldni ppuisti.
Pilotikatissattheravatthu dasama.
11. Sukhasmaeravatthu
Udakahi nayantti ima dhammadesana satth jetavane viharanto sukhasmaera rabbha
kathesi.
Attasmihi brasisehino gandhakumro nma putto ahosi. Rj tassa pitari klakate ta
pakkospetv samasssetv mahantena sakkrena tasseva sehihna adsi. So tato pahya
gandhasehti payi. Athassa bhagriko dhanagabbhadvra vivaritv, smi, ida te ettaka
pitu dhana, ettaka pitmahdnanti nharitv dassesi. So ta dhanarsi oloketv ha ki pana
te ima dhana gahetv na gamisti. Smi, dhana gahetv gat nma natthi. Attan kata
kusalkusalameva hi dya satt gacchantti. So cintesi te blatya dhana sahpetv pahya
gat, aha paneta gahetvva gamissmti. Eva pana cintento dna v dassmi, pja v
karissmti acintetv ida sabba khditvva gamissmti cintesi. So satasahassa vissajjetv
phalikamaya nhnakohaka kresi, satasahassa datv phalikamayameva nhnaphalaka,
satasahassa datv nisdanapallaka, satasahassa datv bhojanapti, satasahassameva datv
bhojanahne maapa krpesi, satasahassa datv bhojanaptiy sittakpadhna kresi,
satasahasseneva gehe shapajara sahpesi, attano ptarsatthya sahassa adsi, syamsatthyapi
sahassameva. Puamadivase pana bhojanatthya satasahassa dpesi, ta bhatta bhujanadivase
satasahassa vissajjetv nagara alakaritv bheri carpesi gandhasehissa kira
bhattabhujankra olokentti.
Mahjano mactimace bandhitv sannipati. Sopi satasahassagghanake nhnakohake
satasahassagghanake phalake nisditv soasahi gandhodakaghaehi nhatv ta shapajara vivaritv
tasmi pallake nisdi. Athassa tasmi sittakpadhne ta pti hapetv satasahassagghanaka
bhojana vahesu. So nakaparivuto evarpya sampattiy ta bhojana bhujati. Aparena
samayena eko gmikamanusso attano paribbayharaattha drudni ynake pakkhipitv nagara
gantv sahyakassa gehe nivsa gahi. Tad pana puamadivaso hoti. Gandhasehino
bhujanala olokentti nagare bheri carpesi. Atha na sahyako ha samma, gandhasehino
te bhujanala dihapubbanti. Na dihapubba, sammti. Tena hi ehi, gacchma, aya nagare
bher carati, etassa mahsampatti passmti nagaravs janapadavsi gahetv agamsi. Mahjanopi
mactimace abhiruhitv passati. Gmavs bhattagandha ghyitvva nagaravsi ha mayha
etya ptiy bhattapie pips jtti. Samma, m eta patthayi, na sakk laddhunti. Samma,
alabhanto na jvissmti. So ta paibhitu asakkonto parisapariyante hatv paammi te, smti
tikkhattu mahsadda nicchretv ko esoti vutte aha, smti. Kimetanti. Aya eko
gmavs tumhka ptiya bhattapie pipsa updesi, eka bhattapia dpethti. Na sakk
laddhunti. Ki, samma, suta teti? Suta me, apica labhanto jvissmi, alabhantassa me
maraa bhavissatti. So punapi viravi aya kira, smi, alabhanto marissati, jvitamassa dethti.
Ambho bhattapio nma satampi agghati, satadvayampi agghati. Yo yo ycati, tassa tassa dadamno
aha ki bhujissmti? Smi, aya alabhanto marissati, jvitamassa dethti. Na sakkva mudh
laddhu, yadi pana alabhanto na jvati, ti savaccharni mama gehe bhati karotu, evamassa
bhattapti dpessmti. Gmavs ta sutv eva hotu, sammti sahyaka vatv puttadra
pahya bhattaptiatthya ti savaccharni bhati karissmti sehissa geha pvisi. So bhati
karonto sabbakiccni sakkacca aksi. Gehe v arae v ratti v div v sabbni kattabbakammni
katneva payisu. Bhattabhatikoti ca vutte sakalanagarepi payi. Athassa divase paripue
www.tipitaka.org Vipassana Research Institute
Page 245 sur 448
bhattaveyyvaiko bhattabhatikassa, smi, divaso puo, dukkara tena kata ti savaccharni
bhati karontena, ekampi kamma na kopitapubbanti ha.
Athassa sehi attano syaptarsatthya dve sahassni, tassa ptarsatthya sahassanti ti
sahassni dpetv ha ajja mayha kattabba parihra tasseva karothti. Vatv ca pana hapetv
eka cintmai nma piyabhariya avasesajanampi ajja tameva parivrethti vatv
sabbasampatti tassa niyydesi. So sehino nhnodakena tasseva kohake tasmi phalake nisinno
nhatv tasseva nivsanasake nivsetv tasseva pallake nisdi. Sehipi nagare bheri carpesi
bhattabhatiko gandhasehissa gehe ti savaccharni bhati katv pti labhi, tassa
bhujanasampatti olokentti. Mahjano mactimace abhiruhitv passati, gmavsissa
olokitolokitahna kampankrappatta ahosi. Nak parivretv ahasu, tassa purato bhattapti
vahetv hapayisu. Athassa hatthadhovanavelya gandhamdane eko paccekabuddho sattame divase
sampattito vuhya kattha nu kho ajja bhikkhcratthya gacchmti upadhrento bhattabhatika
addasa. Atha so aya ti savaccharni bhati katv bhattapti labhi, atthi nu kho etassa saddh,
natthti upadhrento atthti atv saddhpi ekacce sagaha ktu na sakkonti, sakkhissati nu
kho me sagaha ktunti cintetv sakkhissati ceva mama ca sagahakaraa nissya
mahsampatti labhissatti atv cvara prupitv pattamdya vehsa abbhuggantv parisantarena
gantv tassa purato hitameva attna dassesi.
So paccekabuddha disv cintesi aha pubbe adinnabhvena ekiss bhattaptiy atthya ti
savaccharni paragehe bhati aksi, idni me ida bhatta eka rattindiva rakkheyya, sace pana
na ayyassa dassmi, aneknipi kappakoisahassni rakkhissati, ayyasseva na dassmti. So ti
savaccharni bhati katv laddhabhattaptito ekapiampi mukhe ahapetv taha vinodetv
sayameva pti ukkhipitv paccekabuddhassa santika gantv pti aassa hatthe datv
pacapatihitena vanditv pti vmahatthena gahetv dakkhiahatthena tassa patte bhatta kiri.
Paccekabuddho bhattassa upahasesakle patta hatthena pidahi. Atha na so ha bhante, ekova
paiviso na sakk dvidh ktu, m ma idhalokena sagahatha, paralokena sagahameva karotha,
svasesa akatv niravasesameva dassmti. Attano hi thokampi anavasesetv dinna
niravasesadna nma, ta mahapphala hoti. So tath karonto sabba datv puna vanditv ha
bhante, eka bhattapti nissya ti savaccharni me paragehe bhati karontena dukkha
anubhta, idni me nibbattanibbattahne sukhameva hotu, tumhehi dihadhammasseva bhg
assanti. Paccekabuddho eva hotu, cintmai viya te sabbakmadado manosakapp puacando
viya prentti anumodana karonto
Icchita patthita tuyha, sabbameva samijjhatu;
Sabbe prentu sakapp, cando pannaraso yath.
Icchita patthika tuyha, khippameva samijjhatu;
Sabbe prentu sakapp, mai jotiraso yathti.
Vatv aya mahjano yva gandhamdanapabbatagaman ma passanto tihatti adhihya
ksena gandhamdana agamsi.
Mahjanopi na passantova ahsi. So tattha gantv ta piapta pacasatna
paccekabuddhna vibhajitv adsi. Sabbe attano pahonaka gahisu. Appo piapto katha
pahosti na cintetabba. Cattri hi acinteyyni (a. ni. 4.77) vuttni, tatrya paccekabuddhavisayoti.
Mahjano paccekabuddhna piapta vibhajitv diyyamna disv sdhukrasahassni pavattesi,
asanisatanipkasaddo viya ahosi. Ta sutv gandhasehi cintesi bhattabhatiko may dinnasampatti
dhretu nsakkhi mae, tenya mahjano parihsa karonto sannipatito nadatti. So
tappavattijnanattha manusse pesesi. Te gantv sampattidhrak nma, smi, eva hontti vatv
ta pavatti rocesu. Sehi ta sutvva pacavaya ptiy phuhasarro hutv aho dukkara
www.tipitaka.org Vipassana Research Institute
Page 246 sur 448
tena kata, aha ettaka kla evarpya sampattiy hito kici dtu nsakkhinti ta
pakkospetv sacca kira tay ida nma katanti pucchitv ma, smti vutte, handa, sahassa
gahetv tava dne mayhampi patti dehti ha. So tath aksi. Sehipissa sabba attano santaka
majjhe bhinditv adsi.
Catasso hi sampad nma vatthusampad, paccayasampad, cetansampad,
gutirekasampadti. Tattha nirodhasampattiraho arah v angm v dakkhieyyo vatthusampad
nma. Paccayna dhammena samena uppatti paccayasampad nma. Dnato pubbe dnakle pacch
bhgeti tsu klesu cetanya somanassasahagataasampayuttabhvo cetansampad nma.
Dakkhieyyassa sampattito vuhitabhvo gutirekasampad nmti. Imassa ca khsavo
paccekabuddho dakkhieyy, bhati katv laddhabhvena paccayo dhammato uppanno, tsu klesu
parisuddh cetan, sampattito vuhitamatto paccekabuddho gutirekoti catassopi sampad nipphann.
Etsa nubhvena diheva dhamme mahsampatti ppuanti. Tasm so sehino santik sampatti
labhi. Aparabhge ca rjpi imin katakamma sutv ta pakkospetv sahassa datv patti gahetv
tuhamnaso mahanta bhogakkhandha datv sehihna adsi. Bhattabhatikasehtissa nma
aksi. So gandhasehin saddhi sahyo hutv ekato khdanto pivanto yvatyuka hatv tato cuto
devaloke nibbattitv eka buddhantara dibbasampatti anubhavitv imasmi buddhuppde
svatthiya sriputtattherasspahkakule paisandhi gahi. Athassa mt laddhagabbhaparihr
katiphaccayena aho vatha pacasatehi bhikkhhi saddhi sriputtattherassa satarasabhojana
datv ksyavatthanivatth suvaasaraka dya sanapariyante nisinn tesa bhikkhna
ucchihvasesaka paribhujeyyanti dohain hutv tatheva katv dohaa paivinodesi. S
sesamagalesupi tathrpameva dna datv putta vijyitv nmaggahaadivase puttassa me,
bhante, sikkhpadni dethti thera ha. Thero kimassa nmanti pucchi. Bhante, puttassa me
paisandhiggahaato pahya imasmi gehe kassaci dukkha nma na bhtapubba, tenevassa
sukhakumroti nma bhavissatti vutte tadevassa nma gahetv sikkhpadni adsi.
Tad evacassa mtu nha mama puttassa ajjhsaya bhindissmti citta uppajji. S tassa
kaavijjhanamagaldsupi tatheva dna adsi. Kumropi sattavassikakle icchmaha, amma,
therassa santike pabbajitunti ha. S sdhu, tta, nha tava ajjhsaya bhindissmti thera
nimantetv bhojetv, bhante, putto me pabbajitu icchati, imha syanhasamaye vihra
nessmti thera uyyojetv take sanniptetv puttassa me gihikle kattabba kicca ajjeva
karissmti vatv putta alakaritv mahantena sirisobhaggena vihra netv therassa niyydesi.
Theropi ta, tta, pabbajj nma dukkar, sakkhissasi abhiramitunti vatv karissmi vo, bhante,
ovdanti vutte kammahna datv pabbjesi. Mtpitaropissa pabbajjya sakkra karont
antovihreyeva sattha buddhappamukhassa bhikkhusaghassa satarasabhojana datv sya attano
geha agamasu. Ahame divase sriputtatthero bhikkhusaghe gma pavihe vihre
kattabbakicca katv smaera pattacvara ghpetv gma piya pvisi. Smaero
antarmagge mtikdni disv paitasmaero viya pucchi. Theropi tassa tatheva byksi. Smaero
tni krani sutv sace tumhe attano pattacvara gaheyytha, aha nivatteyyanti vatv therena
tassa ajjhsaya abhinditv, smaera, dehi mama pattacvaranti pattacvare gahite thera vanditv
nivattamno, bhante, mayha hra haramno satarasabhojana hareyythti ha. Kuto ta
labhissmti? Attano puena alabhanto mama puena labhissatha, bhanteti. Athassa thero kucika
datv gma piya pvisi. Sopi vihra gantv therassa gabbha vivaritv pavisitv dvra
pidhya attano kye a otretv nisdi.
Tassa guatejena sakkassa sana uhkra dassesi. Sakko ki nu kho etanti olokento
smaera disv sukhasmaero attano upajjhyassa pattacvara datv samaadhamma
karissmti nivatto, may tattha gantu vaatti cintetv cattro mahrje pakkospetv gacchatha,
tt, vihrasspavane dussaddake sakue palpethti uyyojesi. Te tath katv smant rakkha
gahisu. Candimasriye attano vimnni gahetv tihathti pesi. Tepi tath karisu. Sayampi
vichanahne rakkha gahi. Vihro sannisinno niravo ahosi. Smaero ekaggacittena vipassana
www.tipitaka.org Vipassana Research Institute
Page 247 sur 448
vahetv ti maggaphalni ppui. Thero smaerena satarasabhojana hareyythti vutta,
kassa nu kho ghare sakk laddhunti olokento eka ajjhsayasampanna upahkatula disv tattha
gantv, bhante, sdhu vo kata ajja idhgacchantehti tehi tuhamnasehi patta gahetv
nisdpetv ygukhajjaka datv yva bhattakla dhammakatha ycito tesa
srayadhammakatha kathetv kla sallakkhetv desana nihpesi. Athassa satarasabhojana
datv ta dya gantukma thera disv bhujatha, bhante, aparampi te dassmti thera
bhojetv puna pattapra adasu. Thero ta dya smaero me chtoti turitaturito vihra pysi.
Ta divasa satth ptova nikkhamitv gandhakuiya nisinnova vajjesi ajja sukhasmaero
upajjhyassa pattacvara datv samaadhamma karissmti nivatto, nipphanna nu kho tassa
kiccanti. So tiayeva maggaphalna pattabhva disv uttaripi upadhrento sakkhissatya
ajja arahatta ppuitu, sriputto pana smaero me chtoti vegena bhatta dya nikkhamati, sace
imasmi arahatta appatte bhatta harissati, imassa antaryo bhavissati, may gantv dvrakohake
rakkha gahitu vaatti cintetv gandhakuito nikkhamitv dvrakohake hatv rakkha gahi.
Theropi bhatta hari. Atha na heh vuttanayeneva cattro pahe pucchi.
Pahavissajjanvasne smaero arahatta ppui. Satth thera mantetv gaccha, sriputta,
smaerassa te bhatta dehti ha. Thero gantv dvra koesi. Smaeropi nikkhamitv
upajjhyassa vatta katv bhattakicca karohti vutte therassa bhattena anatthikabhva atv
sattavassikakumro takhaaeva arahatta patto ncsanahna paccavekkhanto bhattakicca
katv patta dhovi. Tasmi kle cattro mahrjno rakkha vissajjesu. Candimasriypi vimnni
mucisu. Sakkopi vichanahne rakkha vissajjesi. Sriyo nabhamajjha atikkantoyeva payi.
Bhikkh syanho payati, smaerena ca idneva bhattakicca kata, ki nu kho ajja pubbaho
balav jto, syanho mandoti vadisu. Satth gantv kya nuttha, bhikkhave, etarahi kathya
sannisinnti pucchitv, bhante, ajja pubbaho balav jto, syanho mando, smaerena ca idneva
bhattakicca kata, atha ca pana sriyo nabhamajjha atikkantoyeva payatti vutte, bhikkhave,
evameva hoti puavantna samaadhammakaraakle. Ajja hi cattro mahrjno smant
rakkha gahisu, candimasriy vimnni gahetv ahasu, sakko vichanake rakkha gahi,
ahampi dvrakohake rakkha gahi, ajja sukhasmaero mtikya udaka harante, usukre usu
uju karonte, tacchake cakkdni karonte disv attna dametv arahatta pattoti vatv ima
gthamha
145. Udakahi nayanti nettik, usukr namayanti tejana;
Dru namayanti tacchak, attna damayanti subbatti.
Tattha subbatti suvad, sukhena ovaditabb anussitabbti attho. Sesa heh vuttanayameva.
Desanvasne bah sotpattiphaldni ppuisti.
Sukhasmaeravatthu ekdasama.
Daavaggavaan nihit.
Dasamo vaggo.
11. Jarvaggo
1. Viskhya sahyikna vatthu
Ko nu hso kimnandoti ima dhammadesana satth jetavane viharanto viskhya sahyikyo
rabbha kathesi.
www.tipitaka.org Vipassana Research Institute
Page 248 sur 448
Svatthiya kira pacasat kulaputt eva im appamdavihriniyo bhavissantti attano attano
bhariyyo viskha mahupsika sampaicchpesu. T uyyna v vihra v gacchantiyo tya
saddhiyeva gacchanti. T ekasmi kle sattha surchao bhavissatti chae saghuhe attano
attano smikna sura paiydesu. Te sattha surchaa kitv ahame divase
kammantabheriy nikkhantya kammante agamasu. Tpi itthiyo maya smikna sammukh
sura ptu na labhimh, avases sur ca atthi, ida yath te na jnanti, tath pivissmti viskhya
santika gantv icchma, ayye, uyyna dahunti vatv sdhu, amm, tena hi kattabbakiccni
katv nikkhamathti vutte tya saddhi gantv paicchannkrena sura nharpetv uyyne pivitv
matt vicarisu. Viskhpi ayutta imhi kata, idni ma samaassa gotamassa svik viskh
sura pivitv vicaratti titthiypi garahissantti cintetv t itthiyo ha amm ayutta vo kata,
mamapi ayaso uppdito, smikpi vo kujjhissanti, idni ki karissathti. Gilnlaya dassayissma,
ayyeti. Tena hi payissatha sakena kammenti. T geha gantv gilnlaya karisu. Atha tsa
smik itthannm ca itthannm ca kahanti pucchitv gilnti sutv addh ethi avasesasur
pt bhavissantti sallakkhetv t pothetv anayabyasana ppesu. T aparasmimpi chaavre
tatheva sura pivitukm viskha upasakamitv, ayye, uyyna no nehti vatv pubbepi me
tumhehi ayaso uppdito, gacchatha, na vo aha nessmti tya paikkhitt idni eva na
karissmti sammantayitv puna ta upasakamitv hasu, ayye, buddhapja ktukmmh,
vihra no nehti. Idni amm yujjati, gacchatha, parivaccha karothti. T cakoakehi
gandhamldni ghpetv surpue muhivrake hatthehi olambetv mahpae prupitv viskha
upasakamitv tya saddhi vihra pavisamn ekamanta gantv muhivrakeheva sura pivitv
vrake chaetv dhammasabhya satthu purato nisdisu.
Viskh imsa, bhante, dhamma kathethti ha. Tpi madavegena kampamnasarr
iccma, gymti citta uppdesu. Athek mrakyik devat imsa sarre adhimuccitv
samaassa gotamassa purato vippakra dassessmti cintetv tsa sarre adhimucci. Tsu ekacc
satthu purato pi paharitv hasitu, ekacc naccitu rabhisu. Satth ki idanti vajjento ta
kraa atv na idni mrakyikna otra labhitu dassmi. Na hi may ettaka kla
pramiyo prentena mrakyikna otralbhatthya pritti t savejetu bhamukalomato rasmiyo
vissajjesi, tvadeva andhakratimis ahosi. T bht ahesu maraabhayatajjit. Tena tsa kucchiya
sur jri. Satth nisinnapallake antarahito sinerumuddhani hatv ulomato rasmi vissajjesi,
takhaayeva candasahassuggamana viya ahosi. Atha satth t itthiyo mantetv tumhehi mama
santika gacchamnhi pamatthi gantu na vaati. Tumhkahi pamdeneva mrakyik devat
otra labhitv tumhe hasdna akaraahne hasdni krpesi, idni tumhehi rgdna aggna
nibbpanatthya ussha ktu vaatti vatv ima gthamha
146. Ko nu hso kimnando, nicca pajjalite sati;
Andhakrena onaddh, padpa na gavesathti.
Tattha nandoti tuhi. Ida vutta hoti imasmi lokasannivse rgdhi ekdasahi agghi
nicca pajjalite sati ko nu tumhka hso v tuhi v? Nanu esa akattabbarpoyeva. Ahavatthukena
hi avijjndhakrena onaddh tumhe tasseva andhakrassa vidhamanatthya ki kra appadpa
na gavesatha na karothti.
Desanvasne pacasatpi t itthiyo sotpattiphale patihahisu.
Satth tsa acalasaddhya patihitabhva atv sinerumatthak otaritv buddhsane nisdi.
Atha na viskh ha bhante, sur nmes ppik. Evarp hi nma im itthiyo tumhdisassa
buddhassa purato nisditv iriypathamattampi sahpetu asakkontiyo uhya pi paharitv
hasanagtanaccdni rabhisti. Satth ma, viskhe, ppik eva es sur nma. Etahi nissya
aneke satt anayabyasana pattti vatv kad panes, bhante, uppannti vutte tass uppatti
vitthrena kathetu atta haritv kumbhajtaka (j. 1.16.33 dayo) kathesti.
www.tipitaka.org Vipassana Research Institute
Page 249 sur 448
Viskhya sahyikna vatthu pahama.
2. Sirimvatthu
Passa cittakatanti ima dhammadesana satth veuvane viharanto sirima rabbha kathesi.
S kira rjagahe abhirp gaik. Ekasmi pana antovasse sumanasehiputtassa bhariyya
puakasehissa dhtya uttarya nma upsikya aparajjhitv ta pasdetukm tass gehe
bhikkhusaghena saddhi katabhattakicca satthra khampetv ta divasa dasabalassa
bhattnumodana sutv
Akkodhena jine kodha, asdhu sdhun jine;
Jine kadariya dnena, saccenlikavdinanti. (j. 1.2.2; dha. pa. 223)
Gthpariyosne sotpattiphala ppui. Ayamettha sakhepo, vitthrakath pana kodhavagge
anumodanagthvaanyameva vibhavissati. Eva sotpattiphala patt pana sirim dasabala
nimantetv punadivase mahdna datv saghassa ahakabhatta nibaddha dpesi. dito pahya
nibaddha aha bhikkh geha gacchanti. Sappi gahatha, khra gahathtidni vatv tesa
patte preti. Ekena laddha tiampi catunnampi pahoti. Devasika soasakahpaaparibbayena
piapto dyati. Athekadivasa eko bhikkhu tass gehe ahakabhatta bhujitv tiyojanamatthake
eka vihra agamsi. Atha na sya therupahne nisinna pucchisu vuso, kaha
bhikkha gahetv gatosti. Sirimya ahakabhatta me bhuttanti. Manpa katv deti, vusoti. Na
sakk tass bhatta vaetu, ativiya pata katv deti, ekena laddha tiampi catunnampi pahoti,
tass pana deyyadhammatopi dassanameva uttaritara. S hi itth evarp ca evarp cti tass gue
vaesi.
Atheko bhikkhu tass guakatha sutv adassaneneva sineha uppdetv may gantv ta
dahu vaatti attano vassagga kathetv ta bhikkhu hitika pucchitv sve, vuso, tasmi
gehe tva saghatthero hutv ahakabhatta labhissasti sutv takhaaeva pattacvara dya
pakkantopi ptova arue uggate salkagga pavisitv hito saghatthero hutv tass gehe
ahakabhatta labhi. Yo pana bhikkhu hiyyo bhujitv pakkmi, tassa gatavelyameva ass sarre rogo
uppajji. Tasm s bharani omucitv nipajji. Athass dsiyo ahakabhatta labhitv gate bhikkh
disv rocesu. S sahatth patte gahetv nisdpetu v parivisitu v asakkont dsiyo pesi
amm patte gahetv, ayye, nisdpetv ygu pyetv khajjaka datv bhattavelya patte pretv
dethti. T sdhu, ayyeti bhikkh pavesetv ygu pyetv khajjaka datv bhattavelya bhattassa
patte pretv tass rocayisu. S ma pariggahetv netha, ayye, vandissmti vatv thi
pariggahetv bhikkhna santika nt vedhamnena sarrena bhikkh vandi. So bhikkhu ta oloketv
cintesi gilnya tva evarp aya etiss rpasobh, arogakle pana sabbbharaapaimaitya
imiss kdis rpasampattti. Athassa anekavassakoisannicito kileso samudcari, so a hutv
bhatta bhujitu asakkonto pattamdya vihra gantv patta pidhya ekamante hapetv cvara
pattharitv nipajji.
Atha na eko sahyako bhikkhu ycantopi bhojetu nsakkhi. So chinnabhatto ahosi. Ta
divasameva syanhasamaye sirim klamaksi. Rj satthu ssana pesesi bhante, jvakassa
kanihabhagin, sirim, klamaksti. Satth ta sutv rao ssana pahii sirimya
jhpanakicca natthi, makasusne ta yath kkasunakhdayo na khdanti, tath nipajjpetv
rakkhpethti. Rjpi tath aksi. Paipiy tayo divas atikkant, catutthe divase sarra uddhumyi,
navahi vaamukhehi puav paggharisu, sakalasarra bhinna slibhattaci viya ahosi. Rj nagare
bheri carpesi hapetv geharakkhake drake sirimya dassanattha angacchantna aha
kahpani daoti. Satthu santi kaca pesesi buddhappamukho kira bhikkhusagho sirimya
dassanattha gacchatti. Satth bhikkhna rocesi sirimya dassanattha gamissmti. Sopi
www.tipitaka.org Vipassana Research Institute
Page 250 sur 448
daharabhikkhu cattro divase kassaci vacana aggahetv chinnabhattova nipajji. Patte bhatta
ptika jta, patte mala uhahi. Atha na so sahyako bhikkhu upasakamitv, vuso, satth
sirimya dassanattha gacchatti ha. So tath chtajjhattopi sirimti vuttapadeyeva sahas
uhahitv ki bhaasti ha. Satth sirima dahu gacchati, tvampi gamissasti vutte, ma,
gamissmti bhatta chaetv patta dhovitv thavikya pakkhipitv bhikkhusaghena saddhi
agamsi. Satth bhikkhusaghaparivuto ekapasse ahsi, bhikkhunisaghopi rjaparispi
upsakaparispi upsikparispi ekekapasse ahasu.
Satth rjna pucchi k es, mahrjoti. Bhante, jvakassa bhagin, sirim, nmti. Sirim,
esti. ma, bhanteti. Tena hi nagare bheri carpehi sahassa datv sirima gahantti. Rj tath
kresi. Ekopi hanti v hunti v vadanto nma nhosi. Rj satthu rocesi na gahanti, bhanteti.
Tena hi, mahrja, aggha ohrehti. Rj pacasatni datv gahantti bheri carpetv kaci
gahanaka adisv ahateyyni satni, dve satni, sata, pasa, pacavsati kahpae, dasa
kahpae, paca kahpae, eka kahpaa aha, pda, msaka, kkaika datv sirima
gahantti bheri carpesi. Koci ta na icchi. Mudhpi gahantti bheri carpesi. Hanti v
hunti v vadanto nma nhosi. Rj mudhpi, bhante, gahanto nma natthti ha. Satth
passatha, bhikkhave, mahjanassa piya mtugma, imasmiyeva nagare sahassa datv pubbe
ekadivasa labhisu, idni mudh gahantopi natthi, evarpa nma rpa khayavayappatta,
passatha, bhikkhave, tura attabhvanti vatv ima gthamha
147. Passa cittakata bimba, arukya samussita;
tura bahusakappa, yassa natthi dhuva hitti.
Tattha cittakatanti katacitta, vatthbharaamllattakdhi vicittanti attho. Bimbanti
dghdiyuttahnesu dghdhi agapaccagehi sahita attabhva. Arukyanti navanna
vaamukhna vasena arubhta kya. Samussitanti thi ahisatehi samussita. turanti
sabbakla iriypathdhi pariharitabbatya niccagilna. Bahusakappanti mahjanena bahudh
sakappita. Yassa natthi dhuva hitti yassa dhuvabhvo v hitibhvo v natthi, ekantena
bhedanavikiraaviddhasanadhammameveta, ima passathti attho.
Desanvasne caturstiy pasahassna dhammbhisamayo ahosi, sopi bhikkhu sotpattiphale
patihahti.
Sirimvatthu dutiya.
3. Uttarthervatthu
Parijiamidanti ima dhammadesana satth jetavane viharanto uttartheri nma bhikkhuni
rabbha kathesi.
Ther kira vsavassasatik jtiy piya caritv laddhapiapt antaravthiya eka bhikkhu
disv piaptena pucchitv tassa apaikkhipitv gahantassa sabba datv nirhr ahosi. Eva
dutiyepi tatiyepi divase tasseva bhikkhuno tasmiyeva hne bhatta datv nirhr ahosi, catutthe
divase pana piya carant ekasmi sambdhahne satthra disv paikkamant olambanta attano
cvarakaa akkamitv sahtu asakkont parivattitv pati. Satth tass santika gantv, bhagini,
parijio te attabhvo na cirasseva bhijjissatti vatv ima gthamha
148. Parijiamida rpa, rogana pabhagura;
Bhijjati ptisandeho, maraantahi jvitanti.
Tassattho bhagini ida tava sarrasakhta rpa mahallakabhvena parijia, taca kho
www.tipitaka.org Vipassana Research Institute
Page 251 sur 448
sabbarogna nivsahnahena rogana, yath kho pana taruopi siglo jarasigloti
vuccati, tarupi gaoclat ptilatti vuccati, eva tadahujta suvaavaampi samna nicca
paggharaahena ptitya pabhagura, so esa ptiko samno tava deho bhijjati, na cirasseva
bhijjissatti veditabbo. Ki kra? Maraantahi jvita yasm sabbasattna jvita
maraapariyosnamevti vutta hoti.
Desanvasne s ther sotpattiphala patt, mahjanasspi stthik dhammadesan ahosti.
Uttarthervatthu tatiya.
4. Sambahulaadhimnikabhikkhuvatthu
Ynimnti ima dhammadesana satth jetavane viharanto sambahule adhimnike bhikkh
rabbha kathesi.
Pacasat kira bhikkh satthu santike kammahna gahetv araa pavisitv ghaent
vyamant jhna nibbattetv kilesna asamudcrena pabbajitakicca no nipphanna, attan
pailaddhagua satthu rocessmti gamisu. Satth tesa bahidvrakohaka pattakleyeva
nandatthera ha nanda, etesa bhikkhna pavisitv may dihena kamma natthi,
makasusna gantv tato gantv ma passantti. Thero gantv tesa tamattha rocesi. Te ki
amhka makasusnenti avatvva dghadassin buddhena kraa diha bhavissatti
makasusna gantv tattha kuapni passant ekhadvhapatitesu kuapesu ghta pailabhitv ta
khaa patitesu allasarresu rga uppdayisu, tasmi khae attano sakilesabhva jnisu. Satth
gandhakuiya nisinnova obhsa pharitv tesa bhikkhna sammukhe kathento viya
nappatirpa nu kho, bhikkhave, tumhka evarpa ahisaghta disv rgarati uppdetunti
vatv ima gthamha
149. Ynimni apatthni, albneva srade;
Kpotakni ahni, tni disvna k ratti.
Tattha apatthnti chaitni. Sradeti saradakle vttapapahatni tattha tattha vippakiaalbni
viya. Kpotaknti kapotakavani. Tni disvnti tni evarpni ahni disv tumhka k rati,
nanu appamattakampi kmarati ktu na vaatiyevti attho.
Desanvasne te bhikkh yathhitva arahatta patv bhagavanta abhitthavamn gantv
vandisti.
Sambahulaadhimnikabhikkhuvatthu catuttha.
5. Janapadakaly rpanandthervatthu
Ahna nagara katanti ima dhammadesana satth jetavane viharanto janapadakalyi
rpanandtheri rabbha kathesi.
S kira ekadivasa cintesi mayha jehabhtiko rajjasiri pahya pabbajitv loke
aggapuggalo buddho jto, puttopissa rhulakumro pabbajito, bhattpi me pabbajito, mtpi me
pabbajit, ahampi ettake tijane pabbajite gehe ki karissmi, pabbajissmti. S
bhikkhunupassaya gantv pabbaji tisineheneva, no saddhya, abhirpatya pana rpanandti
payi. Satth kira rpa anicca dukkha anatt, vedan sa sakhr via
anicca dukkha anattti vadetti sutv s eva dassanye psdike mamapi rpe dosa katheyyti
satthu sammukhbhva na gacchati. Svatthivsino ptova dna datv samdinnuposath
www.tipitaka.org Vipassana Research Institute
Page 252 sur 448
suddhuttarsag gandhamldihatth syanhasamaye jetavane sannipatitv dhamma suanti.
Bhikkhunisaghopi satthu dhammadesanya uppannacchando vihra gantv dhamma suti.
Dhamma sutv nagara pavisanto satthu guakatha kathentova pavisati.
Catuppamike hi lokasannivse appakva te satt, yesa tathgata passantna pasdo na
uppajjati. Rpappamikpi hi tathgatassa lakkhanubyajanapaimaita suvaavaa sarra
disv pasdanti, ghosappamikpi anekni jtisatni nissya pavatta satthu guaghosaceva
ahagasamanngata dhammadesanghosaca sutv pasdanti, lkhappamikpissa cvardilkhata
paicca pasdanti, dhammappamikpi evarpa dasabalassa sla, evarpo samdhi, evarp pa,
bhagav sldhi guehi asamo appaipuggaloti pasdanti. Tesa tathgatassa gua kathentna
mukha nappahoti. Rpanand bhikkhunnaceva upsiknaca santik tathgatassa guakatha sutv
cintesi ativiya me bhtikassa vaa kathentiyeva. Ekadivasampi me rpe dosa kathento kittaka
kathessati. Yannha bhikkhunhi saddhi gantv attna adassetvva tathgata passitv
dhammamassa suitv gaccheyyanti. S ahampi ajja dhammassavana gamissmti
bhikkhunna rocesi.
Bhikkhuniyo cirassa vata rpanandya satthu upahna gantukmat uppann, ajja satth
ima nissya vicitradhammadesana nnnaya desessatti tuhamnas ta dya nikkhamisu.
S nikkhantaklato pahya aha attna neva dassessmti cintesi. Satth ajja rpanand
mayha upahna gamissati, kdis nu kho tass dhammadesan sappyti cintetv rpagaruk
es attabhve balavasineh, kaakena kaakuddharaa viya rpenevass rpamadanimmadana
sappyanti sannihna katv tass vihra pavisanasamaye eka pana abhirpa itthi
soasavassuddesika rattavatthanivattha sabbbharaapaimaita bjani gahetv attano santike
hatv bjayamna iddhibalena abhinimmini. Ta kho pana itthi satth ceva passati rpanand ca. S
bhikkhunhi saddhi vihra pavisitv bhikkhunna pihipasse hatv pacapatihitena satthra
vanditv bhikkhunna antare nisinn pdantato pahya satthra olokent lakkhaavicitta
anubyajanasamujjala bymappabhparikkhitta satthu sarra disv puacandasassirika mukha
olokent sampe hita itthirpa addasa. S ta oloketv attabhva olokent suvaarjahasiy
purato kksadisa attna avamai. Iddhimayarpa dihaklato pahyeva hi tass akkhni
bhamisu. S aho imiss kes sobhan, aho nala sobhananti sabbesa srrappadesna
rpasiriy samkahitacitt tasmi rpe balavasineh ahosi.
Satth tass tattha abhirati atv dhamma desentova ta rpa soasavassuddesikabhva
atikkamitv vsativassuddesika katv dassesi. Rpanand oloketv na vatida rpa
purimasadisanti thoka virattacitt ahosi. Satth anukkameneva tass itthiy saki vijtavaa
majjhimitthivaa jarjiamahallikitthivaaca dassesi. Spi anupubbeneva idampi antarahita,
idampi antarahitanti jarjiakle ta virajjamn khaadanti palitasira obhagga
gopnasivaka daaparyaa pavedhamna disv ativiya virajji. Atha satth ta bydhin
abhibhta katv dassesi. S takhaaeva daaca tlavaaca chaetv mahvirava
viravamn bhmiya patitv sake muttakarse nimugg aparpara parivatti. Rpanand tampi disv
ativiya virajji. Satthpi tass itthiy maraa dassesi. S takhaayeva uddhumtakabhva pajji,
navahi vaamukhehi pubbavaiyo ceva puav ca paggharisu, kkdayo sannipatitv vilumpisu.
Rpanandpi ta oloketv aya itth imasmiyeva hne jara patt, bydhi patt, maraa patt,
imasspi me attabhvassa evameva jarbydhimarani gamissantti attabhva aniccato passi.
Aniccato dihatt eva pana dukkhato anattato dihoyeva hoti. Athass tayo bhav ditt geh viya
gvya baddhakuapa viya ca upahahisu, kammahnbhimukha citta pakkhandi. Satth tya
aniccato dihabhva atv sakkhissati nu kho sayameva attano patiha ktunti olokento na
sakkhissati, bahiddh paccaya laddhu vaatti cintetv tass sappyavasena dhamma desento ha
tura asuci pti, passa nande samussaya;
www.tipitaka.org Vipassana Research Institute
Page 253 sur 448
Uggharanta paggharanta, blna abhipatthita.
Yath ida tath eta, yath eta tath ida;
Dhtuto suato passa, m loka punargami;
Bhave chanda virjetv, upasanto carissatti.
Ittha suda bhagav nanda bhikkhuni rabbha im gthyo abhsitthti. Nand desannusrena
a pesetv sotpattiphala ppui. Athass upari tia maggaphalna vipassanparivsatthya
suatkammahna kathetu, nande, m imasmi sarre sro atthti saa kari. Appamattakopi
hi ettha sro natthi, ti ahisatni usspetv kata ahinagarametanti vatv ima gthamha
150. Ahna nagara kata, masalohitalepana;
Yattha jar ca maccu ca, mno makkho ca ohitoti.
Tassattho yatheva hi pubbaparadna odahanatthya kahni usspetv vallhi bandhitv
mattikya vilimpetv nagarasakhta bahiddh geha karonti, evamida ajjhattikampi ti ahisatni
usspetv nhruvinaddha masalohitalepana tacapaicchanna jraalakkhaya jarya
maraalakkhaassa maccuno rohasampaddni paicca maanalakkhaassa mnassa
sukatakraavinsanalakkhaassa makkhassa ca odahanatthya nagara kata. Evarpo eva hi ettha
kyikacetasiko bdho ohito, ito uddha kici gayhpaga natthti.
Desanvasne s ther arahatta ppui, mahjanasspi stthik dhammadesan ahosti.
Janapadakaly rpanandthervatthu pacama.
6. Mallikdevvatthu
Jranti veti ima dhammadesana satth jetavane viharanto mallika devi rabbha kathesi.
S kira ekadivasa nhnakohaka pavih mukha dhovitv onatasarr jagha dhovitu
rabhi. Tya ca saddhiyeva paviho eko vallabhasunakho atthi. So ta tath onata disv
asaddhammasanthava ktu rabhi. S phassa sdiyant ahsi. Rjpi uparipsde vtapnena
olokento ta disv tato gatakle nassa, vasali, kasm evarpamaksti ha. Ki may kata,
devti. Sunakhena saddhi santhavoti. Nattheta, devti. May sma diha, nha tava
saddahissmi, nassa, vasalti. Mahrja, yo koci ima kohaka paviho imin vtapnena
olokentassa ekova dvidh payatti abhta kathesi. Deva, sace me saddahasi, eta kohaka
pavisa, aha ta imin vtapnena olokessmti. Rj mhadhtuko tass vacana saddahitv
kohaka pvisi. Spi kho dev vtapne hatv olokent andhabla, mahrja, ki nmeta, ajikya
saddhi santhava karosti ha. Nha, bhadde, evarpa karomti ca vuttepi may sma
diha, nha tava saddahissmti ha.
Ta sutv rj addh ima kohaka paviho ekova dvidh payatti saddahi. Mallik
cintesi aya rj andhablatya may vacito, ppa me kata, ayaca me abhtena abbhcikkhito,
ida me kamma satthpi jnissati, dve aggasvakpi asti mahsvakpi jnissanti, aho vata me
bhriya kamma katanti. Aya kira rao asadisadne sahyik ahosi. Tattha ca ekadivasa
katapariccgo dhanassa cuddasakoiagghanako ahosi. Tathgatassa setacchatta nisdanapallako
dhrako pdaphanti imni pana cattri anagghneva ahesu. S maraakle evarpa
mahpariccga nnussaritv tadeva ppakamma anussarant kla katv avcimhi nibbatti. Rao
pana s ativiya piy ahosi. So balavasokbhibhto tass sarrakicca kretv nibbattahnamass
pucchissmti satthu santika agamsi. Satth yath so gatakraa na sarati, tath aksi. So satthu
santike srayadhammakatha sutv geha pavihakle saritv aha bhae mallikya
www.tipitaka.org Vipassana Research Institute
Page 254 sur 448
nibbattahna pucchissmti satthu santika gantv pamuho, sve puna pucchissmti
punadivasepi agamsi. Satthpi paipiy satta divasni yath so na sarati, tath aksi. Spi satthameva
niraye paccitv ahame divase tato cut tusitabhavane nibbatti. Kasm panassa satth asaraabhva
aksti? S kira tassa ativiya piy ahosi manp, tasm tass niraye nibbattabhva sutv sace evarp
saddhsampann niraye nibbatt, dna datv ki karissmti micchdihi gahetv pacanna
bhikkhusatna gehe pavatta niccabhatta harpetv niraye nibbatteyya, tenassa satth sattha
asaraabhva katv ahame divase piya caranto sayameva rjakuladvra agamsi.
Rj satth gatoti sutv nikkhamitv patta dya psda abhiruhitu rabhi. Satth pana
rathaslya nisditu kra dassesi. Rj satthra tattheva nisdpetv ygukhajjakena paimnetv
vanditv nisinnova aha, bhante, mallikya deviy nibbattahna pucchissmti gantv pamuho,
kattha nu kho s, bhante, nibbattti. Tusitabhavane, mahrjti, bhante, tya tusitabhavane
anibbattantiy ko ao nibbattissati, bhante, natthi tya sadis itth. Tass hi nisinnahndsu sve
tathgatassa ida dassmi, ida karissmti dnasavidhna hapetv aa kiccameva natthi,
bhante, tass paraloka gataklato pahya sarra me na vahatti. Atha na satth m cintayi,
mahrja, sabbesa dhuvadhammo ayanti vatv aya, mahrja, ratho kassti pucchi. Ta sutv
rj sirasmi ajali patihpetv pitmahassa me, bhanteti ha. Aya kassti? Pitu me,
bhanteti. Aya pana ratho kassti? Mama, bhanteti. Eva vutte satth, mahrja, tava
pitmahassa ratho tenevkrena tava pitu ratha na ppui, tava pitu ratho tava ratha na ppui,
evarpassa nma kahakaligarasspi jar gacchati, kimaga pana attabhvassa. Mahrja,
sappurisadhammasseva hi jar natthi, satt pana ajrak nma natthti vatv ima gthamha
151. Jranti ve rjarath sucitt,
Atho sarrampi jara upeti;
Sataca dhammo na jara upeti,
Santo have sabbhi pavedayantti.
Tattha veti nipto. Sucittti sattahi ratanehi aparehi ca rathlakrehi suhu cittit rjna rathpi
jranti. Sarrampti na kevala rath eva, ida suppaijaggita sarrampi khaiccdni ppuanta
jara upeti. Satacti buddhdna pana santna navavidho lokuttaradhammo ca kici upaghta
na upetti na jara upeti nma. Pavedayantti eva santo buddhdayo sabbhi paitehi saddhi
kathentti attho.
Desanvasne bah sotpattiphaldni ppuisti.
Mallikdevvatthu chaha.
7. Ludyittheravatthu
Appassutyanti ima dhammadesana satth jetavane viharanto ludyitthera rabbha kathesi.
So kira magala karontna geha gantv tirokuesu tihanttidin (khu. p. 7.1; pe. va.
14) nayena avamagala katheti, avamagala karontna geha gantv tirokudsu kathetabbesu
dnaca dhammacariy ctidin (khu. p. 5.7; su. ni. 266) nayena magalagth v ya kici
vitta idha v hura vti ratanasutta (khu. p. 6.3; su. ni. 226) v katheti. Eva tesu tesu hnesu
aa kathessmti aa kathentopi aa kathemti na jnti. Bhikkh tassa katha sutv
satthu rocesu ki, bhante, ludyissa magalmagalahnesu gamanena, aasmi kathetabbe
aameva kathetti. Satth na, bhikkhave, idnevesa eva katheti, pubbepi aasmi kathetabbe
aameva kathesti vatv atta hari
Atte kira brasiya aggidattassa nma brhmaassa putto somadattakumro nma rjna
www.tipitaka.org Vipassana Research Institute
Page 255 sur 448
upahahi. So ra piyo ahosi manpo. Brhmao pana kasikamma nissya jvati. Tassa dveyeva
go ahesu. Tesu eko mato. Brhmao putta ha tta, somadatta, rjna me ycitv eka
goa harti. Somadatto sacha rjna ycissmi, lahubhvo me payissatti cintetv
tumheyeva, tta, rjna ycathti vatv tena hi, tta, ma gahetv yhti vutto cintesi aya
brhmao dandhapao abhikkamdivacanamattampi na jnti, aasmi vattabbe aameva vadati,
sikkhpetv pana na nessmti. So ta dya braatthambhaka nma susna gantv tiakalpe
bandhitv aya rj, aya uparj, aya senpatti nmni katv paipiy pitu dassetv tumhehi
rjakula gantv eva abhikkamitabba, eva paikkamitabba, eva nma rj vattabbo, eva
nma uparj, rjna pana upasakamitv jayatu bhava, mahrjti vatv eva hatv ima
gtha vatv goa yceyythti gtha uggahpesi
Dve me go mahrja, yehi khetta kasmase;
Tesu eko mato deva, dutiya dehi khattiyti.
So hi savaccharamattena ta gtha pagua katv paguabhva puttassa rocetv tena hi,
tta, kacideva pakra dya gacchatha, aha purimatara gantv rao santike hassmti
vutte sdhu, ttti pakra gahetv somadattassa rao santike hitakle usshappatto rjakula
gantv ra tuhacittena katapaisammodano, tta, cirassa vata gatattha, idamsana nisditv
vadatha, yenatthoti vutte ima gthamha
Dve me go mahrja, yehi khetta kasmase;
Tesu eko mato deva, dutiya gaha khattiyti.
Ra ki vadesi, tta, puna vadehti vuttepi tameva gtha ha. Rj tena virajjhitv
kathitabhva atv sita katv, somadatta, tumhka gehe bah mae goti vatv tumhehi
dinn bah bhavissanti, devti vutte bodhisattassa tussitv brhmaassa soasa goe
alakrabhaaka nivsagmacassa brahmadeyya datv mahantena yasena brhmaa uyyojesti.
Satth ima dhammadesana haritv tad rj nando ahosi, brhmao ludy, somadatto
pana ahamevti jtaka samodhnetv na, bhikkhave, idneva, pubbepesa attano appassutatya
aasmi vattabbe aameva vadati. Appassutapuriso hi balibaddasadiso nma hotti vatv ima
gthamha
152. Appassutya puriso, balibaddova jrati;
Masni tassa vahanti, pa tassa na vahatti.
Tattha appassutyanti ekassa v dvinna v pasakna. Atha v pana vaggna
sabbantimena paricchedena ekassa v dvinna v suttantna vpi abhvena appassuto aya.
Kammahna pana uggahetv anuyujanto bahussutova. Balibaddova jratti yath hi balibaddo
jramno vahamno neva mtu, na pitu, na sesatakna atthya vahati, atha kho niratthakameva
jrati, evameva ayampi na upajjhyavatta karoti, na cariyavatta, na gantukavattdni, na
bhvanrmata anuyujati, niratthakameva jrati, masni tassa vahantti yath balibaddassa
yuganagaldni vahitu asamattho esoti arae vissahassa tattheva vicarantassa khdantassa
pivantassa masni vahanti, evameva imasspi upajjhydhi vissahassa sagha nissya cattro
paccaye labhitv uddhavirecandni katv kya posentassa masni vahanti, thlasarro hutv
vicarati. Pa tassti lokiyalokuttar panassa pa ekagulamattpi na vahati, arae pana
gacchalatdni viya cha dvrni nissya tah ceva navavidhamno ca vahatti attho.
Desanvasne mahjano sotpattiphaldni pputi.
Ludyittheravatthu sattama.
www.tipitaka.org Vipassana Research Institute
Page 256 sur 448
8. Udnavatthu
Anekajtisasranti ima dhammadesana satth bodhirukkhamle nisinno udnavasena
udnetv aparabhge nandattherena puho kathesi.
So hi bodhirukkhamle nisinno sriye anatthagateyeva mrabala viddhasetv pahamayme
pubbenivsapaicchdaka tama padletv majjhimayme dibbacakkhu visodhetv pacchimayme
sattesu kruata paicca paccaykre a otretv ta anulomapailomavasena sammasanto
aruuggamanavelya sammsambodhi abhisambujjhitv anekehi buddhasatasahassehi avijahita
udna udnento im gth abhsi
153. Anekajtisasra, sandhvissa anibbisa;
Gahakra gavesanto, dukkh jti punappuna.
154. Gahakraka dihosi, puna geha na khasi;
Sabb te phsuk bhagg, gahaka visakhata;
Visakhragata citta, tahna khayamajjhagti.
Tattha gahakra gavesantoti aha imassa attabhvasakhtassa gehassa kraka
tahvahaki gavesanto yena ena sakk ta dahu, tassa bodhiassatthya
dpakarapdamle katbhinhro ettaka kla anekajtisasra anekajtisatasahassasakhta
ima sasravaa anibbisa ta a avindanto alabhantoyeva sandhvissa sasari,
aparpara anuvicarinti attho. Dukkh jti punappunanti ida gahakrakagavesanassa
kraavacana. Yasm jarbydhimaraamissitya jti nmes punappuna upagantu dukkh, na ca
s tasmi adihe nivattati. Tasm ta gavesanto sandhvissanti attho. Dihosti sabbautaa
paivijjhantena may idni dihosi. Puna gehanti puna imasmi sasravae attabhvasakhta
mama geha na khasi. Sabb te phsuk bhaggti tava sabb avases kilesaphsuk may bhagg.
Gahaka visakhatanti imassa tay katassa attabhvagehassa avijjsakhta kaikamaalampi
may viddhasita. Visakhragata cittanti idni mama citta visakhra nibbna
rammaakaraavasena gata anupaviha. Tahna khayamajjhagti tahna khayasakhta
arahatta adhigatosmti.
Udnavatthu ahama.
9. Mahdhanasehiputtavatthu
Acaritvti ima dhammadesana satth isipatane migadye viharanto mahdhanasehiputta
rabbha kathesi.
So kira brasiya astikoivibhave kule nibbatti. Athassa mtpitaro cintesu amhka kule
mahbhogakkhandho, puttassa no hatthe hapetv yathsukha paribhoga karissma, aena
kammena kicca natthti. Ta naccagtavditamattameva sikkhpesu. Tasmiyeva nagare
aasmi astikoivibhave kule ek dhtpi nibbatti. Tasspi mtpitaro tatheva cintetv ta
naccagtavditamattameva sikkhpesu. Tesa vayappattna vhavivho ahosi. Atha nesa
aparabhge mtpitaro klamakasu. Dveastikoidhana ekasmiyeva gehe ahosi. Sehiputto
divasassa tikkhattu rao upahna gacchati. Atha tasmi nagare dhutt cintesu sacya
sehiputto sursoo bhavissati, amhka phsuka bhavissati, uggahpema na
sursoabhvanti. Te sura dya khajjakamase ceva loasakkhar ca dussante bandhitv
mlakande gahetv tassa rjakulato gacchantassa magga olokayamn nisditv ta gacchanta
disv sura pivitv loasakkhara mukhe khipitv mlakanda asitv vassasata jva smi,
sehiputta, ta nissya maya khdanapivanasamatth bhaveyymti hasu. So tesa vacana
www.tipitaka.org Vipassana Research Institute
Page 257 sur 448
sutv pacchato gacchanta cpahka pucchi ki ete pivantti. Eka pnaka, smti.
Manpajtika etanti. Smi, imasmi jvaloke imin sadisa ptabbayuttaka nma natthti. So
eva sante maypi ptu vaatti thoka thoka harpetv pivati. Athassa nacirasseva te dhutt
pivanabhva atv ta parivrayisu. Gacchante kle parivro mah ahosi. So satenapi satadvayenapi
sura harpetv pivanto imin anukkameneva nisinnahndsu kahpaarsi hapetv sura
pivanto imin ml haratha, imin gandhe, aya jano jute cheko, aya nacce, aya gte, aya
vdite. Imassa sahassa detha, imassa dve sahassnti eva vikiranto nacirasseva attano santaka
astikoidhana khepetv kha te, smi, dhananti vutte ki bhariyya me santaka natthti. Atthi,
smti. Tena hi ta harathti. Tampi tatheva khepetv anupubbena khettarmuyynayoggdikampi
antamaso bhjanabhaakampi attharaapvuraanisdanampi sabba attano santaka vikkiitv
khdi. Atha na mahallakakle yehissa kulasantaka geha vikkiitv gahita, te ta geh nharisu.
So bhariya dya parajanassa gehabhitti nissya vasanto kaplakhaa dya bhikkhya caritv
janassa ucchihaka bhujitu rabhi.
Atha na ekadivasa sanaslya dvre hatv daharasmaerehi diyyamna
ucchihakabhojana paiggahanta disv satth sita ptvksi. Atha na nandatthero sitakraa
pucchi. Satth sitakraa kathento passnanda, ima mahdhanasehiputta imasmi nagare
dveastikoidhana khepetv bhariya dya bhikkhya caranta. Sace hi aya pahamavaye bhoge
akhepetv kammante payojayissa, imasmiyeva nagare aggasehi abhavissa. Sace pana nikkhamitv
pabbajissa, arahatta ppuissa, bhariypissa angmiphale patihahissa. Sace majjhimavaye bhoge
akhepetv kammante payojayissa, dutiyasehi abhavissa, nikkhamitv pabbajanto angm abhavissa.
Bhariypissa sakadgmiphale patihahissa. Sace pacchimavaye bhoge akhepetv kammante
payojayissa, tatiyasehi abhavissa, nikkhamitv pabbajantopi sakadgm abhavissa, bhariypissa
sotpattiphale patihahissa. Idni panesa gihibhogatopi parihno smaatopi. Parihyitv ca pana
sukkhapallale kocasakuo viya jtoti vatv im gth abhsi
155. Acaritv brahmacariya, aladdh yobbane dhana;
Jiakocva jhyanti, khamaccheva pallale.
156. Acaritv brahmacariya, aladdh yobbane dhana;
Senti cptikhva, purni anutthunanti.
Tattha acaritvti brahmacariyavsa avasitv. Yobbaneti anuppanne v bhoge uppdetu
uppanne v bhoge rakkhitu samatthakle dhanampi alabhitv. Khamaccheti te evarp bl
udakassa abhv khamacche pallale parikkhapatt jiakoc viya avajhyanti. Ida vutta hoti
pallale udakassa abhvo viya hi imesa vasanahnassa abhvo, macchna khabhvo viya imesa
bhogna abhvo, khapattna kocna uppatitv gamanbhvo viya imesa idni
jalathalapathdhi bhoge sahpetu asamatthabhvo. Tasm te khapatt koc viya ettheva bajjhitv
avajhyantti. Cptikhvti cpato atikh, cp vinimuttti attho. Ida vutta hoti yath cp
vinimutt sar yathvega gantv patit, ta gahetv ukkhipante asati tattheva upacikna bhatta
honti, eva imepi tayo vaye atikkant idni attna uddharitu asamatthatya maraa upagamissanti.
Tena vutta senti cptikhvti. Purni anutthunanti iti amhehi khdita iti ptanti
pubbe katni khditapivitanaccagtavditdni anutthunant socant anusocant sentti.
Desanvasne bah sotpattiphaldni ppuisti.
Mahdhanasehiputtavatthu navama.
Jarvaggavaan nihit.
Ekdasamo vaggo.
www.tipitaka.org Vipassana Research Institute
Page 258 sur 448
12. Attavaggo
1. Bodhirjakumravatthu
Attnaceti ima dhammadesana satth bhesakavane viharanto bodhirjakumra rabbha
kathesi.
So kira pathavtale aehi psdehi asadisarpa kse uppatamna viya kokanuda nma
psda kretv vahaki pucchi ki tay aatthpi evarpo psdo katapubbo, udhu
pahamasippameva te idanti. Pahamasippameva, devti ca vutte cintesi sace aya aassapi
evarpa psda karissati, aya psdo anacchariyo bhavissati. Ima may mretu v hatthapde
vssa chinditu akkhni v uppetu vaati, eva aassa psda na karissatti. So tamattha
attano piyasahyakassa sajvakaputtassa nma mavakassa kathesi. So cintesi nissasaya esa
vahaki nsessati, anaggho sipp, so mayi passante m nassatu, saamassa dassmti. So ta
upasakamitv psde te kamma nihita, noti pucchitv nihitanti vutte rjakumro ta
nsetukmo attna rakkheyysti ha. Vahakpi bhaddaka te, smi, kata mama rocentena,
ahamettha kattabba jnissmti vatv ki, samma, amhka psde kamma nihitanti
rjakumrena puho na tva, deva, nihita, bahu avasihanti ha. Ki kamma nma
avasihanti? Pacch, deva, cikkhissmi, drni tva harpethti. Ki drni nmti? Nissrni
sukkhadrni, devti. So harpetv adsi. Atha na ha deva, te ito pahya mama santika
ngantabba. Ki kra? Sukhumakamma karontassa hi aehi saddhi sallapantassa me
kammavikkhepo hoti, hravelya pana me bhariyva hra harissatti. Rjakumropi sdhti
paissui. Sopi ekasmi gabbhe nisditv tni drni tacchetv attano puttadrassa anto nisdanayogga
garuasakua katv hravelya pana bhariya ha gehe vijjamnaka sabba vikkiitv
hiraasuvaa gahhti. Rjakumropi vahakissa anikkhamanatthya geha parikkhipitv
rakkha hapesi. Vahakpi sakuassa nihitakle ajja sabbepi drake gahetv gaccheyysti
bhariya vatv bhuttaptarso puttadra sakuassa kucchiya nisdpetv vtapnena nikkhamitv
palyi. So tesa, deva, vahak palyatti kandantnayeva gantv himavante otaritv eka
nagara mpetv kahavhanarj nma jto.
Rjakumropi psdamaha karissmti satthra nimantetv psde catujjtiyagandhehi
paribhaika katv pahamaummrato pahya celapaika patthari. So kira aputtako, tasm
sacha putta v dhtara v lacchmi, satth ima akkamissatti cintetv patthari. So satthari
gate satthra pacapatihitena vanditv patta gahetv pavisatha, bhanteti ha. Satth na pvisi,
so dutiyampi tatiyampi yci. Satth apavisitvva nandatthera olokesi. Thero olokitasayeva
vatthna anakkamanabhva atv ta saharatu, rjakumra, dussni, na bhagav celapaika
akkamissati, pacchimajanata tathgato oloketti dussni saharpesi. So dussni saharitv
satthra antonivesana pavesatv ygukhajjakena sammnetv ekamanta nisinno vanditv ha
bhante, aha tumhka upakrako tikkhattu saraa gato, kucchigato ca kiramhi ekavra
saraa gato, dutiya taruadrakakle, tatiya viubhva pattakle. Tassa me kasm celapaika
na akkamitthti? Ki pana tva, kumra, cintetv celni attharti? Sace putta v dhtara v
lacchmi, satth me celapaika akkamissatti ida cintetv, bhanteti. Tenevha ta na akkaminti.
Ki panha, bhante, putta v dhtara v neva lacchmti? ma, kumrti. Ki krati?
Purimakaattabhve jyya saddhi pamda pannattti. Kasmi kle, bhanteti? Athassa satth
atta haritv dassesi
Atte kira anekasat manuss mahatiy nvya samudda pakkhandisu. Nv samuddamajjhe
bhijji. Dve jayampatik eka phalaka gahetv antaradpaka pavisisu, ses sabbe tattheva marisu.
Tasmi kho pana dpake mahsakuasagho vasati. Te aa khditabbaka adisv chtajjhatt
sakuaani agresu pacitv khdisu, tesu appahontesu sakuacchpe gahetv khdisu. Eva
pahamavayepi majjhimavayepi pacchimavayepi khdisuyeva. Ekasmimpi vaye appamda
www.tipitaka.org Vipassana Research Institute
Page 259 sur 448
npajjisu, ekopi ca nesa appamda npajji.
Satth ida tassa pubbakamma dassetv sace hi tva, kumra, tad ekasmimpi vaye bhariyya
saddhi appamda pajjissa, ekasmimpi vaye putto v dht v uppajjeyya. Sace pana vo ekopi
appamatto abhavissa, ta paicca putto v dht v uppajjissa. Kumra, attnahi piya maamnena
tsupi vayesu appamattena att rakkhitabbo, eva asakkontena ekavayepi rakkhitabboyevti vatv
ima gthamha
157. Attnace piya ja, rakkheyya na surakkhita;
Tia aatara yma, paijaggeyya paitoti.
Tattha ymanti satth attano dhammissaratya desankusalatya ca idha tia vayna
aatara vaya ymanti katv desesi, tasm evamettha attho veditabbo. Sace attna piya
jneyya, rakkheyya na surakkhitanti yath so surakkhito hoti, eva na rakkheyya. Tattha sace gh
samno attna rakkhissmti uparipsdatale susavuta gabbha pavisitv sampannrakkho
hutv vasantopi, pabbajito hutv susavute pihitadvravtapne lee viharantopi attna na
rakkhatiyeva. Gih pana samno yathbala dnasldni puni karonto, pabbajito v pana
vattapaivattapariyattimanasikresu ussukka pajjanto attna rakkhati nma. Eva tsu vayesu
asakkonto aatarasmimpi vaye paitapuriso attna paijaggatiyeva. Sace hi gihibhto pahamavaye
khipasutatya kusala ktu na sakkoti, majjhimavaye appamattena hutv kusala ktabba. Sace
majjhimavaye puttadra posento kusala ktu na sakkoti, pacchimavaye ktabbameva. Evampi
karontena att paijaggitova hoti. Eva akarontassa pana att piyo nma na hoti, apyaparyaameva
na karoti. Sace pana pabbajito pahamavaye sajjhya karonto dhrento vcento vattapaivatta
karonto pamda pajjati, majjhimavaye appamattena samaadhammo ktabbo. Sace pahamavaye
uggahitapariyattiy ahakatha vinicchaya krakraaca pucchanto majjhimavaye pamda
pajjati, pacchimavaye appamattena samaadhammo ktabboyeva. Evampi karontena att paijaggitova
hoti. Eva akarontassa pana att piyo nma na hoti, pacchnutpeneva na tpetti.
Desanvasne bodhirjakumro sotpattiphale patihahi, sampattaparisyapi stthik
dhammadesan ahosti.
Bodhirjakumravatthu pahama.
2. Upanandasakyaputtattheravatthu
Attnameva pahamanti ima dhammadesana satth jetavane viharanto upananda
sakyaputta rabbha kathesi.
So kira thero dhammakatha kathetu cheko. Tassa appicchatdipaisayutta dhammakatha
sutv bah bhikkhu ta ticvarehi pjetv dhutagni samdiyisu. Tehi vissahaparikkhre soyeva
gahi. So ekasmi antovasse upakahe janapada agamsi. Atha na ekasmi vihre daharasmaer
dhammakathikapemena, bhante, idha vassa upethti vadisu. Idha kittaka vassvsika
labbhatti pucchitv tehi ekeko sakoti vutte tattha uphan hapetv aa vihra agamsi.
Dutiya vihra gantv idha ki labbhatti pucchitv dve sakti vutte kattarayahi hapesi.
Tatiya vihra gantv idha ki labbhatti pucchitv tayo sakti vutte tattha udakatumba
hapesi. Catuttha vihra gantv idha ki labbhatti pucchitv cattro sakti vutte sdhu
idha vasissmti tattha vassa upagantv gahahnaceva bhikkhnaca dhammakatha kathesi. Te
na bahhi vatthehi ceva cvarehi ca pjesu. So vuhavasso itaresupi vihresu ssana pesetv
may parikkhrassa hapitatt vassvsika laddhabba, ta me pahiantti sabba harpetv
ynaka pretv pysi.
www.tipitaka.org Vipassana Research Institute
Page 260 sur 448
Athekasmi vihre dve daharabhikkh dve sake ekaca kambala labhitv tuyha sak
hontu, mayha kambaloti bhjetu asakkont maggasampe nisditv vivadanti. Te ta thera
gacchanta disv, bhante, tumhe no bhjetv dethti vadisu. Tumheyeva bhjethti. Na sakkoma,
bhante, tumheyeva no bhjetv dethti. Tena hi mama vacane hassathti. ma, hassmti. Tena hi
sdhti tesa dve sake datv aya dhammakatha kathentna amhka prupanrahoti
mahaggha kambala dya pakkmi. Daharabhikkh vippaisrino hutv satthu santika gantv
tamattha rocesu. Satth na, bhikkhave, idneva tumhka santaka gahetv tumhe vippaisrino
karoti, pubbepi aksiyevti vatv atta hari
Attasmi anutracr ca gambhracr cti dve udd mahanta rohitamaccha labhitv mayha
ssa hotu, tava naguhanti vivdpann bhjetu asakkont eka sigla disv hasu
mtula, ima no bhjetv dehti. Aha ra vinicchayahne hapito, tattha cira nisditv
jaghavihratthya gatomhi, idni me okso natthti. Mtula, m eva karotha, bhjetv eva no dethti.
Mama vacane hassathti. hassma, mtulti. Tena hi sdhti so ssa chinditv ekamante aksi,
naguha ekamante. Katv ca pana, tt, yena vo anutre carita, so naguha gahtu. Yena
gambhre carita, tassa ssa hotu. Aya pana majjhimo khao mama vinicchayadhamme hitassa
bhavissatti te sapento
Anutracri naguha, ssa gambhracrino;
Accya majjhimo khao, dhammahassa bhavissatti. (j. 1.7.33)
Ima gtha vatv majjhimakhaa dya pakkmi. Tepi vippaisrino ta oloketv ahasu.
Satth ima atta dassetv evamesa attepi tumhe vippaisrino aksiyevti te bhikkh
sapetv upananda garahanto, bhikkhave, para ovadantena nma pahamameva att patirpe
patihpetabboti vatv ima gthamha
158. Attnameva pahama, patirpe nivesaye;
Athaamanusseyya, na kilisseyya paitoti.
Tattha patirpe nivesayeti anucchavike gue patihpeyya. Ida vutta hoti yo
appicchatdiguehi v ariyavasapaipaddhi v para anussitukmo, so attnameva pahama
tasmi gue patihpeyya. Eva patihpetv athaa tehi guehi anusseyya. Attnahi tattha
anivesetv kevala parameva anussamno parato ninda labhitv kilissati nma, tattha attna
nivesetv anussamno parato pasasa labhati, tasm na kilissati nma. Eva karonto paito na
kilisseyyti.
Desanvasne te bhikkh sotpattiphale patihahisu, mahjanasspi stthik dhammadesan
ahosti.
Upanandasakyaputtattheravatthu dutiya.
3. Padhnikatissattheravatthu
Attnaceti ima dhammadesana satth jetavane viharanto padhnikatissatthera rabbha
kathesi.
So kira satthu santike kammahna gahetv pacasate bhikkh dya arae vassa upagantv,
vuso, dharamnakassa buddhassa santike vo kammahna gahita, appamattva samaadhamma
karothti ovaditv saya gantv nipajjitv supati. Te bhikkh pahamayme cakamitv
majjhimayme vihra pavisanti. So niddyitv pabuddhakle tesa santika gantv ki tumhe
www.tipitaka.org Vipassana Research Institute
Page 261 sur 448
nipajjitv niddyissmti gat, sgha nikkhamitv samaadhamma karothti vatv saya
gantv tatheva supati. Itare majjhimayme bahi cakamitv pacchimayme vihra pavisanti. So punapi
pabujjhitv tesa santika gantv te vihr nharitv saya puna gantv tatheva supati. Tasmi
niccakla eva karonte te bhikkh sajjhya v kammahna v manasiktu nsakkhisu, citta
aathatta agamsi. Te amhka cariyo ativiya raddhavriyo, pariggahissma nanti
pariggahant tassa kiriya disv nahamh, vuso, cariyo no tuccharava ravatti vadisu.
Tesa ativiya niddya kilamantna ekabhikkhupi visesa nibbattetu nsakkhi. Te vuhavass
satthu santika gantv satthr katapaisanthr ki, bhikkhave, appamatt hutv samaadhamma
karitthti pucchit tamattha rocesu. Satth na, bhikkhave, idneva, pubbepesa tumhka
antaryamaksiyevti vatv tehi ycito
Amtpitarasavaho, ancerakule vasa;
Nya kla akla v, abhijnti kukkuoti. (j. 1.1.119)
Ima aklarvikukkuajtaka vitthretv kathesi. Tad hi so kukkuo aya padhnikatissatthero
ahosi, ime paca sat bhikkh te mav ahesu, dispmokkho cariyo ahamevti satth ima
jtaka vitthretv, bhikkhave, para ovadantena nma att sudanto ktabbo. Eva ovadanto hi
sudanto hutv dameti nmti vatv ima gthamha
159. Attnace tath kayir, yathamanussati;
Sudanto vata dametha, att hi kira duddamoti.
Tassattho yo hi bhikkhu pahamaymdsu cakamitabbanti vatv para ovadati, saya
cakamandni adhihahanto attnace tath kayir, yathamanussati, eva sante sudanto vata
damethti yena guena para anussati, tena attan sudanto hutv dameyya. Att hi kira duddamoti
ayahi att nma duddamo. Tasm yath so sudanto hoti, tath dametabboti.
Desanvasne paca satpi te bhikkh arahatta ppuisti.
Padhnikatissattheravatthu tatiya.
4. Kumrakassapamtuthervatthu
Att hi attano nthoti ima dhammadesana satth jetavane viharanto kumrakassapattherassa
mtara rabbha kathesi.
S kira rjagahanagare sehidht viuta pattaklato pahya pabbajja yci. Atha s
punappuna ycamnpi mtpitna santik pabbajja alabhitv vayappatt patikula gantv
patidevat hutv agra ajjhvasi. Athass na cirasseva kucchismi gabbho patihahi. S gabbhassa
patihitabhva ajnitvva smika rdhetv pabbajja yci. Atha na so mahantena sakkrena
bhikkhunupassaya netv ajnanto devadattapakkhikna bhikkhunna santike pabbjesi. Aparena
samayena bhikkhuniyo tass gabbhinibhva atv thi ki idanti vutt nha, ayye, jnmi
kimeta, sla vata me arogamevti. Bhikkhuniyo ta devadattassa santika netv aya
bhikkhun saddhpabbajit, imiss maya gabbhassa patihitabhva jnma, kla na jnma, ki
dni karomti pucchisu. Devadatto m mayha ovdakrikna bhikkhunna ayaso uppajjatti
ettakameva cintetv uppabbjetha nanti ha. Ta sutv s dahar m ma, ayye, nsetha, nha
devadatta uddissa pabbajit, etha, ma satthu santika jetavana nethti. T ta dya jetavana
gantv satthu rocesu. Satth tass gihikle gabbho patihitoti jnantopi paravdamocanattha
rjna pasenadikosala mahanthapiika caanthapiika viskhupsika ani ca
mahkulni pakkospetv uplitthera pesi gaccha, imiss daharya bhikkhuniy
catuparisamajjhe kamma parisodhehti. Thero rao purato viskha pakkospetv ta
www.tipitaka.org Vipassana Research Institute
Page 262 sur 448
adhikaraa paicchpesi. S sipkra parikkhippetv antosiya tass
hatthapdanbhiudarapariyosnni oloketv msadivase samnetv gihibhve imya gabbho laddhoti
atv therassa tamattha rocesi. Athass thero parisamajjhe parisuddhabhva patihpesi. S
aparena samayena padumuttarabuddhassa pdamle patthitapatthana mahnubhva putta vijyi.
Athekadivasa rj bhikkhunupassayasampena gacchanto drakasadda sutv ki idanti
pucchitv, deva, ekiss bhikkhuniy putto jto, tassesa saddoti vutte ta kumra attano ghara
netv dhtna adsi. Nmaggahaadivase cassa kassapoti nma katv kumraparihrena vahitatt
kumrakassapoti sajnisu. So kmaale drake paharitv nimmtpitikenamh pahati vutte
rjna upasakamitv, deva, ma nimmtpitikoti vadanti, mtara me cikkhathti pucchitv
ra dhtiyo dassetv im te mtaroti vutte na ettik me mtaro, ekya me mtar bhavitabba,
ta me cikkhathti ha. Rj na sakk ima vacetunti cintetv, tta, tava mt bhikkhun, tva
may bhikkhunupassay ntoti. So tvatakeneva samuppannasavego hutv, tta, pabbjetha manti
ha. Rj sdhu, ttti ta mahantena sakkrena satthu santike pabbjesi. So laddhpasampado
kumrakassapattheroti payi. So satthu santike kammahna gahetv araa pavisitv
vyamitv visesa nibbattetu asakkonto puna kammahna visesetv gahessmti satthu
santika gantv andhavane vihsi.
Atha na kassapabuddhakle ekato samaadhamma katv angmiphala patv brahmaloke
nibbattabhikkhu brahmalokato gantv pannarasa pahe pucchitv ime pahe hapetv satthra ao
byktu samattho nma natthi, gaccha, satthu santike imesa attha uggahti uyyojesi. So tath
katv pahavissajjanvasne arahatta ppui. Tassa pana nikkhantadivasato pahya dvdasa vassni
mtubhikkhuniy akkhhi assni pavattisu. S puttaviyogadukkhit assutinteneva mukhena bhikkhya
caramn antaravthiya thera disvva, putta, puttti viravant ta gahitu upadhvamn
parivattitv pati. S thanehi khra mucantehi uhahitv allacvar gantv thera gahi. So cintesi
sacya mama santik madhuravacana labhissati, vinassissati. Thaddhameva katv imya saddhi
sallapissmti. Atha na ha ki karont vicarasi, sinehamattampi chinditu na sakkosti. S
aho kakkha therassa kathti cintetv ki vadesi, ttti vatv punapi tena tatheva vutt cintesi
aha imassa kra dvdasa vassni assni sandhretu na sakkomi, aya paneva thaddhahadayo,
ki me iminti puttasineha chinditv tadivasameva arahatta ppui.
Aparena samayena dhammasabhya katha samuhpesu vuso, devadattena eva
upanissayasampanno kumrakassapo ca ther ca nsit, satth pana tesa patih jto, aho buddh nma
loknukampakti. Satth gantv kya nuttha, bhikkhave, etarahi kathya sannisinnti pucchitv
imya nmti vutte na, bhikkhave, idneva aha imesa paccayo patih jto, pubbepi nesa
aha patih ahosiyevti vatv
Nigrodhameva seveyya, na skhamupasavase;
Nigrodhasmi mata seyyo, yace skhasmi jvitanti. (j. 1.1.12; 1.10.81)
Ima nigrodhajtaka vitthrena kathetv tad skhamigo devadatto ahosi, parispissa
devadattaparis, vrappatt migadhenu ther ahosi, putto kumrakassapo, gabbhinmigiy jvita
pariccajitv gato nigrodhamigarj pana ahamevti jtaka samodhnetv puttasineha chinditv
theriy attanva attano patihnakatabhva paksento, bhikkhave, yasm parassa attani hitena
saggaparyaena v maggaparyaena v bhavitu na sakk, tasm attva attano ntho, paro ki
karissatti vatv ima gthamha
160. Att hi attano ntho, ko hi ntho paro siy;
Attan hi sudantena, ntha labhati dullabhanti.
Tattha nthoti patih. Ida vutta hoti yasm attani hitena attasampannena kusala katv
www.tipitaka.org Vipassana Research Institute
Page 263 sur 448
sagga v ppuitu, magga v bhvetu, phala v sacchiktu sakk. Tasm hi attva
attano patih hoti, paro ko nma kassa patih siy. Attan eva hi sudantena nibbisevanena
arahattaphalasakhta dullabha ntha labhati. Arahattahi sandhya idha ntha labhati
dullabhanti vutta.
Desanvasne bah sotpattiphaldni ppuisti.
Kumrakassapamtuthervatthu catuttha.
5. Mahklaupsakavatthu
Attan hi kata ppanti ima dhammadesana satth jetavane viharanto eka mahkla
nma sotpannaupsaka rabbha kathesi.
So kira msassa ahadivasesu uposathiko hutv vihre sabbaratti dhammakatha suti. Atha
ratti cor ekasmi gehe sandhi chinditv bhaaka gahetv lohabhjanasaddena pabuddhehi
smikehi anubaddh gahitabhaa chaetv palyisu. Smikpi te anubandhisuyeva, te dis
pakkhandisu. Eko pana vihramagga gahetv mahklassa ratti dhammakatha sutv ptova
pokkharaitre mukha dhovantassa purato bhaika chaetv palyi. Core anubandhitv
gatamanuss bhaika disv tva no gehasandhi chinditv bhaika haritv dhamma suanto
viya vicarasti ta gahetv pothetv mretv chaetv agamisu. Atha na ptova pnyaghaa
dya gat daharasmaer disv vihre dhammakatha sutv sayitaupsako ayutta maraa
labhatti vatv satthu rocesu. Satth ma, bhikkhave, imasmi attabhve klena appatirpa
maraa laddha, pubbe katakammassa pana tena yuttameva laddhanti vatv tehi ycito tassa
pubbakamma kathesi
Atte kira brasirao vijite ekassa paccantagmassa aavimukhe cor paharanti. Rj
aavimukhe eka rjabhaa hapesi, so bhati gahetv manusse orato pra neti, prato ora neti.
Atheko manusso abhirpa attano bhariya caynaka ropetv ta hna agamsi. Rjabhao ta
itthi disvva sajtasineho tena aavi no, smi, atikkmehti vuttepi idni viklo, ptova
atikkmessmti ha. So saklo, smi, idneva no nehti. Nivatta, bho, amhkayeva gehe hro ca
nivso ca bhavissatti. So neva nivattitu icchi. Itaro purisna saa datv ynaka nivattpetv
anicchantasseva dvrakohake nivsa datv hra paiydpesi. Tassa pana gehe eka mairatana
atthi. So ta tassa ynakantare pakkhippetv paccsakle corna pavihasadda kresi. Athassa
puris mairatana, smi, corehi haanti rocesu. So gmadvresu rakkha hapetv
antogmato nikkhamante vicinathti ha. Itaropi ptova ynaka yojetv pysi. Athassa ynaka
sodhent attan hapita mairatana disv santajjetv tva mai gahetv palyasti pothetv
gahito no, smi, coroti gmabhojakassa dassesu. So bhatakassa vata me gehe nivsa datv
bhatta dinna, mai gahetv gato, gahatha na ppapurisanti pothpetv mretv chapesi.
Ida tassa pubbakamma. So tato cuto avcimhi nibbattitv tattha dgharatta paccitv vipkvasesena
attabhvasate tatheva pothito maraa ppui.
Eva satth mahklassa pubbakamma dassetv, bhikkhave, eva ime satte attan
katappakammameva catsu apyesu abhimatthatti vatv ima gthamha
161. Attan hi kata ppa, attaja attasambhava;
Abhimatthati dummedha, vajiravasmamaya mainti.
Tattha vajiravasmamaya mainti vajirava asmamaya mai. Ida vutta hoti yath
psamaya psasambhava vajira tameva asmamaya mai attano uhnahnasakhta
psamai khditv chidda chidda khaa khaa katv aparibhoga karoti, evameva attan
www.tipitaka.org Vipassana Research Institute
Page 264 sur 448
kata attani jta attasambhava ppa dummedha nippaa puggala catsu apyesu
abhimatthati kantati viddhasetti.
Desanvasne sampattabhikkh sotpattiphaldni ppuisti.
Mahklaupsakavatthu pacama.
6. Devadattavatthu
Yassa accantadusslyanti ima dhammadesana satth veuvane viharanto devadatta rabbha
kathesi.
Ekasmihi divase bhikkh dhammasabhya katha samuhpesu vuso, devadatto dusslo
ppadhammo dusslyakraena vahitya tahya ajtasattu sagahitv mahanta lbhasakkra
nibbattetv ajtasattu pituvadhe samdapetv tena saddhi ekato hutv nnappakrena tathgatassa
vadhya parisakkatti. Satth gantv kya nuttha, bhikkhave, etarahi kathya sannisinnti
pucchitv imya nmti vutte na, bhikkhave, idneva, pubbepi devadatto nnappakrena mayha
vadhya parisakkatti vatv kurugamigajtakdni (j. 1.2.111-2) kathetv, bhikkhave,
accantadusslapuggala nma dusslyakra uppann tah mluv viya sla pariyonandhitv
sambhajamn niraydsu pakkhipatti vatv ima gthmha
162. Yassa accantadusslya, mluv slamivotthata;
Karoti so tathattna, yath na icchat disoti.
Tattha accantadusslyanti ekantadusslabhvo. Gih v jtito pahya dasa akusalakammapathe
karonto, pabbajito v upasampannadivasato pahya garukpatti pajjamno accantadusslo nma.
Idha pana yo dvsu tsu attabhvesu dusslo, etassa gatiy gata dusslabhva sandhyeta vutta.
Dusslabhvoti cettha dusslassa cha dvrni nissya uppann tah veditabb. Mluv
slamivotthatanti yassa puggalassa ta tahsakhta dusslya yath nma mluv sla ottharant
deve vassante pattehi udaka sampaicchitv sambhajanavasena sabbatthakameva pariyonandhati,
eva attabhva otthata pariyonandhitv hita. So mluvya sambhajitv bhmiya ptiyamno
rukkho viya tya dusslyasakhtya tahya sambhajitv apyesu ptiyamno, yath na
anatthakmo diso icchati, tath attna karoti nmti attho.
Desanvasne bah sotpattiphaldni ppuisti.
Devadattavatthu chaha.
7. Saghabhedaparisakkanavatthu
Sukarnti ima dhammadesana satth veuvane viharanto saghabhedaparisakkana rabbha
kathesi.
Ekadivasahi devadatto saghabhedya parisakkanto yasmanta nanda piya caranta
disv attano adhippya rocesi. Ta sutv thero satthu santika gantv bhagavanta etadavoca
idhha, bhante, pubbahasamaya nivsetv pattacvaramdya rjagaha piya pvisi. Addas
kho ma, bhante, devadatto rjagahe piya caranta. Disv yenha tenupasakami, upasakamitv
ma etadavoca ajjatagge dnha, vuso nanda, aatreva bhagavat aatra bhikkhusaghena
uposatha karissmi saghakammacti. Ajja bhagav devadatto sagha bhindissati, uposathaca
karissati saghakammni cti. Eva vutte satth
www.tipitaka.org Vipassana Research Institute
Page 265 sur 448
Sukara sdhun sdhu, sdhu ppena dukkara;
Ppa ppena sukara, ppamariyehi dukkaranti. (ud. 48)
Ima udna udnetv, nanda, attano ahitakamma nma sukara, hitakammameva dukkaranti
vatv ima gthamha
163. Sukarni asdhni, attano ahitni ca;
Ya ve hitaca sdhuca, ta ve paramadukkaranti.
Tassattho yni kammni asdhni svajjni apyasavattanikattyeva attano ahitni ca honti,
tni sukarni. Ya pana sugatisavattanikatt attano hitaca anavajjatthena sdhuca
sugatisavattanikaceva nibbnasavattanikaca kamma, ta pcnaninnya gagya ubbattetv
pacchmukhakaraa viya atidukkaranti.
Desanvasne bah sotpattiphaldni ppuisti.
Saghabhedaparisakkanavatthu sattama.
8. Klattheravatthu
Yo ssananti ima dhammadesana satth jetavane viharanto klatthera rabbha kathesi.
Svatthiya kirek itth mtuhne hatv ta thera upahahi. Tass paivissakagehe manuss
satthu santike dhamma sutv gantv aho buddh nma acchariy, aho dhammadesan madhurti
pasasanti. S itth tesa katha sutv, bhante, ahampi satthu dhammadesana sotukmti tassa
rocesi. So tattha m gamti ta nivresi. S punadivase punadivasepti yvatatiya tena
nivriyamnpi sotukmva ahosi. Kasm so paneta nivresti? Eva kirassa ahosi satthu santike
dhamma sutv mayi bhijjissatti. S ekadivasa ptova bhuttaptars uposatha samdiyitv,
amma, sdhuka ayya pariviseyysti dhtara petv vihra agamsi. Dhtpiss ta
bhikkhu gatakle parivisitv kuhi mahupsikti vutt dhammassavanya vihra gatti ha.
So ta sutvva kucchiya uhitena hena santappamno idni s mayi bhinnti vegena gantv
satthu santike dhamma suamna disv satthra ha, bhante, aya itth dandh sukhuma
dhammakatha na jnti, imiss khandhdipaisayutta sukhuma dhammakatha akathetv
dnakatha v slakatha v kathetu vaatti. Satth tassajjhsaya viditv tva duppao
ppika dihi nissya buddhna ssana paikkosasi. Attaghtyeva vyamasti vatv ima
gthamha
164. Yo ssana arahata, ariyna dhammajvina;
Paikkosati dummedho, dihi nissya ppika;
Phalni kahakasseva, attaghtya phallatti.
Tassattho yo dummedho puggalo attano sakkrahnibhayena ppika dihi nissya
dhamma v sossma, dna v dassmti vadante paikkosanto arahata ariyna
dhammajvina buddhna ssana paikkosati, tassa ta paikkosana s ca ppik dihi
veusakhtassa kahakassa phalni viya hoti. Tasm yath kahako phalni gahanto attaghtya
phallati, attano ghtatthameva phalati, eva sopi attaghtya phallatti. Vuttampi ceta
Phala ve kadali hanti, phala veu phala naa;
Sakkro kpurisa hanti, gabbho assatari yathti. (cava. 335; a. ni. 4.68);
Desanvasne upsik sotpattiphale patihahi, sampattaparisyapi stthik dhammadesan ahosti.
www.tipitaka.org Vipassana Research Institute
Page 266 sur 448
Klattheravatthu ahama.
9. Caklaupsakavatthu
Attan hi katanti ima dhammadesana satth jetavane viharanto cakla upsaka rabbha
kathesi.
Ekadivasahi mahklavatthusmi vuttanayeneva umagacor smikehi anubaddh ratti vihre
dhammakatha sutv ptova vihr nikkhamitv svatthi gacchantassa tassa upsakassa purato
bhaika chaetv palyisu. Manuss ta disv aya ratti corakamma katv dhamma
suanto viya carati, gahatha nanti ta pothayisu. Kumbhadsiyo udakatittha gacchamn ta
disv apetha, smi, nya evarpa karotti ta mocesu. So vihra gantv, bhante, ahamhi
manussehi nsito, kumbhadsiyo me nissya jvita laddhanti bhikkhna rocesi. Bhikkh
tathgatassa tamattha rocesu. Satth tesa katha sutv, bhikkhave, caklaupsako
kumbhadsiyo ceva nissya, attano ca akaraabhvena jvita labhi. Ime hi nma satt attan
ppakamma katv niraydsu attanva kilissanti, kusala katv pana sugaticeva nibbnaca
gacchant attanva visujjhantti vatv ima gthamha
165. Attan hi kata ppa, attan sakilissati;
Attan akata ppa, attanva visujjhati;
Suddh asuddhi paccatta, no aa visodhayeti.
Tassattho yena attan akusalakamma kata hoti, so catsu apyesu dukkha anubhavanto
attanva sakilissati. Yena pana attan akata ppa, so sugaticeva nibbnaca gacchanto
attanva visujjhati. Kusalakammasakht suddhi akusalakammasakht ca asuddhi paccatta
krakasattna attaniyeva vipaccati. Ao puggalo aa puggala na visodhaye neva visodheti, na
kilesetti vutta hoti.
Desanvasne caklo sotpattiphale patihahi, sampattaparisyapi stthik dhammadesan
ahosti.
Caklaupsakavatthu navama.
10. Attadatthattheravatthu
Attadatthanti ima dhammadesana satth jetavane viharanto attadatthatthera rabbha kathesi.
Satthr hi parinibbnakle, bhikkhave, aha ito catumsaccayena parinibbyissmti vutte
uppannasaveg sattasat puthujjan bhikkh satthu santika avijahitv ki nu kho, vuso,
karissmti sammantayamn vicaranti. Attadatthatthero pana cintesi satth kira catumsaccayena
parinibbyissati, ahacamhi avtargo, satthari dharamneyeva arahattatthya vyamissmti. So
bhikkhna santika na gacchati. Atha na bhikkh kasm, vuso, tva neva amhka santika
gacchasi, na kici mantesti vatv satthu santika netv aya, bhante, eva nma karotti
rocayisu. So satthrpi kasm eva karosti vutte tumhe kira, bhante, catumsaccayena
parinibbyissatha, aha tumhesu dharantesuyeva arahattappattiy vyamissmti. Satth tassa
sdhukra datv, bhikkhave, yassa mayi sineho atthi, tena attadatthena viya bhavitu vaati. Na hi
gandhdhi pjent ma pjenti, dhammnudhammapaipattiy pana ma pjenti. Tasm aenapi
attadatthasadiseneva bhavitabbanti vatv ima gthamha
166. Attadattha paratthena, bahunpi na hpaye;
Attadatthamabhiya, sadatthapasuto siyti.
www.tipitaka.org Vipassana Research Institute
Page 267 sur 448
Tassattho gihibht tva kkaikamattampi attano attha sahassamattenpi parassa atthena na
hpaye. Kkaikamattenpi hissa attadatthova khdanya v bhojanya v nipphdeyya, na parattho.
Ida pana eva akathetv kammahnassena kathita, tasm attadattha na hpemti bhikkhun
nma saghassa uppanna cetiyapaisakharadikicca v upajjhydivatta v na hpetabba.
bhisamcrikavattahi prentoyeva ariyaphaldni sacchikaroti, tasm ayampi attadatthova. Yo pana
accraddhavipassako ajja v suve vti paivedha patthayamno vicarati, tena upajjhyavattdnipi
hpetv attano kiccameva ktabba. Evarpahi attadatthamabhiya aya me attano atthoti
sallakkhetv, sadatthapasuto siyti tasmi sake atthe uyyuttapayutto bhaveyyti.
Desanvasne so thero arahatte patihahi, sampattabhikkhnampi stthik dhammadesan ahosti.
Attadatthattheravatthu dasama.
Attavaggavaan nihit.
Dvdasamo vaggo.
13. Lokavaggo
1. Daharabhikkhuvatthu
Hna dhammanti ima dhammadesana satth jetavane viharanto aatara daharabhikkhu
rabbha kathesi.
Aataro kira thero daharabhikkhun saddhi ptova viskhya geha agamsi. Viskhya gehe
pacasatna bhikkhna dhuvaygu niccapaatt hoti. Thero tattha ygu pivitv daharabhikkhu
nisdpetv saya aa geha agamsi. Tena ca samayena viskhya puttassa dht ayyikya hne
hatv bhikkhna veyyvacca karoti. S tassa daharassa udaka parissvent ciya attano
mukhanimitta disv hasi, daharopi ta oloketv hasi. S ta hasamna disv chinnasso hasatti
ha. Atha na daharo tva chinnass, mtpitaropi te chinnassti akkosi. S rodamn mahnase
ayyikya santika gantv ki ida, ammti vutte tamattha rocesi. S daharassa santika
gantv, bhante, m kujjhi, na eta chinnakesanakhassa chinnanivsanaprupanassa majjhe
chinnakapla dya bhikkhya carantassa ayyassa agarukanti ha. Daharo ma, upsike, tva mama
chinnakesdibhva jnsi, imiss ma chinnassoti katv akkositu vaissatti. Viskh neva
dahara sapetu asakkhi, napi drika. Tasmi khae thero gantv kimida upsiketi
pucchitv tamattha sutv dahara ovadanto ha apehi, vuso, nya chinnakesanakhavatthassa
majjhe chinnakapla dya bhikkhya carantassa akkoso, tuh hohti. ma, bhante, ki tumhe
attano upahyika atajjetv ma tajjetha, ma chinnassoti akkositu vaissatti. Tasmi khae
satth gantv ki idanti pucchi. Viskh dito pahya ta pavatti rocesi. Satth tassa daharassa
sotpattiphalpanissaya disv may ima dahara anuvattitu vaatti cintetv viskha ha
ki pana viskhe tava drikya chinnakesdimattakeneva mama svake chinnasse katv akkositu
vaatti? Daharo tvadeva uhya ajali paggahetv, bhante, eta paha tumheva suhu jntha,
amhka upajjhyo ca upsik ca suhu na jnantti ha. Satth daharassa attano anukulabhva
atv kmagua rabbha hasanabhvo nma hno dhammo, hnaca nma dhamma sevitu
pamdena saddhi savasitu na vaatti vatv ima gthamha
167. Hna dhamma na seveyya, pamdena na savase;
Micchdihi na seveyya, na siy lokavahanoti.
Tattha hna dhammanti pacakmagua dhamma. So hi hno dhammo na antamaso
www.tipitaka.org Vipassana Research Institute
Page 268 sur 448
ohagodhipi paisevitabbo. Hnesu ca niraydsu hnesu nibbattpetti hno nma, ta na
seveyya. Pamdenti sativossaggalakkhaena pamdenpi na savase. Na seveyyti micchdihimpi
na gaheyya. Lokavahanoti yo hi eva karoti, so lokavahano nma hoti. Tasm eva akaraena
na siy lokavahanoti.
Desanvasne so daharo sotpattiphale patihahi, sampattnampi stthik dhammadesan ahosti.
Daharabhikkhuvatthu pahama.
2. Suddhodanavatthu
Uttiheti ima dhammadesana satth nigrodhrme viharanto pitara rabbha kathesi.
Ekasmihi samaye satth pahamagamanena kapilapura gantv thi katapaccuggamano
nigrodhrma patv tna mnabhindanatthya kse ratanacakama mpetv tattha cakamanto
dhamma desesi. t pasannacitt suddhodanamahrjna di katv vandisu. Tasmi
tisamgame pokkharavassa vassi. Ta rabbha mahjanena kathya samuhpitya na,
bhikkhave, idneva, pubbepi mayha tisamgame pokkharavassa vassiyevti vatv
vessantarajtaka (j. 2.22.1655 dayo) kathesi. Dhammadesana sutv pakkamantesu tsu ekopi
satthra na nimantesi. Rjpi mayha putto mama geha angantv kaha gamissatti
animantetvva agamsi. Gantv ca pana gehe vsatiy bhikkhusahassna ygudni paiydpetv
sanni papesi. Punadivase satth piya pavisanto ki nu kho attabuddh pitu nagara patv
ujukameva tikula pavisisu, udhu paipiy piya caristi vajjento paipiy caristi
disv pahamagehato pahya piya caranto pysi. Rhulamt psdatale nisinnva disv ta
pavatti rao rocesi. Rj saka sahpento vegena nikkhamitv satthra vanditv putta,
kasm ma nsesi, ativiya te piya carantena lajj uppdit, yutta nma vo imasmiyeva nagare
suvaasivikdhi vicaritv piya caritu, ki ma lajjpesti? Nha ta, mahrja, lajjpemi,
attano pana kulavasa anuvattmti. Ki pana, tta, piya caritv jvanavaso mama vasoti?
Neso, mahrja, tava vaso, mama paneso vaso. Anekni hi buddhasahassni piya caritvva
jvisti vatv dhamma desento im gth abhsi
168. Uttihe nappamajjeyya, dhamma sucarita care;
Dhammacr sukha seti, asmi loke paramhi ca.
169. Dhamma care sucarita, na na duccarita care;
Dhammacr sukha seti, asmi loke paramhi cti.
Tattha uttiheti uhahitv paresa gharadvre hatv gahetabbapie. Nappamajjeyyti
piacrikavattahi hpetv patabhojanni pariyesanto uttihe pamajjati nma, sapadna piya
caranto pana na pamajjati nma. Eva karonto uttihe nappamajjeyya. Dhammanti anesana pahya
sapadna caranto tameva bhikkhcariyadhamma sucarita care. Sukha setti desanmattameta,
eva paneta bhikkhcariyadhamma caranto dhammacr idha loke cathi iriypathehi sukha
viharatti attho. Na na duccaritanti vesiydibhede agocare caranto bhikkhcariyadhamma
duccarita carati nma. Eva acaritv dhamma care sucarita, na na duccarita care. Sesa
vuttatthameva.
Desanvasne rj sotpattiphale patihahi, sampattnampi stthik dhammadesan ahosti.
Suddhodanavatthu dutiya.
3. Pacasatavipassakabhikkhuvatthu
www.tipitaka.org Vipassana Research Institute
Page 269 sur 448
Yath pubbuakanti ima dhammadesana satth jetavane viharanto pacasate vipassake
bhikkh rabbha kathesi.
Te kira satthu santike kammahna gahetv araa pavisitv ghaent vyamant appavises
visesetv kammahna gahessmti satthu santika gacchant antarmagge
marcikammahna bhventva gamisu. Tesa vihra pavihakkhaeyeva devo vassi. Te tattha
tattha pamukhesu hatv dhrvegena uhahitv bhijjante pubbaake disv ayampi attabhvo uppajjitv
bhijjanatthena pubbuakasadisoyevti rammaa gahisu. Satth gandhakuiya nisinnova te
bhikkh oloketv tehi saddhi kathento viya obhsa pharitv ima gthamha
170. Yath pubbuaka passe, yath passe marcika;
Eva loka avekkhanta, maccurj na passatti.
Tattha marcikanti maykha. Te hi dratova gehasahndivasena upahitpi upagacchantna
agayhpag rittak tucchakva. Tasm yath uppajjitv bhijjanatthena pubbuaka
rittatucchdibhveneva passeyya, eva khandhdiloka avekkhanta maccurj na passatti attho.
Desanvasne te bhikkh hitahneyeva arahatta ppuisti.
Pacasatavipassakabhikkhuvatthu tatiya.
4. Abhayarjakumravatthu
Etha passathima lokanti ima dhammadesana satth veuvane viharanto abhayarjakumra
rabbha kathesi.
Tassa kira paccanta vpasametv gatassa pit bimbisro tussitv eka naccagtakusala
nakitthi datv sattha rajjamadsi. So sattha geh bahi anikkhantova rajjasiri anubhavitv
ahame divase nadtittha gantv nhatv uyyna pavisitv santatimahmatto viya tass itthiy
naccagta passanto nisdi. Spi takhaaeva santatimahmattassa nakitth viya satthakavtna
vasena klamaksi. Kumro tass klakiriyya uppannasoko na me ima soka hapetv satthra
ao nibbpetu sakkhissatti satthra upasakamitv, bhante, soka me nibbpethti ha.
Satth ta samasssetv tay hi, kumra, imiss itthiy evameva matakle rodantena pavattitna
assna anamatagge sasre pama natthti vatv tya desanya sokassa tanubhva atv,
kumra, m soci, blajanna sasdanahnametanti vatv ima gthamha
171. Etha passathima loka, citta rjarathpama;
Yattha bl visdanti, natthi sago vijnatanti.
Tattha te passathti rjakumrameva sandhyha. Ima lokanti ima khandhalokdisakhta
attabhva. Cittanti sattaratandivicitta rjaratha viya vatthlakrdicittita. Yattha blti
yasmi attabhve bl eva visdanti. Vijnatanti vijnantna paitna ettha rgasagdsu ekopi
sago natthti attho.
Desanvasne rjakumro sotpattiphale patihahi, sampattnampi stthik dhammadesan ahosti.
Abhayarjakumravatthu catuttha.
5. Sammajjanattheravatthu
Yo ca pubbeti ima dhammadesana satth jetavane viharanto sammajjanatthera rabbha
www.tipitaka.org Vipassana Research Institute
Page 270 sur 448
kathesi.
So kira pto v sya vti vela pama akatv abhikkhaa sammajjantova vicarati. So
ekadivasa sammajjani gahetv divhne nisinnassa revatattherassa santika gantv aya
mahkusto janassa saddhdeyya bhujitv gantv nisdati, ki nmetassa sammajjani gahetv
eka hna sammajjitu na vaatti ha. Thero ovdamassa dassmti cintetv ehvusoti. Ki,
bhanteti? Gaccha nhatv ehti. So tath aksi. Atha na thero ekamanta nisdpetv ovadanto ha
vuso, bhikkhun nma na sabbakla sammajjantena vicaritu vaati, pto eva pana sammajjitv
piya caritv piaptapaikkantena gantv rattihne v divhne v nisinnena dvattiskra
sajjhyitv attabhve khayavaya pahapetv syanhe uhya sammajjitu vaati, niccakla
asammajjitv attanopi nma okso ktabboti. So therassa ovde hatv na cirasseva arahatta ppui.
Ta ta hna uklpa ahosi. Atha na bhikkh hasu vuso sammajjanatthera, ta ta
hna uklpa kasm na sammajjasti? Bhante, may pamdakle eva kata, idnmhi
appamattoti. Bhikkh aya thero aa bykarotti satthu rocesu. Satth ma, bhikkhave,
mama putto pubbe pamdakle sammajjanto vicari, idni pana maggaphalasukhena vtinmento na
sammajjatti vatv ima gthamha
172. Yo ca pubbe pamajjitv, pacch so nappamajjati;
Soma loka pabhseti, abbh muttova candimti.
Tassattho yo puggalo pubbe vattapaivattakaraena v sajjhydhi v pamajjitv pacch
maggaphalasukhena vtinmento nappamajjati, so abbhdhi mutto candova oksaloka maggaena
ima khandhdiloka obhseti, ekloka karotti.
Desanvasne bah sotpattiphaldni ppuisti.
Sammajjanattheravatthu pacama.
6. Agulimlattheravatthu
Yassa ppanti ima dhammadesana satth jetavane viharanto agulimlatthera rabbha
kathesi. Vatthu agulimlasuttantavaseneva (ma. ni. 2.347 dayo) veditabba.
Thero pana satthu santike pabbajitv arahatta ppui. Atha kho yasm agulimlo rahogato
paisallno vimuttisukhapaisaved. Tya velya ima udna udnesi
Yo ca pubbe pamajjitv, pacch so nappamajjati;
Soma loka pabhseti, abbh muttova candimti.
din nayena udna udnetv anupdisesya nibbnadhtuy parinibbuto. Bhikkh kaha nu kho,
vuso, thero uppannoti dhammasabhya katha samuhpesu? Satth gantv kya nuttha,
bhikkhave, etarahi kathya sannisinnti pucchitv, bhante, agulimlattherassa
nibbattahnakathyti vutte parinibbuto ca, bhikkhave, mama puttoti. Bhante, ettake manusse
mretv parinibbutoti? ma, bhikkhave, so pubbe eka kalyamitta alabhitv ettaka
ppamaksi, pacch pana kalyamittapaccaya labhitv appamatto ahosi. Tenassa ta ppakamma
kusalena pihitanti vatv ima gthamha
173. Yassa ppa kata kamma, kusalena pidhyati;
Soma loka pabhseti, abbh muttova candimti.
Tattha kusalenti arahattamagga sandhya vutta. Sesa uttnatthamevti.
www.tipitaka.org Vipassana Research Institute
Page 271 sur 448
Desanvasne bah sotpattiphaldni ppuisti.
Agulimlattheravatthu chaha.
7. Pesakradhtvatthu
Andhabhtoti ima dhammadesana satth aggave cetiye viharanto eka pesakradhtara
rabbha kathesi.
Ekadivasahi avivsino satthari avi sampatte nimantetv dna adasu. Satth
bhattakiccvasne anumodana karonto addhuva me jvita, dhuva me maraa, avassa may
maritabbameva, maraapariyosna me jvita, jvitameva aniyata, maraa niyatanti eva
maraassati bhvetha. Yesahi maraassati abhvit, te pacchime kle svisa disv
bhtaadaapuriso viya santsappatt bheravarava ravant kla karonti. Yesa pana maraassati
bhvit, te dratova svisa disv daakena gahetv chaetv hitapuriso viya pacchime kle na
santasanti, tasm maraassati bhvetabbti ha. Ta dhammadesana sutv avasesajan
sakiccappasutva ahesu. Ek pana soasavassuddesik pesakradht aho buddhna kath nma
acchariy, may pana maraassati bhvetu vaatti rattindiva maraassatimeva bhvesi. Satthpi
tato nikkhamitv jetavana agamsi. Spi kumrik ti vassni maraassati bhvesiyeva.
Athekadivasa satth paccsasamaye loka olokento ta kumrika attano ajlassa
antopaviha disv ki nu kho bhavissatti upadhrento imya kumrikya mama
dhammadesanya sutadivasato pahya ti vassni maraassati bhvit, idnha tattha gantv ima
kumrika cattro pahe pucchitv tya vissajjentiy catsu hnesu sdhukra datv ima gtha
bhsissmi. S gthvasne sotpattiphale patihahissati, ta nissya mahjanasspi stthik
dhammadesan bhavissatti atv pacasatabhikkhuparivro jetavan nikkhamitv anupubbena
aggavavihra agamsi. avivsino satth gatoti sutv ta vihra gantv nimantayisu. Tad
spi kumrik satthu gamana sutv gato kira mayha pit, smi, cariyo puacandamukho
mahgotamabuddhoti tuhamnas ito me tia savaccharna matthake suvaavao satth
dihapubbo, idnissa suvaavaa sarra dahu madhurojaca varadhamma sotu
labhissmti cintesi. Pit panass sla gacchanto ha amma, parasantako me sako ropito, tassa
vidatthimatta anihita, ta ajja nihpessmi, sgha me tasara vaetv hareyysti. S cintesi
aha satthu dhamma sotukm, pit ca ma eva ha. Ki nu kho satthu dhamma sumi,
udhu pitu tasara vaetv harmti? Athass etadahosi pit ma tasare anhariyamne potheyyapi
pahareyyapi, tasm tasara vaetv tassa datv pacch dhamma sossmti phake nisditv tasara
vaesi.
avivsinopi satthra parivisitv patta gahetv anumodanatthya ahasu. Satth yamaha
kuladhtara nissya tisayojanamagga gato, s ajjpi oksa na labhati. Tya okse laddhe
anumodana karissmti tuhbhto ahosi. Eva tuhbhtampi satthra sadevake loke koci kici
vattu na visahati. Spi kho kumrik tasara vaetv pacchiya hapetv pitu santika gacchamn
parisapariyante hatv satthra olokayamnva ahsi. Satthpi gva ukkhipitv ta olokesi. S
olokitkreneva asi satth evarpya parisya majjhe nisditvva ma olokento mamgamana
paccssati, attano santika gamanameva paccssatti. S tasarapacchi hapetv satthu santika
agamsi. Kasm pana na satth olokesti? Eva kirassa ahosi es ettova gacchamn
puthujjanaklakiriya katv aniyatagatik bhavissati, mama santika gantv gacchamn
sotpattiphala patv niyatagatik hutv tusitavimne nibbattissatti. Tass kira ta divasa maraato
mutti nma natthi. S olokitasaeneva satthra upasakamitv chabbaarasna antara
pavisitv vanditv ekamanta ahsi. Tathrpya parisya majjhe nisditv tuhbhta satthra
vanditv hitakkhaeyeva ta ha kumrike, kuto gacchasti? Na jnmi, bhanteti. Kattha
gamissasti? Na jnmi, bhanteti. Na jnsti? Jnmi, bhanteti. Jnsti? Na jnmi,
www.tipitaka.org Vipassana Research Institute
Page 272 sur 448
bhanteti. Iti na satth cattro pahe pucchi. Mahjano ujjhyi ambho, passatha, aya
pesakradht sammsambuddhena saddhi icchiticchita kathesi, nanu nma imya kuto gacchasti
vutte pesakragehatoti vattabba. Kaha gacchasti vutte pesakraslanti vattabba siyti.
Satth mahjana nissadda katv, kumrike, tva kuto gacchasti vutte kasm na jnmti
vadesti pucchi. Bhante, tumhe mama pesakragehato gatabhva jntha, kuto gatsti
pucchant pana kuto gantv idha nibbattsti pucchatha. Aha pana na jnmi kuto ca gantv
idha nibbattmhti. Athass satth sdhu sdhu, kumrike, may pucchitapahova tay vissajjitoti
pahama sdhukra datv uttarimpi pucchi kattha gamissasti puna puh kasm na jnmti
vadesti? Bhante, tumhe ma tasarapacchi gahetv pesakrasla gacchanti jntha, ito gantv
kattha nibbattissasti pucchatha. Ahaca ito cut na jnmi kattha gantv nibbattissmti. Athass
satth may pucchitapahoyeva tay vissajjitoti dutiya sdhukra datv uttarimpi pucchi atha
kasm na jnsti puh jnmti vadesti? Maraabhva jnmi, bhante, tasm eva
vademti. Athass satth may pucchitapahoyeva tay vissajjitoti tatiya sdhukra datv
uttarimpi pucchi atha kasm jnsti puh na jnmti vadesti. Mama maraabhvameva aha
jnmi, bhante, rattindivapubbahdsu pana asukakle nma marissmti na jnmi, tasm eva
vademti. Athass satth may pucchitapahoyeva tay vissajjitoti catuttha sdhukra datv
parisa mantetv ettaka nma tumhe imya kathita na jntha, kevala ujjhyatheva. Yesahi
pacakkhu natthi, te andh eva. Yesa pacakkhu atthi, te eva cakkhumantoti vatv ima
gthamha
174. Andhabhto aya loko, tanukettha vipassati;
Sakuo jlamuttova, appo saggya gacchatti.
Tattha andhabhto aya lokoti aya lokiyamahjano pacakkhuno abhvena andhabhto.
Tanuketthti tanuko ettha, na bahu jano aniccdivasena vipassati. Jlamuttovti yath chekena
skuikena jlena ottharitv gayhamnesu vaakesu kocideva jlato muccati. Ses antojlameva
pavisanti. Tath maraajlena otthaesu sattesu bah apyagmino honti, appo kocideva satto saggya
gacchati, sugati v nibbna v pputti attho.
Desanvasne kumrik sotpattiphale patihahi, mahjanasspi stthik dhammadesan ahosti.
Spi tasarapacchi gahetv pitu santika agamsi, sopi nisinnakova niddyi. Tass
asallakkhetvva tasarapacchi upanmentiy tasarapacchi vemakoiya paihaitv sadda kurumn
pati. So pabujjhitv gahitanimitteneva vemakoi kahi. Vemakoi gantv ta kumrika ure pahari,
s tattheva kla katv tusitabhavane nibbatti. Athass pit ta olokento sakalasarrena
lohitamakkhitena patitv mata addasa. Athassa mahsoko uppajji. So na mama soka ao
nibbpetu sakkhissatti rodanto satthu santika gantv tamattha rocetv, bhante, soka me
nibbpethti ha. Satth ta samasssetv m soci, upsaka. Anamataggasmihi sasre tava
evameva dhtu maraakle paggharitaassu catunna mahsamuddna udakato atirekataranti vatv
anamataggakatha kathesi. So tanubhtasoko satthra pabbajja ycitv laddhpasampado na
cirasseva arahatta pputi.
Pesakradhtvatthu sattama.
8. Tisabhikkhuvatthu
Hasdiccapatheti ima dhammadesana satth jetavane viharanto tisa bhikkh rabbha
kathesi.
Ekasmihi divase tisamatt disvsik bhikkh satthra upasakamisu. nandatthero satthu
www.tipitaka.org Vipassana Research Institute
Page 273 sur 448
vattakaraavelya gantv te bhikkh disv satthr imehi saddhi paisanthre kate vatta
karissmti dvrakohake ahsi. Satthpi tehi saddhi paisanthra katv tesa srayadhamma
kathesi. Ta sutv te sabbepi arahatta patv uppatitv ksena agamisu. nandatthero tesu
ciryantesu satthra upasakamitv, bhante, idneva tisamatt bhikkh gat, te kuhinti pucchi.
Gat, nandti. Katarena maggena, bhanteti? ksennandti. Ki pana te, bhante,
khsavti? mnanda, mama santike dhamma sutv arahatta pattti. Tasmi pana khae
ksena has gamisu. Satth yassa kho pannanda, cattro iddhipd subhvit, so has viya
ksena gacchatti vatv ima gthamha
175. Hasdiccapathe yanti, kse yanti iddhiy;
Nyanti dhr lokamh, jetv mra savhininti.
Tassattho ime has diccapathe kse gacchanti. Yesa iddhipd subhvit, tepi kse yanti
iddhiy. Dhr pait savhini mra jetv imamh vaalok nyanti, nibbna ppuantti
attho.
Desanvasne bah sotpattiphaldni ppuisti.
Tisabhikkhuvatthu ahama.
9. Cicamavikvatthu
Eka dhammanti dhammadesana satth jetavane viharanto cicamavika rabbha kathesi.
Pahamabodhiyahi dasabalassa puthubhtesu svakesu appamesu devamanussesu ariyabhmi
okkantesu patthae guasamudaye mahlbhasakkro udapdi. Titthiy sriyuggamane
khajjopanakasadis ahesu hatalbhasakkr. Te antaravthiya hatv ki samao gotamova
buddho, mayampi buddh, ki tasseva dinna mahapphala, amhkampi dinna mahapphalameva,
amhkampi detha sakkarothti eva manusse vipentpi lbhasakkra alabhitv raho sannipatitv
kena nu kho upyena samaassa gotamassa manussna antare avaa uppdetv lbhasakkra
nseyymti cintayisu.
Tad svatthiya cicamavik nmek paribbjik uttamarpadhar sobhaggappatt devacchar
viya. Ass sarrato rasmiyo niccharanti. Atheko kharamant evamha cicamavika paicca
samaassa gotamassa avaa uppdetv lbhasakkra nsessmti. Te attheko upyoti
sampaicchisu. Atha s titthiyrma gantv vanditv ahsi, titthiy tya saddhi na kathesu. S
ko nu kho me dosoti yvatatiya vandmi, ayyti vatv, ayy, ko nu kho me doso, ki may
saddhi na kathethti ha. Bhagini, samaa gotama amhe vihehayanta hatalbhasakkre katv
vicaranta na jnsti? Na jnmi, ayy, ki panettha may kattabbanti. Sace tva, bhagini,
amhka sukhamicchasi, attna paicca samaassa gotamassa avaa uppdetv lbhasakkra
nsehti.
S sdhu, ayy, mayhaveso bhro, m cintayitthti vatv pakkamitv itthimysu kusalatya
tato pahya svatthivsna dhammakatha sutv jetavan nikkhamanasamaye indagopakavaa
paa prupitv gandhamldihatth jetavanbhimukh gacchati. Imya velya kuhi gacchasti
vutte, ki tumhka mama gamanahnenti vatv jetavanasampe titthiyrme vasitv ptova
aggavandana vandissmti nagar nikkhamante upsakajane jetavanassa antovuh viya hutv
nagara pavisati. Kuhi vuhsti vutte, ki tumhka mama vuhahnenti vatv
msaddhamsaccayena pucchiyamn jetavane samaena gotamena saddhi ekagandhakuiy
vuhmhti. Puthujjanna sacca nu kho eta, noti kakha uppdetv temsacatumsaccayena
pilotikhi udara vehetv gabbhinivaa dassetv upari rattapaa prupitv samaa gotama
www.tipitaka.org Vipassana Research Institute
Page 274 sur 448
paicca gabbho uppannoti andhable saddahpetv ahanavamsaccayena udare drumaalika
bandhitv upari paa prupitv hatthapdapihiyo gohanukena kopetv ussade dassetv
kilantindriy hutv syanhasamaye tathgate alakatadhammsane nisditv dhamma desente
dhammasabha gantv tathgatassa purato hatv, mahsamaa, mahjanassa tva dhamma desesi,
madhuro te saddo, samphusita dantvaraa. Aha pana ta paicca gabbha labhitv
paripuagabbh jt, neva me stighara jnsi, sappiteldni saya akaronto upahknampi
aatara kosalarjna v anthapiika v viskha upsika v imiss cicamavikya
kattabbayuttaka karohti na vadesi, abhiramituyeva jnsi, gabbhaparihra na jnsti
gthapia gahetv candamaala dsetu vyamant viya parisamajjhe tathgata akkosi.
Tathgato dhammakatha hapetv sho viya abhinadanto, bhagini, tay kathitassa tathabhva v
vitathabhva v ahameva ca tvaca jnmti ha. ma, mahsamaa, tay ca may ca
tabhveneta jtanti.
Tasmi khae sakkassa sana uhkra dassesi. So vajjamno cicamavik tathgata
abhtena akkosatti atv ida vatthu sodhessmti cathi devaputtehi saddhi gami. Devaputt
msikapotak hutv drumaalikassa bandhanarajjuke ekappahreneva chindisu, prutapaa vto
ukkhipi, drumaalika patamna tass pdapihiya pati, ubho aggapd chijjisu. Manuss dh
kakai, sammsambuddha akkosti sse khea ptetv leudadihatt jetavan nharisu.
Athass tathgatassa cakkhupatha atikkantakle mahpathav bhijjitv vivaramadsi, avcito aggijl
uhahi. S kuladattiya kambala prupamn viya gantv avcimhi nibbatti. Aatitthiyna
lbhasakkro parihyi, dasabalassa bhiyyosomattya vahi. Punadivase dhammasabhya katha
samuhpesu, vuso, cicamavik eva uragua aggadakkhieyya sammsambuddha
abhtena akkositv mahvinsa pattti. Satth gantv kya nuttha, bhikkhave, etarahi kathya
sannisinnti pucchitv imya nmti vutte na, bhikkhave, idneva, pubbepi es ma abhtena
akkositv vinsa pattyevti vatv
Ndah parato dosa, au thlni sabbaso;
Issaro paaye daa, sma appaivekkhiyti.
Ima dvdasanipte mahpadumajtaka (j. 1.12.106) vitthretv kathesi
Tad kires mahpadumakumrassa bodhisattassa mtu sapatt rao aggamahes hutv
mahsatta asaddhammena nimantetv tassa mana alabhitv attanva attani vippakra katv
gilnlaya dassetv tava putto ma anicchanti ima vippakra ppesti rao rocesi. Rj
kuddho mahsatta corapapte khipi. Atha na pabbatakucchiya adhivatth devat paiggahetv
ngarjassa phaagabbhe patihapesi. Ngarj ta ngabhavana netv upaharajjena sammnesi.
So tattha savacchara vasitv pabbajitukmo himavantappadesa patv pabbajitv jhnbhiyo
nibbattesi. Atha na eko vanacarako disv rao rocesi. Rj tassa santika gantv katapaisanthro
sabba ta pavatti atv mahsatta rajjena nimantetv tena mayha rajjena kicca natthi, tva
pana dasa rjadhamme akopetv agatigamana pahya dhammena rajja krehti ovadito uhysan
roditv nagara gacchanto antarmagge amacce pucchi aha ka nissya eva crasampannena
puttena viyoga pattoti? Aggamahesi nissya, devti. Rj ta uddhapda gahetv
corapapte khippetv nagara pavisitv dhammena rajja kresi. Tad mahpadumakumro satth
ahosi, mtu sapatt cicamavikti.
Satth imamattha paksetv, bhikkhave, eka dhammahi saccavacana pahya musvde
patihitna vissahaparalokna akattabbappakamma nma natthti vatv ima gthamha
176. Eka dhamma attassa, musvdissa jantuno;
Vitiaparalokassa, natthi ppa akriyanti.
www.tipitaka.org Vipassana Research Institute
Page 275 sur 448
Tattha eka dhammanti sacca. Musvdissti yassa dasasu vacanesu ekampi sacca natthi,
evarpassa musvdino. Vitiaparalokassti vissahaparalokassa. Evarpo hi manussasampatti
devasampatti avasne nibbnasampattinti im tissopi sampattiyo na passati. Natthi ppanti tassa
evarpassa ida nma ppa akattabbanti natthi.
Desanvasne bah sotpattiphaldni ppuisti.
Cicamavikvatthu navama.
10. Asadisadnavatthu
Na ve kadariyti ima dhammadesana satth jetavane viharanto asadisadna rabbha kathesi.
Ekasmihi samaye satth crika caritv pacasatabhikkhuparivro jetavana pvisi. Rj
vihra gantv satthra nimantetv punadivase gantukadna sajjetv dna me passantti
ngare pakkosi. Ngar gantv rao dna disv punadivase satthra nimantetv dna sajjetv
amhkampi dna, devo, passatti rao pahiisu. Rj tesa dna disv imehi mama dnato
uttaritara kata, puna dna karissmti punadivasepi dna sajjesi. Ngarpi ta disv punadivase
sajjayisu. Eva neva rj ngare parjetu sakkoti, na ngar rjna. Atha chahe vre ngar
satagua sahassagua vahetv yath na sakk hoti ida nma imesa dne natthti vattu,
eva dna sajjayisu. Rj ta disv sacha imesa dnato uttaritara ktu na sakkhissmi,
ki me jvitenti upya cintento nipajji. Atha na mallik dev upasakamitv, kasm, mahrja,
eva nipannosi, kena te indriyni kilantni viyti pucchi. Rj ha na dni tva, devi, jnsti.
Na jnmi, devti. So tass tamattha rocesi.
Atha na mallik ha deva, m cintayi, kaha tay pathavissaro rj ngarehi parjiyamno
dihapubbo v sutapubbo v, aha te dna savidahissmti. Itissa asadisadna
savidahitukmatya eva vatv, mahrja, slakalyipadarehi pacanna bhikkhusatna anto
vae nisdanamaapa krehi, ses bahivae nisdissanti. Paca setacchattasatni krehi, tni
gahetv pacasat hatth pacanna bhikkhusatna matthake dhrayamn hassanti. Aha v dasa v
rattasuvaanvyo krehi, t maapamajjhe bhavissanti. Dvinna dvinna bhikkhna antare ekek
khattiyadht nisditv gandhe pisissati, ekek khattiyadht bjana dya dve dve bhikkh bjamn
hassati, ses khattiyadhtaro pise pise gandhe haritv suvaanvsu pakkhipissanti, tsu ekacc
khattiyadhtaro nluppalakalpe gahetv suvaanvsu pakkhittagandhe loetv vsa ghpessanti.
Ngarnahineva khattiyadhtaro atthi, na setacchattni, na hatthino ca. Imehi kraehi ngar
parjissanti, eva karohi, mahrjti. Rj sdhu, devi, kalya te kathitanti tya kathitaniymena
sabba kresi. Ekassa pana bhikkhuno eko hatthi nappahosi. Atha rj mallika ha bhadde, ekassa
bhikkhuno eko hatthi nappahoti, ki karissmti. Ki, deva, paca hatthisatni natthti? Atthi,
devi, avases duhahatthino, te bhikkh disvva verambhavt viya ca hontti. Deva, aha
ekassa duhahatthipotakassa chatta gahetv tihanahna jnmti. Kattha na hapessmti?
Ayyassa agulimlassa santiketi. Rj tath kresi. Hatthipotako vladhi antarasatthimhi
pakkhipitv ubho kae ptetv akkhni nimiletv ahsi. Mahjano evarpassa nma caahatthino
ayamkroti hatthimeva olokesi.
Rj buddhappamukha bhikkhusagha parivisitv satthra vanditv, bhante, ya imasmi
dnagge kappiyabhaa v akappiyabhaa v, sabba ta tumhkameva dammti ha. Tasmi
pana dne ekadivaseneva pariccatta cuddasakoidhana hoti. Satthu pana setacchatta
nisdanapallako dhrako pdaphikti cattri anagghneva. Puna evarpa katv buddhna dna
nma dtu samattho nhosi, teneva ta asadisadnanti payi. Ta kira sabbabuddhna
ekavra hotiyeva, sabbesa pana itthyeva savidahati. Rao pana ko ca juho cti dve amacc
ahesu. Tesu ko cintesi aho rjakulassa parihni, ekadivaseneva cuddasakoidhana khaya
www.tipitaka.org Vipassana Research Institute
Page 276 sur 448
gacchati, ime ima dna bhujitv gantv nipann niddyissanti, aho naha rjakulanti.
Juho cintesi aho rao dna sudinna. Na hi sakk rjabhve ahitena evarpa dna dtu,
sabbasattna patti adento nma natthi, aha panida dna anumodmti.
Satthu bhattakiccvasne rj anumodanatthya patta gahi. Satth cintesi ra mahogha
pavattentena viya mahdna dinna, asakkhi nu kho mahjano citta pasdetu, udhu noti. So
tesa amaccna cittcra atv sace rao dnnucchavika anumodana karissmi, kassa
muddh sattadh phalissati, juho sotpattiphale patihahissatti atv ke anukampa paicca
evarpa dna datv hitassa rao catuppadika gthameva vatv uhysan vihra gato.
Bhikkh agulimla pucchisu na ki nu kho, vuso, duhahatthi chatta dhretv hita
disv bhyti? Na bhyi, vusoti. Te satthra upasakamitv hasu agulimlo, bhante,
aa bykarosti. Satth na, bhikkhave, agulimlo bhyati. Khsavausabhnahi antare
jehakausabh mama puttasadis bhikkh na bhyantti vatv brhmaavagge ima gthamha
Usabha pavara vra, mahesi vijitvina;
Aneja nhtaka buddha, tamaha brmi brhmaanti. (dha. pa. 422; su. ni. 651);
Rjpi domanassappatto evarpya nma parisya dna datv hitassa mayha anucchavika
anumodana akatv gthameva vatv satth uhysan gato. May satthu anucchavika dna akatv
ananucchavika kata bhavissati, kappiyabhaa adatv akappiyabhaa v dinna bhavissati,
satthr me kupitena bhavitabba. Evahi asadisadna nma, dnnurpa anumodana ktu
vaatti vihra gantv satthra vanditv etadavoca ki nu kho me, bhante, dtabbayuttaka
dna na dinna, udhu dnnurpa kappiyabhaa adatv akappiyabhaameva dinnanti.
Kimeta, mahrjti? Na me tumhehi dnnucchavik anumodan katti? Mahrja,
anucchavikameva te dna dinna. Etahi asadisadna nma, ekassa buddhassa ekavrameva sakk
dtu, puna evarpa nma dna duddadanti. Atha kasm, bhante, me dnnurpa anumodana
na karitthti? Parisya asuddhatt, mahrjti. Ko nu kho, bhante, parisya dosoti? Athassa
satth dvinnampi amaccna cittcra rocetv ke anukampa paicca anumodanya akatabhva
cikkhi. Rj sacca kira te, ka, eva cintitanti pucchitv saccanti vutte tava santaka
aggahetv mama puttadrehi saddhi mayi attano santaka dente tuyha k p. Gaccha, bho, ya te
may dinna, ta dinnameva hotu, rahato pana me nikkhamti ta rah nharitv juha
pakkospetv sacca kira te eva cintitanti pucchitv saccanti vutte, sdhu, mtula,
pasannosmi, tva mama parijana gahetv may dinnaniymeneva satta divasni dna dehti
sattha rajja niyydetv satthra ha passatha, bhante, blassa karaa, may eva dinnadne
pahramadsti. Satth ma, mahrja, bl nma parassa dna anabhinanditv duggatiparya
honti, dhr pana paresampi dna anumoditv saggaparya eva hontti vatv ima gthamha
177. Na ve kadariy devaloka vajanti, bl have nappasasanti dna;
Dhro ca dna anumodamno, teneva so hoti sukh paratthti.
Tattha kadariyti thaddhamaccharino. Blti idhalokaparaloka ajnanak. Dhroti paito.
Sukh paratthti teneva so dnnumodanapuena paraloke dibbasampatti anubhavamno sukh
hotti.
Desanvasne juho sotpattiphale patihahi, sampattaparisyapi stthik dhammadesan ahosi,
juhopi sotpanno hutv sattha ra dinnaniymeneva dna adsti.
Asadisadnavatthu dasama.
11. Anthapiakaputtaklavatthu
www.tipitaka.org Vipassana Research Institute
Page 277 sur 448
Pathaby ekarajjenti ima dhammadesana satth jetavane viharanto kla nma
anthapiikassa putta rabbha kathesi.
So kira tathvidhassa saddhsampannassa sehino putto hutv neva satthu santika gantu, na
geha gatakle dahu, na dhamma sotu, na saghassa veyyvacca ktu icchati. Pitar m
eva, tta, karti vuttopi tassa vacana na suti. Athassa pit cintesi aya evarpa dihi
gahetv vicaranto avciparyao bhavissati, na kho paneta patirpa, ya mayi passante mama putto
niraya gaccheyya. Imasmi kho pana loke dhanadnena abhijjanakasatto nma natthi, dhanena na
bhindissmti. Atha na ha tta, uposathiko hutv vihra gantv dhamma sutv ehi,
kahpaasata te dassmti. Dassatha, ttti. Dassmi, puttti. So yvatatiya paia gahetv
uposathiko hutv vihra agamsi. Dhammassavanena panassa kicca natthi, yathphsukahne
sayitv ptova geha agamsi. Athassa pit putto me uposathiko ahosi, sghamassa ygudni
harathti vatv dpesi. So kahpae aggahetv na bhujissmti hahaa paikkhipi. Athassa
pit pa asahanto kahpaabhaa dpesi. So ta hatthena gahetvva hra paribhuji.
Atha na punadivase sehi, tta, kahpaasahassa te dassmi, satthu purato hatv eka
dhammapada uggahitv gaccheyysti pesesi. Sopi vihra gantv satthu purato hatvva ekameva
pada uggahitv palyitukmo ahosi. Athassa satth asallakkhakra aksi. So ta pada
asallakkhetv uparipada uggahissmti hatv assosiyeva. Uggahissmti suantova kira sakkacca
suti nma. Evaca kira suantna dhammo sotpattimaggdayo deti. Sopi uggahissmti suti,
satthpissa asallakkhakra karoti. So uparipada uggahissmti hatv suantova sotpattiphale
patihsi.
So punadivase buddhappamukhena bhikkhusaghena saddhiyeva svatthi pvisi. Mahsehi
ta disv ajja mama puttassa kro ruccatti cintesi. Tassapi etadahosi aho vata me pit ajja
satthu santike kahpae na dadeyya, kahpaakra mayha uposathikabhva paicchdeyyti.
Satth panassa hiyyova kahpaassa kra uposathikabhva asi. Mahsehi, buddhappamukhassa
bhikkhusaghassa ygu dpetv puttassapi dpesi. So nisditv tuhbhtova ygu pivi, khdanya
khdi, bhatta bhuji. Mahsehi satthu bhattakiccvasne puttassa purato sahassabhaika
happetv, tta, may te sahassa dassmti vatv uposatha samdpetv vihra pahito. Ida te
sahassanti ha. So satthu purato kahpae diyyamne disv lajjanto ala me kahpaehti vatv,
gaha, ttti vuccamnopi na gahi. Athassa pit satthra vanditv, bhante, ajja me puttassa kro
ruccatti vatv ki, mahsehti vutte may esa purimadivase kahpaasata te dassmti vatv
vihra pesito. Punadivase kahpae aggahetv bhujitu na icchi, ajja pana diyyamnepi kahpae na
icchatti ha. Satth ma, mahsehi, ajja tava puttassa cakkavattisampattitopi
devalokabrahmalokasampatthipi sotpattiphalameva varanti vatv ima gthamha
178. Pathaby ekarajjena, saggassa gamanena v;
Sabbalokdhipaccena, sotpattiphala varanti.
Tattha pathaby ekarajjenti cakkavattirajjena. Saggassa gamanena vti chabbsatividhassa
saggassa adhigamanena. Sabbalokdhipaccenti na ekasmi ettake loke ngasupaavemnikapetehi
saddhi, sabbasmi loke dhipaccena. Sotpattiphala varanti yasm ettake hne rajja kretvpi
niraydhi amuttova hoti, sotpanno pana pihitpyadvro hutv sabbadubbalopi ahame bhave na
nibbattati, tasm sotpattiphalameva vara uttamanti attho.
Desanvasne bah sotpattiphaldni ppuisti.
Anthapiakaputtaklavatthu ekdasama.
Lokavaggavaan nihit.
www.tipitaka.org Vipassana Research Institute
Page 278 sur 448
Terasamo vaggo.
14. Buddhavaggo
1. Mradhtaravatthu
Yassa jitanti ima dhammadesana satth bodhimae viharanto mradhtaro rabbha kathesi.
Desana pana svatthiya samuhpetv puna kururahe mgaiyabrhmaassa kathesi.
Kururahe kira mgaiyabrhmaassa dht mgaiyyeva nma ahosi uttamarpadhar. Ta
patthayamn anekabrhmaamahsl ceva khattiyamahsl ca dhtara no detti mgaiyassa
pahiisu. Sopi na tumhe mayha dhtu anucchavikti sabbe paikkhipateva. Athekadivasa satth
paccsasamaye loka volokento attano ajlassa anto paviha mgaiyabrhmaa disv ki
nu kho bhavissatti upadhrento brhmaassa ca brhmaiy ca tia maggaphalna upanissaya
addasa. Brhmaopi bahigme nibaddha aggi paricarati. Satth ptova pattacvaramdya ta
hna agamsi. Brhmao satthu rpasiri olokento imasmi loke imin sadiso puriso nma natthi,
aya mayha dhtu anucchaviko, imassa me dhtara dassmti cintetv satthra ha samaa,
mama ek dht atthi, aha tass anucchavika purisa apassanto ta na kassaci adsi, tva panass
anucchaviko, aha te dhtara pdaparicrika katv dtukmo, yva na nemi, tva idheva
tihhti. Satth tassa katha sutv neva abhinandi, na paikkosi.
Brhmaopi geha gantv brhmai ha bhoti, ajja me dhtu anucchaviko puriso diho, tassa
na dassmti dhtara alakrpetv dya brhmaiy saddhi ta hna agamsi. Mahjanopi
kuthalajto nikkhami. Satth brhmaena vuttahne ahatv tattha padacetiya dassetv aasmi
hne ahsi. Buddhna kira padacetiya ida asuko nma passatti adhihahitv
akkantahneyeva payati, sesahne ta passanto nma natthi. Brhmao attan saddhi
gacchamnya brhmaiy kaha soti puho imasmi hne tihhti ta avacanti olokento
padavalaja disv idamassa padanti dassesi. S lakkhaamantakusalatya na ida, brhmaa,
kmabhogino padanti vatv brhmaena, bhoti, tva udakaptimhi susumra passasi, may so
samao diho dhtara te dassmti vutto, tenpi adhivsitanti vutte, brhmaa, kicpi tva eva
vadesi, ida pana nikkilesasseva padanti vatv ima gthamha
Rattassa hi ukkuika pada bhave,
Duhassa hoti sahasnupita;
Mhassa hoti avakahita pada,
Vivaacchadassa idamdisa padanti. (visuddhi. 1.45; a. ni. aha. 1.1.260-261; dha. pa.
aha. 1.smvatvatthu);
Atha na brhmao, bhoti, m viravi, tuhbhtva ehti gacchanto satthra disv aya so
purisoti tass dassetv satthra upasakamitv, samaa, dhtara te dassmti ha. Satth na me
tava dhtya atthoti avatv, brhmaa, eka te kraa kathessmi, suissasti vatv kathehi, bho
samaa, suissmti vutte abhinikkhamanato pahya atta haritv dassesi.
Tatrya sakhepakath mahsatto rajjasiri pahya kaaka ruyha channasahyo
abhinikkhamanto nagaradvre hitena mrena siddhattha, nivatta, ito te sattame divase cakkaratana
ptubhavissatti vutte, ahameta, mra, jnmi, na me tenatthoti ha. Atha kimatthya
nikkhamasti? Sabbautaatthyti. Tena hi sace ajjato pahya kmavitakkdna ekampi
vitakka vitakkessasi, jnissmi te kattabbanti ha. So tato pahya otrpekkho satta vassni
mahsatta anubandhi.
www.tipitaka.org Vipassana Research Institute
Page 279 sur 448
Satthpi chabbassni dukkarakrika caritv paccattapurisakra nissya bodhimle
sabbautaa paivijjhitv vimuttisukha paisavedayamno pacamasatthe
ajaplanigrodhamle nisdi. Tasmi samaye mro aha ettaka kla anubandhitv otrpekkhopi
imassa kici khalita nddasa, atikkanto idni esa mama visayanti domanassappatto mahmagge
nisdi. Athassa tah arat ragti im tisso dhtaro pit no na payati, kaha nu kho etarahti
olokayamn ta tath nisinna disv upasakamitv kasm, tta, dukkh dummanosti pucchisu.
So tsa tamattha rocesi. Atha na t hasu tta, m cintayi, maya ta attano vase katv
nessmti. Na sakk amm, esa kenaci vase ktunti. Tta, maya itthiyo nma idneva na
rgapsdhi bandhitv nessma, tumhe m cintayitthti satthra upasakamitv pde te, samaa,
paricremti hasu. Satth neva tsa vacana manasksi, na akkhni ummletv olokesi.
Puna mradhtaro uccvac kho purisna adhippy, kesaci kumriksu pema hoti, kesaci
pahamavaye hitsu, kesaci majjhimavaye hitsu, kesaci pacchimavaye hitsu, nnappakrehi ta
palobhessmti ekek kumrikavadivasena sata sata attabhve abhinimminitv kumriyo,
avijt, saki vijt, duvijt, majjhimitthiyo, mahallakitthiyo ca hutv chakkhattu bhagavanta
upasakamitv pde te, samaa, paricremti hasu. Tampi bhagav na manasksi yath ta
anuttare upadhisakhaye vimuttoti. Atha satth ettakenapi t anugacchantiyo apetha, ki disv eva
vyamatha, evarpa nma vtargna purato ktu na vaati. Tathgatassa pana rgdayo pahn.
Kena ta kraena attano vasa nessathti vatv im gth abhsi
179. Yassa jita nvajyati,
Jita yassa noyti koci loke;
Ta buddhamanantagocara,
Apada kena padena nessatha.
180. Yassa jlin visattik,
Tah natthi kuhici netave;
Ta buddhamanantagocara,
Apada kena padena nessathti.
Tattha yassa jita nvajyatti yassa sammsambuddhassa tena tena maggena jita
rgdikilesajta puna asamudcaraato nvajyati, dujjita nma na hoti. Noytti na uyyti, yassa
jita kilesajta rgdsu koci eko kilesopi loke pacchato vatt nma na hoti, nnubandhatti attho.
Anantagocaranti anantrammaassa sabbautaassa vasena apariyanta gocara. Kena padenti
yassa hi rgapaddsu ekapadampi atthi, ta tumhe tena padena nessatha. Buddhassa pana ekapadampi
natthi, ta apada buddha tumhe kena padena nessatha.
Dutiyagthya tah nmes sasibbitapariyonandhanahena jlamass atthtipi jlakriktipi
jlpamtipi jlin. Rpdsu rammaesu visattatya visattamanatya visharatya visapupphatya
visaphalatya visaparibhogatya visattik. S evarp tah yassa kuhici bhave netu natthi, ta
tumhe apada buddha kena padena nessathti attho.
Desanvasne bahna devatna dhammbhisamayo ahosi. Mradhtaropi tattheva
antaradhyisu.
Satth ima dhammadesana haritv, mgaiya, aha pubbe im tisso mradhtaro addasa
semhdhi apalibuddhena suvaakkhandhasadisena attabhvena samanngat, tadpi methunasmi
chando nhosiyeva. Tava dhtu sarra dvattiskrakuapaparipra bahivicitto viya asucighao. Sace
hi mama pdo asucimakkhito bhaveyya, ayaca ummrahne tiheyya, tathpiss sarre aha pde na
phuseyyanti vatv ima gthamha
www.tipitaka.org Vipassana Research Institute
Page 280 sur 448
Disvna taha arati ragaca,
Nhosi chando api methunasmi;
Kimevida muttakarsapua,
Pdpi na samphusitu na iccheti. (su. ni. 841; mahni. 70);
Desanvasne ubhopi jayampatik angmiphale patihahisti.
Mradhtaravatthu pahama.
2. Devorohaavatthu
Ye jhnapasut dhrti ima dhammadesana satth sakassanagaradvre bah devamanusse
rabbha kathesi. Desan pana rjagahe samuhit.
Ekasmihi samaye rjagahasehi parissayamocanatthaceva pamdena galitna bharadna
rakkhaatthaca jlakaraaka parikkhippetv gagya udakaka ki. Atheko rattacandanarukkho
gagya uparitre jto gagodakena dhotamlo patitv tattha tattha psesu sabhajjamno vippakiri.
Tato ek ghaappam ghaik psehi ghasiyamn udakamhi pothiyamn mah hutv
anupubbena vuyhamn sevlapariyonaddh gantv tassa jle laggi. Sehi kimetanti vatv
rukkhaghaikti sutv ta harpetv ki nmetanti upadhraattha vsikaena tacchpesi.
Tvadeva alattakavaa rattacandana payi. Sehi pana neva sammdihi na micchdihi,
majjhattadhtuko. So cintesi mayha gehe rattacandana bahu, ki nu kho imin karissmti.
Athassa etadahosi imasmi loke maya arahanto maya arahantoti vattro bah, aha eka
arahantampi na passmi. Gehe bhama yojetv patta likhpetv sikkya hapetv veuparamparya
sahihatthamatte kse olambpetv sace arah atthi, ima ksengantv gahtti vakkhmi. Yo
ta gahessati, ta saputtadro saraa gamissmti. So cintitaniymeneva patta likhpetv
veuparamparya usspetv yo imasmi loke arah, so ksengantv ima patta gahtti ha.
Cha satthro amhka esa anucchaviko, amhkameva na dehti vadisu. So ksengantv
gahathti ha. Atha chahe divase nigaho naputto antevsike pesesi gacchatha, sehi eva
vadetha amhka cariyasseva anucchavikoya, m appamattakassa kra ksengamana kari,
dehi kira me ta pattanti. Te gantv sehi tath vadisu. Sehi ksengantv gahitu
samatthova gahtti ha. Naputto saya gantukmo antevsikna saa adsi aha eka
hatthaca pdaca ukkhipitv uppatitukmo viya bhavissmi, tumhe ma, cariya, ki karotha,
drumayapattassa kra paicchanna arahattagua mahjanassa m dassayitthti vatv ma
hatthesu ca pdesu ca gahetv kahant bhmiya pteyythti. So tattha gantv sehi ha,
mahsehi, mayha aya patto anucchaviko, aesa nnucchaviko, m te appamattakassa kra
mama kse uppatana rucci, dehi me pattanti. Bhante, kse uppatitvva gahathti. Tato naputto
tena hi apetha apethti antevsike apanetv kse uppatissmti eka hatthaca pdaca ukkhipi.
Atha na antevsik, cariya, ki nmeta karotha, chavassa lmakassa drumayapattassa kra
paicchannaguena mahjanassa dassitena ko atthoti ta hatthapdesu gahetv kahitv bhmiya
ptesu. So sehi ha ime, mahsehi, uppatitu na denti, dehi me pattanti. Uppatitv gahatha,
bhanteti. Eva titthiy cha divasni vyamitvpi ta patta na labhisuyeva.
Sattame divase yasmato mahmoggallnassa ca yasmato piolabhradvjassa ca rjagahe
piya carissmti gantv ekasmi pihipse hatv cvara prupanakle dhuttak katha
samuhpesu ambho pubbe cha satthro loke maya arahantamhti vicarisu., Rjagahasehino
pana ajja sattamo divaso patta usspetv sace arah atthi, ksengantv gahtti vadantassa, ekopi
aha arahti kse uppatanto natthi. Ajja no loke arahantna natthibhvo toti. Ta katha sutv
yasm mahmoggallno yasmanta piolabhradvja ha suta te, vuso bhradvja, imesa
vacana, ime buddhassa ssana pariggahant viya vadanti. Tvaca mahiddhiko mahnubhvo,
www.tipitaka.org Vipassana Research Institute
Page 281 sur 448
gaccha ta patta ksena gantv gahhti. vuso mahmoggallna, tva iddhimantna
aggo, tva eta gahhi, tayi pana aggahante aha gahissmti. Gahvusoti vutte yasm
piolabhradvjo abhipdaka catutthajjhna sampajjitv uhya tigvuta pihipsa
pdantena paicchdento tulapicu viya kse uhpetv rjagahanagarassa upari sattakkhattu
anupariyyi. So tigvutapamassa nagarassa pidhna viya payi. Nagaravsino pso no
avattharitv gahtti bht suppdni matthake katv tattha tattha nilyisu. Sattame vre thero
pihipsa bhinditv attna dassesi. Mahjano thera disv, bhante piolabhradvja, tava
psa daha katv gaha, m no sabbe nsayti. Thero psa pdantena khipitv vissajjesi. So
gantv yathhneyeva patihsi. Thero sehissa gehamatthake ahsi. Ta disv sehi urena nipajjitv
otaratha smti vatv ksato otia thera nisdpetv patta otrpetv catumadhurapua
katv therassa adsi. Thero patta gahetv vihrbhimukho pysi. Athassa ye araagat v
sugragat v ta pihriya nddasasu. Te sannipatitv, bhante, amhkampi pihriya
dassehti thera anubandhisu. So tesa tesa pihriya dassetv vihra agamsi.
Satth ta anubandhitv unndentassa mahjanassa sadda sutv, nanda, kasseso saddoti
pucchitv, bhante, piolabhradvjena kse uppatitv candanapatto gahito, tassa santike eso
saddoti sutv bhradvja pakkospetv sacca kira tay eva katanti pucchitv sacca,
bhanteti vutte, kasm te, bhradvja, eva katanti thera garahitv ta patta khakhaa
bhedpetv bhikkhna ajanapisanatthya dpetv pihriyassa akaraatthya svakna
sikkhpada (cava. 252) papesi.
Titthiy samao kira gotamo ta patta bhedpetv pihriyassa akaraatthya svakna
sikkhpada papesti sutv samaassa gotamassa svak paatta sikkhpada jvitahetupi
ntikkamanti, samaopi gotamo ta rakkhissateva. Idni amhehi okso laddhoti nagaravthsu
rocent vicarisu maya attano gua rakkhant pubbe drumayapattassa kra attano gua
mahjanassa na dassayimh, samaassa gotamassa svak pattakamattassa kra attano gua
mahjanassa dassesu. Samao gotamo attano paitatya patta bhedpetv sikkhpada papesi,
idni maya teneva saddhi pihriya karissmti.
Rj bimbisro ta katha sutv satthu santika gantv tumhehi kira, bhante, pihriyassa
akaraatthya svakna sikkhpada paattanti? ma, mahrjti. Idni titthiy tumhehi
saddhi pihriya karissmti vadanti, ki idni karissathti? Tesu karontesu karissmi,
mahrjti. Nanu tumhehi sikkhpada paattanti. Nha, mahrja, attano sikkhpada
papesi, ta mameva svakna paattanti. Tumhe hapetv aattha sikkhpada paatta
nma hoti, bhanteti. Tena hi, mahrja, tamevettha paipucchmi, atthi pana te, mahrja, vijite
uyynanti. Atthi, bhanteti. Sace te, mahrja, uyyne mahjano ambdni khdeyya, kimassa
kattabbanti? Dao, bhanteti. Tva pana khditu labhasti? ma, bhante, mayha dao
natthi, aha attano santaka khditu labhmti. Mahrja, yath tava tiyojanasatike rajje
pavattati, attano uyyne ambdni khdantassa dao natthi, aesa atthi, eva mamapi
cakkavakoisatasahasse pavattati, attano sikkhpadapaattiy atikkamo nma natthi, aesa
pana atthi, karissmaha pihriyanti. Titthiy ta katha sutv idnamh nah, samaena kira
gotamena svaknayeva sikkhpada paatta, na attano. Sayameva kira pihriya kattukmo,
ki nu kho karomti mantayisu.
Rj satthra pucchi bhante, kad pihriya karissathti. Ito catumsaccayena
shipuamya, mahrjti. Kattha karissatha, bhanteti? Svatthi nissya, mahrjti.
Kasm pana satth eva drahna apadisti? Yasm ta sabbabuddhna
mahpihriyakaraahna, apica mahjanassa sanniptanatthyapi drahnameva apadisti.
Titthiy ta katha sutv ito kira catunna msna accayena samao gotamo svatthiya
pihriya karissati, idni ta amucitvva anubandhissma, mahjano amhe disv ki idanti
pucchissati. Athassa vakkhma maya samaena gotamena saddhi pihriya karissmti
www.tipitaka.org Vipassana Research Institute
Page 282 sur 448
vadimh. So palyati, mayamassa palyitu adatv anubandhmti. Satth rjagahe piya
caritv nikkhami. Titthiypissa pacchatova nikkhamitv bhattakiccahne vasanti. Vasitahne
punadivase ptarsa karonti. Te manussehi kimidanti pucchit heh cintitaniymeneva rocesu.
Mahjanopi pihriya passissmti anubandhi.
Satth anupubbena svatthi ppui. Titthiypi tena saddhiyeva gantv upahke samdapetv
satasahassa labhitv khadirathambhehi maapa kretv nluppalehi chdpetv idha pihriya
karissmti nisdisu. Rj pasenadi kosalo satthra upasakamitv, bhante, titthiyehi maapo
krito, ahampi tumhka maapa karissmti. Ala, mahrja, atthi mayha maapakrakoti.
Bhante, ma hapetv ko ao ktu sakkhissatti? Sakko, devarjti. Kaha pana, bhante,
pihriya karissathti? Kaambarukkhamle, mahrjti. Titthiy ambarukkhamle kira
pihriya karissatti sutv attano upahkna rocetv yojanabbhantare hne antamaso
tadahujtampi ambapotaka uppetv arae khippesu.
Satth shipuamadivase antonagara pvisi. Raopi uyynaplo kao nma eka
pigalakipillikehi katapattapuassa antare mahanta ambapakka disv tassa gandharasalobhena
sampatante vyase palpetv rao khdanatthya dya gacchanto antarmagge satthra disv cintesi
rj ima amba khditv mayha aha v soasa v kahpae dadeyya, ta me ekattabhvepi
jvitavuttiy nla. Sace panha satthu ima dassmi, avassa ta me dghakla hitvaha
bhavissatti. So ta ambapakka satthu upanmesi. Satth nandatthera olokesi. Athassa thero
catumahrjadattiya patta nharitv hatthe hapesi. Satth patta upanmetv ambapakka
paiggahetv tattheva nisdankra dassesi. Thero cvara papetv adsi. Athassa tasmi nisinne
thero pnya parissvetv ambapakka madditv pnaka katv adsi. Satth ambapnaka pivitv
kaa ha ima ambahi idheva pasu viyhitv ropehti. So tath aksi. Satth tassa upari
hattha dhovi. Hatthe dhovitamatteyeva nagalassamattakkhandho hutv ubbedhena pasahattho
ambarukkho uhahi. Catsu dissu ekek, uddha ekti paca mahskh pasahatth ahesu. So
tvadeva pupphaphalasachanno hutv ekekasmi hne paripakkaambapiidharo ahosi. Pacchato
gacchant bhikkh ambapakkni khdant eva gamisu. Rj evarpo kira ambarukkho uhitoti
sutv m na koci chindti rakkha hapesi. So pana kaena ropitatt kaambarukkhotveva
payi. Dhuttakpi ambapakkni khditv hare duhatitthiy samao kira gotamo
kaambarukkhamle pihriya karissatti tumhehi yojanabbhantare tadahujtpi ambapotak
upppit, kaambo nma ayanti vatv te ucchihaambahhi paharisu.
Sakko vtavalhaka devaputta pesi titthiyna maapa vtehi uppetv
ukkrabhmiya khippehti. So tath aksi. Sriyampi devaputta pesi sriyamaala
nikahanto tpehti. So tath aksi. Puna vtavalhaka pesi vtamaala uhpento yhti.
So tath karonto titthiyna paggharitasedasarre rajovaiy okiri. Te tambamattikasadis ahesu.
Vassavalhakampi pesi mahantni bindni ptehti. So tath aksi. Atha nesa kyo
kabaragvisadiso ahosi. Te nigah lajjamn hutv sammukhasammukhahneneva palyisu. Eva
palyantesu purakassapassa upahko eko kassako idni me ayyna pihriyakaraavel, gantv
pihriya passissmti goe vissajjetv ptova bhata ygukuaceva yottakaca gahetv
gacchanto pura tath palyanta disv, bhante, ajja ayyna pihriya passissmti
gacchmi, tumhe kaha gacchathti. Ki te pihriyena, ima kuaca yottaca dehti. So tena
dinna kuaca yottaca dya nadtra gantv kua yottena attano gvya bandhitv lajjanto kici
akathetv rahade patitv udakapubbue uhpento kla katv avcimhi nibbatti.
Sakko kse ratanacakama mpesi. Tassa ek koi pcnacakkavamukhavaiya ahosi, ek
pacchimacakkavamukhavaiya. Satth sannipatitya chattisayojanikya parisya
vahamnakacchyya idni pihriyakaraavelti gandhakuito nikkhamitv pamukhe ahsi.
Atha na ghara nma iddhimant ek angmiupsik upasakamitv, bhante, mdisya dhtari
vijjamnya tumhka kilamanakicca natthi, aha pihriya karissmti ha. Katha tva
www.tipitaka.org Vipassana Research Institute
Page 283 sur 448
karissasi, gharati? Bhante, ekasmi cakkavagabbhe mahpathavi udaka katv
udakasakuik viya nimujjitv pcnacakkavamukhavaiya attna dassessmi, tath
pacchimauttaradakkhiacakkavamukhavaiya, tath majjhe. Mahjano ma disv k esti
vutte vakkhati ghara nmes, aya tva ekiss itthiy nubhvo, buddhnubhvo pana kdiso
bhavissatti. Eva titthiy tumhe adisvva palyissantti. Atha na satth jnmi te ghara
evarpa pihriya ktu samatthabhva, na panya tavatthya baddho mlpuoti vatv
paikkhipi. S na me satth anujnti, addh may uttaritara pihriya ktu samattho ao
atthti ekamanta ahsi. Satthpi evameva tesa guo pkao bhavissatti eva
chattisayojanikya parisya majjhe shanda nadissatti maamno aparepi pucchi tumhe
katha pihriya karissathti. Te evaca evaca karissma, bhanteti satthu purato hitva
shanda nadisu. Tesu kira caanthapiiko mdise angmiupsake putte vijjamne satthu
kilamanakicca natthti cintetv aha, bhante, pihriya karissmti vatv katha karissasti
puho aha, bhante, dvdasayojanika brahmattabhva nimminitv imiss parisya majjhe
mahmeghagajjitasadisena saddena brahmaapphoana nma apphoessmti. Mahjano ki nmeso
saddoti pucchitv caanthapiikassa kira brahmaapphoanasaddo nmti vakkhati. Titthiy
gahapatikassa kira tva eso nubhvo, buddhnubhvo kdiso bhavissatti tumhe adisvva
palyissantti. Satth jnmi te nubhvanti tassapi tatheva vatv pihriyakaraa nnujni.
Athek paisambhidappatt sattavassik crasmaer kira nma satthra vanditv aha, bhante,
pihriya karissmti ha. Katha karissasi creti? Bhante, sineruca cakkavapabbataca
himavantaca haritv imasmi hne paipiy hapetv aha hasasaku viya tato tato nikkhamitv
asajjamn gamissmi, mahjano ma disv k esti pucchitv crasmaerti vakkhati. Titthiy
sattavassikya tva smaeriy ayamnubhvo, buddhnubhvo kdiso bhavissatti tumhe adisvva
palyissantti. Ito para evarpni vacanni vuttnusreneva veditabbni. Tasspi bhagav jnmi te
nubhvanti vatv pihriyakaraa nnujni. Atheko paisambhidappatto khsavo
cundasmaero nma jtiy sattavassiko satthra vanditv aha bhagav pihriya karissmti
vatv katha karissasti puho ha aha, bhante, jambudpassa dhajabhta
mahjamburukkha khandhe gahetv cletv mahjambupesiyo haritv ima parisa khdpessmi,
pricchattakakusumni ca haritv tumhe vandissmti. Satth jnmi te nubhvanti tassa
pihriyakaraa paikkhipi.
Atha uppalava ther satthra vanditv aha, bhante, pihriya karissmti vatv
katha karissasti puh ha aha, bhante, samant dvdasayojanika parisa dassetv vaato
chattisayojanya parisya parivuto cakkavattirj hutv gantv tumhe vandissmti. Satth jnmi
te nubhvanti tasspi pihriyakaraa paikkhipi. Atha mahmoggallnatthero bhagavanta
vanditv aha, bhante, pihriya karissmti vatv katha karissasti puho ha aha,
bhante, sinerupabbatarjna dantantare hapetv msassapabja viya khdissmti. Aa ki
karissasti? Ima mahpathavi kaasraka viya savellitv agulantare nikkhipissmti.
Aa ki karissasti? Mahpathavi kullacakka viya parivattetv mahjana pathavoja
khdpessmti. Aa ki karissasti? Vmahatthe pathavi katv ime satte dakkhiahatthena
aasmi dpe hapessmti. Aa ki karissasti? Sineru chattadaa viya katv
mahpathavi ukkhipitv tassupari hapetv chattahattho bhikkhu viya ekahatthendya kse
cakamissmti. Satth jnmi te nubhvanti tassapi pihriyakaraa nnujni. So jnti
mae satth may uttaritara pihriya ktu samatthanti ekamanta ahsi.
Atha na satth nya moggallna tavatthya baddho blpuo. Ahahi asamadhuro, mama
dhura ao vahitu samattho nma natthi. Anacchariyameta, ya idni mama dhura vahitu
samattho nma bhaveyya. Ahetukatiracchnayoniya nibbattaklepi mama dhura ao vahitu
samattho nma nhosiyevti vatv kad pana, bhanteti therena puho atta haritv
Yato yato garu dhura, yato gambhravattan;
www.tipitaka.org Vipassana Research Institute
Page 284 sur 448
Tadssu kaha yujanti, svssu ta vahate dhuranti.
Ida kahausabhajtaka (j. 1.1.29) vitthretv puna tameva vatthu visesetv dassento
Manuameva bhseyya, nmanua kudcana;
Manua bhsamnassa, garu bhra udaddhari;
Dhanaca na albhesi, tena cattamano ahti.
Ida nandivislajtaka vitthretv kathesi. Kathetv ca pana satth ratanacakama abhiruhi, purato
dvdasayojanik paris ahosi tath pacchato ca uttarato ca dakkhiato ca. Ujuka pana
catuvsatiyojanikya parisya majjhe bhagav yamakapihriya aksi.
Ta pito tva eva veditabba (pai. ma. 1.116) katama tathgatassa yamakapihriye
a? Idha tathgato yamakapihriya karoti asdhraa svakehi, uparimakyato
aggikkhandho pavattati, hehimakyato udakadhr pavattati. Hehimakyato aggikkhandho pavattati,
uparimakyato udakadhr pavattati. Puratthimakyato, pacchimakyato; pacchimakyato,
puratthimakyato; dakkhiaakkhito, vmaakkhito; vmaakkhito, dakkhiaakkhito; dakkhiakaasotato,
vmakaasotato; vmakaasotato, dakkhiakaasotato; dakkhiansiksotato, vmansiksotato;
vmansiksotato, dakkhiansiksotato; dakkhiaasakato, vmaasakato; vmaasakato,
dakkhiaasakato; dakkhiahatthato, vmahatthato; vmahatthato, dakkhiahatthato;
dakkhiapassato, vmapassato; vmapassato, dakkhiapassato; dakkhiapdato, vmapdato;
vmapdato, dakkhiapdato; agulagulehi, agulantarikhi; agulantarikhi, agulagulehi;
ekekalomakpato aggikkhandho pavattati, ekekalomato udakadhr pavattati. Ekekalomato
aggikkhandho pavattati, ekekalomakpato udakadhr pavattati channa vana nlna ptakna
lohitakna odtna majehna pabhassarna. Bhagav cakamati, buddhanimmito tihati v
nisdati v seyya v kappetipe nimmito seyya kappeti, bhagav cakamati v tihati v nisdati
v. Ida tathgatassa yamakapihriye anti.
Ida pana pihriya bhagav tasmi cakame cakamitv aksi. Tassa
tejokasiasampattivasena uparimakyato aggikkhandho pavattati, pokasiasampattivasena
hehimakyato udakadhr pavattati. Na pana udakadhrya pavattanahnato aggikkhandho pavattati,
aggikkhandhassa pavattanahnato udakadhr pavattatti dassetu hehimakyato uparimakyatoti
vutta. Eseva nayo sabbapadesu. Aggikkhandho panettha udakadhrya asammisso ahosi, tath
udakadhr aggikkhandhena. Ubhayampi kira ceta yva brahmalok uggantv
cakkavamukhavaiya patati. Channa vananti vutt panassa chabbaarasiyo ghaehi
sicamna vilnasuvaa viya yantanlikato nikkhantasuvaarasadhr viya ca
ekacakkavagabbhato uggantv brahmaloka hacca painivattitv cakkavamukhavaimeva
gahisu. Ekacakkavagabbha vakagopnasika viya bodhighara ahosi ekloka.
Tadivasa satth cakamitv pihriya karonto antarantar mahjanassa dhamma kathesi.
Kathento ca jana nirasssa akatv tassa asssavra deti. Tasmi khae mahjano sdhukra
pavattesi. Tassa sdhukrapavattanakle satth tvamahatiy parisya citta olokento ekekassa
soasanna krna vasena cittcra asi. Eva lahukaparivatta buddhna citta. Yo yo
yasmica dhamme yasmica pihre pasanno, tassa tassa ajjhsayavaseneva dhammaca kathesi,
pihraca aksi. Eva dhamme desiyamne pihre ca kariyamne mahjanassa dhammbhisamayo
ahosi. Satth pana tasmi samgame attano mana gahetv aa paha pucchitu samattha
adisv nimmitabuddha mpesi. Tena pucchita paha satth vissajjesi, satthr pucchita so
vissajjesi. Bhagavato cakamanakle nimmito hndsu aatara kappesi, nimmitassa cakamanakle
bhagav hndsu aatara kappesi. Tamattha dassetu nimmito cakamati vtidi vutta.
Eva karontassa satthu pihriya disv dhammakatha sutv tasmi samgame vsatiy
pakona dhammbhisamayo ahosi.
www.tipitaka.org Vipassana Research Institute
Page 285 sur 448
Satth pihra karontova kattha nu kho attabuddh ida pihra katv vassa upentti
vajjetv tvatisabhavane vassa upagantv mtu abhidhammapiaka desentti disv
dakkhiapda ukkhipitv yugandharamatthake hapetv itara pda ukkhipitv sinerumatthake
hapesi. Eva ahasahiyojanasatasahassahne tayo padavr ahesu, dve pdachiddni. Satth
pda pasretv akkamti na sallakkhetabba. Tassa hi pdukkhipanakleyeva pabbat pdamla
gantv sampaicchisu, satthr akkamanakle te pabbat uhya sakahneyeva ahasu. Sakko
satthra disv cintesi paukambalasilya mae satth ima vassvsa upessati, bahnaca
devatna upakro bhavissati, satthari panettha vassvsa upagate a devat hatthampi hapetu na
sakkhissanti. Aya kho pana paukambalasil dghato sahiyojan, vitthrato pasayojan,
puthulato pannarasayojan, satthari nisinnepi tuccha bhavissatti. Satth tassa ajjhsaya viditv
attano saghi silsana paicchdayamna khipi. Sakko cintesi cvara tva
paicchdayamna khipi, saya pana parittake hne nisdissatti. Satth tassa ajjhsaya viditv
ncaphaka mahpasukliko viya paukambalasila antocvarabhogeyeva katv nisdi.
Mahjanopi takhaaeva satthra olokento nddasa, candassa atthagamitaklo viya sriyassa ca
atthagamitaklo viya ahosi. Mahjano
Gato nu cittaka v, kelsa v yugandhara;
Na no dakkhemu sambuddha, lokajeha narsabhanti.
Ima gtha vadanto paridevi. Apare satth nma pavivekarato, so evarpya me parisya evarpa
pihra katanti lajjya aa raha v janapada v gato bhavissati, na dni ta dakkhissmti
paridevant ima gthamhasu
Pavivekarato dhro, nima loka punehiti;
Na no dakkhemu sambuddha, lokajeha narsabhanti.
Te mahmoggallna pucchisu kaha, bhante, satthti? So saya jnantopi paresampi
gu pka hontti ajjhsayena anuruddha pucchathti ha. Te thera tath pucchisu
kaha, bhante, satthti? Tvatisabhavane paukambalasilya vassa upagantv mtu
abhidhammapiaka desetu gatoti. Kad gamissati, bhanteti? Tayo mse abhidhammapiaka
desetv mahpavraadivaseti. Te satthra adisv na gamissmti tattheva khandhvra
bandhisu. ksameva kira nesa chadana ahosi. Tya ca mahatiy parisya sarranighaso nma na
payi, pathav vivara adsi, sabbattha parisuddhameva bhmitala ahosi.
Satth pahamameva moggallnatthera avoca moggallna, tva etissya parisya dhamma
deseyysi, caanthapiiko hra dassatti. Tasm ta temsa caanthapiikova tass
parisya ypana ygubhatta khdanya tambulatelagandhamlpilandhanni ca adsi.
Mahmoggallno dhamma desesi, pihriyadassanattha gatgatehi puhapahe ca vissajjesi.
Satthrampi mtu abhidhammadesanattha paukambalasilya vassa upagata
dasasahassacakkavadevat parivrayisu. Tena vutta
Tvatise yad buddho, silya paukambale;
Pricchattakamlamhi, vihsi purisuttamo.
Dasasu lokadhtsu, sannipatitvna devat;
Payirupsanti sambuddha, vasanta ngamuddhani.
Na koci devo vaena, sambuddhassa virocati;
Sabbe deve atikkamma, sambuddhova virocatti. (pe. va. 317-319);
Eva sabb devat attano sarrappabhya abhibhavitv nisinnassa panassa mt tusitavimnato
www.tipitaka.org Vipassana Research Institute
Page 286 sur 448
gantv dakkhiapasse nisdi. Indakopi devaputto gantv dakkhiapasseyeva nisdi, akuro
vmapasse nisdi. So mahesakkhsu devatsu sannipatantsu apagantv dvdasayojanike hne oksa
labhi, indako tattheva nisdi. Satth te ubhopi oloketv attano ssane dakkhieyyapuggalna
dinnadnassa mahapphalabhva petukmo evamha akura, tay dghamantare
dasavassasahassaparimakle dvdasayojanika uddhanapanti katv mahdna dinna, idni
mama samgama gantv dvdasayojanike hne oksa labhi, ki nu kho ettha kraanti?
Vuttampi ceta
Oloketvna sambuddho, akuracpi indaka;
Dakkhieyya sambhvento, ida vacanamabravi.
Mahdna tay dinna, akura dghamantare;
Atidre nisinnosi, gaccha mama santiketi. (pe. va. 321-322);
So saddho pathavtala ppui. Sabbpi na s paris assosi. Eva vutte
Codito bhvitattena, akuro etamabravi;
Ki mayha tena dnena, dakkhieyyena suata.
Aya so indako yakkho, dajj dna parittaka;
Atirocati amhehi, cando trgae yathti. (pe. va. 323-324);
Tattha dajjti datv. Eva vutte satth indaka ha indaka, tva mama dakkhiapasse
nisinno, kasm anapagantvva nisdasti? So aha, bhante, sukhette appakabja vapanakassako
viya dakkhieyyasampada alatthanti dakkhieyya pabhvento ha
Ujjagale yath khette, bja bahumpi ropita;
Na phala vipula hoti, napi toseti kassaka.
Tatheva dna bahuka, dusslesu patihita;
Na phala vipula hoti, napi toseti dyaka.
Yathpi bhaddake khette, bja appampi ropita;
Samm dhra pavecchante, phala toseti kassaka.
Tatheva slavantesu, guavantesu tdisu;
Appakampi kata kra, pua hoti mahapphalanti. (pe. va. 325-328);
Ki panetassa pubbakammanti? So kira anuruddhattherassa antogma piya pavihassa attano
bhata kaacchubhikkha dpesi. Tad tassa pua akurena dasavassasahassni dvdasayojanika
uddhanapanti katv dinnadnato mahapphalatara jta. Tasm evamha.
Eva vutte satth, akura, dna nma viceyya dtu vaati, eva ta sukhettesu vuttabja
viya mahapphala hoti. Tva pana na tath aksi, tena te dna mahapphala na jtanti imamattha
vibhvento
Viceyya dna dtabba, yattha dinna mahapphalape.
Viceyya dna sugatappasattha,
Ye dakkhieyy idha jvaloke;
Etesu dinnni mahapphalni,
www.tipitaka.org Vipassana Research Institute
Page 287 sur 448
Bjni vuttni yath sukhetteti. (pe. va. 329-330)
Vatv uttarimpi dhamma desento im gth abhsi
Tiadosni khettni, rgados aya paj;
Tasm hi vtargesu, dinna hoti mahapphala.
Tiadosni khettni, dosados aya paj;
Tasm hi vtadosesu, dinna hoti mahapphala.
Tiadosni khettni, mohados aya paj;
Tasm hi vtamohesu, dinna hoti mahapphala.
Tiadosni khettni, icchdos aya paj;
Tasm hi vigaticchesu, dinna hoti mahapphalanti.
Desanvasne akuro ca indako ca sotpattiphale patihahisu, mahjanasspi stthik
dhammadesan ahosti.
Atha satth devaparisya majjhe nisinno mtara rabbha kusal dhamm, akusal dhamm,
abykat dhammti abhidhammapiaka pahapesi. Eva tayo mse nirantara abhidhammapiaka
kathesi. Kathento pana bhikkhcravelya yva mamgaman ettaka nma dhamma desetti
nimmitabuddha mpetv himavanta gantv ngalatdantakaha khditv anotattadahe mukha
dhovitv uttarakuruto piapta haritv mahslamake nisinno bhattakicca aksi. Sriputtatthero
tattha gantv satthu vatta karoti. Satth bhattakiccapariyosne, sriputta, ajja may ettako nma
dhammo bhsito, tva attano antevsikna bhikkhna vcehti therassa kathesi. Yamakapihre
kira pasditv pacasat kulaputt therassa santike pabbajisu. Te sandhya thera evamha. Vatv ca
pana devaloka gantv nimmitabuddhena desitahnato pahya saya dhamma desesi. Theropi
gantv tesa bhikkhna dhamma desesi. Te satthari devaloke viharanteyeva sattapakaraik
ahesu.
Te kira kassapabuddhakle khuddakavagguliyo hutv ekasmi pabbhre olambant dvinna
therna cakamitv abhidhamma sajjhyantna sadda sutv sare nimitta aggahesu. Te ime
khandh nma, im dhtuyo nmti ajnitv sare nimittagahaamatteneva tato cut devaloke nibbatt,
eka buddhantara dibbasampatti anubhavitv tato cavitv svatthiya kulagharesu nibbatt.
Yamakapihre uppannapasd therassa santike pabbajitv sabbapahama sattapakaraik ahesu.
Satthpi teneva nhrena ta temsa abhidhamma desesi. Desanvasne astikoisahassna
devatna dhammbhisamayo ahosi, mahmypi sotpattiphale patihahi.
Spi kho chattisayojanaparimaal paris idni sattame divase mahpavra bhavissatti
mahmoggallnatthera upasakamitv ha bhante satthu, orohaadivasa satu vaati, na hi
maya satthra adisv gamissmti. yasm mahmoggallno ta katha sutv sdhvusoti
vatv tattheva pathaviya nimuggo sinerupda gantv ma abhiruhanta paris passatti
adhihya mairatanena vuta paukambalasutta viya payamnarpova sinerumajjhena
abhiruhi. Manusspi na ekayojana abhiruho, dviyojana abhiruhoti olokayisu. Theropi satthu
pde ssena ukkhipanto viya abhiruhitv vanditv evamha bhante, paris tumhe disvva gantukm,
kad orohissathti. Kaha pana te, moggallna, jehabhtiko sriputtoti. Bhante, sakassanagare
vassa upagatoti. Moggallna, aha ito sattame divase mahpavraya sakassanagaradvre
otarissmi, ma dahukm tattha gacchantu, svatthito sakassanagaradvra tisayojanni, ettake
magge kassaci ptheyyakicca natthi, uposathik hutv dhuravihra dhammassavanatthya gacchant
viya gaccheyythti tesa roceyysti. Thero sdhu, bhanteti gantv tath rocesi.
www.tipitaka.org Vipassana Research Institute
Page 288 sur 448
Satth vuhavasso pavretv sakkassa rocesi mahrja, manussapatha gamissmti. Sakko
suvaamaya maimaya rajatamayanti ti sopnni mpesi. Tesa pd sakassanagaradvre
patihahisu, ssni sinerumuddhani. Tesu dakkhiapasse suvaamaya sopna devatna ahosi,
vmapasse rajatamaya sopna mahbrahmna ahosi, majjhe maimaya sopna tathgatassa
ahosi. Satthpi sinerumuddhani hatv devorohaasamaye yamakapihriya katv uddha olokesi,
yva brahmalok ekaga ahesu. Adho olokesi, yva avcito ekagaa ahosi. Disvidis olokesi,
anekni cakkavasatasahassni ekagani ahesu. Dev manusse passisu, manusspi deve
passisu, sabbe sammukhva passisu.
Bhagav chabbaarasiyo vissajjesi. Ta divasa buddhasiri oloketv chattisayojana
parimaalya parisya ekopi buddhabhva apatthento nma natthi. Suvaasopnena dev otarisu,
rajatasopnena mahbrahmno otarisu, maisopnena sammsambuddho otari. Pacasikho
gandhabbadevaputto beluvapauva dya dakkhiapasse hatv satthu
gandhabbamadhuradibbavya saddena pja karonto otari, mtali, saghako vmapasse hatv
dibbagandhamlpuppha gahetv namassamno pja katv otari, mahbrahm chatta dhresi,
suymo vlabjani dhresi. Satth imin parivrena saddhi otaritv sakassanagaradvre patihahi.
Sriputtattheropi gantv satthra vanditv yasm sriputtattherena tathrpya buddhasiriy otaranto
satth ito pubbe na dihapubbo, tasm
Na me diho ito pubbe, na suto uda kassaci;
Eva vagguvado satth, tusit gaimgatoti. (su. ni. 961; mahni. 190)
dhi attano tuhi paksetv, bhante, ajja sabbepi devamanuss tumhka pihayanti, patthentti
ha. Atha na satth, sriputta, evarpehi guehi samanngat buddh devamanussna piy
hontiyevti vatv dhamma desento ima gthamha
181. Ye jhnapasut dhr, nekkhammpasame rat;
Devpi tesa pihayanti, sambuddhna satmatanti.
Tattha ye jhnapasutti lakkhapanijjhna rammapanijjhnanti imesu dvsu jhnesu
vajjanasampajjanaadhihnavuhnapaccavekkhaehi yuttappayutt. Nekkhammpasame ratti
ettha pabbajj nekkhammanti na gahetabb, kilesavpasamanibbnarati pana sandhyeta vutta.
Devpti devpi manusspi tesa pihayanti patthenti. Satmatanti evarpaguna tesa satiy
samanngatna sambuddhna. Aho vata maya buddh bhaveyymti buddhabhva
icchamn pihayantti attho.
Desanvasne tisamattna pakona dhammbhisamayo ahosi, therassa saddhivihrik
pacasatabhikkh arahatte patihahisu.
Sabbabuddhna kira avijahitameva yamakapihra katv devaloke vassa vasitv
sakassanagaradvre otaraa. Tattha pana dakkhiapdassa patihitahna acalacetiyahna nma
hoti. Satth tattha hatv puthujjandna visaye paha pucchi, puthujjan attano visaye pahe
vissajjetv sotpannavisaye paha vissajjetu nsakkhisu. Tath sakadgmidna visaye
sotpanndayo, mahmoggallnavisaye sesamahsvak, sriputtattherassa visaye mahmoggallno,
buddhavisaye ca sriputtopi vissajjetu nsakkhiyeva. So pcnadisa di katv sabbadis olokesi,
sabbattha ekagaameva ahosi. Ahasu dissu devamanuss uddha yva brahmalok heh
bhmah ca yakkhangasupa ajali paggahetv, bhante, idha tassa pahassa vissajjet natthi,
ettheva upadhrethti hasu. Satth sriputto kilamati. Kicpi hesa
Ye ca sakhtadhammse, ye ca sekh puth idha;
Tesa me nipako iriya, puho pabrhi mristi. (su. ni. 1044; cani.
www.tipitaka.org Vipassana Research Institute
Page 289 sur 448
ajitamavapucchniddesa 7)
Ima buddhavisaye puhapaha sutv satth ma sekhsekhna gamanapaipada pucchatti
pahe nikkakho, khandhdsu pana katarena nu kho mukhena ima paipada kathento aha satthu
ajjhsaya gahitu na sakkhissmti mama ajjhsaye kakhati, so may naye adinne kathetu na
sakkhissati, nayamassa dassmti naya dassento bhtamida, sriputta, samanupassasti ha. Eva
kirassa ahosi sriputto mama ajjhsaya gahetv kathento khandhavasena kathessatti. Therassa saha
nayadnena so paho nayasatena nayasahassena nayasatasahassena upahsi. So satthr dinnanaye
hatv ta paha kathesi. hapetv kira sammsambuddha ao sriputtattherassa paa
ppuitu samattho nma natthi. Teneva kira thero satthu purato hatv shanda nadi aha,
bhante, sakalakappampi deve vuhe ettakni bindni mahsamudde patitni, ettakni bhmiya,
ettakni pabbateti gaetv lekha ropetu samatthoti. Satthpi na jnmi, sriputta, gaetu
samatthabhvanti ha. Tassa yasmato paya upam nma natthi. Tenevha
Gagya vluk khye, udaka khye mahaave;
Mahiy mattik khye, na khye mama buddhiyti.
Ida vutta hoti sace hi, bhante, buddhisampannalokantha, may ekasmi pahe vissajjite
eka v vluka eka v udakabindu eka v pasukhaa akhipitv pahna satena v
sahassenav satasahassena v vissajjite gagya vlukdsu ekeka ekamante khipeyya, khippatara
gagdsu vlukdayo parikkhaya gaccheyyu, na tveva mama pahna vissajjananti. Eva
mahpaopi hi bhikkhu buddhavisaye pahassa anta v koi v adisv satthr dinnanaye hatvva
paha vissajjesi. Ta sutv bhikkh katha samuhpesu ya paha puho sabbopi jano
kathetu na sakkhi, ta dhammasenpati sriputto ekakova kathesti. Satth ta katha sutv na
idneva sriputto ya paha mahjano vissajjetu nsakkhi, ta vissajjesi, pubbepi anena
vissajjitoyevti vatv atta haritu
Parosahassampi samgatna,
Kandeyyu te vassasata apa;
Ekova seyyo puriso sapao,
Yo bhsitassa vijnti atthanti. (j. 1.1.99)
Ima jtaka vitthrena kathesti.
Devorohaavatthu dutiya.
3. Erakapattangarjavatthu
Kiccho manussapailbhoti ima dhammadesana satth brasiya upanissya
sattasirsakarukkhamle viharanto erakapatta nma ngarja rabbha kathesi.
So kira pubbe kassapabuddhassane daharabhikkhu hutv gagya nva abhiruyha gacchanto
ekasmi erakagumbe erakapatta gahetv nvya vegas gacchamnyapi na muci, erakapatta
chijjitv gata. So appamattaka etanti patti adesetv vsati vassasahassni arae
samaadhamma katvpi maraakle erakapattena gvya gahito viya patti desetukmopi aa
bhikkhu apassamno aparisuddha me slanti uppannavippaisro tato cavitv
ekarukkhadoikanvappamo ngarj hutv nibbatti, erakapattotvevassa nma ahosi. So
nibbattakkhaeyeva attabhva oloketv ettaka nma kla samaadhamma katv
ahetukayoniya makabhakkhahne nibbattomhti vippaisr ahosi. So aparabhge eka
dhtara labhitv majjhe gagya udakapihe mahanta phala ukkhipitv dhtara tasmi hapetv
naccpetv gypesi. Eva kirassa ahosi addh aha idha imin upyena buddhe uppanne tassa
www.tipitaka.org Vipassana Research Institute
Page 290 sur 448
uppannabhva suissmti. Yo me gtassa paigta harati, tassa mahantena ngabhavanena
saddhi dhtara dassmti anvahamsa uposathadivase ta dhtara phae hapesi. S tattha hit
naccant
Kisu adhippat rj, kisu rj rajjissaro;
Kathasu virajo hoti, katha bloti vuccatti.
Ima gta gyati.
Sakalajambudpavsino ngamavika gahissmti gantv attano attano pabalena
paigta katv gyanti. S ta paikkhipati. Tass anvahamsa phae hatv eva gyantiyva
eka buddhantara vtivatta. Atha amhka satth loke uppajjitv ekadivasa paccsakle loka
volokento erakapatta di katv uttaramava nma attano ajlassa anto paviha disv ki
nu kho bhavissatti vajjento ajja erakapattassa dhtara phae hapetv naccpanadivaso, aya
uttaramavo may dinna paigta gahantova sotpanno hutv ta dya ngarjassa santika
gamissati. So ta sutv buddho uppannoti atv mama santika gamissati, aha tasmi gate
mahsamgame gtha kathessmi, gthpariyosne caturstiy pasahassna dhammbhisamayo
bhavissatti addasa. So tattha gantv brasito avidre satta sirsakarukkh atthi, tesu ekassa mle
nisdi. Jambudpavsino gtapaigta dya sannipatisu. Satth avidre hne gacchanta
uttaramava disv ehi, uttarti ha. Ki, bhanteti? Ito tva ehti. Atha na gantv
vanditv nisinna ha kaha gacchasti? Erakapattassa dhtu gyanahnanti. Jnsi pana
gtapaigtanti? Jnmi, bhanteti. Vadehi tva nanti? Atha na attano jnananiymeneva
vadanta na uttara eta paigta, aha te paigta dassmi, dya na gamissasti. Sdhu,
bhanteti. Atha na satth, uttara, tva ngamavikya gtakle
Chadvrdhippat rj, rajjamno rajjissaro;
Arajja virajo hoti, rajja bloti vuccatti.
Ima paigta gyeyysti ha.
Mavikya gtassa attho kisu adhippat rjti ki adhippati rj nma hoti? Kisu rj
rajjissaroti katha pana rj rajjissaro nma hoti? Kathasu virajo hotti katha nu kho so rj virajo
nma hotti?
Paigtassa pana attho chadvrdhippat rjti yo channa dvrna adhippati, ekadvrepi
rpdhi anabhibhto, aya rj nma. Rajjamno rajjissaroti yo pana tesu rammaesu rajjati, so
rajjamno rajjissaro nma. Arajjanti arajjamno pana virajo nma hoti. Rajjanti rajjamno bloti
vuccatti.
Evamassa satth paigta datv, uttara, tay imasmi gte gyite imassa gtassa ima paigta
gyissati
Kenassu vuyhati blo, katha nudati paito;
Yogakkhem katha hoti, ta me akkhhi pucchitoti.
Athassa tva ida paigta gyeyysi
Oghena vuyhati blo, yog nudati paito;
Sabbayogavisayutto, yogakkhemti vuccatti.
Tassattho kmoghdin catubbidhena oghena blo vuyhati, ta ogha paito
www.tipitaka.org Vipassana Research Institute
Page 291 sur 448
sammappadhnasakhtena yogena nudati. So sabbehi kmayogdhi visayutto yogakkhem
nma vuccatti.
Uttaro ima paigta gahantova sotpattiphale patihahi. So sotpanno hutv ta gtha dya
gantv, ambho, may gtapaigta haa, oksa me dethti vatv nirantara hitassa
mahjanassa jaun akkamanto agamsi. Ngamavik pitu phae hatv naccamn kisu
adhippat rjti gta gyati? Uttaro chadvrdhippat rjti paigta gyi. Puna ngamavik
kenassu vuyhatti tassa gta gyati? Athass paigta gyanto uttaro oghena vuyhatti ima
gthamha. Ngarj ta sutvva buddhassa uppannabhva atv may eka buddhantara
evarpa pada nma na sutapubba, uppanno vata, bho, loke buddhoti tuhamnaso naguhena
udaka pahari, mahvciyo uhahisu, ubho trni bhijjisu. Ito cito ca usabhamatte hne manuss
udake nimujjisu. So ettaka mahjana phae hapetv ukkhipitv thale patihapesi. So uttara
upasakamitv kaha, smi, satthti pucchi. Ekasmi rukkhamle nisinno, mahrjti. So ehi,
smi, gacchmti uttarena saddhi agamsi. Mahjanopi tena saddhiyeva gato. Ngarj gantv
chabbaarasna antara pavisitv satthra vanditv rodamno ahsi. Atha na satth ha
ki ida, mahrjti? Aha, bhante, tumhdisassa buddhassa svako hutv vsati vassasahassni
samaadhamma aksi, sopi ma samaadhammo niddhretu nsakkhi. Appamattaka
erakapattachindanamatta nissya ahetukapaisandhi gahetv urena parisakkanahne nibbattosmi,
eka buddhantara neva manussatta labhmi, na saddhammassavana, na tumhdisassa buddhassa
dassananti satth tassa katha sutv, mahrja, manussatta nma dullabhameva, tath
saddhammassavana, tath buddhuppdo, ida kicchena kasirena labbhatti vatv dhamma desento
ima gthamha
182. Kiccho manussapailbho, kiccha maccna jvita;
Kiccha saddhammassavana, kiccho buddhnamuppdoti.
Tassattho mahantena hi vymena mahantena kusalena laddhatt manussattapailbho nma
kiccho dullabho. Nirantara kasikammdni katv jvitavutti ghaanatopi parittahyityapi
maccna jvita kiccha. Anekesupi kappesu dhammadesakassa puggalassa dullabhatya
saddhammassavanampi kiccha. Mahantena vymena abhinhrassa samijjhanato
samiddhbhinhrassa ca anekehipi kappakoisahassehi dullabhuppdato buddhna uppdopi
kicchoyeva, ativiya dullabhoti.
Desanvasne caturstiy pasahassna dhammbhisamayo ahosi. Ngarjpi tadivasa
sotpattiphala labheyya, tiracchnagatatt pana nlattha. So yesu
paisandhigahaatacajahanavissahaniddokkamanasajtiymethunasevanacutisakhtesu pacasu
hnesu ngasarrameva gahetv kilamanti, tesu akilamanabhva patv mavarpeneva vicaritu
labhatti.
Erakapattangarjavatthu tatiya.
4. nandattherapahavatthu
Sabbappassa akaraanti ima dhammadesana satth jetavane viharanto nandattherassa
paha rabbha kathesi.
Thero kira divhne nisinno cintesi satthr sattanna buddhna mtpitaro yuparicchedo
bodhi svakasannipto aggasvakasannipto aggasvakaupahkoti ida sabba kathita, uposatho
pana akathito, ki nu kho tesampi ayameva uposatho, aoti? So satthra upasakamitv tamattha
pucchi. Yasm pana tesa buddhna klabhedova ahosi, na kathbhedo. Vipass sammsambuddho hi
sattame sattame savacchare uposatha aksi. Ekadivasa dinnovdoyeva hissa sattanna
www.tipitaka.org Vipassana Research Institute
Page 292 sur 448
savaccharna ala hoti. Sikh ceva vessabh ca chahe chahe savacchare uposatha
karisu, kakusandho kogamano ca savacchare savacchare. Kassapadasabalo chahe chahe mse
uposatha aksi. Ekadivasa dinnovdo eva hissa channa msna ala ahosi. Tasm satth tesa
ima klabheda rocetv ovdagth pana nesa imyevti vatv sabbesa ekameva uposatha
vi karonto im gth abhsi
183. Sabbappassa akaraa, kusalassa upasampad;
Sacittapariyodapana, eta buddhna ssana.
184. Khant parama tapo titikkh,
Nibbna parama vadanti buddh;
Na hi pabbajito parpaght,
Na samao hoti para vihehayanto.
185. Anpavdo anpaghto, ptimokkhe ca savaro;
Mattaut ca bhattasmi, pantaca sayansana;
Adhicitte ca yogo, eta buddhna ssananti.
Tattha sabbappassti sabbassa akusalakammassa. Upasampadti abhinikkhamanato pahya
yva arahattamagg kusalassa uppdanaceva uppditassa ca bhvan. Sacittapariyodapananti pacahi
nvaraehi attano cittassa vodpana. Eta buddhna ssananti sabbabuddhna ayamanusihi.
Khantti y es titikkhsakht khant nma, ida imasmi ssane parama uttama tapo.
Nibbna parama vadanti buddhti buddh ca paccekabuddh ca anubuddh cti ime tayo buddh
nibbna uttamant vadanti. Na hi pabbajitoti pidhi para apahananto vihehento parpaght
pabbajito nma na hoti. Na samaoti vuttanayeneva para vihehayanto samaopi na hotiyeva.
Anpavdoti anpavdanaceva anpavdpanaca. Anpaghtoti anpaghtanaceva
anpaghtpanaca. Ptimokkheti jehakasle. Savaroti pidahana. Mattautti mattaubhvo
pamajnana. Pantanti vivitta. Adhicitteti ahasampattisakhte adhicitte. yogoti
payogakaraa. Etanti eta sabbesa buddhna ssana. Ettha hi anpavdena vcasika sla
kathita, anpaghtena kyikasla, ptimokkhe ca savaroti sla kathita, anpaghtena
kyikasla, ptimokkhe ca savaroti imin ptimokkhaslaceva indriyasavaraca, mattautya
jvaprisuddhi ceva paccayasannisitaslaca, pantasensanena sappyasensana, adhicittena aha
sampattiyo. Eva imya gthya tissopi sikkh kathit eva hontti.
Desanvasne bah sotpattiphaldni ppuisti.
nandattherapahavatthu catuttha.
5. Anabhiratabhikkhuvatthu
Na kahpaavassenti ima dhammadesana satth jetavane viharanto eka
anabhiratabhikkhu rabbha kathesi.
So kira ssane pabbajitv laddhpasampado asukahna nma gantv uddesa uggahhti
upajjhyena pesito tattha agamsi. Athassa pituno rogo uppajji. So putta dahukmo hutv ta
pakkositu samattha kaci alabhitv puttasokena vippalapantoyeva sannamarao hutv ida me
puttassa pattacvaramla kareyysti kahpaasata kanihassa hatthe datv klamaksi. So
daharassa gatakle pdamle nipatitv pavaento roditv, bhante, pit te vippalapantova klakato,
mayha pana tena kahpaasata hatthe hapita, tena ki karomti ha. Daharo na me kahpaehi
www.tipitaka.org Vipassana Research Institute
Page 293 sur 448
atthoti paikkhipitv aparabhge cintesi ki me parakulesu piya caritv jvitena, sakk ta
kahpaasata nissya jvitu, vibbhamissmti. So anabhiratiy pito
vissahasajjhyanakammahno paurog viya ahosi. Atha na daharasmaer ki idanti
pucchitv ukkahitomhti vutte cariyupajjhyna cikkhisu. Atha na te satthu santika netv
satthu dassesu. Satth sacca kira tva ukkahitoti pucchitv, ma, bhanteti vutte kasm
evamaksi, atthi pana te koci jvitapaccayoti ha. ma, bhanteti. Ki te atthti?
Kahpaasata, bhanteti. Tena hi katthaci tva sakkhar hara, gaetv jnissma sakk v
tvattakena jvitu, no vti. So sakkhar hari. Atha na satth ha paribhogatthya tva
pasa hapehi, dvinna gona atthya catuvsati, ettaka nma bjatthya, yuganagalatthya,
kuddlavsipharasuatthyti eva gaiyamne ta kahpaasata nappahoti. Atha na satth
bhikkhu tava kahpa appak, katha ete nissya taha pressasi, atte kira cakkavattirajja
kretv apphoitamattena dvdasayojanahne kaippamena ratanavassa vasspetu samattho yva
chattisa sakk cavanti, ettaka kla devarajja kretvpi maraakle taha apretvva
klamaksti vatv tena ycito atta haritv mandhtujtaka (j. 1.3.22) vitthretv
Yvat candimasriy pariharanti, dis bhanti virocan;
Sabbeva ds mandhtu, ye p pathavissitti.
Imiss gthya anantar im dve gth abhsi
186. Na kahpaavassena, titti kmesu vijjati;
Appassd dukh km, iti viya paito.
187. Api dibbesu kmesu, rati so ndhigacchati;
Tahakkhayarato hoti, sammsambuddhasvakoti.
Tattha kahpaavassenti ya so apphoetv sattaratanavassa vasspesi, ta idha
kahpaavassanti vutta. Tenapi hi vatthukmakilesakmesu titti nma natthi. Eva duppr es tah.
Appassdti supinasadisatya parittasukh. Dukhti dukkhakkhandhdsu gatadukkhavasena pana
bahudukkhva. Iti viyti evamete kme jnitv. Api dibbesti sace hi devna
upakappanakakmehi nimanteyypi yasm samiddhi viya evampi tesu kmesu rati na vindatiyeva.
Tahakkhayaratoti arahatte ceva nibbne ca abhirato hoti, ta patthayamno viharati.
Sammsambuddhasvakoti sammsambuddhena desitassa dhammassa savanena jto
yogvacarabhikkhti.
Desanvasne so bhikkhu sotpattiphale patihahi, sampattaparisyapi stthik dhammadesan
ahosti.
Anabhiratabhikkhuvatthu pacama.
6. Aggidattabrhmaavatthu
Bahu ve saraa yantti ima dhammadesana satth jetavane viharanto vlikarsimhi
nisinna aggidatta nma kosalarao purohita rabbha kathesi.
So kira mahkosalassa purohito ahosi. Atha na pitari klakate rj pasenadi kosalo pitu me
purohitoti gravena tasmiyeva hne hapetv tassa attano upahna gatakle paccuggamana
karoti, cariya, idha nisdathti samnsana dpesi. So cintesi aya rj mayi ativiya grava
karoti, na kho pana rjna niccaklameva sakk citta gahetu. Samnavayeneva hi saddhi
rajjasukha nma sukha hoti, ahacamhi mahallako, pabbajitu me yuttanti. So rjna pabbajja
anujnpetv nagare bheri carpetv satthena sabba attano dhana dnamukhe vissajjetv
www.tipitaka.org Vipassana Research Institute
Page 294 sur 448
bhirakapabbajja pabbaji. Ta nissya dasa purisasahassni anupabbajisu. So tehi saddhi
agamagadhnaca kururahassa ca antare vsa kappetv ima ovda deti, tt, yassa
kmavitakkdayo uppajjanti, so nadito ekeka vlukapua uddharitv imasmi okiratti. Te
sdhti paissuitv kmavitakkdna uppannakle tath karisu. Aparena samayena
mahvlukarsi ahosi, ta ahichatto nma ngarj paiggahesi. Agamagadhavsino ceva
kururahavsino ca mse mse tesa mahanta sakkra abhiharitv dna denti. Atha nesa
aggidatto ima ovda adsi pabbata saraa ytha, vana saraa ytha, rma saraa
ytha, rukkha saraa ytha, eva sabbadukkhato muccissathti. Attano antevsikepi imin
ovdena ovadi.
Bodhisattopi katbhinikkhamano sammsambodhi patv tasmi samaye svatthi nissya
jetavane viharanto paccsakle loka volokento aggidattabrhmaa saddhi antevsikehi attano
ajlassa anto paviha disv sabbepi ime arahattassa upanissayasampannti atv
syanhasamaye mahmoggallnatthera ha moggallna, ki passasi aggidattabrhmaa
mahjana atitthe pakkhandpenta, gaccha tesa ovda dehti. Bhante, bah ete, ekakassa
mayha avisayh. Sace tumhepi gamissatha, visayh bhavissantti. Moggallna, ahampi gamissmi,
tva purato yhti. Thero purato gacchantova cintesi ete balavanto ceva bah ca. Sace sabbesa
samgamahne kici kathessmi, sabbepi vaggavaggena uhaheyyunti attano nubhvena
thlaphusitaka deva vuhpesi. Te thlaphusitakesu patantesu uhyuhya attano attano
paasla pavisisu. Thero aggidattassa brhmaassa paasladvre hatv aggidattti ha. So
therassa sadda sutv ma imasmi loke nmena lapitu samattho nma natthi, ko nu kho ma
nmena lapatti mnathaddhatya ko esoti ha. Aha, brhmati. Ki vadesti? Ajja me
ekaratti idha vasanahna tva cikkhhti. Idha vasanahna natthi, ekassa ekva
paaslti. Aggidatta, manuss nma manussna, gvo gunna, pabbajit pabbajitna santika
gacchanti, m eva kari, dehi me vasanahnanti. Ki pana tva pabbajitoti? ma,
pabbajitomhti. Sace pabbajito, kaha te khribhaa, ko pabbajitaparikkhroti. Atthi me
parikkhro, visu pana na gahetv vicaritu dukkhanti abbhantareneva na gahetv vicarmi,
brhmati. So ta gahetv vicarissasti therassa kujjhi. Atha na so ha amhe, aggidatta, m
kujjhi, vasanahna me cikkhhti. Natthi ettha vasanahnanti. Etasmi pana vlukarsimhi ko
vasatti. Eko, ngarjti. Eta me dehti. Na sakk dtu, bhriya etassa kammanti. Hotu, dehi meti.
Tena hi tva eva jnhti.
Thero vlukarsiabhimukho pysi. Ngarj ta gacchanta disv aya samao ito gacchati,
na jnti mae mama atthibhva, dhmyitv na mressmti dhmyi. Thero aya ngarj
ahameva dhmyitu sakkomi, ae na sakkontti mae sallakkhetti sayampi dhmyi. Dvinnampi
sarrato uggat dhm yva brahmalok uhahisu. Ubhopi dhm thera abdhetv ngarjnameva
bdhenti. Ngarj dhmavega sahitu asakkonto pajjali. Theropi tejodhtu sampajjitv tena
saddhiyeva pajjali. Aggijl yva brahmalok uhahisu. Ubhopi thera abdhetv ngarjnameva
bdhayisu. Athassa sakalasarra ukkhi paditta viya ahosi. Isigao oloketv cintesi ngarj,
samaa jhpeti, bhaddako vata samao amhka vacana asutv nahoti. Thero ngarjna
dametv nibbisevana katv vlukarsimhi nisdi. Ngarj vlukarsi bhogehi parikkhipitv
kgrakucchipama phaa mpetv therassa upari dhresi.
Isiga ptova samaassa matabhva v amatabhva v jnissmti therassa santika
gantv ta vlukarsimatthake nisinna disv ajali paggayha abhitthavant hasu samaa,
kacci ngarjena na bdhitoti. Ki na passatha mama upariphaa dhretv hitanti? Te
acchariya vata bho, samaassa evarpo nma ngarj damitoti thera parivretv ahasu.
Tasmi khae satth gato. Thero satthra disv uhya vandi. Atha na isayo hasu ayampi
tay mahantataroti. Eso bhagav satth, aha imassa svakoti. Satth vlukarsimatthake nisdi,
isigao aya tva svakassa nubhvo, imassa pana nubhvo kdiso bhavissatti ajali paggayha
satthra abhitthavi. Satth aggidatta mantetv ha aggidatta, tva tava svaknaca
www.tipitaka.org Vipassana Research Institute
Page 295 sur 448
upahknaca ovda dadamno kinti vatv desti. Eta pabbata saraa gacchatha, vana
rma rukkha saraa gacchatha. Etni hi saraa gato sabbadukkh pamuccatti eva tesa
ovda dammti. Satth na kho, aggidatta, etni saraa gato sabbadukkh pamuccati, buddha
dhamma sagha pana saraa gantv sakalavaadukkh pamuccatti vatv im gth abhsi
188. Bahu ve saraa yanti, pabbatni vanni ca;
rmarukkhacetyni, manuss bhayatajjit.
189. Neta kho saraa khema, neta saraamuttama;
Neta saraamgamma, sabbadukkh pamuccati.
190. Yo ca buddhaca dhammaca, saghaca saraa gato;
Cattri ariyasaccni, sammappaya passati.
191. Dukkha dukkhasamuppda, dukkhassa ca atikkama;
Ariya cahagika magga, dukkhpasamagmina.
192. Eta kho saraa khema, eta saraamuttama;
Eta saraamgamma, sabbadukkh pamuccatti.
Tattha bahunti bahu. Pabbatnti tattha tattha isigilivepullavebhrdike pabbate ca
mahvanagosigaslavandni vanni ca veuvanajvakambavandayo rme ca
udenacetiyagotamacetiydni rukkhacetyni ca te te manuss tena tena bhayena tajjit bhayato
muccitukm puttalbhdni v patthayamn saraa yantti attho. Neta saraanti eta sabbampi
saraa neva khema na uttama, na ca eta paicca jtididhammesu sattesu ekopi jtidito
sabbadukkh pamuccatti attho.
Yo cti ida akhema anuttama saraa dassetv khema uttama saraa dassanattha
raddha. Tassattho yo ca gahaho v pabbajito v itipi so bhagav araha
sammsambuddhotidika buddhadhammasaghnussatikammahna nissya sehavasena
buddhaca dhammaca saghaca saraa gato, tassapi ta saraagamana aatitthiyavandandhi
kuppati calati. Tassa pana acalabhva dassetu maggena gatasaraameva paksanto cattri
ariyasaccni sammappaya passatti ha. Yo hi etesa saccna dassanavasena etni saraa
gato, etassa eta saraa khemaca uttamaca, so ca puggalo eta saraa paicca sakalasmpi
vaadukkh pamuccati, tasm eta kho saraa khemantidi vutta.
Desanvasne sabbepi te isayo saha paisambhidhi arahatta patv satthra vanditv pabbajja
ycisu. Satthpi cvaragabbhato hattha pasretv etha bhikkhavo, caratha brahmacariyanti ha.
Te takhaeyeva ahaparikkhradhar vassasahikather viya ahesu. So ca sabbesampi
agamagadhakururahavsna sakkra dya gamanadivaso ahosi. Te sakkra dya gat
sabbepi te isayo pabbajite disv ki nu kho amhka aggidattabrhmao mah, udhu samao
gotamoti cintetv samaassa gotamassa gatatt aggidattova mahti maisu. Satth tesa
ajjhsaya oloketv, aggidatta, parisya kakha chindti ha. So ahampi ettakameva
paccssmti iddhibalena sattakkhattu vehsa abbhuggantv punappuna oruyha satthra
vanditv satth me, bhante, bhagav, svakohamasmti vatv svakatta paksesti.
Aggidattabrhmaavatthu chaha.
7. nandattherapahavatthu
Dullabhoti ima dhammadesana satth jetavane viharanto nandattherassa paha rabbha
www.tipitaka.org Vipassana Research Institute
Page 296 sur 448
kathesi.
Thero hi ekadivasa divhne nisinno cintesi hatthjnyo chaddantakule v uposathakule v
uppajjati, assjnyo sindhavakule v valhakassarjakule v, usabho gojanyo dakkhiapathetidni
vadantena satthr hatthijnydna uppattihndni kathitni, purisjnyo pana kaha nu kho
uppajjatti. So satthra upasakamitv vanditv ekamanta nisditv etamattha pucchi. Satth,
nanda, purisjnyo nma sabbattha nuppajjati, ujukato pana tiyojanasatyme vitthrato
ahateyyasate vaato navayojanasatappame majjhimapadesahne uppajjati. Uppajjanto ca pana na
yasmi v tasmi v kule uppajjati, khattiyamahslabrhmaamahslakulna pana
aatarasmiyeva uppajjatti vatv ima gthamha
193. Dullabho purisjao, na so sabbattha jyati;
Yattha so jyat dhro, ta kula sukhamedhatti.
Tattha dullabhoti purisjao hi dullabho, na hatthijnydayo viya sulabho, so sabbattha
paccantadese v ncakule v na jyati, majjhimadesepi mahjanassa abhivdandisakkrakaraahne
khattiyabrhmaakulna aatarasmi kule jyati. Eva jyamno yattha so jyati dhro
uttamapao sammsambuddho, ta kula sukhamedhatti sukhappattameva hotti attho.
Desanvasne bah sotpattiphaldni ppuisti.
nandattherapahavatthu sattama.
8. Sambahulabhikkhuvatthu
Sukho buddhnanti ima dhammadesana satth jetavane viharanto sambahulna bhikkhna
katha rabbha kathesi.
Ekadivasahi pacasatabhikkh upahnaslya nisinn, vuso, ki nu kho imasmi loke
sukhanti katha samuhpesu? Tattha keci rajjasukhasadisa sukha nma natthti hasu.
Keci kmasukhasadisa, keci slimasabhojandisadisa sukha nma natthti hasu. Satth
tesa nisinnahna gantv kya nuttha, bhikkhave, etarahi kathya sannisinnti pucchitv imya
nmti vutte, bhikkhave, ki kathetha? Idahi sabbampi sukha vaadukkhapariypannameva,
imasmi loke buddhuppdo dhammassavana, saghasmagg, sammodamnabhvoti idameva
sukhanti vatv ima gthamha
194. Sukho buddhnamuppdo, sukh saddhammadesan;
Sukh saghassa smagg, samaggna tapo sukhoti.
Tattha buddhnamuppdoti yasm buddh uppajjamn mahjana rgakantrdhi trenti,
tasm buddhna uppdo sukho uttamo. Yasm saddhammadesana gamma jtididhamm satt
jtidhi muccanti, tasm saddhammadesan sukh. Smaggti samacittat, spi sukh eva.
Samaggna pana ekacittna yasm buddhavacana v uggahitu dhutagni v pariharitu
samaadhamma v ktu sakk, tasm samaggna tapo sukhoti vutta. Tenevha
yvakvaca, bhikkhave, bhikkh samagg sannipatissanti, sammagg vuhahissanti, samagg
saghakarayni karissanti, vuddhiyeva, bhikkhave, bhikkhna pikakh, no parihnti (d. ni.
2.136).
Desanvasne te bhikkh arahatte patihahisu, mahjanasspi stthik dhammadesan ahosti.
Sambahulabhikkhuvatthu ahama.
www.tipitaka.org Vipassana Research Institute
Page 297 sur 448
9. Kassapadasabalassa suvaacetiyavatthu
Pjraheti ima dhammadesana satth crika caramno kassapadasabalassa suvaacetiya
rabbha kathesi.
Tathgato svatthito nikkhamitv anupubbena brasi gacchanto antarmagge todeyyagmassa
sampe mahbhikkhusaghaparivro aatara devahna samppui. Tatra nisinno sugato
dhammabhagrika pesetv avidre kasikamma karonta brhmaa pakkospesi. So brhmao
gantv tathgata anabhivanditv tameva devahna vanditv ahsi. Sugatopi ima padesa
kinti maasi brhmati ha. Amhka paveiy gatacetiyahnanti vandmi, bho gotamti.
Ima hna vandantena tay sdhu kata brhmati sugato ta sampahasesi. Ta sutv
bhikkh kena nu kho kraena bhagav eva sampahasesti sasaya sajanesu. Tato tathgato
tesa sasayamapanetu majjhimanikye ghaikrasuttanta (ma. ni. 2.282 dayo) vatv
iddhnubhvena kassapadasabalassa yojanubbedha kanakacetiya aparaca kanakacetiya kse
nimminitv mahjana dassetv, brhmaa, evavidhna pjrahna pj yuttatarvti vatv
mahparinibbnasutte (d. ni. 2.206) dassitanayeneva buddhdike cattro thprahe paksetv
sarracetiya uddissacetiya paribhogacetiyanti ti cetiyni visesato paridpetv im gth abhsi
195. Pjrahe pjayato, buddhe yadi ca svake;
Papacasamatikkante, tiasokapariddave.
196. Te tdise pjayato, nibbute akutobhaye;
Na sakk pua sakhtu, imettamapi kenacti. (apa. thera 1.10.1-2);
Tattha pjitu arah pjrah, pjitu yuttti attho. Pjrahe pjayatoti abhivdandhi ca
cathi ca paccayehi pjentassa. Pjrahe dasseti buddhetidin. Buddheti sammsambuddhe. Yadti
yadi v, atha vti attho. Tattha paccekabuddheti kathita hoti, svake ca. Papacasamatikkanteti
samatikkantatahdihimnapapace. Tiasokapariddaveti atikkantasokapariddave, ime dve
atikkanteti attho. Etehi pjrahatta dassita.
Teti buddhdayo. Tdiseti vuttagahaavasena. Nibbuteti rgdinibbutiy. Natthi kutoci bhavato v
rammaato v etesa bhayanti akutobhay, te akutobhaye. Na sakk pua sakhtunti pua
gaetu na sakk. Kathanti ce? Imettamapi kenacti ima ettaka, ima ettakanti kenacti apisaddo
idha sambandhitabbo, kenaci puggalena mnena v. Tattha puggalenti tena brahmdin. Mnenti
tividhena mnena traena dhraena praena v. Traa nma ida ettakanti nayato traa.
Dhraanti tulya dhraa. Praa nma ahapasatapatthanikdivasena praa. Kenaci
puggalena imehi thi mnehi buddhdike pjayato pua vipkavasena gaetu na sakk
pariyantarahitatoti dvsu hnesu pjayato ki dna pahama dharamne buddhd pjayato na sakk
pua sakhtu, puna te tdise kilesaparinibbnanimittena khandhaparinibbnena nibbutepi pjayato
na sakk sakhtunti bhed yujjanti. Tena hi vimnavatthumhi
Tihante nibbute cpi, same citte sama phala;
Cetopaidhihetu hi, satt gacchanti suggatinti. (vi. va. 806);
Desanvasne so brhmao sotpanno ahosti. Yojanika kanakacetiya satthamkseva ahsi,
mahantena samgamo chosi, sattha cetiya nnappakrena pjesu. Tato bhinnaladdhikna
laddhibhedo jto, buddhnubhvena ta cetiya sakahnameva gata, tattheva takhae mahanta
psacetiya ahosi. Tasmi samgame caturstiy pasahassna dhammbhisamayo ahosti.
Kassapadasabalassa suvaacetiyavatthu navama.
www.tipitaka.org Vipassana Research Institute
Page 298 sur 448
Buddhavaggavaan nihit.
Cuddasamo vaggo.
Pahamabhavra nihita.
15. Sukhavaggo
1. tikalahavpasamanavatthu
Susukha vatti ima dhammadesana satth sakkesu viharanto kalahavpasamanattha take
rabbha kathesi.
Skiyakoliy kira kapilavatthunagarassa ca koliyanagarassa ca antare rohii nma nadi ekeneva
varaena bandhpetv sassni karonti. Atha jehamlamse sassesu milyantesu
ubhayanagaravsiknampi kammakr sannipatisu. Tattha koliyanagaravsino hasu ida
udaka ubhayato hariyamna neva tumhka, na amhka pahossati, amhka pana sassa
ekaudakeneva nipphajjissati, ida udaka amhka dethti. Itarepi hasu tumhesu kohake
pretv hitesu maya rattasuvaanlamaikakahpae ca gahetv pacchipasibbakdihatth na
sakkhissma tumhka gharadvre vicaritu, amhkampi sassa ekaudakeneva nipphajjissati, ida
udaka amhka dethti. Na maya dassmti. Mayampi na dassmti eva katha vahetv eko
uhya ekassa pahra adsi, sopi aassti eva aamaa paharitv rjakulna jti ghaetv
kalaha vahayisu.
Koliyakammakr vadanti tumhe kapilavatthuvsike gahetv gajjatha, ye soasigldayo viya
attano bhaginhi saddhi savasisu, etesa hatthino ceva ass ca phalakvudhni ca amhka ki
karissantti. Skiyakammakrpi vadanti tumhe idni kuhino drake gahetv gajjatha, ye anth
niggatik tiracchn viya kolarukkhe vasisu, etesa hatthino ca ass ca phalakvudhni ca amhka
ki karissantti. Te gantv tasmi kamme niyuttna amaccna kathayisu, amacc rjakulna
kathesu. Tato skiy bhaginhi saddhi savasitakna thmaca balaca dassessmti
yuddhasajj nikkhamisu. Koliypi kolarukkhavsna thmaca balaca dassessmti yuddhasajj
nikkhamisu.
Satthpi paccsasamaye loka volokento take disv mayi agacchante ime nassissanti, may
gantu vaatti cintetv ekakova ksena gantv rohiinadiy majjhe kse pallakena nisdi. tak
satthra disv vudhni chaetv vandisu. Atha ne satth ha ki kalaho nmesa, mahrjti?
Na jnma, bhanteti. Ko dni jnissatti? Te uparj jnissati, senpati jnissatti imin
upyena yva dsakammakare pucchitv, bhante, udakakalahoti hasu. Udaka ki agghati,
mahrjti? Appaggha, bhanteti. Khattiy ki agghanti mahrjti? Khattiy nma anaggh,
bhanteti. Ayutta tumhka appamattata udaka nissya anagghe khattiye nsetunti. Te tuh
ahesu. Atha te satth mantetv kasm mahrj evarpa karotha, mayi asante ajja lohitanad
pavattissati, ayutta vo kata, tumhe pacahi verehi saver viharatha, aha avero viharmi. Tumhe
kilestur hutv viharatha, aha anturo. Tumhe kmaguapariyesanussukk hutv viharatha, aha
anussukko viharmti vatv im gth abhsi
197. Susukha vata jvma, verinesu averino,
Verinesu manussesu, viharma averino.
198. Susukha vata jvma, turesu antur;
turesu manussesu, viharma antur.
www.tipitaka.org Vipassana Research Institute
Page 299 sur 448
199. Susukha vata jvma, ussukesu anussuk;
Ussukesu manussesu, viharma anussukti.
Tattha susukhanti suhu sukha. Ida vutta hoti ye gihino sandhiccheddivasena, pabbajit
v pana vejjakammdivasena jvitavutti uppdetv sukhena jvmti vadanti, tehi mayameva
susukha vata jvma, ye maya pacahi verhi verinesu manussesu averino, kilesturesu manussesu
nikkilesatya antur, pacakmaguapariyesane ussukesu tya pariyesanya abhvena anussukti.
Sesa uttnatthameva.
Desanvasne bah sotpattiphaldni ppuisti.
tikalahavpasamanavatthu pahama.
2. Mravatthu
Susukha vata jvmti ima dhammadesana satth pacaslya brhmaagme viharanto
mra rabbha kathesi.
Ekadivasahi satth pacasatna kumrikna sotpattimaggasspanissaya disv ta gma
upanissya vihsi. Tpi kumrikyo ekasmi nakkhattadivase nadi gantv nhatv alakatapaiyatt
gmbhimukhiyo pyisu. Satthpi ta gma pavisitv piya carati. Atha mro
sakalagmavsna sarre adhimuccitv yath satth kaacchubhattamattampi na labhati, eva katv
yathdhotena pattena nikkhamanta satthra gmadvre hatv ha api, samaa, piapta
labhitthti. Ki pana tva, ppima, tath aksi, yathha pia na labheyyanti? Tena hi,
bhante, puna pavisathti. Eva kirassa ahosi sace puna pavisati, sabbesa sarre adhimuccitv
imassa purato pi paharitv hassakei karissmti. Tasmi khae t kumrikyo gmadvra
patv satthra disv vanditv ekamanta ahasu. Mropi satthra ha api, bhante, pia
alabhamn jighacchdukkhena pitatthti. Satth ajja maya, ppima, kici alabhitvpi
bhassaraloke mahbrahmno viya ptisukheneva vtinmessmti vatv ima gthamha
200. Susukha vata jvma, yesa no natthi kicana;
Ptibhakkh bhavissma, dev bhassar yathti.
Tattha yesa noti yesa amhka palibujjhanatthena rgdsu kicanesu ekampi kicana natthi.
Ptibhakkhti yath bhassar dev ptibhakkh hutv ptisukheneva vtinmenti, eva mayampi,
ppima, kici alabhitv ptibhakkh bhavissmti attho.
Desanvasne pacasatpi kumrikyo sotpattiphale patihahisti.
Mravatthu dutiya.
3. Kosalarao parjayavatthu
Jaya veranti ima dhammadesana satth jetavane viharanto kosalarao parjaya rabbha
kathesi.
So kira ksikagma nissya bhgineyyena ajtasattun saddhi yujjhanto tena tayo vre parjito
tatiyavre cintesi aha khramukhampi draka parjetu nsakkhi, ki me jvitenti. So
hrpaccheda katv macake nipajji. Athassa s pavatti sakalanagara patthari. Bhikkh tathgatassa
rocesu bhante, rj kira ksikagmaka nissya tayo vre parjito, so idni parjitv gato
khramukhampi draka parjetu nsakkhi, ki me jvitenti hrpaccheda katv macake
www.tipitaka.org Vipassana Research Institute
Page 300 sur 448
nipannoti. Satth tesa katha sutv, bhikkhave, jinantopi vera pasavati, parjito pana
dukkha setiyevti vatv ima gthamha
201. Jaya vera pasavati, dukkha seti parjito;
Upasanto sukha seti, hitv jayaparjayanti.
Tattha jayanti para jinanto vera pailabhati. Parjitoti parena parjito kad nu kho
paccmittassa pihi dahu sakkhissmti dukkha seti sabbiriypathesu dukkhameva viharatti
attho. Upasantoti abbhantare upasantargdikileso khsavo jayaca parjayaca hitv sukha seti,
sabbiriypathesu sukhameva viharatti attho.
Desanvasne bah sotpattiphaldni ppuisti.
Kosalarao parjayavatthu tatiya.
4. Aatarakuladrikvatthu
Natthi rgasamoti ima dhammadesana satth jetavane viharanto aatara kuladrika
rabbha kathesi.
Tass kira mtpitaro vha katv magaladivase satthra nimantayisu. Satth
bhikkhusaghaparivuto tattha gantv nisdi. Spi kho vadhuk bhikkhusaghassa udakaparissvandni
karont aparpara sacarati. Smikopiss ta olokento ahsi. Tassa rgavasena olokentassa anto
kileso samudcari. So abhibhto neva buddha upahahi, na asti mahthere. Hattha pasretv
ta vadhuka gahissmti pana citta aksi. Satth tassajjhsaya oloketv yath ta itthi na
passati, evamaksi. So adisv satthra olokento ahsi. Satth tassa oloketv hitakle kumraka, na
hi rgaggin sadiso aggi nma, dosakalin sadiso kali nma, khandhapariharaadukkhena sadisa
dukkha nma atthi, nibbnasukhasadisa sukhampi natthiyevti vatv ima gthamha
202. Natthi rgasamo aggi, natthi dosasamo kali;
Natthi khandhasam dukkh, natthi santipara sukhanti.
Tattha natthi rgasamoti dhma v jla v agra v adassetv antoyeva jhpetv
bhasmamuhi ktu samattho rgena samo ao aggi nma natthi. Kalti dosena samo apardhopi
natthi. Khandhasamti khandhehi sam. Yath parihariyamn khandh dukkh, eva aa
dukkha nma natthi. Santiparanti nibbnato uttari aa sukhampi natthi. Aahi sukha
sukhameva, nibbna paramasukhanti attho.
Desanvasne kumrik ca kumrako ca sotpattiphale patihahisu. Tasmi samaye bhagav
tesa aamaa dassankra aksti.
Aatarakuladrikvatthu catuttha.
5. Ekaupsakavatthu
Jighacchti ima dhammadesana satth aviya viharanto eka upsaka rabbha kathesi.
Ekasmihi divase satth jetavane gandhakuiya nisinnova paccsakle loka volokento aviya
eka duggatamanussa disv tasspanissayasampatti atv pacasatabhikkhuparivro avi
agamsi. avivsino satthra nimantayisu. Sopi duggatamanusso satth kira gatoti sutv
satthu santike dhamma sossmti mana aksi. Tadivasameva cassa eko goo palyi. So ki
www.tipitaka.org Vipassana Research Institute
Page 301 sur 448
nu kho goa pariyesissmi, udhu dhamma sumti cintetv goa pariyesitv pacch
dhamma sossmti ptova geh nikkhami. avivsinopi buddhappamukha bhikkhusagha
nisdpetv parivisitv anumodanatthya patta gahisu. Satth ya nissya aha
tisayojanamagga gato, so goa pariyesitu araa paviho, tasmi gateyeva dhamma
desessmti tuh ahosi.
Sopi manusso div goa disv gogae pakkhipitv sacepi aa natthi, satthu
vandanamattampi karissmti jighacchpitopi geha gamanya mana akatv vegena satthu
santika gantv satthra vanditv ekamanta ahsi. Satth tassa hitakle dnaveyyvaika ha
atthi kici bhikkhusaghassa atirittabhattanti? Bhante, sabba atthti. Tena hi ima
parivishti. So satthr vuttahneyeva ta nisdpetv ygukhdanyabhojanyehi sakkacca
parivisi. So bhuttabhatto mukha vikkhlesi. hapetv kira ima hna tsu piakesu aattha
gatgatassa bhattavicraa nma natthi. Tassa passaddhadarathassa citta ekagga ahosi. Athassa
satth anupubbi katha kathetv saccni paksesi. So desanvasne sotpattiphale patihahi. Satthpi
anumodana katv uhysan pakkmi. Mahjano satthra anugantv nivatti.
Bhikkh satthr saddhi gacchantyeva ujjhyisu passathvuso, satthu kamma, aesu
divasesu evarpa natthi, ajja paneka manussa disvva ygudni vicretv dpesti. Satth
nivattitv hitakova ki kathetha, bhikkhaveti pucchitv tamattha sutv ma, bhikkhave, aha
tisayojana kantra gacchanto tassa upsakasspanissaya disv gato, so ativiya jighacchito,
ptova pahya goa pariyesanto arae vicari. Jighacchadukkhena dhamme desiyamnepi
paivijjhitu na sakkhissatti cintetv eva aksi, jighacchrogasadiso rogo nma natthti vatv
ima gthamha
203. Jighacchparam rog, sakhraparam dukh;
Eta atv yathbhta, nibbna parama sukhanti.
Tattha jighacchparam rogti yasm ao rogo saki tikicchito vinassati v tadagavasena v
pahyati, jighacch pana niccakla tikicchitabbyevti sesarogna aya param nma. Sakhrti
paca khandh. Eta atvti jighacchsamo rogo natthi, khandhapariharaasama dukkha nma
natthti etamattha yathbhta atv paito nibbna sacchi karoti. Nibbna parama sukhanti
tahi sabbasukhna parama uttama sukhanti attho.
Desanvasne bah sotpattiphaldni ppuisti.
Ekaupsakavatthu pacama.
6. Pasenadikosalavatthu
rogyaparam lbhti ima dhammadesana satth jetavane viharanto rjna
pasenadikosala rabbha kathesi.
Ekasmihi samaye rj tauladoassa odana tadupiyena spabyajanena bhujati. Ekadivasa
bhuttaptarso bhattasammada avinodetv satthu santika gantv kilantarpo ito cito ca
samparivattati, niddya abhibhyamnopi ujuka nipajjitu asakkonto ekamanta nisdi. Atha na
satth ha ki, mahrja, avissamitvva gatosti? ma, bhante, bhuttaklato pahya me
mahdukkha hotti. Atha na satth, mahrja, atibahubhojana eva dukkha hotti vatv
ima gthamha
Middh yad hoti mahagghaso ca,
Niddyit samparivattasy;
www.tipitaka.org Vipassana Research Institute
Page 302 sur 448
Mahvarhova nivpapuho,
Punappuna gabbhamupeti mandoti. (dha. pa. 325);
Imya gthya ovaditv, mahrja, bhojana nma mattya bhujitu vaati. Mattabhojino hi
sukha hotti uttari ovadanto ima gthamha
Manujassa sad satmato,
Matta jnato laddhabhojane;
Tanukassa bhavanti vedan,
Saika jrati yuplayanti. (sa. ni. 1.124);
Rj gtha uggahitu nsakkhi, sampe hita pana bhgineyya, sudassana nma mava
ima gtha uggaha, ttti ha. So ta gtha uggahitv ki karomi, bhanteti satthra
pucchi. Atha na satth ha rao bhujantassa osnapiakle ima gtha vadeyysi, rj
attha sallakkhetv ya pia chaessati, tasmi pie sitthagaanya rao bhattapacanakle
tattake taule hareyysti. So sdhu, bhanteti syampi ptopi rao bhujantassa osnapiakle
ta gtha udharitv tena chaitapie sitthagaanya taule hpesi. Rjpi tassa gtha sutv
sahassa sahassa dpesi. So aparena samayena nikodanaparamatya sahahitv sukhappatto
tanusarro ahosi.
Athekadivasa satthu santika gantv satthra vanditv ha bhante, idni me sukha jta,
migampi assampi anubandhitv gahanasamattho jtomhi. Pubbe me bhgineyyena saddhi
yuddhameva hoti, idni vajrakumri nma dhtara bhgineyyassa datv so gmo tassyeva
nhnacuamla katv dinno, tena saddhi viggaho vpasanto, iminpi me kraena sukhameva
jta. Kulasantaka rjamairatana no gehe purimadivase naha, tampi idni hatthapatta gata,
iminpi me kraena sukhameva jta. Tumhka svakehi saddhi visssa icchantena tidhtpi
no gehe kat, iminpi me kraena sukhameva jtanti. Satth rogya nma, mahrja, paramo
lbho, yathladdhena santuhabhvasadisampi dhana, visssasadiso ca param ti, nibbnasadisaca
sukha nma natthti vatv ima gthamha
204. rogyaparam lbh, santuhiparama dhana;
Visssaparam ti, nibbnaparama sukhanti.
Tattha rogyaparam lbhti arogabhvaparam lbh. Rogino hi vijjamnpi lbh albhyeva,
tasm arogassa sabbalbh gatva honti. Teneta vutta rogyaparam lbhti.
Santuhiparama dhananti gihino v pabbajitassa v ya attan laddha attano santaka, teneva
tussanabhvo santuh nma sesadhanehi parama dhana. Visssaparam tti mt v hotu pit
v, yena saddhi vissso natthi, so atakova. Yena atakena pana saddhi vissso atthi, so
asambandhopi paramo uttamo ti. Tena vutta visssaparam tti. Nibbnasadisa pana
sukha nma natthi, tenevha nibbnaparama sukhanti.
Desanvasne bah sotpattiphaldni ppuisti.
Pasenadikosalavatthu chaha.
7. Tissattheravatthu
Pavivekarasanti ima dhammadesana satth vesliya viharanto aatara bhikkhu rabbha
kathesi.
Satthr hi, bhikkhave, aha ito cathi msehi parinibbyissmti vutte satthu santike satta
www.tipitaka.org Vipassana Research Institute
Page 303 sur 448
bhikkhusatni santsa pajjisu, khsavna dhammasavego uppajji, puthujjan assni
sandhretu nsakkhisu. Bhikkh vagg vagg hutv ki nu kho karissmti mantent vicaranti.
Atheko tissatthero nma bhikkh satth kira catumsaccayena parinibbyissati, ahacamhi avtargo,
satthari dharamneyeva may arahatta gahitu vaatti catsu iriypathesu ekakova vihsi.
Bhikkhna santike gamana v kenaci saddhi kathsallpo v natthi. Atha na bhikkh hasu
vuso, tissa tasm eva karosti. So tesa katha na suti. Te tassa pavatti satthu rocetv,
bhante, tumhesu tissattherassa sineho natthti hasu. Satth ta pakkospetv kasm tissa eva
aksti pucchitv tena attano adhippye rocite sdhu, tissti sdhukra datv, bhikkhave, mayi
sineho tissasadisova hotu. Gandhamldhi pja karontpi neva ma pjenti, dhammnudhamma
paipajjamnyeva pana ma pjentti vatv ima gthamha
205. Pavivekarasa pitv, rasa upasamassa ca;
Niddaro hoti nipppo, dhammaptirasa pivanti.
Tattha pavivekarasanti pavivekato uppanna rasa, ekbhvasukhanti attho. Pitvti
dukkhaparidni karonto rammaato sacchikiriyvasena pivitv. Upasamassa cti
kilespasamanibbnassa ca rasa pitv. Niddaro hotti tena ubhayarasapnena khsavo bhikkhu
abbhantare rgadarathdna abhvena niddaro ceva nipppo ca hoti. Rasa pivanti
navavidhalokuttaradhammavasena uppanna ptirasa pivantopi niddaro nipppo ca hoti.
Desanvasne tissatthero arahatta ppui, mahjanasspi stthik dhammadesan ahosti.
Tissattheravatthu sattama.
8. Sakkavatthu
Shu dassananti ima dhammadesana satth veuvagmake viharanto sakka rabbha kathesi.
Tathgatassa hi yusakhre vissahe lohitapakkhandikbdhassa uppannabhva atv sakko
devarj may satthu santika gantv gilnupahna ktu vaatti cintetv tigvutappama
attabhva vijahitv satthra upasakamitv hatthehi pde parimajji. Atha na satth ha ko
esoti? Aha, bhante, sakkoti. Kasm gatosti? Tumhe gilne upahahitu, bhanteti.
Sakka, devna manussagandho yojanasatato pahya gale baddhakuapa viya hoti, gaccha tva,
atthi me gilnupahak bhikkhti. Bhante, caturstiyojanasahassamatthake hito tumhka
slagandha ghyitv gato, ahameva upahahissmti so satthu sarravaajanabhjana aassa
hatthenpi phusitu adatv sseyeva hapetv nharanto mukhasakocanamattampi na aksi,
gandhabhjana pariharanto viya ahosi. Eva satthra paijaggitv satthu phsukakleyeva agamsi.
Bhikkh katha samuhpesu aho satthari sakkassa sineho, evarpa nma dibbasampatti
pahya mukhasakocanamattampi akatv gandhabhjana nharanto viya satthu
sarravaajanabhjana ssena nharanto upahnamaksti. Satth tesa katha sutv ki vadetha,
bhikkhave, anacchariya eta, ya sakko devarj mayi sineha karoti. Aya sakko hi devarj ma
nissya jarasakkabhva vijahitv sotpanno hutv taruasakkassa bhva patto, aha hissa
maraabhayatajjitassa pacasikhagandhabbadevaputta purato katv gatakle indaslaguhya
devaparisya majjhe nisinnassa
Puccha vsava ma paha, ya kici manasicchasi;
Tassa tasseva pahassa, aha anta karomi teti. (d. ni. 2.356)
Vatv tassa kakha vinodento dhamma desesi. Desanvasne cuddasanna pakona
dhammbhisamayo ahosi, sakkopi yathnisinnova sotpattiphala patv taruasakko jto.
www.tipitaka.org Vipassana Research Institute
Page 304 sur 448
Evamassha bahpakro. Tassa mayi sineho nma anacchariyo. Bhikkhave, ariynahi dassanampi
sukha, tehi saddhi ekahne sannivsopi sukho. Blehi saddhi pana sabbameta dukkhanti vatv
im gth abhsi
206. Shu dassanamariyna, sannivso sad sukho;
Adassanena blna, niccameva sukh siy.
207. Blasagatacr hi, dghamaddhna socati;
Dukkho blehi savso, amitteneva sabbad;
Dhro ca sukhasavso, tnava samgamo.
Tasm hi
208. Dhraca paaca bahussutaca,dhorayhasla vatavantamariya;
Ta tdisa sappurisa sumedha,bhajetha nakkhattapatha va candimti.
Tattha shti sundara bhaddaka. Sannivsoti na kevalaca tesa dassanameva, tehi saddhi
ekahne nisdandibhvopi tesa vattapaivatta ktu labhanabhvopi sdhuyeva. Blasagatacr
hti yo blena sahacr. Dghamaddhnanti so blasahyena ehi sandhiccheddni karomti
vuccamno tena saddhi ekacchando hutv tni karonto hatthaccheddni patv dghamaddhna
socati. Sabbadti yath asihatthena v amittena svisdhi v saddhi ekato vso nma nicca
dukkho, tatheva blehi saddhinti attho. Dhro ca sukhasavsoti ettha sukho savso etenti
sukhasavso, paitena saddhi ekahne savso sukhoti attho. Katha? tnava samgamoti
yathpi tna samgamo sukho, eva sukho.
Tasm hti yasm blehi saddhi savso dukkho, paitena saddhi sukho, tasm hi
dhitisampanna dhraca, lokiyalokuttarapasampanna paaca, gamdhigamasampanna
bahussutaca, arahattappanakasakhtya dhuravahanaslatya dhorayhasla, slavatena ceva
dhutagavatena ca vatavanta, kilesehi rakatya ariya, tathrpa sappurisa sobhanapaha yath
nimmala nakkhattapathasakhta ksa candim bhajati, eva bhajetha payirupsethti attho.
Desanvasne bah sotpattiphaldni ppuisti.
Sakkavatthu ahama.
Sukhavaggavaan nihit.
Pannarasamo vaggo.
16. Piyavaggo
1. Tayojanapabbajitavatthu
Ayogeti ima dhammadesana satth jetavane viharanto tayo pabbajite rabbha kathesi.
Svatthiya kira ekasmi kule mtpitna ekaputtako ahosi piyo manpo. So ekadivasa gehe
nimantitna bhikkhna anumodana karontna dhammakatha sutv pabbajitukmo hutv
mtpitaro pabbajja yci. Te nnujnisu. Tassa etadahosi aha mtpitna apassantnayeva
bahi gantv pabbajissmti. Athassa pit bahi nikkhamanto ima rakkheyysti mtara
paicchpesi, mt bahi nikkhamant pitara paicchpesi. Athassa ekadivasa pitari bahi gate mt
www.tipitaka.org Vipassana Research Institute
Page 305 sur 448
putta rakkhissmti eka dvrabha nissya eka pdehi uppetv chamya nisinn sutta
kantati. So ima vacetv gamissmti cintetv, amma, thoka tva apehi, sarravalaja
karissmti vatv tya pde samijite nikkhamitv vegena vihra gantv bhikkh upasakamitv
pabbjetha ma, bhanteti ycitv tesa santike pabbaji.
Athassa pit gantv mtara pucchi kaha me puttoti? Smi, imasmi padese ahosti.
So kaha nu kho me puttoti olokento ta adisv vihra gato bhavissatti vihra gantv
putta pabbajita disv kanditv roditv, tta, ki ma nsesti vatv mama putte pabbajite aha
idni gehe ki karissmti sayampi bhikkh ycitv pabbaji. Athassa mtpi ki nu kho me putto ca
pati ca ciryanti, kacci vihra gantv pabbajitti te olokent vihra gantv ubhopi pabbajite disv
imesa pabbajitakle mama gehena ko atthoti sayampi bhikkhuniupassaya gantv pabbaji. Te
pabbajitvpi vin bhavitu na sakkonti, vihrepi bhikkhuniupassayepi ekatova nisditv sallapant
divasa vtinmenti. Tena bhikkhpi bhikkhniyopi ubbh honti.
Athekadivasa bhikkh nesa kiriya satthu rocesu. Satth te pakkospetv sacca kira
tumhe eva karothti pucchitv saccanti vutte kasm eva karotha? Na hi esa pabbajitna
yogoti. Bhante, vin bhavitu na sakkomti. Pabbajitaklato pahya eva karaa ayutta.
Piynahi adassana, appiynaca dassana dukkhameva. Tasm sattesu ca sakhresu ca kaci piya
v appiya v ktu na vaatti vatv im gth abhsi
209. Ayoge yujamattna, yogasmica ayojaya;
Attha hitv piyaggh, pihetattnuyogina.
210. M piyehi samgachi, appiyehi kudcana;
Piyna adassana dukkha, appiynaca dassana.
211. Tasm piya na kayirtha, piypyo hi ppako;
Ganth tesa na vijjanti, yesa natthi piyppiyanti.
Tattha ayogeti ayujitabbe ayonisomanasikre. Vesiygocardibhedassa hi chabbidhassa
agocarassa sevana idha ayonisomanasikro nma, tasmi ayonisomanasikre attna yujantoti
attho. Yogasminti tabbiparte ca yonisomanasikre ayujantoti attho. Attha hitvti pabbajitaklato
pahya adhisldisikkhattaya attho nma, ta attha hitv. Piyagghti pacakmaguasakhta
piyameva gahanto. Pihetattnuyoginanti tya paipattiy ssanato cuto gihibhva patv pacch ye
attnuyoga anuyutt sldni sampdetv devamanussna santik sakkra labhanti, tesa piheti,
aho vathampi evarpo assanti icchatti attho.
M piyehti piyehi sattehi v sakhrehi v kudcana ekakkhaepi na samgaccheyya, tath
appiyehi. Ki kra? Piy nahi viyogavasena adassana appiynaca upasakamanavasena
dassana nma dukkha. Tasmti yasm ida ubhayampi dukkha, tasm kaci satta v sakhra
v piya nma na kareyya. Piypyo hti piyehi apyo viyogo. Ppakoti lmako. Ganth tesa na
vijjantti yesa piya natthi, tesa abhijjhkyagantho pahyati. Yesa appiya natthi, tesa
bypdo kyagantho. Tesu pana dvsu pahnesu sesaganth pahn honti. Tasm piya v appiya v
na kattabbanti attho.
Desanvasne bah sotpattiphaldni ppuisti. Tena pana tayo jan maya vin bhavitu na
sakkomti vibbhamitv gehameva agamisti.
Tayojanapabbajitavatthu pahama.
2. Aatarakuumbikavatthu
www.tipitaka.org Vipassana Research Institute
Page 306 sur 448
Piyato jyatti ima dhammadesana satth jetavane viharanto aatara kuumbika rabbha
kathesi.
So hi attano putte klakate puttasokbhibhto hana gantv rodati, puttasoka sandhretu na
sakkoti. Satth paccsakle loka volokento tassa sotpattimaggasspanissaya disv
piaptapaikkanto eka pacchsamaa gahetv tassa gehadvra agamsi. So satthu gatabhva
sutv may saddhi paisanthra ktukmo bhavissatti satthra pavesetv gehamajjhe sana
papetv satthari nisinne gantv ekamanta nisdi. Atha na satth ki nu kho, upsaka,
dukkhitosti pucchitv tena puttaviyogadukkhe rocite, upsaka, m cintayi, ida maraa nma na
ekasmiyeva hne, na ca ekasseva hoti, yvat pana bhavuppatti nma atthi, sabbasattna hotiyeva.
Ekasakhropi nicco nma natthi. Tasm maraadhamma mata, bhijjanadhamma bhinnanti
yoniso paccavekkhitabba, na socitabba. Porapaitpi hi puttassa matakle maraadhamma
mata, bhijjanadhamma bhinnanti soka akatv maraassatimeva bhvayisti vatv, bhante, ke
evamakasu, kad ca akasu, cikkhatha meti ycito tassatthassa paksanattha atta haritv
Uragova taca jia, hitv gacchati sa tanu;
Eva sarre nibbhoge, pete klakate sati.
ayhamno na jnti, tna paridevita;
Tasm eta na socmi, gato so tassa y gatti. (j. 1.5.19-20)
Ima pacakanipte uragajtaka vitthretv eva pubbe pait piyaputte klakate yath etarahi
tva kammante vissajjetv nirhro rodanto vicarasi, tath avicaritv maraassatibhvanbalena soka
akatv hra paribhujisu, kammantaca adhihahisu. Tasm piyaputto me klakatoti m
cintayi. Uppajjamno hi soko v bhaya v piyameva nissya uppajjatti vatv ima gthamha
212. Piyato jyat soko, piyato jyat bhaya;
Piyato vippamuttassa, natthi soko kuto bhayanti.
Tattha piyatoti vaamlako hi soko v bhaya v uppajjamna piyameva satta v sakhra
v nissya uppajjati, tato pana vippamuttassa ubhayampeta natthti attho.
Desanvasne kuumbiko sotpattiphale patihahi, sampattnampi stthik dhammadesan ahosti.
Aatarakuumbikavatthu dutiya.
3. Viskhvatthu
Pemato jyatti ima dhammadesana satth jetavane viharanto viskha upsika rabbha
kathesi.
S kira puttassa dhtara sudatta nma kumrika attano hne hapetv gehe bhikkhusaghassa
veyyvacca kresi. S aparena samayena klamaksi. S tass sarranikkhepa kretv soka
sandhretu asakkont dukkhin dumman satthu santika gantv vanditv ekamanta nisdi. Atha
na satth ki nu kho tva, viskhe, dukkhin dumman assumukh rodamn nisinnti ha. S
tamattha rocetv piy me, bhante, s kumrik vattasampann, idni tathrpa na passmti ha.
Kittak pana, viskhe, svatthiya manussti? Bhante, tumhehiyeva me kathita satta
janakoiyoti. Sace panya ettako jano tava nattya sadiso bhaveyya, iccheyysi nanti? ma,
bhanteti. Kati pana jan svatthiya devasika kla karontti? Bah, bhanteti. Nanu eva,
bhante, tava asocanaklo na bhaveyya, rattindiva rodantyeva vicareyysti. Hotu, bhante, ta
mayti. Atha na satth tena hi m soci, soko v bhaya v pematova jyatti vatv ima
www.tipitaka.org Vipassana Research Institute
Page 307 sur 448
gthamha
213. Pemato jyat soko, pemato jyat bhaya;
Pemato vippamuttassa, natthi soko kuto bhayanti.
Tattha pematoti puttadhtdsu kata pemameva nissya soko jyatti attho.
Desanvasne bah sotpattiphaldni ppuisti.
Viskhvatthu tatiya.
4. Licchavvatthu
Ratiy jyatti ima dhammadesana satth vesli nissya kgraslya viharanto licchav
rabbha kathesi.
Te kira ekasmi chaadivase aamaa asadisehi alakrehi alakaritv uyynagamanatthya
nagar nikkhamisu. Satth piya pavisanto te disv bhikkh mantesi passatha, bhikkhave,
licchavayo, yehi dev tvatis na dihapubb, te ime olokentti vatv nagara pvisi. Tepi uyyna
gacchant eka nagarasobhini itthi dya gantv ta nissya issbhibht aamaa paharitv
lohita nadi viya pavattayisu. Atha ne macendya ukkhipitv gamasu. Satthpi
katabhattakicco nagar nikkhami. Bhikkhpi licchavayo tath nyamne disv satthra hasu
bhante, licchavirjno ptova alakatapaiyatt dev viya nagar nikkhamitv idni eka itthi
nissya ima byasana pattti. Satth, bhikkhave, soko v bhaya v uppajjamna rati nissya
uppajjatiyevti vatv ima gthamha
214. Ratiy jyat soko, ratiy jyat bhaya;
Ratiy vippamuttassa, natthi soko kuto bhayanti.
Tattha ratiyti pacakmaguaratito, ta nissyti attho.
Desanvasne bah sotpattiphaldni ppuisti.
Licchavvatthu catuttha.
5. Anitthigandhakumravatthu
Kmatoti ima dhammadesana satth jetavane viharanto anitthigandhakumra nma rabbha
kathesi.
So kira brahmalok cutasatto svatthiya mahbhogakule nibbatto jtadivasato pahya
itthisampa upagantu na icchati, itthiy gayhamno rodati. Vatthacumbaakena na gahetv thaa
pyenti. So vayappatto mtpithi, tta, vha te karissmti vutte na me itthiy atthoti
paikkhipitv punappuna yciyamno pacasate suvaakre pakkospetv
rattasuvaanikkhasahassa dpetv ativiya psdika ghanakoima itthirpa kretv puna
mtpithi, tta, tayi vha akaronte kulavaso na patihahissati, kumrika te nessmti vutte
tena hi sace me evarpa kumrika nessatha, karissmi vo vacananti ta suvaarpaka
dasseti. Athassa mtpitaro abhite brhmae pakkospetv amhka putto mahpuo, avassa
imin saddhi katapu kumrik bhavissati, gacchatha ima suvaarpaka gahetv evarpa
kumrika harathti pahiisu. Te sdhti crika carant maddarahe sgalanagara gat.
Tasmica nagare ek soasavassuddesik abhirp kumrik ahosi, ta mtpitaro sattabhmikassa
www.tipitaka.org Vipassana Research Institute
Page 308 sur 448
psdassparimatale parivsesu. Tepi kho brhma sace idha evarp kumrik bhavissati,
ima disv aya asukassa kulassa dht viya abhirpti vakkhantti ta suvaarpaka
titthamagge hapetv ekamanta nisdisu.
Athassa kumrikya dht ta kumrika nhpetv sayampi nhyitukm hutv tittha gat ta
rpaka disv dht meti saya dubbintsi, idnevha nhpetv nikkhant, tva may
puretara idhgatsti hatthena paharitv thaddhabhvaceva nibbikrataca atv aha me, dhtti
saamaksi, ki nmetanti ha. Atha na te brhma evarp te, amma, dhtti pucchisu.
Aya mama dhtu santike ki agghatti? Tena hi te dhtara amhka dassehti. S tehi saddhi
geha gantv smikna rocesi. Te brhmaehi saddhi katapaisammodan dhtara otretv
hehpsde suvaarpakassa santike hapesu. Suvaarpaka nippabha ahosi, kumrik
sappabh ahosi. Brhma ta tesa datv kumrika paicchpetv gantv anitthigandhakumrassa
mtpitna rocayisu. Te tuhamnas gacchatha, na sgha nethti mahantena sakkrena
pahiisu.
Kumropi ta pavatti sutv kacanarpatopi kira abhirpatar drik atthti savanavaseneva
sineha uppdetv sgha nentti ha. Spi kho yna ropetv nyamn atisukhumlatya
ynugghtena samuppditavtarog antarmaggeyeva klamaksi. Kumropi gatti nirantara
pucchati, tassa atisinehena pucchantassa sahasva anrocetv katipha vikkhepa katv tamattha
rocayisu. So tathrpya nma itthiy saddhi samgama nlatthanti uppannadomanasso
pabbatena viya sokadukkhena ajjhotthao ahosi. Satth tasspanissaya disv piya caranto ta
gehadvra agamsi. Athassa mtpitaro satthra antogeha pavesetv sakkacca parivisisu.
Satth bhattakiccvasne kaha anitthigandhakumroti pucchi. Eso, bhante, hrpaccheda katv
antogabbhe nisinnoti. Pakkosatha nanti. So gantv satthra vanditv ekamanta nisdi. Satth
ki nu kho, kumra, balavasoko uppannoti vutte, ma, bhante, evarp nma itth antarmagge
klakatti sutv balavasoko uppanno, bhattampi me nacchdetti. Atha na satth jnsi pana tva,
kumra, ki te nissya soko uppannoti? Na jnmi, bhanteti. Kma nissya, kumra,
balavasoko uppanno, soko v bhaya v kma nissya uppajjatti vatv ima gthamha
215. Kmato jyat soko, kmato jyat bhaya;
Kmato vippamuttassa, natthi soko kuto bhayanti.
Tattha kmatoti vatthukmakilesakmato, duvidhampeta kma nissyti attho.
Desanvasne anitthigandhakumro sotpattiphale patihahi.
Anitthigandhakumravatthu pacama.
6. Aatarabrhmaavatthu
Tahya jyatti ima dhammadesana satth jetavane viharanto aatara brhmaa rabbha
kathesi.
So kira micchdihiko ekadivasa nadtra gantv khetta sodheti. Satth tassa
upanissayasampatti disv tassa santika agamsi. So satthra disvpi smcikamma akatv tuh
ahosi. Atha na satth puretara lapitv, brhmaa, ki karosti ha. Khetta, bho gotama,
sodhemti. Satth ettakameva vatv gato. Punadivasepi tassa khetta kasitu gatassa santika
gantv, brhmaa, ki karosti pucchitv khetta kasmi, bho gotamti sutv pakkmi.
Punadivasdsupi tatheva gantv pucchitv, bho gotama, khetta vapmi niddemi rakkhmti sutv
pakkmi. Atha na ekadivasa brhmao ha bho gotama, tva mama khettasodhanadivasato
pahya gato. Sace me sassa sampajjissati, tuyhampi savibhga karissmi, tuyha adatv saya
www.tipitaka.org Vipassana Research Institute
Page 309 sur 448
na khdissmi, ito dni pahya tva mama sahyoti.
Athassa aparena samayena sassa sampajji, tassa sampanna me sassa, sve dni
lypessmti lyanattha kattabbakiccassa ratti mahmegho vassitv sabba sassa hari, khetta
tacchetv hapitasadisa ahosi. Satth pana pahamadivasayeva ta sassa na sampajjissatti
asi. Brhmao ptova khetta olokessmti gato tuccha khetta disv uppannabalavasoko
cintesi samao gotamo mama khettasodhanaklato pahya gato, ahampi na imasmi sasse
nipphanne tuyhampi savibhga karissmi, tuyha adatv saya na khdissmi, ito pahya dni
tva mama sahyoti avaca. Sopi me manoratho matthaka na pputi hrpaccheda katv
macake nipajji. Athassa satth gehadvra agamsi. So satthu gamana sutv sahya me netv
idha nisdpethti ha. Parijano tath aksi. Satth nisditv kaha brhmaoti pucchitv gabbhe
nipannoti vutte pakkosatha nanti pakkospetv gantv ekamanta nisinna ha ki,
brhmati? Bho gotama, tumhe mama khettasodhanadivasato pahya gat, ahampi sasse
nipphanne tumhka savibhga karissmti avaca. So me manoratho anipphanno, tena me soko
uppanno, bhattampi me nacchdetti. Atha na satth jnsi pana, brhmaa, ki te nissya soko
uppannoti pucchitv na jnmi, bho gotama, tva pana jnsti vutte, ma, brhmaa,
uppajjamno soko v bhaya v taha nissya uppajjatti vatv ima gthamha
216. Tahya jyat soko, tahya jyat bhaya;
Tahya vippamuttassa, natthi soko kuto bhayanti.
Tattha tahyti chadvrikya tahya, eta taha nissya uppajjatti attho.
Desanvasne brhmao sotpattiphale patihahti.
Aatarabrhmaavatthu chaha.
7. Pacasatadrakavatthu
Sladassanasampannanti ima dhammadesana satth veuvane viharanto antarmagge
pacasatadrake rabbha kathesi.
Ekadivasahi satth astimahtherehi saddhi pacasatabhikkhuparivro rjagaha piya
pavisanto ekasmi chaadivase pacasate drake pvapacchiyo ukkhippetv nagar nikkhamma
uyyna gacchante addasa. Tepi satthra vanditv pakkamisu, te eka bhikkhumpi pva
gahathti na vadisu. Satth tesa gatakle bhikkh ha khdissatha, bhikkhave, pveti.
Kaha bhante, pvti? Ki na passatha te drake pvapacchiyo ukkhippetv atikkanteti?
Bhante, evarp nma drak kassaci pva na dentti. Bhikkhave, kicpi ete ma v tumhe v
pvehi na nimantayisu, pvasmiko pana bhikkhu pacchato gacchati, pve khditvva gantu
vaatti. Buddhnahi ekapuggalepi iss v doso v natthi, tasm ima vatv bhikkhusagha dya
ekasmi rukkhamle chyya nisdi. Drak mahkassapatthera pacchato gacchanta disv
uppannasineh ptivegena paripuasarr hutv pacchiyo otretv thera pacapatihitena vanditv
pve pacchhi saddhiyeva ukkhipitv gahatha, bhanteti thera vadisu. Atha ne thero ha esa
satth bhikkhusagha gahetv rukkhamle nisinno, tumhka deyyadhamma dya gantv
bhikkhusaghassa savibhga karothti. Te sdhu, bhanteti nivattitv therena saddhiyeva
gantv pve datv olokayamn ekamante hatv paribhogvasne udaka adasu. Bhikkh ujjhyisu
drakehi mukholokanena bhikkh dinn, sammsambuddha v mahthere v pvehi anpucchitv
mahkassapatthera disv pacchhi saddhiyeva dya gamisti. Satth tesa katha sutv,
bhikkhave, mama puttena mahkassapena sadiso bhikkhu devamanussna piyo hoti, te ca tassa
catupaccayena pja karontiyevti vatv ima gthamha
www.tipitaka.org Vipassana Research Institute
Page 310 sur 448
217. Sladassanasampanna, dhammaha saccavedina;
Attano kamma kubbna, ta jano kurute piyanti.
Tattha sladassanasampannanti catuprisuddhislena ceva maggaphalasampayuttena ca
sammdassanena sampanna. Dhammahanti navavidhalokuttaradhamme hita,
sacchikatalokuttaradhammanti attho. Saccavedinanti catunna saccna soasahkrehi sacchikatatt
saccaena saccavedina. Attano kamma kubbnanti attano kamma nma tisso sikkh, t
prayamnanti attho. Ta janoti ta puggala lokiyamahjano piya karoti, dahukmo vanditukmo
paccayena pjetukmo hotiyevti attho.
Desanvasne sabbepi te drak sotpattiphale patihahisti.
Pacasatadrakavatthu sattama.
8. Ekaangmittheravatthu
Chandajtoti ima dhammadesana satth jetavane viharanto eka angmitthera rabbha
kathesi.
Ekadivasahi ta thera saddhivihrik pucchisu atthi pana vo, bhante, visesdhigamoti.
Thero angmiphala nma gahahpi ppuanti, arahatta pattakleyeva tehi saddhi
kathessmti haryamno kici akathetvva klakato suddhvsadevaloke nibbatti. Athassa
saddhivihrik roditv paridevitv satthu santika gantv satthra vanditv rodantva ekamanta
nisdisu. Atha ne satth ki, bhikkhave, rodathti ha. Upajjhyo no, bhante, klakatoti. Hotu,
bhikkhave, m cintayittha, dhuvadhammo nmesoti? ma, bhante, mayampi jnma, apica maya
upajjhya visesdhigama pucchimh, so kici akathetvva klakato, tenamha dukkhitti. Satth,
bhikkhave, m cintayittha, upajjhyena vo angmiphala patta, so gihpeta ppuanti, arahatta
patvva nesa kathessmti haryanto tumhka kici akathetv kla katv suddhvse nibbatto,
asssatha, bhikkhave, upajjhyo vo kmesu appaibaddhacittata pattoti vatv ima gthamha
218. Chandajto anakkhte, manas ca phuo siy;
Kmesu ca appaibaddhacitto, uddhasototi vuccatti.
Tattha chandajtoti kattukmatvasena jtachando usshapatto. Anakkhteti nibbne. Tahi
asukena kata v nldsu evarpa vti avattabbatya anakkhta nma. Manas ca phuo siyti
hehimehi thi maggaphalacittehi phuo prito bhaveyya. Appaibaddhacittoti angmimaggavasena
kmesu appaibaddhacitto. Uddhasototi evarpo bhikkhu avihesu nibbattitv tato pahya
paisandhivasena akaniha gacchanto uddhasototi vuccati, tdiso vo upajjhyoti attho.
Desanvasne te bhikkh arahattaphale patihahisu, mahjanasspi stthik dhammadesan
ahosti.
Ekaangmittheravatthu ahama.
9. Nandiyavatthu
Cirappavsinti ima dhammadesana satth isipatane viharanto nandiya rabbha kathesi.
Brasiya kira saddhsampannassa kulassa nandiyo nma putto ahosi, so mtpitna anurpo
saddhsampanno saghupahko ahosi. Athassa mtpitaro vayappattakle sammukhagehato
mtuladhtara revati nma netukm ahesu. S pana assaddh adnasl, nandiyo ta na icchi.
www.tipitaka.org Vipassana Research Institute
Page 311 sur 448
Athassa mt revati ha amma, tva imasmi gehe bhikkhusaghassa nisajjanahna
upalimpitv sanni papehi, dhrake hapehi, bhikkhna gatakle patta gahetv nisdpetv
dhammakaraena pnya parissvetv bhuttakle patte dhova, eva me puttassa rdhit
bhavissasti. S tath aksi. Atha na ovdakkham jtti puttassa rocetv tena sdhti
sampaicchite divasa hapetv vha karisu.
Atha na nandiyo ha sace bhikkhusaghaca mtpitaro ca me upahahissasi, eva imasmi
gehe vasitu labhissasi, appamatt hohti. S sdhti paissuitv katipha saddh viya hutv
bhattra upahahant dve putte vijyi. Nandiyasspi mtpitaro klamakasu, gehe sabbissariya
tassyeva ahosi. Nandiyopi mtpitna klakiriyato pahya mahdnapati hutv bhikkhusaghassa
dna pahapesi. Kapaaddhikdnampi gehadvre pkavatta pahapesi. So aparabhge satthu
dhammadesana sutv vsadne nisasa sallakkhetv isipatane mahvihre cathi gabbhehi
paimaita catusla kretv macaphdni attharpetv ta vsa niyydento
buddhappamukhassa bhikkhusaghassa dna datv tathgatassa dakkhiodaka adsi. Satthu hatthe
dakkhiodakapatihnena saddhiyeva tvatisadevaloke sabbadissu dvdasayojaniko uddha
yojanasatubbedho sattaratanamayo nrgaasampanno dibbapsdo uggacchi.
Athekadivase mahmoggallnatthero devacrika gantv tassa psdassa avidre hito attano
santike gate devaputte pucchi kasseso acchargaaparivuto dibbapsdo nibbattoti. Athassa
devaputt vimnasmika cikkhant hasu bhante, yena nandiyena nma gahapatiputtena
isipatane satthu vihra kretv dinno, tassatthya eta vimna nibbattanti. Accharsaghopi na
disv psdato orohitv ha bhante, maya nandiyassa paricrik bhavissmti idha nibbatt, ta
pana apassant ativiya ukkahitamh, mattikapti bhinditv suvaaptigahaa viya
manussasampatti jahitv dibbasampattigahaa, idhgamanatthya na vadeyythti. Thero tato
gantv satthra upasakamitv pucchi nibbattati nu kho, bhante, manussaloke hitnayeva
katakalyna dibbasampattti. Moggallna, nanu te devaloke nandiyassa nibbatt dibbasampatti
sma dih, kasm ma pucchasti. Eva, bhante, nibbattatti.
Atha na satth moggallna ki nmeta kathesi. Yath hi cirappavuha putta v
bhtara v vippavsato gacchanta gmadvre hito kocideva disv vegena geha gantv asuko
nma gatoti roceyya, athassa tak hahapahah vegena nikkhamitv gatosi, tta, arogosi, ttti
ta abhinandeyyu, evameva idha katakalya itthi v purisa v ima loka jahitv paraloka
gata dasavidha dibbapakra dya aha purato, aha puratoti paccuggantv devat
abhinandantti vatv im gth abhsi
219. Cirappavsi purisa, drato sotthimgata;
timitt suhajj ca, abhinandanti gata.
220. Tatheva katapuampi, asm lok para gata;
Puni paigahanti, piya tva gatanti.
Tattha cirappavsinti cirappavuha. Drato sotthimgatanti vaijja v rjaporisa v katv
laddhalbha nipphannasampatti anupaddavena drahnato gata. timitt suhajj cti
kulasambandhavasena t ca sandihdibhvena mitt ca suhadayabhvena suhajj ca. Abhinandanti
gatanti na disv gatanti vacanamattena v ajalikaraamattena v gehasampatta pana
nnappakrapakrbhiharaavasena abhinandanti. Tathevti tenevkrena katapuampi puggala
imasm lok paraloka gata dibba yuvaasukhayasadhipateyya, dibba
rpasaddagandharasaphohabbanti ima dasavidha pakra dya mtpituhne hitni puni
abhinandantni paiggahanti. Piya tvti idhaloke piyataka gata sesatak viyti attho.
Desanvasne bah sotpattiphaldni ppuisti.
www.tipitaka.org Vipassana Research Institute
Page 312 sur 448
Nandiyavatthu navama.
Piyavaggavaan nihit.
Soasamo vaggo.
17. Kodhavaggo
1. Rohinkhattiyakavatthu
Kodha jaheti ima dhammadesana satth nigrodhrme viharanto rohini nma
khattiyakaa rabbha kathesi.
Ekasmi kira samaye yasm anuruddho pacasatehi bhikkhhi saddhi kapilavatthu agamsi.
Athassa tak thero gatoti sutv therassa santika agamasu hapetv rohini nma therassa
bhagini. Thero take pucchi kaha, rohinti? Gehe, bhanteti. Kasm idha ngatti? Sarre
tass chavirogo uppannoti lajjya ngat, bhanteti. Thero pakkosatha nanti pakkospetv
paakacuka paimucitv gata evamha rohini, kasm ngatsti? Sarre me, bhante,
chavirogo uppanno, tasm lajjya ngatmhti. Ki pana te pua ktu na vaatti? Ki
karomi, bhanteti? sanasla krehti. Ki gahetvti? Ki te pasdhanabhaaka
natthti? Atthi, bhanteti. Ki mlanti? Dasasahassamla bhavissatti. Tena hi ta
vissajjetv sanasla krehti. Ko me, bhante, kressatti? Thero sampe hitatake oloketv
tumhka bhro hotti ha. Tumhe pana, bhante, ki karissathti? Ahampi idheva
bhavissmti. Tena hi etiss dabbasambhre harathti. Te sdhu, bhanteti harisu.
Thero sanasla savidahanto rohini ha dvibhmika sanasla kretv upari
padarna dinnaklato pahya hehsla nibaddha sammajjitv sanni papehi, nibaddha
pnyaghae upahpehti. S sdhu, bhanteti pasdhanabhaaka vissajjetv
dvibhmikasanasla kretv upari padarna dinnaklato pahya hehsla sammajjandni
aksi. Nibaddha bhikkh nisdanti. Athass sanasla sammajjantiyva chavirogo milyi. S
sanaslya nihitya buddhappamukha bhikkhusagha nimantetv sanasla pretv nisinnassa
buddhappamukhassa bhikkhusaghassa pata khdanya bhojanya adsi. Satth katabhattakicco
kasseta dnanti pucchi. Bhaginiy me, bhante, rohiniyti. S pana kahanti? Gehe,
bhanteti. Pakkosatha nanti? S gantu na icchi. Atha na satth anicchamnampi
pakkospesiyeva. gantv ca pana vanditv nisinna ha rohini, kasm ngamitthti? Sarre me,
bhante, chavirogo atthi, tena lajjamn ngatmhti. Jnsi pana ki te nissya esa uppannoti? Na
jnmi, bhanteti. Tava kodha nissya uppanno esoti. Ki pana me, bhante, katanti? Tena hi
suhti. Athass satth atta hari.
Atte brasirao aggamahes ekiss rao nakitthiy ghta bandhitv dukkhamass
uppdessmti cintetv mahkacchuphalni harpetv ta nakitthi attano santika pakkospetv
yath s na jnti, evamass sayane ceva pvrakojavdnaca antaresu kacchucuni happesi, kei
kurumn viya tass sarrepi okiri. Ta khaayeva tass sarra uppakkuppakka gagaajta
ahosi. S kauvant gantv sayane nipajji, tatrpiss kacchucuehi khdiyamnya kharatar vedan
uppajji. Tad aggamahes rohin ahosti.
Satth ima atta haritv, rohini, tad tayveta kamma kata. Appamattakopi hi kodho v
iss v ktu na yuttarpo evti vatv ima gthamha
221. Kodha jahe vippajaheyya mna,
www.tipitaka.org Vipassana Research Institute
Page 313 sur 448
Sayojana sabbamatikkameyya;
Ta nmarpasmimasajjamna,
Akicana nnupatanti dukkhti.
Tattha kodhanti sabbkrampi kodha navavidhampi mna jaheyya. Sayojananti
kmargasayojandika dasavidhampi sabbasayojana atikkameyya. Asajjamnanti
alaggamna. Yo hi mama rpa mama vedantidin nayena nmarpa paiggahti, tasmica
bhijjamne socati vihaati, aya nmarpasmi sajjati nma. Eva aggahanto avihaanto na sajjati
nma. Ta puggala eva asajjamna rgdna abhvena akicana dukkh nma nnupatantti
attho. Desanvasne bah sotpattiphaldni ppuisti. Rohinpi sotpattiphale patihit,
takhaaevass sarra suvaavaa ahosi.
S tato cut tvatisabhavane catunna devaputtna smantare nibbattitv psdik
rpasobhaggappatt ahosi. Cattropi devaputt ta disv uppannasineh hutv mama smya anto
nibbatt, mama smya anto nibbattti vivadant sakkassa devarao santika gantv, deva, ima
no nissya ao uppanno, ta vinicchinthti hasu. Sakkopi ta oloketvva uppannasineho hutv
evamha imya vo dihaklato pahya katha cittni uppannnti. Atheko ha mama tva
uppannacitta sagmabheri viya sannisditu nsakkhti. Dutiyo mama citta pabbatanad viya
sgha pavattatiyevti. Tatiyo mama imiss dihaklato pahya kakkaassa viya akkhni
nikkhamisti. Catuttho mama citta cetiye usspitadhajo viya niccala htu nsakkhti. Atha
ne sakko ha tt, tumhka tva cittni pasayharpni, aha pana ima labhanto jvissmi,
alabhantassa me maraa bhavissatti. Devaputt, mahrja, tumhka maraena attho natthti
ta sakkassa vissajjetv pakkamisu. S sakkassa piy ahosi manp. Asukaka nma gacchmti
vutte sakko tass vacana paikkhipitu nsakkhti.
Rohinkhattiyakavatthu pahama.
2. Aatarabhikkhuvatthu
Yo ve uppatitanti ima dhammadesana satth aggave cetiye viharanto aatara bhikkhu
rabbha kathesi.
Satthr hi bhikkhusaghassa sensane anute rjagahasehidhi sensanesu kariyamnesu eko
aviko bhikkhu attano sensana karonto eka manparukkha disv chinditu rabhi. Tattha pana
nibbatt ek taruaputt devat putta akendya hit yci m me, smi, vimna chindi, na
sakkhissmi putta dya anvs vicaritunti. So aha aatra disa rukkha na labhissmti
tass vacana ndiyi. S imampi tva draka oloketv oramissatti putta rukkhaskhya hapesi.
Sopi bhikkhu ukkhipita pharasu sandhretu asakkonto drakassa bhu chindi, devat
uppannabalavakodh paharitv na mressmti ubho hatthe ukkhipitv eva tva cintesi aya
bhikkhu slav. Sacha ima mressmi, nirayagmin bhavissmi. Sesadevatpi attano rukkha
chindante bhikkh disv asukadevatya eva nma mrito bhikkhti ma pama katv bhikkh
mressanti. Ayaca sasmiko bhikkhu, smikasseva na kathessmti ukkhittahatthe apanetv
rodamn satthu santika gantv vanditv ekamanta ahsi. Atha na satth ki devateti ha. S,
bhante, tumhka me svakena ida nma kata, ahampi na mretukm hutv ida nma cintetv
amretvva idhgatti sabba ta pavatti vitthrato rocesi.
Satth ta sutv sdhu, sdhu devate, sdhu te kata eva uggata kopa bhanta ratha viya
niggahamnyti vatv ima gthamha
222. Yo ve uppatita kodha, ratha bhantava vraye;
Tamaha srathi brmi, rasmiggho itaro janoti.
www.tipitaka.org Vipassana Research Institute
Page 314 sur 448
Tattha uppatitanti uppanna. Ratha bhanta vti yath nma cheko srathi ativegena
dhvanta ratha niggahitv yathicchaka hapeti, eva yo puggalo uppanna kodha vraye
niggahitu sakkoti. Tamahanti ta aha srathi brmi. Itaro janoti itaro pana rjauparjdna
rathasrathijano rasmiggho nma hoti, na uttamasrathti.
Desanvasne devat sotpattiphale patihahi, sampattaparisyapi stthik dhammadesan ahosti.
Devat pana sotpann hutvpi rodamn ahsi. Atha na satth ki devateti pucchitv,
bhante, vimna me naha, idni ki karissmti vutte, ala devate, m cintayi, aha te
vimna dassmti jetavane gandhakuisampe purimadivase cutadevata eka rukkha apadisanto
amukasmi okse rukkho vivitto, tattha upagacchti ha. S tattha upagachi. Tato pahya
buddhadattiya imiss vimnanti mahesakkhadevatpi gantv ta cletu nsakkhisu. Satth
ta atthuppatti katv bhikkhna bhtagmasikkhpada papesti.
Aatarabhikkhuvatthu dutiya.
3. Uttarupsikvatthu
Akkodhena jine kodhanti ima dhammadesana satth veuvane viharanto uttarya gehe
katabhattakicco uttara upsika rabbha kathesi.
Tatryamanupubb kath rjagahe kira sumanasehi nissya puo nma daliddo bhati katv
jvati. Tassa bhariy ca uttar nma dht cti dveyeva gehamnusak. Athekadivasa sattha
nakkhatta kitabbanti rjagahe ghosana karisu. Ta sutv sumanasehi ptova gata pua
mantetv, tta, amhka parijano nakkhatta kitukmo, tva ki nakkhatta kissasi, udhu
bhati karissasti ha. Smi, nakkhatta nma sadhanna hoti, mama pana gehe svtanya
ygutaulampi natthi, ki me nakkhattena, goe labhanto kasitu gamissmti. Tena hi goe
gahhti. So balavagoe ca nagalaca gahetv, bhadde, ngar nakkhatta kanti, aha
daliddatya bhati ktu gamissmi, mayhampi tva ajja dvigua nivpa pacitv bhatta
hareyysti bhariya vatv khetta agamsi.
Sriputtattheropi sattha nirodhasampanno ta divasa vuhya kassa nu kho ajja may
sagaha ktu vaatti olokento pua attano ajlassa anto paviha disv saddho nu kho
esa, sakkhissati v me sagaha ktunti olokento tassa saddhabhvaca sagaha ktu
samatthabhvaca tappaccay cassa mahsampattipailbhaca atv pattacvaramdya tassa
kasanahna gantv vatre eka gumba olokento ahsi.
Puo thera disvva kasi hapetv pacapatihitena thera vanditv dantakahena attho
bhavissatti dantakaha kappiya katv adsi. Athassa thero pattaca parissvanaca nharitv adsi.
So pnyena attho bhavissatti ta dya pnya parissvetv adsi. Thero cintesi aya paresa
pacchimagehe vasati. Sacassa gehadvra gamissmi, imassa bhariy ma dahu na labhissati.
Yvass bhatta dya magga paipajjati, tva idheva bhavissmti. So tattheva thoka vtinmetv
tassa maggruhabhva atv antonagarbhimukho pysi.
S antarmagge thera disv cintesi appekadha deyyadhamme sati ayya na passmi,
appekad me ayya passantiy deyyadhammo na hoti. Ajja pana me ayyo ca diho, deyyadhammo
cya atthi, karissati nu kho me sagahanti. S bhattabhjana oropetv thera pacapatihitena
vanditv, bhante, ida lkha v pata vti acintetv dsassa vo sagaha karothti ha. Thero
patta upanmetv tya ekena hatthena bhjana dhretv ekena hatthena tato bhatta dadamnya
upahabhatte dinne alanti hatthena patta pidahi. S, bhante, ekova paiviso, na sakk dvidh
ktu. Tumhka dsassa idhalokasagaha akatv paralokasagaha karotha, niravasesameva
www.tipitaka.org Vipassana Research Institute
Page 315 sur 448
dtukmamhti vatv sabbameva therassa patte patihapetv tumhehi dihadhammasseva bhg
assanti patthana aksi. Thero eva hotti vatv hitakova anumodana karitv ekasmi
udakaphsukahne nisditv bhattakiccamaksi. Spi nivattitv taule pariyesitv bhatta paci.
Puopi ahakarsamattahna kasitv jighaccha sahitu asakkonto goe vissajjetv
ekarukkhacchya pavisitv magga olokento nisdi.
Athassa bhariy bhatta dya gacchamn ta disvva esa jighacchya pito ma olokento
nisinno. Sace ma ativiya je ciryti tajjetv patodalahiy ma paharissati, may katakamma
niratthaka bhavissati. Paikaccevassa rocessmti cintetv evamha smi, ajjekadivasa citta
pasdehi, m may katakamma niratthaka kari. Ahahi ptova te bhatta harant antarmagge
dhammasenpati disv tava bhatta tassa datv puna gantv bhatta pacitv gat, pasdehi, smi,
cittanti. So ki vadesi, bhaddeti pucchitv puna tamattha sutv, bhadde, sdhu vata te kata
mama bhatta ayyassa dadamnya, maypissa ajja ptova dantakahaca mukhodakaca dinnanti
pasannamnaso ta vacana abhinanditv ussure laddhabhattatya kilantakyo tass ake ssa katv
nidda okkami.
Athassa ptova kasitahna pasucua updya sabba rattasuvaa kaikrapuppharsi
viya sobhamna ahsi. So pabuddho oloketv bhariya ha bhadde, eta kasitahna sabba
mama suvaa hutv payati, ki nu kho me atiussure laddhabhattatya akkhni bhamantti.
Smi, mayhampi evameva payatti. So uhya tattha gantv ekapia gahetv nagalasse
paharitv suvaabhva atv aho ayyassa dhammasenpatissa me dinnadnena ajjeva vipko
dassito, na kho pana sakk ettaka dhana paicchdetv paribhujitunti bhariyya bhata
bhattapti suvaassa pretv rjakula gantv ra katokso pavisitv rjna abhivdetv ki,
ttti vutte, deva, ajja may kasitahna sabba suvaabharitameva hutv hita, ida suvaa
harpetu vaatti. Kosi tvanti? Puo nma ahanti. Ki pana te ajja katanti?
Dhammasenpatissa me ajja ptova dantakahaca mukhodakaca dinna, bhariyyapi me mayha
haraabhatta tasseva dinnanti.
Ta sutv rj ajjeva kira, bho, dhammasenpatissa dinnadnena vipko dassitoti vatv, tta,
ki karomti pucchi. Bahni sakaasahassni pahiitv suvaa harpethti. Rj sakani
pahii. Rjapurisesu rao santakanti gahantesu gahitagahita mattikva hoti. Te gantv rao
rocetv tumhehi kinti vatv gahitanti. Puh tumhka santakanti hasu. Na mayha, tt,
santaka, gacchatha puassa santakanti vatv gahathti. Te tath karisu, gahitagahita
suvaameva ahosi. Sabbampi haritv rjagae rsimakasu, astihatthubbedho rsi ahosi. Rj
ngare sanniptetv imasmi nagare atthi kassaci ettaka suvaanti? Natthi, devti. Ki
panassa dtu vaatti? Sehichatta, devti. Rj bhudhanasehi nma hotti mahantena
bhogena saddhi tassa sehichattamadsi. Atha na so ha maya, deva, ettaka kla parakule
vasimh, vasanahna no dethti. Tena hi passa, esa gumbo payati, eta harpetv geha
krehti purasehissa gehahna cikkhi. So tasmi hne katipheneva geha krpetv
gehappavesanamagalaca chattamagalaca ekatova karonto sattha buddhappamukhassa
bhikkhusaghassa dna adsi. Athassa satth anumodana karonto anupubbi katha kathesi.
Dhammakathvasne puasehi ca bhariy cassa dht ca uttarti tayo jan sotpann ahesu.
Aparabhge rjagahasehi puasehino dhtara attano puttassa vresi. So nha dassmti
vatv m eva karotu, ettaka kla amhe nissya vasanteneva te sampatti laddh, detu me puttassa
dhtaranti vutte so micchdihiko, mama dht thi ratanehi vin vattitu na sakkoti, nevassa
dhtara dassmti ha. Atha na bah sehigadayo kulaputt m tena saddhi visssa bhindi,
dehissa dhtaranti ycisu. So tesa vacana sampaicchitv shipuamya dhtara adsi. S
patikula gataklato pahya bhikkhu v bhikkhuni v upasakamitu dna v dtu dhamma
v sotu nlattha. Eva ahatiyesu msesu vtivattesu santike hita paricrika pucchi idni
kittaka antovassassa avasihanti? Ahamso, ayyeti. S pitu ssana pahii kasm ma
www.tipitaka.org Vipassana Research Institute
Page 316 sur 448
evarpe bandhangre pakkhipisu, vara me lakkhahata katv paresa dsi svetu.
Evarpassa micchdihikulassa dtu na vaati. gataklato pahya bhikkhudassandsu ekampi
pua ktu na labhmti.
Athass pit dukkhit vata me dhtti anattamanata pavedetv pacadasa kahpaasahassni
pesesi imasmi nagare sirim nma gaik atthi, devasika sahassa gahti. Imehi kahpaehi ta
netv smikassa pdaparicrika katv saya puni karotti. S sirima pakkospetv sahyike
ime kahpae gahetv ima ahamsa tava sahyaka paricarhti ha. S sdhti paissui. S
ta dya smikassa santika gantv tena sirima disv ki idanti vutte, smi, ima
ahamsa mama sahyik tumhe paricaratu, aha pana ima ahamsa dnaceva dtukm
dhammaca sotukmti ha. So ta abhirpa itthi disv uppannasineho sdhti sampaicchi.
Uttarpi kho buddhappamukha bhikkhusagha nimantetv, bhante, ima ahamsa
aattha agantv idheva bhikkh gahetabbti satthu paia gahetv ito dni pahya yva
mahpavra, tva satthra upahtu dhammaca sotu labhissmti tuhamnas eva ygu
pacatha, eva pve pacathti mahnase sabbakiccni savidahant vicarati. Athass smiko sve
pavra bhavissatti mahnasbhimukho vtapne hatv ki nu kho karont s andhabl
vicaratti olokento ta sehdhtara sedakilinna chrikya okia agramasimakkhita tath
savidahitv vicaramna disv aho andhabl evarpe hne ima sirisampatti nnubhavati,
muakasamae upahahissmti tuhacitt vicaratti hasitv apagachi.
Tasmi apagate tassa santike hit sirim ki nu kho oloketv esa hasti teneva vtapnena
olokent uttara disv ima oloketv imin hasita, addh imassa etya saddhi santhavo atthti
cintesi. S kira ahamsa tasmi gehe bhirakaitth hutv vasamnpi ta sampatti anubhavamn
attano bhirakaitthibhva ajnitv aha gharasminti saamaksi. S uttarya ghta bandhitv
dukkhamass uppdessmti psd oruyha mahnasa pavisitv pvapacanahne pakkuthita
sappi kaacchun dya uttarbhimukha pysi. Uttar ta gacchanti disv mama sahyikya
mayha upakro kato, cakkava atisambdha, brahmaloko atincako, mama sahyikya guova
mahanto. Ahahi eta nissya dnaca dtu dhammaca sotu labhi. Sace mama etiss upari kopo
atthi, ida sappi ma dahatu. Sace natthi, m dahatti ta mettya phari. Tya tass matthake sitta
pakkuthitasappi studaka viya ahosi.
Atha na ida stala bhavissatti kaacchu pretv dya gacchanti uttarya dsiyo disv
apehi dubbinte, na tva amhka ayyya pakkuthita sappi sicitu anucchavikti
santajjentiyo ito cito ca uhya hatthehi ca pdehi ca pothetv bhmiya ptesu. Uttar vrentpi
vretu nsakkhi. Athass upari hit sabb dsiyo paibhitv kissa te evarpa bhriya katanti
sirima ovaditv uhodakena nhpetv satapkatelena abbhaji. Tasmi khae s attano
bhirakitthibhva atv cintesi may bhriya kamma kata smikassa hasanamattakra
imiss upari pakkuthita sappi sicantiy, aya gahatha nanti dsiyo na pesi. Ma
vihehanaklepi sabbadsiyo paibhitv mayha kattabbameva aksi. Sacha ima na
khampessmi, muddh me sattadh phaleyyti tass pdamle nipajjitv, ayye, khamhi meti ha.
Aha sapitik dht, pitari khamante khammti. Hotu, ayye, pitara te puasehi khampessmti.
Puo mama vaajanakapit, vivaajanake pitari khamante panha khamissmti. Ko pana te
vivaajanakapitti? Sammsambuddhoti. Mayha tena saddhi vissso natthti. Aha karissmi, satth
sve bhikkhusagha dya idhgamissati, tva yathladdha sakkra gahetv idheva gantv ta
khampehti. S sdhu, ayyeti uhya attano geha gantv pacasat parivritthiyo petv
nnvidhni khdanyni ceva speyyni ca sampdetv punadivase ta sakkra dya uttarya
geha gantv buddhappamukhassa bhikkhusaghassa patte patihpetu avisahant ahsi. Ta
sabba gahetv uttarva savidahi. Sirimpi bhattakiccvasne saddhi parivrena satthu pdamle
nipajji.
www.tipitaka.org Vipassana Research Institute
Page 317 sur 448
Atha na satth pucchi ko te apardhoti? Bhante, may hiyyo ida nma kata, atha me
sahyik ma vihehayamn dsiyo nivretv mayha upakrameva aksi. Sha imiss gua
jnitv ima khampesi, atha ma es tumhesu khamantesu khamissmti ha. Eva kira
uttareti? ma, bhante, sse me sahyikya pakkuthitasappi sittanti. Atha tay ki cintitanti?
Cakkava atisambdha, brahmaloko atincako, mama sahyikya guova mahanto. Ahahi eta
nissya dnaca dtu dhammaca sotu alattha, sace me imiss upari kopo atthi, ida ma dahatu.
No ce, m dahatti eva cintetv ima mettya phari, bhanteti. Satth sdhu sdhu, uttare, eva
kodha jinitu vaati. Kodho hi nma akkodhena, akkosakaparibhsako anakkosantena
aparibhsantena, thaddhamacchar attano santakassa dnena, musvd saccavacanena jinitabboti vatv
ima gthamha
223. Akkodhena jine kodha, asdhu sdhun jine;
Jine kadariya dnena, saccenlikavdinanti.
Tattha akkodhenti kodhano hi puggalo akkodhena hutv jinitabbo. Asdhunti abhaddako
bhaddakena hutv jinitabbo. Kadariyanti thaddhamacchar attano santakassa cgacittena jinitabbo.
Alikavd saccavacanena jinitabbo. Tasm evamha akkodhena jine kodhape
saccenlikavdinanti.
Desanvasne sirim saddhi pacasathi itthhi sotpattiphale patihahti.
Uttarupsikvatthu tatiya.
4. Mahmoggallnattherapahavatthu
Sacca bhaeti ima dhammadesana satth jetavane viharanto mahmoggallnattherassa
paha rabbha kathesi.
Ekasmihi samaye thero devacrika gantv mahesakkhya devatya vimnadvre hatv ta
attano santika gantv vanditv hita evamha devate mahat te sampatti, ki kamma katv
ima alatthti? M ma, bhante, pucchathti. Devat kira attano parittakammena lajjamn eva
vadati. S pana therena kathehiyevti vuccamn ha bhante, may neva dna dinna, na pj
kat, na dhammo suto, kevala saccamatta rakkhitanti. Thero ani vimnadvrni gantv
gatgat aparpi devadhtaro pucchi. Tsupi tatheva niguhitv thera paibhitu asakkontsu ek tva
ha bhante, may neva dndsu kata nma atthi, aha pana kassapabuddhakle parassa ds
ahosi, tass me smiko ativiya cao pharuso, gahitaggahiteneva kahena v kaligarena v ssa
bhindati. Sha uppanne kope esa tava smiko lakkhahata v ktu nsdni v chinditu issaro,
m kujjhti attnameva paribhsetv kopa nma na aksi, tena me aya sampatti laddhti. Apar
ha aha, bhante, ucchukhetta rakkhamn ekassa bhikkhuno ucchuyahi adsi. Apar eka
timbarusaka adsi. Apar eka eluka adsi. Apar eka phrusaka adsi. Apar eka
mlamuhi. Apar nimbamuhintidin nayena attan attan kata parittadna rocetv imin
imin kraena amhehi aya sampatti laddhti hasu.
Thero thi katakamma sutv satthra upasakamitv pucchi sakk nu kho, bhante,
saccakathanamattena, kopanibbpanamattena, atiparittakena timbarusakdidnamattena dibbasampatti
laddhunti. Kasm ma, moggallna, pucchasi, nanu te devathi aya attho kathitoti? ma,
bhante, labbhati mae ettakena dibbasampattti. Atha na satth moggallna, saccamatta
kathetvpi kopamatta jahitvpi parittaka dna datvpi devaloka gacchatiyevti vatv ima
gthamha
224. Sacca bhae na kujjheyya, dajj appampi ycito;
www.tipitaka.org Vipassana Research Institute
Page 318 sur 448
Etehi thi hnehi, gacche devna santiketi.
Tattha sacca bhaeti sacca dpeyya vohareyya, sacce patihaheyyti attho. Na kujjheyyti
parassa na kujjheyya. Ycitoti ycak nma slavanto pabbajit. Te hi kicpi dethti aycitvva
gharadvre tihanti, atthato pana ycantiyeva nma. Eva slavantehi ycito appasmi deyyadhamme
vijjamne appamattakampi dadeyya. Etehi thti etesu tsu ekenpi kraena devaloka gaccheyyti
attho.
Desanvasne bah sotpattiphaldni ppuisti.
Mahmoggallnattherapahavatthu catuttha.
5. Buddhapitubrhmaavatthu
Ahisak yeti ima dhammadesana satth sketa nissya ajanavane viharanto bhikkhhi
pahapaha rabbha kathesi.
Bhagavato kira bhikkhusaghaparivutassa sketa piya pavisanakle eko sketavs
mahallakabrhmao nagarato nikkhamanto antaragharadvre dasabala disv pdesu nipatitv
gopphakesu daha gahetv, tta, nanu nma puttehi jiakle mtpitaro paijaggitabb, kasm
ettaka kla amhka attna na dassesi. May tva dihosi, mtarampi passitu ehti satthra
gahetv attano geha agamsi. Satth tattha gantv paatte sane nisdi saddhi bhikkhusaghena.
Brhmapi gantv satthu pdesu nipatitv, tta, ettaka kla kuhi gatosi, nanu nma mtpitaro
mahallakakle upahtabbti vatv puttadhtaro etha bhtara vandathti vandpesi. Te ubhopi
tuhamnas buddhappamukha bhikkhusagha parivisitv, bhante, idheva nibaddha bhikkha
gahathti vatv buddh nma ekahneyeva nibaddha bhikkha na gahantti vutte, tena hi,
bhante, ye vo nimantetu gacchanti, te amhka santika pahieyythti hasu. Satth tato
pahya nimantetu gate gantv brhmaassa roceyythti pesesi. Te gantv maya svtanya
satthra nimantemti brhmaa vadanti. Brhmao punadivase attano gehato
bhattabhjanaspeyyabhjanni dya satthu nisdanahna gacchati. Aatra pana nimantane asati
satth brhmaasseva gehe bhattakicca karoti. Te ubhopi attano deyyadhamma niccakla
tathgatassa dent dhammakatha suant angmiphala ppuisu.
Bhikkh dhammasabhya katha samuhpesu, vuso, brhmao tathgatassa suddhodano
pit, mahmy mtti jnti, jnantova saddhi brhmaiy tathgata amhka puttoti vadati,
satthpi tatheva adhivseti. Ki nu kho kraanti? Satth tesa katha sutv, bhikkhave, ubhopi te
attano puttameva puttoti vadantti vatv atta hari.
Atte, bhikkhave, aya brhmao nirantara paca jtisatni mayha pit ahosi, paca jtisatni
capit, paca jtisatni mahpit. Spi me brhma nirantarameva paca jtisatni mt ahosi, paca
jtisatni camt, paca jtisatni mahmt. Evha diyahajtisahassa brhmaassa hatthe
savaho, diyahajtisahassa brhmaiy hattheti ti jtisahassni tesa puttabhva dassetv
im gth abhsi
Yasmi mano nivisati, cittacpi pasdati;
Adihapubbake pose, kma tasmimpi vissase. (j. 1.1.68);
Pubbeva sannivsena, paccuppannahitena v;
Eva ta jyate pema, uppalava yathodaketi. (j. 1.2.174);
Satth temsameva ta kula nissya vihsi. Te ubhopi arahatta sacchikatv parinibbyisu.
www.tipitaka.org Vipassana Research Institute
Page 319 sur 448
Atha nesa mahsakkra katv ubhopi ekakgrameva ropetv nharisu. Satthpi
pacasatabhikkhuparivro tehi saddhiyeva hana agamsi. Buddhna kira mtpitaroti
mahjano nikkhami. Satthpi hanasampe eka sla pavisitv ahsi. Manuss satthra vanditv
ekamante hatv, bhante, mtpitaro vo klakatti m cintayitthti satthr saddhi paisanthra
karonti. Satth te m eva avacutthti appaikkhipitv parisya saya oloketv takhanurpa
dhamma desento
Appa vata jvita ida,
Ora vassasatpi miyyati;
Yo cepi aticca jvati,
Atha so jaraspi miyyatti. (su. ni. 810; mahni. 39)
Ida jarsutta kathesi. Desanvasne caturstiy pasahassna dhammbhisamayo ahosi.
Bhikkh brhmaassa ca brhmaiy ca parinibbutabhva ajnant, bhante, tesa ko
abhisamparyoti pucchisu. Satth, bhikkhave, evarpna asekhamunna abhisamparyo nma
natthi. Evarp hi accuta amata mahnibbnameva ppuantti vatv ima gthamha
225. Ahisak ye munayo, nicca kyena savut;
Te yanti accuta hna, yattha gantv na socareti.
Tattha munayoti moneyyapaipadya maggaphalapatt asekhamunayo. Kyenti
desanmattameveta, thipi dvrehi susavutti attho. Accutanti sassata. hnanti akuppahna
dhuvahna. Yatthti yasmi nibbne gantv na socare na socanti na vihaanti, ta hna
gacchantti attho.
Desanvasne bah sotpattiphaldni ppuisti.
Buddhapitubrhmaavatthu pacama.
6. Puadsvatthu
Sad jgaramnnanti ima dhammadesana satth gijjhake viharanto pua nma
rjagahasehino dsi rabbha kathesi.
Tass kira ekadivasa koanatthya bahuvhi adasu. S rattimpi dpa jletv vhi koent
vissamanatthya sedatintena gattena bahivte ahsi. Tasmi samaye dabbo mallaputto bhikkhna
sensanapapako ahosi. So dhammassavana sutv attano attano sensana gacchantna
bhikkhna aguli jletv purato purato maggadesanatthya gacchanto bhikkhna loka nimmini.
Pu tenlokena pabbate vicarante bhikkh disv aha tva attano dukkhena upaddut imyapi
velya nidda na upemi, bhaddant ki kra na niddyantti cintetv addh kassaci bhikkhuno
aphsuka v bhavissati, dghajtikena v upaddavo bhavissatti saa katv ptova kuaka
dya udakena temetv hatthatale pva katv agresu pacitv ucchage katv titthamagge
khdissmti ghaa dya titthbhimukh pysi. Satthpi gma piya pavisitu tameva magga
paipajji.
S satthra disv cintesi aesu divasesu satthari dihepi mama deyyadhammo na hoti,
deyyadhamme sati satthra na passmi, idni me deyyadhammo ca atthi, satth ca sammukhbhto.
Sace lkha v pata vti acintetv gaheyya, dadeyyha ima pvanti ghaa ekamante
nikkhipitv satthra vanditv, bhante, ima lkha dna paiggahant mama sagaha
karothti ha. Satth nandatthera oloketv tena nharitv dinna mahrjadattiya patta
upanmetv pva gahi. Pupi ta satthu patte patihapetvva pacapatihitena vanditv, bhante,
www.tipitaka.org Vipassana Research Institute
Page 320 sur 448
tumhehi dihadhammoyeva me samijjhatti ha. Satth eva hotti hitakova anumodana
aksi.
Pupi cintesi kicpi me satth sagaha karonto pva gahi, na panida khdissati.
Addh purato kkassa v sunakhassa v datv rao v rjaputtassa v geha gantv patabhojana
bhujissatti. Satthpi ki nu kho es cintesti tass cittcra atv nandatthera oloketv
nisdankra dassesi. Thero cvara papetv adsi. Satth bahinagareyeva nisditv bhattakicca
aksi. Devat sakalacakkavagabbhe devamanussna upakappanaka oja madhupaala viya
petv tattha pakkhipisu. Pu ca olokent ahsi. Bhattakiccvasne thero udaka adsi. Satth
katabhattakicco pua mantetv kasm tva pue mama svake paribhavasti ha. Na
paribhavmi, bhanteti. Atha tay mama svake oloketv ki kathitanti? Aha tva imin
dukkhupaddavena nidda na upemi, bhaddant kimattha nidda na upenti, addh kassaci aphsuka
v bhavissati, dghajtikena v upaddavo bhavissatti ettaka may, bhante, cintitanti. Satth tass
vacana sutv pue tva na tva dukkhupaddavena niddyasi, mama svak sad
jgariyamanuyuttatya na niddyantti vatv ima gthamha
226. Sad jgaramnna, ahorattnusikkhina;
Nibbna adhimuttna, attha gacchanti savti.
Tattha ahorattnusikkhinanti div ca rattica tisso sikkh sikkhamnna. Nibbna
adhimuttnanti nibbnajjhsayna. Attha gacchantti evarpna sabbepi sav attha vinsa
natthibhva gacchantti attho.
Desanvasne yathhit pu sotpattiphale patihahi, sampattaparisyapi stthik
dhammadesan ahosti.
Satth kuakaagrapvena bhattakicca katv vihra agamsi. Bhikkh dhammasabhya
katha samuhpesu dukkara, vuso, sammsambuddhena kata puya dinnena
kuakaagrapvena bhattakicca karontenti. Satth gantv kya nuttha, bhikkhave, etarahi
kathya sannisinnti pucchitv imya nmti vutte na, bhikkhave, idneva, pubbepi may imya
dinnakuaka paribhuttamevti vatv atta haritv
Bhutv tiaparighsa, bhutv cmakuaka;
Eta te bhojana si, kasm dni na bhujasi.
Yattha posa na jnanti, jtiy vinayena v;
Bahu tattha mahbrahme, api cmakuaka.
Tvaca kho ma pajnsi, ydisya hayuttamo;
Jnanto jnamgamma, na te bhakkhmi kuakanti. (j. 1.3.10-12)
Ima kuakasindhavapotakajtaka vitthretv kathesi.
Puadsvatthu chaha.
7. Atulaupsakavatthu
Porametanti ima dhammadesana satth jetavane viharanto atula nma upsaka rabbha
kathesi.
So hi svatthivs upsako pacasataupsakaparivro ekadivasa te upsake dya
www.tipitaka.org Vipassana Research Institute
Page 321 sur 448
dhammassavanatthya vihra gantv revatattherassa santike dhamma sotukmo hutv
revatatthera vanditv nisdi. So panyasm paisallnrmo sho viya ekacro, tasm tena saddhi na
kici kathesi. So aya thero na kici kathesti kuddho uhya sriputtattherassa santika gantv
ekamanta hito therena kenatthena gatatthti vutte aha, bhante, ime upsake dya
dhammassavanatthya revatatthera upasakami, tassa me thero na kici kathesi, svha tassa
kujjhitv idhgato, dhamma me kathethti ha. Atha thero tena hi upsak nisdathti vatv
bahuka katv abhidhammakatha kathesi. Upsakopi abhidhammakath nma atisah, thero
bahu abhidhammameva kathesi, amhka imin ko atthoti kujjhitv parisa dya nandattherassa
santika agamsi.
Therenpi ki upsakti vutte, bhante, maya dhammassavanatthya revatatthera
upasakamimh, tassa santike lpasallpamattampi alabhitv kuddh sriputtattherassa santika
agamimh, sopi no atisaha bahu abhidhammameva kathesi, imin amhka ko atthoti etasspi
kujjhitv idhgamimh, kathehi no, bhante, dhammakathanti. Tena hi nisditv suthti thero tesa
suvieyya katv appakameva dhamma kathesi. Te therassapi kujjhitv satthu santika gantv
vanditv ekamanta nisdisu, atha ne satth ha kasm upsak gatatthti?
Dhammassavanya, bhanteti. Suto pana vo dhammoti? Bhante, maya dito revatatthera
upasakamimh, so amhehi saddhi na kici kathesi, tassa kujjhitv sriputtatthera upasakamimh,
tena no bahu abhidhammo kathito, ta asallakkhetv kujjhitv nandatthera upasakamimh, tena no
appamattakova dhammo kathito, tassapi kujjhitv idhgatamhti.
Satth tassa katha sutv, atula, porato pahya ciameveta, tuhbhtampi bahukathampi
mandakathampi garahantiyeva. Ekanta garahitabboyeva v hi pasasitabboyeva v natthi. Rjnopi
ekacce nindanti, ekacce pasasanti. Mahpathavimpi candimasriyepi ksdayopi catuparisamajjhe
nisditv dhamma kathentampi sammsambuddha ekacce garahanti, ekacce pasasanti.
Andhablnahi nind v pasas v appam, paitena pana medhvin nindito nindito nma,
pasasito ca pasasito nma hotti vatv im gth abhsi
227. Porameta atula, neta ajjatanmiva;
Nindanti tuhimsna, nindanti bahubhina;
Mitabhimpi nindanti, natthi loke anindito.
228. Na chu na ca bhavissati, na cetarahi vijjati;
Ekanta nindito poso, ekanta v pasasito.
229. Ya ce vi pasasanti, anuvicca suve suve;
Acchiddavutti medhvi, paslasamhita.
230. Nikkha jambonadasseva, ko ta ninditumarahati;
Devpi na pasasanti, brahmunpi pasasitoti.
Tattha porametanti puraka eta. Atulti ta upsaka nmena lapati. Neta
ajjatanmivti ida nindana v pasasana v ajjatana adhun uppanna viya na hoti.
Tuhimsnanti ki eso mgo viya badhiro viya kici ajnanto viya tuh hutv nisinnoti nindanti.
Bahubhinanti ki esa vthatatlapaa viya taatayati, imassa kathpariyantoyeva natthti
nindanti. Mitabhimpti ki esa suvaahiraa viya attano vacana maamno eka v dve v
vatv tuh ahosti nindanti. Eva sabbathpi imasmi loke anindito nma natthti attho. Na chti
attepi nhosi, angatepi na bhavissati.
Ya ce viti blna nind v pasas v appam, ya pana pait divase divase anuvicca
nindakraa v pasasakraa v jnitv pasasanti, acchiddya v sikkhya acchiddya v
www.tipitaka.org Vipassana Research Institute
Page 322 sur 448
jvitavuttiy samanngatatt acchiddavutti dhammojapaya samanngatatt medhvi
lokiyalokuttarapaya ceva catuprisuddhislena ca samanngatatt paslasamhita pasasanti,
ta suvaadosavirahita ghaanamajjanakkhama jambonadanikkha viya ko ninditumarahatti
attho. Devpti devatpi paitamanusspi ta bhikkhu upahya thomenti pasasanti.
Brahmunpti na kevala devamanussehi, dasasahassacakkave mahbrahmunpi esa pasasitoyevti
attho.
Desanvasne pacasatpi upsak sotpattiphale patihahisti.
Atulaupsakavatthu sattama.
8. Chabbaggiyavatthu
Kyappakopanti ima dhammadesana satth veuvane viharanto chabbaggiye bhikkh rabbha
kathesi.
Ekadivasahi satth veuvane viharanto tesa chabbaggiyna ubhohi hatthehi yahiyo gahetv
kahapduk ruyha pihipse cakamantna khaakhatisadda sutv, nanda, ki saddo
nmesoti pucchitv chabbaggiyna pduk ruyha cakamantna khaakhaasaddoti sutv
sikkhpada papetv bhikkhun nma kydni rakkhitu vaatti vatv dhamma desento im
gth abhsi
231. Kyappakopa rakkheyya, kyena savuto siy;
Kyaduccarita hitv, kyena sucarita care.
232. Vacpakopa rakkheyya, vcya savuto siy;
Vacduccarita hitv, vcya sucarita care.
233. Manopakopa rakkheyya, manas savuto siy;
Manoduccarita hitv, manas sucarita care.
234. Kyena savut dhr, atho vcya savut;
Manas savut dhr, te ve suparisavutti.
Tattha kyappakopanti tividha kyaduccarita rakkheyya. Kyena savutoti kyadvre
duccaritapavesana nivretv savuto pihitadvro siy. Yasm pana kyaduccarita hitv
kyasucarita caranto ubhayampeta karoti, tasm kyaduccarita hitv, kyena sucarita careti
vutta. Anantaragthsupi eseva nayo. Kyena savut dhrti ye pait ptiptdni akaront
kyena, musvddni akaront vcya, abhijjhdni asamuhapent manas savut, te idha lokasmi
susavut surakkhit sugopit supihitadvrti attho.
Desanvasne bah sotpattiphaldni ppuisti.
Chabbaggiyavatthu ahama.
Kodhavaggavaan nihit.
Sattarasamo vaggo.
18. Malavaggo
www.tipitaka.org Vipassana Research Institute
Page 323 sur 448
1. Goghtakaputtavatthu
Paupalsova dnisti ima dhammadesana satth jetavane viharanto eka goghtakaputta
rabbha kathesi.
Svatthiya kireko goghtako gvo vadhitv varamasni gahetv pacpetv puttadrehi saddhi
nisditv masaca khdati, mlena ca vikkiitv jvika kappesi. So eva pacapasa vassni
goghtakakamma karonto dhuravihre viharantassa satthu ekadivasampi kaacchumattampi ygu v
bhatta v na adsi. So ca vin masena bhatta na bhujati. So ekadivasa divasabhge masa
vikkiitv attano atthya pacitu eka masakhaa bhariyya datv nhyitu agamsi. Athassa
sahyako geha gantv bhariya ha thoka me vikkiiyamasa dehi, geha me phunako
gatoti. Natthi vikkiiyamasa, sahyako te masa vikkiitv idni nhyitu gatoti. M eva
kari, sace masakhaa atthi, dehti. Sahyakassa te nikkhittamasa hapetv aa natthti. So
sahyakassa me atthya hapitamasato aa masa natthi, so ca vin masena na bhujati,
nya dassatti smayeva ta masa gahetv pakkmi.
Goghtakopi nhatv gato tya attano pakkapaena saddhi vahetv bhatte upante ha
kaha masanti? Natthi, smti. Nanu aha paccanatthya masa datv gatoti. Tava sahyako
gantv phunako me gato, vikkiiyamasa dehti vatv may sahyakassa te hapitamasato
aa masa natthi, so ca vin masena na bhujatti vuttepi balakkrena ta masa
smayeva gahetv gatoti. Aha vin masena bhatta na bhujmi, harhi nanti. Ki sakk ktu,
bhuja, smti. So nha bhujmti ta bhatta harpetv sattha dya pacchgehe hito goo
atthi, tassa santika gantv mukhe hattha pakkhipitv jivha nharitv satthena mle chinditv dya
gantv agresu pacpetv bhattamatthake hapetv nisinno eka bhattapia bhujitv eka
masakhaa mukhe hapesi. Takhaaevassa jivh chijjitv bhattaptiya pati. Takhaaeva
kammasarikkhaka vipka labhi. Sopi kho goo viya lohitadhrya mukhato paggharantiy
antogeha pavisitv jaukehi vicaranto viravi.
Tasmi samaye goghtakassa putto pitara olokento sampe hito hoti. Atha na mt ha
passa, putta, ima goghtaka goa viya gehamajjhe jaukehi vicaritv viravanta, ida
dukkha tava matthake patissati, mamampi anoloketv attano sotthi karonto palyassti. So
maraabhayatajjito mtara vanditv palyi, palyitv ca pana takkasila agamsi. Goghtakopi goo
viya gehamajjhe viravanto vicaritv klakato avcimhi nibbatti. Goopi klamaksi. Goghtakaputtopi
takkasila gantv suvaakrakamma uggahi. Athasscariyo gma gacchanto evarpa nma
alakra kareyysti vatv pakkmi. Sopi tathrpa alakra aksi. Athasscariyo gantv
alakra disv aya yattha katthaci gantv jvitu samatthoti vayappatta attano dhtara adsi.
So puttadhthi vahi.
Athassa putt vayappatt sippa uggahitv aparabhge svatthiya gantv tattha gharvsa
sahapetv vasant saddh pasann ahesu. Pitpi nesa takkasilya kici kusala akatvva jara
ppui. Athassa putt pit no mahallakoti attano santika pakkospetv pitu atthya dna
dassmti buddhappamukha bhikkhusagha nimantayisu. Te punadivase antogehe
buddhappamukha bhikkhusagha nisdpetv sakkacca parivisitv bhattakiccvasne satthra
hasu bhante, amhehi ida pitu jvabhatta dinna, pitu no anumodana karothti. Satth ta
mantetv, upsaka, tva mahallako paripakkasarro paupalsasadiso, tava paralokagamanya
kusalaptheyya natthi, attano patiha karohi, paito bhava, m bloti anumodana karonto im
dve gth abhsi
235. Paupalsova dnisi,
Yamapurispi ca te upahit;
Uyyogamukhe ca tihasi,
www.tipitaka.org Vipassana Research Institute
Page 324 sur 448
Ptheyyampi ca te na vijjati.
236. So karohi dpamattano,
Khippa vyama paito bhava;
Niddhantamalo anagao,
Dibba ariyabhmi upehisti.
Tattha paupalsova dnisti, upsaka, tva idni chijjitv bhmiya patitapaupalso viya
ahosi. Yamapuristi yamadt vuccanti, ida pana maraameva sandhya vutta, maraa te
paccupahitanti attho. Uyyogamukheti parihnimukhe, avuhimukhe ca hitosti attho. Ptheyyanti
gamikassa tauldiptheyya viya paraloka gacchantassa tava kusalaptheyyampi natthti attho. So
karohti so tva samudde nvya bhinnya dpasakhta patiha viya attano kusalapatiha
karohi. Karonto ca khippa vyama, sgha sgha vriya rabha, attano
kusalakammapatihakaraena paito bhava. Yo hi maraamukha appatv ktu samatthakleva
kusala karoti, esa paito nma, tdiso bhava, m andhabloti attho. Dibba ariyabhminti eva
vriya karonto rgdna malna nhaatya niddhantamalo agabhvena anagao nikkileso
hutv pacavidha suddhvsabhmi ppuissasti attho.
Desanvasne upsako sotpattiphale patihahi, sampattnampi stthik dhammadesan ahosti.
Te punadivasatthyapi satthra nimantetv dna datv katabhattakicca satthra
anumodanakle hasu bhante, idampi amhka pitu jvabhattameva, imasseva anumodana
karothti. Satth tassa anumodana karonto im dve gth abhsi
237. Upantavayo ca dnisi,
Sampaytosi yamassa santika;
Vso te natthi antar,
Ptheyyampi ca te na vijjati.
238. So karohi dpamattano,
Khippa vyama paito bhava;
Niddhantamalo anagao,
Na puna jtijara upehisti.
Tattha upantavayoti upti niptamatta, ntavayoti vigatavayo atikkantavayo, tvacasi dni tayo
vaye atikkamitv maraamukhe hitoti attho. Sampaytosi yamassa santikanti maraamukha gantu
sajjo hutv hitosti attho. Vso te natthi antarti yath magga gacchant tni tni kiccni karont
antarmagge vasanti, na eva paraloka gacchant. Na hi sakk paraloka gacchantena adhivsetha
katipha, dna tva demi, dhamma tva sumtidni vattu. Ito pana cavitv paraloke
nibbattova hoti. Imamattha sandhyeta vutta. Ptheyyanti ida kicpi heh vuttameva,
upsakassa pana punappuna dahkaraattha idhpi satthr kathita. Jtijaranti ettha
bydhimaranipi gahitneva honti. Hehimagthhi ca angmimaggo kathito, idha arahattamaggo
kathito. Eva santepi yath nma ra attano mukhapamena kabaa vahetv puttassa upante so
kumro attano mukhapameneva gahti, evameva satthr uparimaggavasena dhamme desitepi
upsako attano upanissayavasena heh sotpattiphala patv imiss anumodanya avasne
angmiphala patto. Sesaparisyapi stthik dhammadesan ahosti.
Goghtakaputtavatthu pahama.
2. Aatarabrhmaavatthu
www.tipitaka.org Vipassana Research Institute
Page 325 sur 448
Anupubbenti ima dhammadesana satth jetavane viharanto aatarabrhmaa rabbha
kathesi.
So kira ekadivasa ptova nikkhamitv bhikkhna cvaraprupanahne bhikkh cvara
prupante olokento ahsi. Ta pana hna virhatia hoti. Athekassa bhikkhuno cvara
prupantassa cvarakao tiesu pavaento ussvabindhi temi. Brhmao ima hna appaharita
ktu vaatti punadivase kuddla dya gantv ta hna tacchetv khalamaalasadisa aksi.
Punadivasepi ta hna gantv bhikkhsu cvara prupantesu ekassa cvarakaa bhmiya
patitv pasumhi pavaamna disv idha vluka okiritu vaatti cintetv vluka haritv
okiri.
Athekadivasa purebhatta cao tapo ahosi, tadpi bhikkhna cvara prupantna gattato
sede muccante disv idha may maapa kretu vaatti cintetv maapa kresi. Punadivase
ptova vassa vassi, vaddalika ahosi. Tadpi brhmao bhikkh olokentova hito tintacvarake
bhikkh disv ettha may sla kretu vaatti sla kretv idni slamaha karissmti
cintetv buddhappamukha bhikkhusagha nimantetv anto ca bahi ca bhikkh nisdpetv
bhattakiccvasne anumodanatthya satthu patta gahetv, bhante, aha bhikkhna
cvaraprupanakle imasmi hne olokento hito idacidaca disv idacidaca kresinti dito
pahya sabba ta pavatti rocesi. Satth tassa vacana sutv, brhmaa, pait nma khae
khae thoka kusala karont anupubbena attano akusalamala nharantiyevti vatv ima
gthamha
239. Anupubbena medhv, thoka thoka khae khae;
Kammro rajatasseva, niddhame malamattanoti.
Tattha anupubbenti anupaipiy. Medhvti dhammojapaya samanngato. Khae khaeti
okse okse kusala karonto. Kammro rajatassevti yath suvaakro ekavrameva suvaa
tpetv koetv mala nharitv pilandhanavikati ktu na sakkoti, punappuna tpento koento
pana mala nharati, tato anekavidha pilandhanavikati karoti, evameva punappuna kusala
karonto paito attano rgdimala niddhameyya, eva niddhantamalo nikkilesova hotti attho.
Desanvasne brhmao sotpattiphale patihati, mahjanasspi stthik dhammadesan ahosti.
Aatarabrhmaavatthu dutiya.
3. Tissattheravatthu
Ayasva malanti ima dhammadesana satth jetavane viharanto tissatthera nma bhikkhu
rabbha kathesi.
Eko kira svatthivs kulaputto pabbajitv laddhpasampado tissattheroti payi. So aparabhge
janapadavihre vasspagato ahahatthaka thlasaka labhitv vutthavasso pavretv ta dya
gantv bhaginiy hatthe hapesi. S na me eso sako bhtu anucchavikoti ta tikhiya vsiy
chinditv hrahra katv udukkhale koetv pavisetv pothetv vaetv sukhumasutta kantitv
saka vypesi. Theropi suttaceva sciyo ca savidahitv cvarakrake daharasmaere
sanniptetv bhaginiy santika gantv ta me saka detha, cvara kressmti ha. S
navahattha saka nharitv kanihabhtikassa hatthe hapesi. So ta gahetv vitthretv oloketv
mama sako thlo ahahattho, aya sukhumo navahattho. Nya mama sako, tumhka esa, na
me imin attho, tameva me dethti ha. Bhante, tumhkameva eso, gahatha nanti? So neva icchi.
Athassa attan katakicca sabba rocetv, bhante, tumhkamevesa, gahatha nanti adsi. So ta
dya vihra gantv cvarakamma pahapesi.
www.tipitaka.org Vipassana Research Institute
Page 326 sur 448
Athassa bhagin cvarakrna atthya ygubhattdni sampdesi. Cvarassa nihitadivase pana
atirekasakkra kresi. So cvara oloketv tasmi uppannasineho sve dni na prupissmti
saharitv cvaravase hapetv ta ratti bhutthra jirpetu asakkonto kla katv tasmiyeva
cvare k hutv nibbatti. Bhaginpissa klakiriya sutv bhikkhna pdesu pavattamn rodi.
Bhikkh tassa sarrakicca katv gilnupahkassa abhvena saghasseva ta pputi. Bhjessma
nanti ta cvara nharpesu. S k ime mama santaka vilumpantti viravant ito cito ca
sandhvi. Satth gandhakuiya nisinnova dibbya sotadhtuy ta sadda sutv, nanda, tissassa
cvara abhjetv sattha nikkhipitu vadehti ha. Thero tath kresi. Spi sattame divase kla
katv tusitavimne nibbatti. Satth ahame divase tissassa cvara bhjetv gahathti pesi.
Bhikkh tath karisu.
Bhikkh dhammasabhya katha samuhpesu kasm nu kho satth tissassa cvara satta
divase happetv ahame divase gahitu anujnti. Satth gantv kya nuttha, bhikkhave, etarahi
kathya sannisinnti pucchitv imya nmti vutte, bhikkhave, tisso attano cvare k hutv
nibbatto, tumhehi tasmi bhjiyamne ime mama santaka vilumpantti viravant ito cito ca dhvi. S
tumhehi cvare gayhamne tumhesu mana padussitv niraye nibbatteyya, tena cha cvara
nikkhippesi. Idni pana s tusitavimne nibbatt, tena vo may cvaragahaa anutanti vatv
puna tehi bhriy vata aya, bhante, tah nmti vutte ma, bhikkhave, imesa sattna tah
nma bhriy. Yath ayato mala uhahitv ayameva khdati vinseti aparibhoga karoti,
evamevya tah imesa sattna abbhantare uppajjitv te satte niraydsu nibbattpeti, vinsa
ppetti vatv ima gthamha
240. Ayasva mala samuhita,
Tatuhya tameva khdati;
Eva atidhonacrina,
Sni kammni nayanti duggatinti.
Tattha ayasvti ayato samuhita. Tatuhyti tato uhya. Atidhonacrinanti dhon vuccati
cattro paccaye idamattha eteti paccavekkhitv paribhujanapa, ta atikkamitv caranto
atidhonacr nma. Ida vutta hoti yath ayato mala samuhya tato samuhita tameva khdati,
evameva catupaccaye apaccavekkhitv paribhujanta atidhonacrina sni kammni attani hitatt
attano santakneva tni kammni duggati nayantti.
Desanvasne bah sotpattiphaldni ppuisti.
Tissattheravatthu tatiya.
4. Lludyittheravatthu
Asajjhyamalti ima dhammadesana satth jetavane viharanto lludyitthera rabbha
kathesi.
Svatthiya kira pacakoimatt ariyasvak vasanti, dve koimatt puthujjan vasanti. Tesu
ariyasvak purebhatta dna datv pacchbhatta sappitelamadhuphitavatthdni gahetv vihra
gantv dhammakatha suanti. Dhamma sutv gamanakle ca sriputtamoggallnna guakatha
kathenti. Udyitthero tesa katha sutv etesa tva dhamma sutv tumhe eva kathetha, mama
dhammakatha sutv ki nu kho na kathessathti vadati. Manuss tassa katha sutv aya eko
dhammakathiko bhavissati, imassapi amhehi dhammakatha sotu vaatti te ekadivasa thera
ycitv, bhante, ajja amhka dhammassavanadivasoti saghassa dna datv, bhante, tumhe
amhka div dhammakatha katheyythti hasu. Sopi tesa adhivsesi.
www.tipitaka.org Vipassana Research Institute
Page 327 sur 448
Tehi dhammassavanavelya gantv, bhante, no dhamma kathethti vutte lludyitthero sane
nisditv cittabjani gahetv clento ekampi dhammapada adisv aha sarabhaa bhaissmi,
ao dhammakatha kathetti vatv otari. Te aena dhammakatha kathpetv sarabhatthya
puna ta sana ropayisu. So punapi kici adisv aha ratti kathessmi, ao sarabhaa
bhaatti vatv san otari. Te aena sarabhaa bhapetv puna ratti thera nayisu. So
rattimpi kici adisv aha paccsakle kathessmi, ratti ao kathetti vatv otari. Te aena
ratti kathpetv puna paccse ta nayisu. So punapi kici nddasa. Mahjano leudadni
gahetv, andhabla, tva sriputtamoggallnna vae kathiyamne evacevaca vadesi, idni
kasm na kathesti santajjetv palyanta anubandhi. So palyanto ekiss vaccakuiy pati.
Mahjano katha samuhpesi ajja lludy sriputtamoggallnna guakathya
pavattamnya ussyanto attano dhammakathikabhva paksetv manussehi sakkra katv
dhamma suomti vutte catukkhattu sane nisditv kathetabbayuttaka kici apassanto tva
amhka ayyehi sriputtamoggallnattherehi saddhi yugaggha gahsti leudadni gahetv
santajjetv palpiyamno vaccakuiy patitoti. Satth gantv kya nuttha, bhikkhave, etarahi
kathya sannisinnti pucchitv imya nmti vutte na, bhikkhave, idneva, pubbepi eso
gthakpe nimuggoyevti vatv atta haritv
Catuppado aha samma, tvampi samma catuppado;
Ehi samma nivattassu, ki nu bhto palyasi.
Asuciptilomosi, duggandho vsi skara;
Sace yujjhitukmosi, jaya samma dadmi teti. (j. 1.2.5-6)
Ima jtaka vitthretv kathesi. Tad sho sriputto ahosi, skaro lludyti. Satth ima
dhammadesana haritv, bhikkhave, lludyin appamattakova dhammo uggahito, sajjhya pana
neva aksi, kici pariyatti uggahetv tass asajjhyakaraa malamevti vatv ima gthamha
241. Asajjhyamal mant, anuhnamal ghar;
Mala vaassa kosajja, pamdo rakkhato malanti.
Tattha asajjhyamalti ykci pariyatti v sippa v yasm asajjhyantassa ananuyujantassa
vinassati v nirantara v na upahti, tasm asajjhyamal mantti vutta. Yasm pana
gharvsa vasantassa uhyuhya jiapaisakharadni akarontassa ghara nma vinassati, tasm
anuhnamal gharti vutta. Yasm gihissa v pabbajitassa v kosajjavasena sarrapaijaggana
v parikkhrapaijaggana v akarontassa kyo dubbao hoti, tasm mala vaassa kosajjanti
vutta. Yasm gvo rakkhantassa pamdavasena niddyantassa v kantassa v t gvo
atitthapakkhandandin v vamigacordiupaddavena v paresa slikhettdni otaritv khdanavasena
vinsa pajjanti, sayampi daa v paribhsa v pputi, pabbajita v pana cha dvrni
arakkhanta pamdavasena kiles otaritv ssan cventi, tasm pamdo rakkhato malanti vutta.
So hissa vinsvahanena malahniyatt malanti attho.
Desanvasne bah sotpattiphaldni ppuisti.
Lludyittheravatthu catuttha.
5. Aatarakulaputtavatthu
Malitthiy duccaritanti ima dhammadesana satth veuvane viharanto aatara kulaputta
rabbha kathesi.
www.tipitaka.org Vipassana Research Institute
Page 328 sur 448
Tassa kira samnajtika kulakumrika nesu. S ntadivasato pahya aticrin ahosi. So
kulaputto tass aticrena lajjito kassaci sammukhbhva upagantu asakkonto buddhupahndni
pacchinditv katiphaccayena satthra upasakamitv vanditv ekamanta nisinno ki, upsaka, na
dissasti vutte tamattha rocesi. Atha na satth, upsaka, pubbepi may itthiyo nma
naddisadis, tsu paitena kodho na ktabboti vutta, tva pana bhavapaicchannatt na
sallakkhesti vatv tena ycito
Yath nad ca pantho ca, pngra sabh pap;
Eva lokitthiyo nma, vel tsa na vijjatti. (j. 1.1.65; 1.12.9)
Jtaka vitthretv, upsaka, itthiy hi aticrinibhvo mala, dna dentassa macchera mala,
idhalokaparalokesu sattna akusalakamma vinsanatthena mala, avijj pana sabbamalna
uttamamalanti vatv im gth abhsi
242. Malitthiy duccarita, macchera dadato mala;
Mal ve ppak dhamm, asmi loke paramhi ca.
243. Tato mal malatara, avijj parama mala;
Eta mala pahantvna, nimmal hotha bhikkhavoti.
Tattha duccaritanti aticro. Aticrinihi itthi smikopi geh nharati, mtpitna santika
gatampi tva kulassa agravabht, akkhhipi na dahabbti ta nharanti. S anth vicarant
mahdukkha pputi. Tenass duccarita malanti vutta. Dadatoti dyakassa. Yassa hi
khettakasanakle imasmi khette sampanne salkabhattdni dassmti cintetv nipphanne sassepi
macchera uppajjitv cgacitta nivreti, so maccheravasena cgacitte avirhante manussasampatti
dibbasampatti nibbnasampattinti tisso sampattiyo na labhati. Tena vutta macchera dadato
malanti. Sesesupi eseva nayo. Ppak dhammti akusaladhamm pana idhaloke ca paraloke ca
malameva.
Tatoti heh vuttamalato. Malataranti atirekamala vo kathemti attho. Avijjti ahavatthuka
aameva parama mala. Pahantvnti eta mala jahitv, bhikkhave, tumhe nimmal hothti
attho.
Desanvasne bah sotpattiphaldni ppuisti.
Aatarakulaputtavatthu pacama.
6. Casrivatthu
Sujvanti ima dhammadesana satth jetavane viharanto casri nma sriputtattherassa
saddhivihrika rabbha kathesi.
So kira ekadivase vejjakamma katv patabhojana labhitv dya nikkhamanto antarmagge
thera disv, bhante, ida may vejjakamma katv laddha, tumhe aattha evarpa bhojana
na labhissatha, ima bhujatha, aha te vejjakamma katv niccakla evarpa hra
harissmti ha. Thero tassa vacana sutv tuhbhtova pakkmi. Bhikkh vihra gantv satthu
tamattha rocesu. Satth, bhikkhave, ahiriko nma pagabbho kkasadiso hutv ekavsatividhya
anesanya hatv sukha jvati, hiriottappasampanno pana dukkha jvatti vatv im gth abhsi
244. Sujva ahirikena, kkasrena dhasin;
Pakkhandin pagabbhena, sakilihena jvita.
www.tipitaka.org Vipassana Research Institute
Page 329 sur 448
245. Hirmat ca dujjva, nicca sucigavesin;
Alnenppagabbhena, suddhjvena passatti.
Tattha ahirikenti chinnahirottappakena. Evarpena hi amtarameva mt meti apitdayo eva
ca pit metidin nayena vatv ekavsatividhya anesanya patihya sukhena jvatu sakk.
Kkasrenti srakkasadisena. Yath hi srakko kulagharesu ygudni gahitukmo bhittidsu
nisditv attano olokanabhva atv anolokento viya aavihitako viya niddyanto viya ca hutv
manussna pamda sallakkhetv anupatitv ssti vadantesuyeva bhjanato mukhapra
gahetv palyati, evameva ahirikapuggalopi bhikkhhi saddhi gma pavisitv
ygubhattahndni vavatthapeti. Tattha bhikkh piya caritv ypanamatta dya sanasla
gantv paccavekkhant ygu pivitv kammahna manasi karonti sajjhyanti sanasla
sammajjanti. Aya pana akatv gmbhimukhova hoti.
So hi bhikkhhi passathimanti olokiyamnopi anolokento viya aavihito viya niddyanto viya
gahika paimucanto viya cvara savidahanto viya hutv asuka nma me kamma atthti
vadanto uhysan gma pavisitv ptova vavatthapitagehesu aatara geha upasakamitv
gharamnusakesu thoka kava pidhya dvre nisditv kandantesupi ekena hatthena kava
pametv anto pavisati. Atha na disv akmakpi sane nisdpetv ygudsu ya atthi, ta denti.
So yvadattha bhujitv avasesa pattendya pakkamati. Aya kkasro nma. Evarpena ahirikena
sujvanti attho.
Dhasinti asukatthero nma appicchotidni vadantesu ki pana maya na
appicchtidivacanena paresa guadhasanatya dhasin. Tathrpassa vacana sutv ayampi
appicchatdigue yuttoti maamn manuss dtabba maanti. So pana tato pahya
vipurisna citta rdhetu asakkonto tamhpi lbh parihyati. Eva dhasipuggalo attanopi
parassapi lbha nsetiyeva.
Pakkhandinti pakkhandacrin. Paresa kiccnipi attano kiccni viya dassento ptova bhikkhsu
cetiyagadsu vatta katv kammahnamanasikrena thoka nisditv uhya gma pavisantesu
mukha dhovitv pauksvaprupanaakkhiajanassamakkhandhi attabhva maetv
sammajjanto viya dve tayo sammajjanipahre datv dvrakohakbhimukho hoti. Manuss ptova
cetiya vandissma, mlpja karissmti gat ta disv aya vihro ima dahara nissya
paijaggana labhati, ima m pamajjitthti vatv tassa dtabba maanti. Evarpena
pakkhandinpi sujva. Pagabbhenti kyapgabbhiydhi samanngatena. Sakilihena jvitanti
eva jvika kappetv jvantena hi puggalena sakilihena hutv jvita nma hoti, ta dujjvita
ppamevti attho.
Hirmat cti hirottappasampannena puggalena dujjva. So hi amtdayova mt metidni
avatv adhammike paccaye gtha viya jigucchanto dhammena samena pariyesanto sapadna piya
caritv jvika kappento lkha jvika jvatti attho. Sucigavesinti sucni kyakammdni
gavesantena. Alnenti jvitavuttimanallnena. Suddhjvena passatti evarpo hi puggalo suddhjvo
nma hoti. Tena eva suddhjvena tameva suddhjva srato passat lkhajvitavasena dujjva
hotti attho.
Desanvasne bah sotpattiphaldni ppuisti.
Casrivatthu chaha.
7. Pacaupsakavatthu
Yo panti ima dhammadesana satth jetavane viharanto paca upsake rabbha kathesi.
www.tipitaka.org Vipassana Research Institute
Page 330 sur 448
Tesu hi eko ptiptveramaisikkhpadameva rakkhati, itare itarni. Te ekadivasa aha
dukkara karomi, dukkara rakkhmti vivdpann satthu santika gantv vanditv tamattha
rocesu. Satth tesa katha sutv ekaslampi kanihaka akatv sabbneva durakkhnti vatv
im gth abhsi
246. Yo pamatipteti, musvdaca bhsati;
Loke adinnamdiyati, paradraca gacchati.
247. Surmerayapnaca, yo naro anuyujati;
Idheva meso lokasmi, mla khaati attano.
248. Eva bho purisa jnhi, ppadhamm asaat;
M ta lobho adhammo ca, cira dukkhya randhayunti.
Tattha yo pamatiptetti yo shatthikdsu chasu payogesu ekapayogenpi parassa jvitindriya
upacchindati. Musvdanti paresa atthabhajanaka musvdaca bhsati. Loke adinnamdiyatti
imasmi sattaloke theyyvahrdsu ekenapi avahrena parapariggahita diyati. Paradraca
gacchatti parassa rakkhitagopitesu bhaesu aparajjhanto uppathacra carati. Surmerayapnanti
yassa kassaci surya ceva merayassa ca pna. Anuyujatti sevati bahulkaroti. Mla khaatti
tihatu paraloko, so pana puggalo idha lokasmiyeva yena khettavatthudin mlena patihapeyya,
tampi ahapetv v vissajjetv v sura pivanto attano mla khaati, antho kapao hutv vicarati.
Eva, bhoti pacadusslyakammakraka puggala lapati. Ppadhammti lmakadhamm.
Asaatti kyasaatdirahit. Acetastipi pho, acittakti attho. Lobho adhammo cti lobho ceva
doso ca. Ubhayampi heta akusalameva. Cira dukkhya randhayunti cirakla nirayadukkhdna
atthya ta ete dhamm m randhentu m matthentti attho.
Desanvasne te paca upsak sotpattiphale patihahisu, sampattnampi stthik
dhammadesan ahosti.
Pacaupsakavatthu sattama.
8. Tissadaharavatthu
Dadti veti ima dhammadesana satth jetavane viharanto tissadahara nma rabbha kathesi.
So kira anthapiikassa gahapatino viskhya upsikyti pacanna ariyasvakakona dna
nindanto vicari, asadisadnampi nindiyeva. Tesa tesa dnagge stala labhitv stalanti nindi,
uha labhitv uhanti nindi. Appa dentepi ki ime appamattaka dentti nindi, bahu
dentepi imesa gehe hapanahna mae natthi, nanu nma bhikkhna ypanamatta dtabba,
ettaka ygubhatta niratthakameva vissajjatti nindi. Attano pana take rabbha aho amhka
takna geha cathi dishi gatgatna bhikkhna opnabhtantidni vatv pasasa
pavattesi. So panekassa dovrikassa putto janapada vicarantehi vahakhi saddhi vicaranto
svatthi patv pabbajito. Atha na bhikkh eva manussna dndni nindanta disv
pariggahissma nanti cintetv, vuso, tava tak kaha vasantti pucchitv asukagme
nmti sutvva katipaye dahare pesesu. Te tattha gantv gmavsikehi sanaslya nisdpetv
katasakkr pucchisu imamh gm nikkhamitv pabbajito tisso nma daharo atthi. Tassa katame
takti? Manuss idha kulagehato nikkhamitv pabbajitadrako natthi, ki nu kho ime vadantti
cintetv, bhante, eko dovrikaputto vahakhi saddhi vicaritv pabbajitoti suoma, ta sandhya
vadetha maeti hasu. Daharabhikkh tissassa tattha issaratakna abhva atv svatthi
gantv akraameva, bhante, tisso vilapanto vicaratti ta pavatti bhikkhna rocesu.
Bhikkhpi ta tathgatassa rocesu.
www.tipitaka.org Vipassana Research Institute
Page 331 sur 448
Satth na, bhikkhave, idneva vikatthento vicarati, pubbepi vikatthakova ahosti vatv
bhikkhhi ycito atta haritv
Bahumpi so vikattheyya, aa janapada gato;
Anvgantvna dseyya, bhuja bhoge kahakti. (j. 1.1.125)
Ima kahajtaka vitthretv, bhikkhave, yo hi puggalo parehi appake v bahuke v lkhe v
pate v dinne aesa v datv attano adinne maku hoti, tassa jhna v vipassana v
maggaphaldni v na uppajjantti vatv dhamma desento im gth abhsi
249. Dadti ve yathsaddha, yathpasdana jano;
Tattha yo ca maku hoti, paresa pnabhojane;
Na so div v ratti v, samdhimadhigacchati.
250. Yassa ceta samucchinna, mlaghacca samhata;
Sa ve div v ratti v, samdhimadhigacchatti.
Tattha dadti ve yathsaddhanti lkhapatdsu yakici dento jano yathsaddha attano
saddhnurpameva deti. Yathpasdananti theranavdsu cassa yasmi yasmi pasdo uppajjati, tassa
dento yathpasdana attano pasdnurpameva deti. Tatthti tasmi parassa dne may appa v
laddha, lkha v laddhanti makubhva pajjati. Samdhinti so puggalo div v ratti v
upacrappanvasena v maggaphalavasena v samdhi ndhigacchati. Yassa cetanti yassa puggalassa
eta ekesu hnesu makubhvasakhta akusala samucchinna mlaghacca katv
arahattamaggaena samhata, so vuttappakra samdhi adhigacchatti attho.
Desanvasne bah sotpattiphaldni ppuisti.
Tissadaharavatthu ahama.
9. Pacaupsakavatthu
Natthi rgasamo aggti ima dhammadesana satth jetavane viharanto paca upsake rabbha
kathesi.
Te kira dhamma sotukm vihra gantv satthra vanditv ekamanta nisdisu.
Buddhnaca aya khattiyo, aya brhmao, aya aho, aya duggato, imassa ura katv
dhamma desessmi, imassa noti citta na uppajjati. Yakici rabbha dhamma desento
dhammagrava purakkhatv ksagaga otrento viya deseti. Eva desentassa pana tathgatassa
santike nisinnna tesa eko nisinnakova niddyi, eko aguliy bhmi likhanto nisdi, eko eka
rukkha clento nisdi, eko ksa ullokento nisdi, eko pana sakkacca dhamma assosi.
nandatthero satthra bjayamno tesa kra olokento satthra ha bhante, tumhe
imesa mahmeghagajjita gajjant viya dhamma desetha, ete pana tumhesupi dhamma kathentesu
idacidaca karont nisinnti. nanda, tva ete na jnsti? ma, na jnmi, bhanteti. Etesu hi
yo esa niddyanto nisinno, esa paca jtisatni sappayoniya nibbattitv bhogesu ssa hapetv
niddyi, idnipissa niddya titti natthi, nssa kaa mama saddo pavisatti. Ki pana, bhante,
paipiy kathetha, udhu antarantarti. nanda, etassa hi klena manussatta, klena devatta, klena
ngattanti eva antarantar uppajjantassa upapattiyo sabbautaenpi na sakk paricchinditu.
Paipiy panesa paca jtisatni ngayoniya nibbattitv niddyantopi niddya atittoyeva. Aguliy
bhmi likhanto nisinnapurisopi paca jtisatni gauppdayoniya nibbattitv bhmi khai,
idnipi bhmi khaantova mama sadda na suti. Esa rukkha clento nisinnapurisopi paipiy
www.tipitaka.org Vipassana Research Institute
Page 332 sur 448
paca jtisatni makkaayoniya nibbatti, idnipi pubbciavasena rukkha cletiyeva, nssa
kaa mama saddo pavisati. Esa ksa ulloketv nisinnapurisopi paca jtisatni nakkhattaphako
hutv nibbatti, idni pubbciavasena ajjpi ksameva ulloketi, nssa kaa mama saddo pavisati.
Esa sakkacca dhamma suanto nisinnapuriso pana paipiy paca jtisatni tia vedna
prag mantajjhyakabrhmao hutv nibbatti, idnipi manta sasandanto viya sakkacca sutti.
Bhante, tumhka dhammadesan chavidni chinditv ahimija hacca tihati, kasm ime
tumhesupi dhamma desentesu sakkacca na suantti? nanda, mama dhammo sussavanyoti
saa karosi maeti. Ki pana, bhante, dussavanyoti? ma, nandti. Kasm, bhanteti?
nanda, buddhoti v dhammoti v saghoti v pada imehi sattehi anekesupi kappakoisatasahassesu
asutapubba. Yasm ima dhamma sotu na sakkont anamatagge sasre ime satt anekavihita
tiracchnakathayeva suant gat, tasm surpnakeimaaldsu gyant naccant vicaranti,
dhamma sotu na sakkontti. Ki nissya panete na sakkonti, bhanteti?
Athassa satth, nanda, rga nissya dosa nissya moha nissya taha nissya na sakkonti.
Rgaggisadiso aggi nma natthi, so chrikampi asesetv satte dahati. Kicpi sattasriyaptubhva
nissya uppanno kappavinsako aggipi kici anavasesetvva loka dahati, so pana aggi kadciyeva
dahati. Rgaggino adahanaklo nma natthi, tasm rgasamo v aggi dosasamo v gaho mohasama v
jla tahsam v nad nma natthti vatv ima gthamha
251. Natthi rgasamo aggi, natthi dosasamo gaho;
Natthi mohasama jla, natthi tahsam nadti.
Tattha rgasamoti dhmdsu kici adassetv antoyeva uhya jhpanavasena rgena samo aggi
nma natthi. Dosasamoti yakkhagahaajagaragahakumbhilagahdayo ekasmiyeva attabhve gahitu
sakkonti, dosagaho pana sabbattha ekantameva gahtti dosena samo gaho nma natthi. Mohasamanti
onandhanapariyonandhanahena pana mohasama jla nma natthi. Tahsamti gagdna
nadna puaklopi naklopi sukkhaklopi payati, tahya pana puaklo v sukkhaklo v
natthi, nicca nva payatti duppraahena tahya sam nad nma natthti attho.
Desanvasne sakkacca dhamma suanto upsako sotpattiphale patihahi, sampattnampi
stthik dhammadesan ahosti.
Pacaupsakavatthu navama.
10. Meakasehivatthu
Sudassa vajjanti ima dhammadesana satth bhaddiyanagara nissya jtiyvane viharanto
meakasehi rabbha kathesi.
Satth kira aguttarpesu crika caranto meakasehino ca, bhariyya cassa candapadumya,
puttassa ca dhanacayasehino, suisya ca sumanadeviy, nattya cassa viskhya, dsassa ca
puassti imesa sotpattiphalpanissaya disv bhaddiyanagara gantv jtiyvane vihsi.
Meakasehi satthu gamana assosi. Kasm panesa meakasehi nma jtoti? Tassa kira
pacchimagehe ahakarsamatte hne hatthiassausabhapam suvaameak pathavi bhinditv
pihiy pihi paharamn uhahisu. Tesa mukhesu pacavana suttna geuk pakkhitt
honti. Sappitelamadhuphitdhi v vatthacchdanahiraasuvadhi v atthe sati tesa mukhato
geuke apanenti, ekasspi meakassa mukhato jambudpavsna pahonaka
sappitelamadhuphitavatthacchdanahiraasuvaa nikkhamati. Tato pahya meakasehti
payi.
www.tipitaka.org Vipassana Research Institute
Page 333 sur 448
Ki panassa pubbakammanti? Vipassbuddhakle kira esa avarojassa nma kuumbikassa
bhgineyyo mtulena samnanmo avarojo nma ahosi. Athassa mtulo satthu gandhakui ktu
rabhi. So tassa santika gantv, mtula, ubhopi saheva karomti vatv aha aehi saddhi
asdhraa katv ekakova karissmti tena pana paikkhittakle imasmi hne gandhakuiy
katya imasmi nma hne kujarasla nma laddhu vaatti cintetv araato dabbasambhre
harpetv eka thambha suvaakhacita, eka rajatakhacita, eka maikhacita, eka
sattaratanakhacitanti eva tulsaghtadvrakavavtapnagopnaschadanihak sabbpi
suvadikhacitva kretv gandhakuiy sammukhahne tathgatassa sattaratanamaya kujarasla
kresi. Tass upari ghanarattasuvaamay kambal pavamay sikharathpikyo ahesu.
Kujaraslya majjhe hne ratanamaapa kretv dhammsana patihpesi. Tassa
ghanarattasuvaamay pd ahesu, tath catasso aaniyo. Cattro pana suvaameake krpetv
sanassa catunna pdna heh hapesi, dve meake krpetv pdaphakya heh hapesi, cha
suvaameake krpetv maapa parikkhipento hapesi. Dhammsana pahama suttamayehi
rajjukehi vypetv majjhe suvaasuttamayehi upari muttamayehi suttehi vypesi. Tassa
candanamayo apassayo ahosi. Eva kujarasla nihpetv slmaha karonto ahasahhi
bhikkhusatasahassehi saddhi satthra nimantetv cattro mse dna datv osnadivase ticvara
adsi. Tattha saghanavakassa satasahassagghanika ppui.
Eva vipassbuddhakle puakamma katv tato cuto devesu ca manussesu ca sasaranto
imasmi bhaddakappe brasiya mahbhogakule nibbattitv brasisehi nma ahosi. So
ekadivasa rjpahna gacchanto purohita disv ki, cariya, nakkhattamuhutta,
upadhrethti ha. ma, upadhremi, ki aa amhka kammanti. Tena hi kdisa
janapadacrittanti? Eka bhaya bhavissatti. Ki bhaya nmti? Chtakabhaya sehti. Kad
bhavissatti? Ito tia savaccharna accayenti. Ta sutv sehi bahu kasikamma kretv gehe
vijjamnadhanenpi dhaameva gahetv ahaterasni kohasatni kretv sabbakohake vhhi
paripresi. Kohesu appahontesu cidni pretv avasesa bhmiya ve katv nikhai.
Nidhnvasesa mattikya saddhi madditv bhittiyo limppesi.
So aparena samayena chtakabhaye sampatte yathnikkhitta dhaa paribhujanto kohesu ca
cidsu ca nikkhittadhae parikkhe parijane pakkospetv ha gacchatha, tt, pabbatapda
pavisitv jvant subhikkhakle mama santika gantukm gacchatha, angantukm tattha tattheva
jvathti. Te rodamn assumukh hutv sehi vanditv khampetv sattha nisditv tath
akasu. Tassa pana santike veyyvaccakaro ekova puo nma dso ohyi, tena saddhi sehijy
sehiputto sehisuisti paceva jan ahesu. Te bhmiya vesu nihitadhaepi parikkhe
bhittimattika ptetv temetv tato laddhadhaena ypayisu. Athassa jy chtake avattharante
mattikya khyamnya bhittipdesu avasihamattika ptetv temetv ahhakamatta vhi
labhitv koetv eka taulani gahetv chtakakle cor bah hontti corabhayena ekasmi
kue pakkhipitv pidahitv bhmiya nikhaitv hapesi. Atha na sehi rjpahnato gantv ha
bhadde, chtomhi, atthi kicti. S vijjamna natthti avatv ek taulani atthti ha.
Kaha sti? Corabhayena me nikhaitv hapitti. Tena hi na uddharitv kici pachti.
Sace ygu pacissmi, dve vre labhissati. Sace bhatta pacissmi, ekavrameva labhissati, ki
pacmi, smti ha. Amhka ao paccayo natthi, bhatta bhujitv marissma, bhattameva
pachti. S bhatta pacitv paca kohse katv sehino kohsa vahetv purato hapesi.
Tasmi khae gandhamdanapabbate paccekabuddho sampattito vuhti. Antosampattiya kira
sampattibalena jighacch na bdhati. Sampattito vuhitna pana balavat hutv udarapaala
ayhant viya uppajjati. Tasm te labhanahna oloketv gacchanti. Ta divasaca tesa dna
datv senpatihndsu aatarasampatti labhanti. Tasm sopi dibbena cakkhun olokento
sakalajambudpe chtakabhaya uppanna, sehigehe ca pacanna janna nikodanova pakko,
saddh nu kho ete, sakkhissanti v mama sagaha ktunti tesa saddhabhvaca sagaha ktu
samatthabhvaca disv pattacvaramdya mahsehissa purato dvre hitameva attna dassesi. So
www.tipitaka.org Vipassana Research Institute
Page 334 sur 448
ta disv pasannacitto pubbepi may dnassa adinnatt evarpa chtaka diha, ida kho
pana bhatta ma ekadivasameva rakkheyya. Ayyassa pana dinna aneksu kappakosu mama
hitasukhvaha bhavissatti ta bhattapti apanetv paccekabuddha upasakamitv
pacapatihitena vanditv geha pavesetv sane nisinnassa pde dhovitv suvaapdaphe hapetv
bhattaptimdya paccekabuddhassa patte okiri. Upahvasese bhatte paccekabuddho hatthena patta
pidahi. Atha na, bhante, ekya taulaniy pacanna janna pakkaodanassa aya eko kohso,
ima dvidh ktu na sakk. M mayha idhaloke sagaha karotha, aha niravasesa
dtukmomhti vatv sabba bhattamadsi. Datv ca pana patthana pahapesi, m, bhante, puna
nibbattanibbattahne evarpa chtakabhaya addasa, ito pahya sakalajambudpavsna
bjabhatta dtu samattho bhaveyya, sahatthena kamma katv jvika na kappeyya, ahaterasa
kohasatni sodhpetv ssa nhyitv tesa dvre nisditv uddha olokitakkhaeyeva me
rattaslidhr patitv sabbakohe preyyu. Nibbattanibbattahne ca ayameva bhariy, ayameva
putto, ayameva suis, ayameva dso hotti.
Bhariypissa mama smike jighacchya piyamne na sakk may bhujitunti cintetv attano
kohsa paccekabuddhassa datv patthana pahapesi, bhante, idni nibbattanibbattahne
evarpa chtakabhaya na passeyya, bhattathlika purato katv sakalajambudpavsna bhatta
dentiypi ca me yva na uhahissmi, tva gahitagahitahna pritameva hotu. Ayameva smiko,
ayameva putto, ayameva suis, ayameva dso hotti. Puttopissa attano kohsa paccekabuddhassa
datv patthana pahapesi, bhante, ito pahya evarpa chtakabhaya na passeyya, ekaca me
sahassathavika gahetv sakalajambudpavsna kahpaa dentasspi aya sahassathavik
paripuva hotu, imeyeva mtpitaro hontu, aya bhariy, aya dso hotti.
Suispissa attano kohsa paccekabuddhassa datv patthana pahapesi, ito pahya
evarpa chtakabhaya na passeyya, ekaca me dhaapiaka purato hapetv
sakalajambudpavsna bjabhatta dentiypi khabhvo m payittha, nibbattanibbattahne
imeyeva sasur hontu, ayameva smiko, ayameva dso hotti. Dsopi attano kohsa
paccekabuddhassa datv patthana pahapesi, ito pahya evarpa chtakabhaya na passeyya,
sabbe ime smik hontu, kasantassa ca me ito tisso, etto tisso, majjhe ekti druambaamatt satta satta
styo gacchantti. So ta divasa senpatihna patthetv laddhu samatthopi smikesu sinehena
imeyeva me smik hontti patthana pahapesi. Paccekabuddho sabbesampi vacanvasne eva
hotti vatv
Icchita patthita tuyha, khippameva samijjhatu;
Sabbe prentu sakapp, cando pannaraso yath.
Icchita patthita tuyha, khippameva samijjhatu;
Sabbe prentu sakapp, mai jotiraso yathti.
Paccekabuddhagthhi anumodana katv may imesa citta pasdetu vaatti cintetv
yva gandhamdanapabbat ime ma passantti adhihahitv pakkmi. Tepi oloketvva ahasu.
So gantv ta bhatta pacahi paccekabuddhasatehi saddhi savibhaji. Ta tassnubhvena
sabbesampi pahoti. Te olokentyeva ahasu.
Atikkante pana majjhanhike sehibhariy ukkhali dhovitv pidahitv hapesi. Sehipi
jighacchya pito nipajjitv nidda okkami. So syanhe pabujjhitv bhariya ha bhadde, ativiya
chtomhi, atthi nu kho ukkhaliy tale jhmakasitthnti. S dhovitv ukkhaliy hapitabhva
jnantpi natthti avatv ukkhali vivaritv cikkhissmti uhya ukkhalimla gantv
ukkhali vivari, tvadeva sumanamakulasadisavaassa bhattassa pr ukkhali pidhna ukkhipitv
ahsi. S ta disvva ptiy phuhasarr sehi ha uhehi, smi, aha ukkhali dhovitv
pidahi, s pana sumanamakulasadisavaassa bhattassa pr, puni nma kattabbarpni, dna
www.tipitaka.org Vipassana Research Institute
Page 335 sur 448
nma kattabbayuttaka. Uhehi, smi, bhujassti. S dvinna pitputtna bhatta adsi.
Tesu sutv uhitesu suisya saddhi nisditv bhujitv puassa bhatta adsi. Gahitagahitahna
na khyati, kaacchun saki gahitahnameva payati. Tadivasameva kohdayo pubbe
pritaniymeneva puna prayisu. Sehissa gehe bhatta uppanna, bjabhattehi atthik gantv
gahantti nagare ghosana kresi. Manuss tassa gehato bjabhatta gahisu.
Sakalajambudpavsino ta nissya jvita labhisuyeva.
So tato cuto devaloke nibbattitv devamanussesu sasaranto imasmi buddhuppde
bhaddiyanagare sehikule nibbatti. Bhariypissa mahbhogakule nibbattitv vayappatt tasseva geha
agamsi. Tassa ta pubbakamma nissya pacchgehe pubbe vuttappakr meak uhahisu.
Puttopi nesa puttova, suis suisva, dso dsova ahosi. Athekadivasa sehi attano pua
vmasitukmo ahaterasni kohasatni sodhpetv ssa nhto dvre nisditv uddha olokesi.
Sabbnipi vuttappakrna rattaslna prayisu. So sesnampi puni vmasitukmo bhariyaca
puttdayo ca tumhkampi puni vmasissathti ha.
Athassa bhariy sabblakrehi alakaritv mahjanassa passantasseva taule minpetv tehi
bhatta pacpetv dvrakohake paattsane nisditv suvaakaacchu dya bhattena atthik
gacchantti ghospetv gatgatna upantabhjanni pretv adsi. Sakaladivasampi dentiy
kaacchun gahitahnameva payati. Tass pana purimabuddhnampi bhikkhusaghassa
vmahatthena ukkhali dakkhiahatthena kaacchu gahetv evameva patte pretv bhattassa dinnatt
vmahatthatala pretv padumalakkhaa nibbatti, dakkhiahatthatala pretv candalakkhaa
nibbatti. Yasm pana vmahatthato dhammakaraa dya bhikkhusaghassa udaka parissvetv
dadamn aparpara vicari, tenass dakkhiapdatala pretv candalakkhaa nibbatti,
vmapdatala pretv padumalakkhaa nibbatti. Tass imin kraena candapadumti nma
karisu.
Puttopissa ssa nhto sahassathavika dya kahpaehi atthik gacchantti vatv
gatgatna gahitabhjanni pretv adsi. Thavikya kahpaasahassa ahosiyeva. Suispissa
sabblakrehi alakaritv vhipiaka dya ksagae nisinn bjabhattehi atthik gacchantti
vatv gatgatna gahitabhjanni pretv adsi. Piaka yathpritameva ahosi. Dsopissa
sabblakrehi alakaritv suvaayugesu suvaayottehi goe yojetv suvaapatodayahi dya
dvinna gona gandhapacagulikni datv visesu suvaakosake paimucitv khetta gantv
pjesi. Ito tisso, etto tisso, majjhe ekti satta st bhijjitv agamasu. Jambudpavsino
bhattabjahiraasuvadsu yathrucita sehigehatoyeva gahisu. Ime paca mahpu.
Eva mahnubhvo sehi satth kira gatoti sutv satthu paccuggamana karissmti
nikkhamanto antarmagge titthiye disv tehi kasm ta, gahapati, kiriyavdo samno akiriyavdassa
samaassa gotamassa santika gacchasti nivriyamnopi tesa vacana andiyitv gantv satthra
vanditv ekamanta nisdi. Athassa satth anupubbi katha kathesi. So desanvasne sotpattiphala
patv satthu titthiyehi avaa vatv attano nivritabhva rocesi. Atha na satth, gahapati, ime
satt nma mahantampi attano dosa na passanti, avijjamnampi paresa dosa vijjamna katv
tattha tattha bhusa viya opunantti vatv ima gthamha
252. Sudassa vajjamaesa, attano pana duddasa;
Paresahi so vajjni, opunti yath bhusa;
Attano pana chdeti, kaliva kitav sahoti.
Tattha sudassa vajjanti parassa aumattampi vajja khalita sudassa sukheneva passitu
sakk, attano pana atimahantampi duddasa. Paresa hti teneva kraena so puggalo
saghamajjhdsu paresa vajjni uccahne hapetv bhusa opunanto viya opunti. Kaliva kitav
sahoti ettha sakuesu aparajjhanabhvena attabhvo kali nma, skhabhagdika paicchdana
www.tipitaka.org Vipassana Research Institute
Page 336 sur 448
kitav nma, skuiko saho nma. Yath sakualuddako sakue gahetv mretukmo kitav viya
attabhva paicchdeti, eva attano vajja chdetti attho.
Desanvasne bah sotpattiphaldni ppuisti.
Meakasehivatthu dasama.
11. Ujjhnasaittheravatthu
Paravajjnupassissti ima dhammadesana satth jetavane viharanto ujjhnasai nma
eka thera rabbha kathesi.
So kira aya eva nivseti, eva prupatti bhikkhna antarameva gavesanto vicarati.
Bhikkh asuko nma, bhante, thero eva karotti satthu rocesu. Satth, bhikkhave, vattasse
hatv eva ovadanto ananupavdo. Yo pana nicca ujjhnasaitya paresa antara pariyesamno
eva vatv vicarati, tassa jhndsu ekopi viseso nuppajjati, kevala savyeva vahantti vatv
ima gthamha
253. Paravajjnupassissa, nicca ujjhnasaino;
sav tassa vahanti, r so savakkhayti.
Tattha ujjhnasainoti eva nivsetabba eva prupitabbanti paresa antaragavesitya
ujjhnabahulassa puggalassa jhndsu ekadhammopi na vahati, atha kho savva tassa vahanti.
Teneva kraena so arahattamaggasakht savakkhay r dra gatova hotti.
Desanvasne bah sotpattiphaldni ppuisti.
Ujjhnasaittheravatthu ekdasama.
12. Subhaddaparibbjakavatthu
kseti ida dhammadesana satth kusinrya upavattane mallna slavane
parinibbnamacake nipanno subhadda paribbjaka rabbha kathesi.
So kira atte kanihabhtari ekasmi sasse navakkhattu aggadna dente dna dtu
anicchanto osakkitv avasne adsi. Tasm pahamabodhiyampi majjhimabodhiyampi satthra
dahu nlattha. Pacchimabodhiya pana satthu parinibbnakle aha tsu pahesu attano kakha
mahallake paribbjake pucchitv samaa gotama daharoti saya na pucchi, tassa ca dni
parinibbnaklo, pacch me samaassa gotamassa apucchitakra vippaisro uppajjeyyti satthra
upasakamitv nandattherena nivriyamnopi satthr oksa katv, nanda, m subhadda
nivrayi, pucchatu ma pahanti vutte antosi pavisitv hehmacake nisinno, bho samaa, ki
nu kho kse pada nma atthi, ito bahiddh samao nma atthi, sakhr sassat nma atthti ime
pahe pucchi. Athassa satth tesa abhva cikkhanto imhi gthhi dhamma desesi
254. kseva pada natthi, samao natthi bhire;
Papacbhirat paj, nippapac tathgat.
255. kseva pada natthi, samao natthi bhire;
Sakhr sassat natthi, natthi buddhnamijitanti.
Tattha padanti imasmi kse vaasahnavasena evarpanti papetabba kassaci pada
www.tipitaka.org Vipassana Research Institute
Page 337 sur 448
nma natthi. Bhireti mama ssanato bahiddh maggaphalaho samao nma natthi. Pajti aya
sattalokasakht paj tahdsu papacesuyevbhirat. Nippapacti bodhimleyeva
sabbapapacna samucchinnatt nippapac tathgat. Sakhrti pacakkhandh. Tesu hi ekopi
sassato nma natthi. Ijitanti buddhna pana tahmndsu ijitesu yena sakhr sassatti
gaheyya, ta eka ijitampi nma natthti attho.
Desanvasne subhaddo angmiphale patihahi, sampattaparisyapi stthik dhammadesan
ahosti.
Subhaddaparibbjakavatthu dvdasama.
Malavaggavaan nihit.
Ahrasamo vaggo.
19. Dhammahavaggo
1. Vinicchayamahmattavatthu
Na tena hotti ima dhammadesana satth jetavane viharanto vinicchayamahmatte rabbha
kathesi.
Ekadivasahi bhikkh svatthiya uttaradvragme piya caritv piaptapaikkant
nagaramajjhena vihra gacchanti. Tasmi khae megho uhya pvassi. Te sammukhgata
vinicchayasla pavisitv vinicchayamahmatte laja gahetv smike asmike karonte disv aho
ime adhammik, maya pana ime dhammena vinicchaya karontti saino ahumhti cintetv vasse
vigate vihra gantv satthra vanditv ekamanta nisinn tamattha rocesu. Satth na,
bhikkhave, chanddivasik hutv shasena attha vinicchinant dhammah nma honti, apardha
pana anuvijjitv apardhnurpa ashasena vinicchaya karont eva dhammah nma hontti vatv
im gth abhsi
256. Na tena hoti dhammaho, yenattha shas naye;
Yo ca attha anatthaca, ubho niccheyya paito.
257. Ashasena dhammena, samena nayat pare;
Dhammassa gutto medhv, dhammahoti pavuccatti.
Tattha tenti ettakeneva kraena. Dhammahoti rj hi attano ktabbe vinicchayadhamme hitopi
dhammaho nma na hoti. Yenti yena kraena. Atthanti otia vinicchitabba attha. Shas
nayeti chanddsu patihito shasena musvdena viniccheyya. Yo hi chande patihya tti v mittoti
v mus vatv asmikameva smika karoti, dose patihya attano verna mus vatv smikameva
asmika karoti, mohe patihya laja gahetv vinicchayakle aavihito viya ito cito ca olokento
mus vatv imin jita, aya parjitoti para nharati, bhaye patihya kassacideva issarajtikassa
parjaya ppuantasspi jaya ropeti, aya shasena attha neti nma. Eso dhammaho nma na
hotti attho. Attha anatthacti bhtaca abhtaca kraa. Ubho niccheyyti yo pana paito
ubho atthnatthe vinicchinitv vadati. Ashasenti amusvdena. Dhammenti vinicchayadhammena,
na chanddivasena. Samenti apardhnurpeneva pare nayati, jaya v parjaya v ppeti.
Dhammassa guttoti so dhammagutto dhammarakkhito dhammojapaya samanngato medhv
vinicchayadhamme hitatt dhammahoti pavuccatti attho.
www.tipitaka.org Vipassana Research Institute
Page 338 sur 448
Desanvasne bah sotpattiphaldni ppuisti.
Vinicchayamahmattavatthu pahama.
2. Chabbaggiyavatthu
Na tena paito hotti ima dhammadesana satth jetavane viharanto chabbaggiye rabbha
kathesi.
Te kira vihrepi gmepi bhattagga kula karont vicaranti. Athekadivase bhikkh gme
bhattakicca katv gate dahare smaere ca pucchisu kdisa, vuso, bhattagganti? Bhante, m
pucchatha, chabbaggiy mayameva viyatt, mayameva pait, ime paharitv sse kacavara kiritv
nharissmti vatv amhe pihiya gahetv kacavara okirant bhattagga kula akasti.
Bhikkh satthu santika gantv tamattha rocesu. Satth nha, bhikkhave, bahu bhsitv pare
vihehayamna paitoti vadmi, khemina pana averna abhayameva paitoti vadmti vatv
ima gthamha
258. Na tena paito hoti, yvat bahu bhsati;
Khem aver abhayo, paitoti pavuccatti.
Tattha yvatti yattakena kraena saghamajjhdsu bahu katheti, tena paito nma na hoti.
Yo pana saya khem pacanna verna abhvena aver nibbhayo, ya v gamma mahjanassa
bhaya na hoti, so paito nma hotti attho.
Desanvasne bah sotpattiphaldni ppuisti.
Chabbaggiyavatthu dutiya.
3. Ekudnakhsavattheravatthu
Na tvatti ima dhammadesana satth jetavane viharanto ekudnatthera nma khsava
rabbha kathesi.
So kira ekakova ekasmi vanasae viharati, ekamevassa udna pagua
Adhicetaso appamajjato,
Munino monapathesu sikkhato;
Sok na bhavanti tdino,
Upasantassa sad satmatoti. (pci. 153; ud. 37);
So kira uposathadivasesu sayameva dhammassavana ghosetv ima gtha vadati.
Pathaviundriyanasaddo viya devatna sdhukrasaddo hoti. Athekasmi uposathadivase
pacapacasataparivr dve tipiakadhar bhikkh tassa vasanahna agamasu. So te disvva
tuhamnaso sdhu vo kata idha gacchantehi, ajja maya tumhka dhamma suissmti ha.
Atthi pana, vuso, idha dhamma sotukmti. Atthi, bhante, aya vanasao dhammassavanadivase
devatna sdhukrasaddena ekaninndo hotti. Tesu eko tipiakadharo dhamma osresi, eko kathesi.
Ekadevatpi sdhukra ndsi. Te hasu tva, vuso, dhammassavanadivase imasmi
vanasae devat mahantena saddena sdhukra dentti vadesi, ki nmetanti. Bhante, aesu
divasesu sdhukrasaddena ekaninndo eva hoti, na ajja pana jnmi kimetanti. Tena hi, vuso,
tva tva dhamma kathehti. So bjani gahetv sane nisinno tameva gtha vadesi. Devat
mahantena saddena sdhukramadasu. Atha nesa parivr bhikkh ujjhyisu imasmi vanasae
www.tipitaka.org Vipassana Research Institute
Page 339 sur 448
devat mukholokanena sdhukra dadanti, tipiakadharabhikkhsu ettaka bhaantesupi kici
pasasanamattampi avatv ekena mahallakattherena ekagthya kathitya mahsaddena sdhukra
dadantti. Tepi vihra gantv satthu tamattha rocesu.
Satth nha, bhikkhave, yo bahumpi uggahati v bhsati v, ta dhammadharoti vadmi. Yo
pana ekampi gtha uggahitv saccni paivijjhati, aya dhammadharo nmti vatv dhamma
desento ima gthamha
259. Na tvat dhammadharo, yvat bahu bhsati;
Yo ca appampi sutvna, dhamma kyena passati;
Sa ve dhammadharo hoti, yo dhamma nappamajjatti.
Tattha yvatti yattakena uggahaadhraavcandin kraena bahu bhsati, tvattakena
dhammadharo na hoti, vasnurakkhako pana paveiplako nma hoti. Yo ca appampti yo pana
appamattakampi sutv dhammamanvya atthamanvya dhammnudhammappaipanno hutv
nmakyena dukkhdni parijnanto catusaccadhamma passati, sa ve dhammadharo hoti. Yo
dhamma nappamajjatti yopi raddhavriyo hutv ajja ajjevti paivedha kakhanto dhamma
nappamajjati, ayampi dhammadharoyevti attho.
Desanvasne bah sotpattiphaldni ppuisti.
Ekudnakhsavattheravatthu tatiya.
4. Lakuakabhaddiyattheravatthu
Na tena thero so hotti ima dhammadesana satth jetavane viharanto
lakuakabhaddiyatthera rabbha kathesi.
Ekadivasahi tasmi there satthu upahna gantv pakkantamatte tisamatt raik bhikkh
ta passant eva gantv satthra vanditv nisdisu. Satth tesa arahattpanissaya disv ima
paha pucchi ito gata eka thera passathti? Na passma, bhanteti. Ki nu diho
voti? Eka, bhante, smaera passimhti. Na so, bhikkhave, smaero, thero eva soti?
Ativiya khuddako, bhanteti. Nha, bhikkhave, mahallakabhvena thersane nisinnamattakena
theroti vadmi. Yo pana saccni paivijjhitv mahjanassa ahisakabhve hito, aya thero nmti
vatv im gth abhsi
260. Na tena thero so hoti, yenassa palita siro;
Paripakko vayo tassa, moghajioti vuccati.
261. Yamhi saccaca dhammo ca, ahis sayamo damo;
Sa ve vantamalo dhro, thero iti pavuccatti.
Tattha paripakkoti pariato, vuhabhva pattoti attho. Moghajioti anto therakarna
dhammna abhvena tucchajio nma. Yamhi saccaca dhammo cti yamhi pana puggale
soasahkrehi paividdhatt catubbidha sacca, ena sacchikatatt navavidho lokuttaradhammo ca
atthi. Ahisti ahisanabhvo. Desanmattameta, yamhi pana catubbidhpi appamabhvan
atthti attho. Sayamo damoti slaceva indriyasavaro ca. Vantamaloti maggaena nhaamalo.
Dhroti dhitisampanno. Theroti so imehi thirabhvakrakehi samanngatatt theroti vuccatti attho.
Desanvasne te bhikkh arahatte patihahisti.
www.tipitaka.org Vipassana Research Institute
Page 340 sur 448
Lakuakabhaddiyattheravatthu catuttha.
5. Sambahulabhikkhuvatthu
Na vkkaraamattenti ima dhammadesana satth jetavane viharanto sambahule bhikkh
rabbha kathesi.
Ekasmihi samaye dahare ceva smaere ca attano dhammcariynameva cvararajandni
veyyvaccni karonte disv ekacce ther cintayisu mayampi byajanasamaye kusal, amhkameva
kici natthi. Yanna maya satthra upasakamitv eva vadeyyma, bhante, maya
byajanasamaye kusal, aesa santike dhamma uggahitvpi imesa santike asodhetv m
sajjhyitthti daharasmaere pethti. Evahi amhka lbhasakkro vahissatti. Te satthra
upasakamitv tath vadisu.
Satth tesa vacana sutv imasmi ssane paveivaseneva eva vattu labhati, ime pana
lbhasakkre nissitti atv aha tumhe vkkaraamattena sdhurpti na vadmi. Yassa panete
issdayo dhamm arahattamaggena samucchinn, eso eva sdhurpoti vatv im gth abhsi
262. Na vkkaraamattena, vaapokkharatya v;
Sdhurpo naro hoti, issuk macchar saho.
263. Yassa ceta samucchinna, mlaghacca samhata;
Savantadoso medhv, sdhurpoti vuccatti.
Tattha na vkkaraamattenti vackaraamattena saddalakkhaasampannavacanamattena.
Vaapokkharatya vti sarravaassa manpabhvena v. Naroti ettakeneva kraena
paralbhdsu issmanako pacavidhena maccherena samanngato kerikabhvena saho naro
sdhurpo na hoti. Yassa cetanti yassa ca puggalasseta issdidosajta arahattamaggaena
samlaka chinna, mlaghta katv samhata, so vantadoso dhammojapaya samanngato
sdhurpoti vuccatti attho.
Desanvasne bah sotpattiphaldni ppuisti.
Sambahulabhikkhuvatthu pacama.
6. Hatthakavatthu
Na muakena samaoti ima dhammadesana satth svatthiya viharanto hatthaka rabbha
kathesi.
So kira vdakkhitto tumhe asukavelya asukahna nma gaccheyytha, vda karissmti
vatv puretarameva tattha gantv passatha, titthiy mama bhayena ngat, esova pana nesa
parjayotidni vatv vdakkhitto aenaa paicaranto vicarati. Satth hatthako kira eva
karotti sutv ta pakkospetv sacca kira tva, hatthaka, eva karosti pucchitv saccanti
vutte, kasm eva karosi? Evarpahi musvda karonto ssamuandimatteneva samao nma na
hoti. Yo pana ani v thlni v ppni sametv hito, ayameva samaoti vatv im gth abhsi
264. Na muakena samao, abbato alika bhaa;
Icchlobhasampanno, samao ki bhavissati.
265. Yo ca sameti ppni, au thlni sabbaso;
www.tipitaka.org Vipassana Research Institute
Page 341 sur 448
Samitatt hi ppna, samaoti pavuccatti.
Tattha muakenti ssamuanamattena. Abbatoti slavatena ca dhutagavatena ca virahito.
Alika bhaanti musvda bhaanto asampattesu rammaesu icchya pattesu ca lobhena
samanngato samao nma ki bhavissati? Sametti yo ca parittni v mahantni v ppni vpasameti,
so tesa samitatt samaoti pavuccatti attho.
Desanvasne bah sotpattiphaldni ppuisti.
Hatthakavatthu chaha.
7. Aatarabrhmaavatthu
Na tena bhikkhu so hotti ima dhammadesana satth jetavane viharanto aatara
brhmaa rabbha kathesi.
So kira bhirasamaye pabbajitv bhikkha caranto cintesi samao gotamo attano svake
bhikkhya caraena bhikkhti vadati, mampi bhikkhti vattu vaatti. So satthra
upasakamitv, bho gotama, ahampi bhikkha caritv jvmi, mampi bhikkhti vadehti ha. Atha
na satth nha, brhmaa, bhikkhanamattena bhikkhti vadmi. Na hi vissa dhamma samdya
vattanto bhikkhu nma hoti. Yo pana sabbasakhresu sakhya carati, so bhikkhu nmti vatv im
gth abhsi
266. Na tena bhikkhu so hoti, yvat bhikkhate pare;
Vissa dhamma samdya, bhikkhu hoti na tvat.
267. Yodha puaca ppaca, bhetv brahmacariyav;
Sakhya loke carati, sa ve bhikkhti vuccatti.
Tattha yvatti yattakena pare bhikkhate, tena bhikkhanamattena bhikkhu nma na hoti. Vissanti
visama dhamma, vissagandha v kyakammdika dhamma samdya caranto bhikkhu nma
na hoti. Yodhti yo idha ssane ubhayampeta puaca ppaca maggabrahmacariyena bhetv
panuditv brahmacariyav hoti. Sakhyti ena. Loketi khandhdiloke ime ajjhattik khandh,
ime bhirti eva sabbepi dhamme jnitv carati, so tena ena kilesna bhinnatt bhikkhti
vuccatti attho.
Desanvasne bah sotpattiphaldni ppuisti.
Aatarabrhmaavatthu sattama.
8. Titthiyavatthu
Na monenti ima dhammadesana satth jetavane viharanto titthiye rabbha kathesi.
Te kira bhuttahnesu manussna khema hotu, sukha hotu, yu vahatu, asukahne nma
kalala atthi, asukahne nma kaako atthi, evarpa hna gantu na vaattidin nayena
magala vatv pakkamanti. Bhikkh pana pahamabodhiya anumodandna ananutakle
bhattagge manussna anumodana akatv pakkamanti. Manuss titthiyna santik magala
suma, bhaddant pana tuhbht pakkamantti ujjhyisu. Bhikkh tamattha satthu rocesu.
Satth, bhikkhave, ito pahya bhattaggdsu yathsukha anumodana karotha, upanisinnakatha
karotha, dhamma kathethti anujni. Te tath karisu. Manuss anumodandni suant
www.tipitaka.org Vipassana Research Institute
Page 342 sur 448
usshappatt bhikkh nimantetv sakkra karont vicaranti. Titthiy pana maya munino
mona karoma, samaassa gotamassa svak bhattaggdsu mahkatha kathent vicarantti
ujjhyisu.
Satth tamattha sutv nha, bhikkhave, tuhbhvamattena munti vadmi. Ekacce hi
ajnant na kathenti, ekacce avisradatya, ekacce m no ima atisayattha ae jnisti
maccherena. Tasm monamattena muni na hoti, ppavpasamena pana muni nma hotti vatv im
gth abhsi
268. Na monena mun hoti, mharpo aviddasu;
Yo ca tulava paggayha, varamdya paito.
269. Ppni parivajjeti, sa mun tena so muni;
Yo munti ubho loke, muni tena pavuccatti.
Tattha na monenti kmahi moneyyapaipadsakhtena maggaamonena muni nma hoti,
idha pana tuhbhva sandhya monenti vutta. Mharpoti tuccharpo. Aviddasti avi.
Evarpo hi tuhbhtopi muni nma na hoti. Atha v monena muni nma na hoti, tucchasabhvo pana
avi ca hotti attho. Yo ca tulava pagayhti yath hi tula gahetv hito atireka ce hoti, harati.
na ce hoti, pakkhipati. Evameva yo atireka haranto viya ppa harati parivajjeti, nake
pakkhipanto viya kusala paripreti. Evaca pana karonto
slasamdhipavimuttivimuttiadassanasakhta vara uttamameva dya ppni
akusalakammni parivajjeti. Sa munti so muni nmti attho. Tena so munti kasm pana so munti ce?
Ya heh vuttakraa, tena so munti attho. So munti ubho loketi yo puggalo imasmi
khandhdiloke tula ropetv minanto viya ime ajjhattik khandh, ime bhirtidin nayena ime
ubho atthe munti. Muni tena pavuccatti tena kraena munti vuccatiyevti attho.
Desanvasne bah sotpattiphaldni ppuisti.
Titthiyavatthu ahama.
9. Blisikavatthu
Na tena ariyo hotti ima dhammadesana satth jetavane viharanto eka ariya nma
blisika rabbha kathesi.
Ekadivasahi satth tassa sotpattimaggasspanissaya disv svatthiy uttaradvragme piya
caritv bhikkhusaghaparivuto tato gacchati. Tasmi khae so blisiko balisena macche gahanto
buddhappamukha bhikkhusagha disv balisayahi chaetv ahsi. Satth tassa avidre hne
nivattitv hito tva ki nmosti sriputtattherdna nmni pucchi. Tepi aha sriputto aha
moggallnoti attano attano nmni kathayisu. Blisiko cintesi satth sabbesa nmni pucchati,
mamampi nma pucchissati maeti. Satth tassa iccha atv, upsaka, tva ko nmosti
pucchitv aha, bhante, ariyo nmti vutte na, upsaka, tdis ptiptino ariy nma honti, ariy
pana mahjanassa ahisanabhve hitti vatv ima gthamha
270. Na tena ariyo hoti, yena pni hisati;
Ahis sabbapna, ariyoti pavuccatti.
Tattha ahisti ahisanena. Ida vutta hoti yena hi pni hisati, na tena kraena ariyo
hoti. Yo pana sabbapna pidhi ahisanena mettdibhvanya patihitatt hisato rva hito,
aya ariyoti vuccatti attho.
www.tipitaka.org Vipassana Research Institute
Page 343 sur 448
Desanvasne blisiko sotpattiphale patihahi, sampattnampi stthik dhammadesan ahosti.
Blisikavatthu navama.
10. Sambahulasldisampannabhikkhuvatthu
Na slabbatamattenti ima dhammadesana satth jetavane viharanto sambahule
sldisampanne bhikkh rabbha kathesi.
Tesu kira ekaccna eva ahosi maya sampannasl, maya dhutagadhar, maya
bahussut, maya pantasensanavsino, maya jhnalbhino, na amhka arahatta dullabha,
icchitadivaseyeva arahatta ppuissmti. Yepi tattha angmino, tesampi etadahosi na amhka
idni arahatta dullabhanti. Te sabbepi ekadivasa satthra upasakamitv vanditv nisinn api
nu kho vo, bhikkhave, pabbajitakicca matthaka pattanti satthr puh evamhasu bhante,
maya evarp evarp ca, tasm icchiticchitakkhaeyeva arahatta pattu samatthamhti cintetv
viharmti.
Satth tesa vacana sutv, bhikkhave, bhikkhun nma parisuddhasldimattakena v
angmisukhappattamattakena v appaka no bhavadukkhanti vattu na vaati, savakkhaya pana
appatv sukhitomhti citta na uppdetabbanti vatv im gth abhsi
271. Na slabbatamattena, bhusaccena v pana;
Atha v samdhilbhena, vivittasayanena v.
272. Phusmi nekkhammasukha, aputhujjanasevita;
Bhikkhu visssampdi, appatto savakkhayanti.
Tattha slabbatamattenti catuprisuddhislamattena v terasadhutagamattena v. Bhusaccena
vti tia piakna uggahitamattena v. Samdhilbhenti ahasampattiy lbhena.
Nekkhammasukhanti angmisukha. Ta angmisukha phusmti ettakamattena v.
Aputhujjanasevitanti puthujjanehi asevita ariyasevitameva. Bhikkhti tesa aatara lapanto
ha. Visssampdti visssa na pajjeyya. Ida vutta hoti bhikkhu imin
sampannasldibhvamattakeneva mayha bhavo appako parittakoti savakkhayasakhta
arahatta appatto hutv bhikkhu nma visssa npajjeyya. Yath hi appamattakopi gtho duggandho
hoti, eva appamattakopi bhavo dukkhoti.
Desanvasne te bhikkh arahatte patihahasu, sampattnampi stthik dhammadesan ahosti.
Sambahulasldisampannabhikkhuvatthu dasama.
Dhammahavaggavaan nihit.
Eknavsatimo vaggo.
20. Maggavaggo
1. Pacasatabhikkhuvatthu
Maggnahagikoti ima dhammadesana satth jetavane viharanto pacasate bhikkh rabbha
kathesi.
www.tipitaka.org Vipassana Research Institute
Page 344 sur 448
Te kira satthari janapadacrika caritv puna svatthi gate upahnaslya nisditv
asukagmato asukagmassa maggo samo, asukagmassa maggo visamo, sasakkharo,
asakkharotidin nayena attano vicaritamagga rabbha maggakatha kathesu. Satth tesa
arahattasspanissaya disv ta hna gantv paattsane nisinno kya nuttha, bhikkhave, etarahi
kathya sannisinnti pucchitv imya nmti vutte, bhikkhave, aya bhirakamaggo, bhikkhun
nma ariyamagge kamma ktu vaati, evahi karonto bhikkhu sabbadukkh pamuccatti vatv im
gth abhsi
273. Maggnahagiko seho, saccna caturo pad;
Virgo seho dhammna, dvipadnaca cakkhum.
274. Eseva maggo natthao, dassanassa visuddhiy;
Etahi tumhe paipajjatha, mrasseta pamohana.
275. Etahi tumhe paipann, dukkhassanta karissatha;
Akkhto vo may maggo, aya sallakantana.
276. Tumhehi kiccamtappa, akkhtro tathgat;
Paipann pamokkhanti, jhyino mrabandhanti.
Tattha maggnahagikoti jaghamaggdayo v hontu dvsahi dihigatamagg v, tesa
sabbesampi maggna sammdihidhi ahahi agehi micchdihidna ahanna pahna
karonto nirodha rammaa katv catsupi saccesu dukkhaparijnandikicca sdhayamno
ahagiko maggo seho uttamo. Saccna caturo padti sacca bhae na kujjheyyti (dha. pa.
224) gata vacsacca v hotu, sacco brhmao sacco khattiyotidibheda sammutisacca v
idameva sacca moghamaanti (dha. sa. 1144; ma. ni. 2.187-188) dihisacca v dukkha
ariyasaccantidibheda paramatthasacca v hotu, sabbesampi imesa saccna parijnitabbahena
sacchiktabbahena pahtabbahena bhvetabbahena ekapaivedhahena ca tathapaivedhahena ca
dukkha ariyasaccantidayo caturo pad seh nma. Virgo seho dhammnanti yvat,
bhikkhave, dhamm sakhat v asakhat v, virgo tesa aggamakkhyatti (itivu. 90; a. ni. 4.34)
vacanato sabbadhammna nibbnasakhto virgo seho. Dvipadnaca cakkhumti sabbesa
devamanussdibhedna dvipadna pacahi cakkhhi cakkhum tathgatova seho. Ca-saddo
sampianattho, arpadhamme sampieti. Tasm arpadhammnampi tathgato seho uttamo.
Dassanassa visuddhiyti maggaphaladassanassa visuddhattha yo may sehoti vutto, esova
maggo, natthao. Etahi tumheti tasm tumhe etameva paipajjatha. Mrasseta pamohananti eta
mramohana mramanthananti vuccati. Dukkhassantanti sakalassapi vaadukkhassa anta
pariccheda karissathti attho. Aya sallakantananti rgasalldna kantana nimmathana
abbhaa eta magga, may vin anussavdhi attapaccakkhato atvva aya maggo akkhto, idni
tumhehi kilesna tpanena tappanti sakha gata tassa adhigamatthya
sammappadhnavriya kicca karaya. Kevalahi akkhtrova tathgat. Tasm tehi akkhtavasena
ye paipann dvhi jhnehi jhyino, te tebhmakavaasakht mrabandhan pamokkhantti attho.
Desanvasne te bhikkh arahatte patihahisu, sampattnampi stthik dhammadesan ahosti.
Pacasatabhikkhuvatthu pahama.
2. Aniccalakkhaavatthu
Sabbe sakhr aniccti ima dhammadesana satth jetavane viharanto pacasate bhikkh
rabbha kathesi.
www.tipitaka.org Vipassana Research Institute
Page 345 sur 448
Te kira satthu santike kammahna gahetv gantv arae vyamantpi arahatta appatv
visesetv kammahna uggahissmti satthu santika gamisu. Satth ki nu kho imesa
sappyanti vmasanto ime kassapabuddhakle vsati vassasahassni aniccalakkhae anuyujisu,
tasm aniccalakkhaeneva tesa eka gtha desetu vaatti cintetv, bhikkhave, kmabhavdsu
sabbepi sakhr hutv abhvahena anicc evti vatv ima gthamha
277. Sabbe sakhr aniccti, yad paya passati;
Atha nibbindati dukkhe, esa maggo visuddhiyti.
Tattha sabbe sakhrti kmabhavdsu uppann khandh tattha tattheva nirujjhanato aniccti
yad vipassanpaya passati, atha imasmi khandhapariharaadukkhe nibbindati, nibbindanto
dukkhaparijnandivasena saccni paivijjhati. Esa maggo visuddhiyti visuddhatthya vodnatthya
esa maggoti attho.
Desanvasne te bhikkh arahatte patihahisu, sampattaparisnampi stthik dhammadesan
ahosti.
Aniccalakkhaavatthu dutiya.
3. Dukkhalakkhaavatthu
Dutiyagthyapi evarpameva vatthu. Tad hi bhagav tesa bhikkhna dukkhalakkhae
katbhiyogabhva atv, bhikkhave, sabbepi khandh paipanahena dukkh evti vatv ima
gthamha
278. Sabbe sakhr dukkhti, yad paya passati;
Atha nibbindati dukkhe, esa maggo visuddhiyti.
Tattha dukkhti paipanahena dukkh. Sesa purimasadisameva.
Dukkhalakkhaavatthu tatiya.
4. Anattalakkhaavatthu
Tatiyagthyapi eseva nayo. Kevalahi ettha bhagav tesa bhikkhna pubbe anattalakkhae
anuyuttabhva atv, bhikkhave, sabbepi khandh avasavattanahena anatt evti vatv ima
gthamha
279. Sabbe dhamm anattti, yad paya passati;
Atha nibbindati dukkhe, esa maggo visuddhiyti.
Tattha sabbe dhammti pacakkhandh eva adhippet. Anattti m jyantu m myantti vase
vattetu na sakkti avasavattanahena anatt attasu assmik anissarti attho. Sesa
purimasadisamevti.
Anattalakkhaavatthu catuttha.
5. Padhnakammikatissattheravatthu
Uhnaklamhti ima dhammadesana satth jetavane viharanto padhnakammikatissatthera
rabbha kathesi.
www.tipitaka.org Vipassana Research Institute
Page 346 sur 448
Svatthivsino kira pacasat kulaputt satthu santike pabbajitv kammahna gahetv araa
agamasu. Tesu eko tattheva ohyi. Avases arae samaadhamma karont arahatta patv
pailaddhagua satthu rocessmti puna svatthi agamasu. Te svatthito yojanamatte ekasmi
gmake piya carante disv eko upsako ygubhattdhi patimnetv anumodana sutv
punadivasatthyapi nimantesi. Te tadaheva svatthi gantv pattacvara paismetv syanhasamaye
satthra upasakamitv vanditv ekamanta nisdisu. Satth tehi saddhi ativiya tuhi
pavedayamno paisanthra aksi.
Atha nesa tattha ohno sahyakabhikkhu cintesi satthu imehi saddhi paisanthra
karontassa mukha nappahoti, mayha pana maggaphalbhvena may saddhi na katheti, ajjeva
arahatta patv satthra upasakamitv may saddhi kathpessmti. Tepi bhikkh, bhante,
maya gamanamagge ekena upsakena svtanya nimantit, tattha ptova gamissmti satthra
apalokesu. Atha nesa sahyako bhikkhu sabbaratti cakamanto niddvasena cakamakoiya
ekasmi psaphalake pati, ruhi bhijji. So mahsaddena viravi. Tassa te sahyak bhikkh sadda
sajnitv ito cito ca upadhvisu. Tesa dpa jletv tassa kattabbakicca karontnayeva aruo
uhahi, te ta gma gantu oksa na labhisu. Atha ne satth ha ki, bhikkhave,
bhikkhcragma na gamitthti. Te ma, bhanteti ta pavatti rocesu. Satth na, bhikkhave,
esa idneva tumhka lbhantarya karoti, pubbepi aksiyevti vatv tehi ycito atta haritv
Yo pubbe karayni, pacch so ktumicchati;
Varuakahabhajova, sa pacch manutappatti. (j. 1.1.71)
Jtaka vitthresi. Tad kira te bhikkh pacasat mavak ahesu, kustamavako aya bhikkhu
ahosi, cariyo pana tathgatova ahosti.
Satth ima dhammadesana haritv, bhikkhave, yo hi uhnakle uhna na karoti,
sasannasakappo hoti, kusto so jhndibheda visesa ndhigacchatti vatv ima gthamha
280. Uhnaklamhi anuhahno,
Yuv bal lasiya upeto;
Sasannasakappamano kusto,
Paya magga alaso na vindatti.
Tattha anuhahnoti anuhahanto avyamanto. Yuv balti pahamayobbane hito
balasampannopi hutv alasabhvena upeto hoti, bhutv sayati. Sasannasakappamanoti thi
micchvitakkehi suhu avasannasammsakappacitto. Kustoti nibbriyo. Alasoti mahalaso paya
dahabba ariyamagga apassanto na vindati, na pailabhatti attho.
Desanvasne bah sotpattiphaldni ppuisti.
Padhnakammikatissattheravatthu pacama.
6. Skarapetavatthu
Vcnurakkhti ima dhammadesana satth veuvane viharanto skarapeta rabbha kathesi.
Ekasmihi divase mahmoggallnatthero lakkhaattherena saddhi gijjhak orohanto ekasmi
padese sita ptvksi. Ko nu kho, vuso, hetu sitassa ptukammyti lakkhaattherena puho
aklo, vuso, imassa pahassa, satthu santike ma puccheyythti vatv lakkhaattherena
saddhiyeva rjagahe piya caritv piaptapaikkanto veuvana gantv satthra vanditv nisdi.
Atha na lakkhaatthero tamattha pucchi. So ha vuso, aha eka peta addasa, tassa
www.tipitaka.org Vipassana Research Institute
Page 347 sur 448
tigvutappama sarra, ta manussasarrasadisa. Ssa pana skarassa viya, tassa mukhe
naguha jta, tato puav paggharanti. Svha na me evarpo satto dihapubboti ta disv sita
ptvksinti. Satth cakkhubht vata, bhikkhave, mama svak viharantti vatv ahampeta
satta bodhimaeyeva addasa. Ye pana me na saddaheyyu, tesa ahitya assti paresa
anukampya na kathesi. Idni moggallna sakkhi katv kathemi. Sacca, bhikkhave, moggallno
hti kathesi. Ta sutv bhikkh satthra pucchisu ki pana, bhante, tassa pubbakammanti.
Satth tena hi, bhikkhave, suthti atta haritv tassa pubbakamma kathesi.
Kassapabuddhakle kira ekasmi gmakvse dve ther samaggavsa vasisu. Tesu eko
sahivasso, eko eknasahivasso. Eknasahivasso itarassa pattacvara dya vicari, smaero viya
sabba vattapaivatta aksi. Tesa ekamtukucchiya vutthabhtna viya samaggavsa
vasantna vasanahna eko dhammakathiko gami. Tad ca dhammassavanadivaso hoti. Ther na
sagahitv dhammakatha no kathehi sappuristi hasu. So dhammakatha kathesi. Ther
dhammakathiko no laddhoti tuhacitt punadivase ta dya dhuragma piya pavisitv tattha
katabhattakicc, vuso, hiyyo kathitahnatova thoka dhamma kathehti manussna dhamma
kathpesu. Manuss dhammakatha sutv punadivasatthyapi nimantayisu. Eva samant
bhikkhcragmesu dve dve divase ta dya piya carisu.
Dhammakathiko cintesi ime dvepi atimuduk, may ubhopete palpetv imasmi vihre
vasitu vaatti. So sya therpahna gantv bhikkhna uhya gatakle nivattitv
mahthera upasakamitv, bhante, kici vattabba atthti vatv kathehi, vusoti vutte thoka
cintetv, bhante, kath nmes mahsvajjti vatv akathetvva pakkmi. Anutherasspi santika
gantv tatheva aksi. So dutiyadivase tatheva katv tatiyadivase tesa ativiya kotuhale uppanne
mahthera upasakamitv, bhante, kici vattabba atthi, tumhka pana santike vattu na
visahmti vatv therena hotu, vuso, kathehti nippito ha ki pana, bhante, anuthero tumhehi
saddhi sabhogoti. Sappurisa, ki nmeta kathesi, maya ekamtukucchiya vutthaputt viya,
amhesu ekena ya laddha, itarenpi laddhameva hoti. May etassa ettaka kla aguo nma na
dihapubboti? Eva, bhanteti. mvusoti. Bhante ma anuthero evamha sappurisa, tva
kulaputto, aya mahthero lajj pesaloti etena saddhi sabhoga karonto upaparikkhitv
kareyysti evamesa ma gatadivasato pahya vadatti.
Mahthero ta sutvva kuddhamnaso dabhihata kullabhjana viya bhijji. Itaropi uhya
anutherassa santika gantv tatheva avoca, sopi tatheva bhijji. Tesu kicpi ettaka kla ekopi visu
piya pavihapubbo nma natthi, punadivase pana visu piya pavisitv anuthero puretara
gantv upahnaslya ahsi, mahthero pacch agamsi. Ta disv anuthero cintesi ki nu kho
imassa pattacvara paiggahetabba, udhu noti. So na idni paiggahessmti cintetvpi hotu,
na may eva katapubba, may attano vatta hpetu na vaatti citta muduka katv thera
upasakamitv, bhante, pattacvara dethti ha. Itaro gaccha, dubbinta, na tva mama
pattacvara paiggahetu yuttarpoti acchara paharitv tenapi ma, bhante, ahampi tumhka
pattacvara na paiggahmti cintesinti vutte, vuso navaka, ki tva cintesi, mama imasmi
vihre koci sago atthti ha. Itaropi tumhe pana, bhante, ki eva maatha mama imasmi
vihre koci sago atthti, eso te vihroti vatv pattacvara dya nikkhami. Itaropi nikkhami. Te
ubhopi ekamaggenpi agantv eko pacchimadvrena magga gahi, eko puratthimadvrena.
Dhammakathiko, bhante, m eva karotha, m eva karothti vatv tihvusoti vutte nivatti. So
punadivase dhuragma paviho manussehi, bhante, bhaddant kuhinti vutte, vuso, m
pucchatha, tumhka kulupak hiyyo kalaha katv nikkhamisu, aha ycantopi nivattetu
nsakkhinti ha. Tesu bl tuh ahesu. Pait pana amhehi ettaka kla bhaddantna kici
khalita nma na dihapubba, tesa bhaya ima nissya uppanna bhavissatti domanassappatt
ahesu.
Tepi ther gatahne cittasukha nma na labhisu. Mahthero cintesi aho navakassa
www.tipitaka.org Vipassana Research Institute
Page 348 sur 448
bhikkhuno bhriya kamma kata, muhutta diha nma gantukabhikkhu ha
mahtherena saddhi sabhoga m aksti. Itaropi cintesi aho mahtherassa bhriya
kamma kata, muhutta diha nma gantukabhikkhu ha imin saddhi sabhoga m
aksti. Tesa neva sajjhyo na manasikro ahosi. Te vassasataccayena pacchimadisya eka
vihra agamasu. Tesa ekameva sensana ppui. Mahthere pavisitv macake nisinne itaropi
pvisi. Mahthero ta disvva sajnitv assni sandhretu nsakkhi. Itaropi mahthera sajnitv
assupuehi nettehi kathemi nu kho m kathemti cintetv na ta saddheyyarpanti thera
vanditv aha, bhante, ettaka kla tumhka pattacvara gahetv vicari, api nu kho me
kyadvrdsu tumhehi kici asruppa dihapubbanti. Na dihapubba, vusoti. Atha kasm
dhammakathika avacuttha m etena saddhi sabhogamaksti? Nha, vuso, eva kathemi,
tay kira mama antare eva vuttanti. Ahampi, bhante, na vadmti. Te tasmi khae tena amhe
bhinditukmena eva vutta bhavissatti atv aamaa accaya desayisu. Te vassasata
cittassda alabhant ta divasa samagg hutv yma, na tato vihr nikkahissmti
pakkamitv anupubbena ta vihra agamasu.
Dhammakathikopi there disv pattacvara paiggahetu upagacchi. Ther na tva imasmi
vihre vasitu yuttarpoti acchara paharisu. So sahtu asakkonto tvadeva nikkhamitv palyi.
Atha na vsati vassasahassni kato samaadhammo sandhretu nsakkhi, tato cavitv avcimhi
nibbatto eka buddhantara paccitv idni gijjhake vuttappakrena attabhvena dukkha anubhotti.
Satth ida tassa pubbakamma haritv, bhikkhave, bhikkhun nma kydhi upasantarpena
bhavitabbanti vatv ima gthamha
281. Vcnurakkh manas susavuto,
Kyena ca nkusala kayir;
Ete tayo kammapathe visodhaye,
rdhaye maggamisippaveditanti.
Tassattho catunna vacduccaritna vajjanena vcnurakkh abhijjhdna anuppdanena
manas ca suhu savuto ptiptdayo pajahanto kyena ca akusala na kayir. Eva ete tayo
kammapathe visodhaye. Eva visodhento hi slakkhandhdna esakehi buddhdhi ishi pavedita
ahagikamagga rdheyyti.
Desanvasne bah sotpattiphaldni ppuisti.
Skarapetavatthu chaha.
7. Pohilattheravatthu
Yog veti ima dhammadesana satth jetavane viharanto pohila nma thera rabbha
kathesi.
So kira sattannampi buddhna ssane tepiako pacanna bhikkhusatna dhamma vcesi.
Satth cintesi imassa bhikkhuno attano dukkhanissaraa karissmti cittampi natthi savejessmi
nanti. Tato pahya ta thera attano upahna gatakle ehi, tucchapohila, vanda,
tucchapohila, nisda, tucchapohila, yhi, tucchapohilti vadati. Uhya gataklepi tucchapohilo
gatoti vadati. So cintesi aha shakathni ti piakni dhremi, pacanna bhikkhusatna
ahrasa mahgae dhamma vcemi, atha pana ma satth abhikkhaa, tucchapohilti vadeti,
addh ma satth jhndna abhvena eva vadetti. So uppannasavego dni araa pavisitv
samaadhamma karissmti sayameva pattacvara savidahitv paccsakle sabbapacch
dhamma uggahitv nikkhamantena bhikkhun saddhi nikkhami. Parivee nisditv sajjhyant na
www.tipitaka.org Vipassana Research Institute
Page 349 sur 448
cariyoti na sallakkhesu. So vsayojanasatamagga gantv ekasmi aravse tisa
bhikkh vasanti, te upasakamitv saghatthera vanditv, bhante, avassayo me hothti ha. vuso,
tva dhammakathiko, amhehi nma ta nissya kici jnitabba bhaveyya, kasm eva vadesti? M,
bhante, eva karotha, avassayo me hothti. Te pana sabbe khsavva. Atha na mahthero imassa
uggaha nissya mno atthiyevti anutherassa santika pahii. Sopi na tathevha. Imin nhrena
sabbepi ta pesent divhne nisditv scikamma karontassa sabbanavakassa
sattavassikasmaerassa santika pahiisu. Evamassa mna nharisu.
So nihatamno smaerassa santike ajali paggahetv avassayo me hohi sappuristi ha. Aho,
cariya, ki nmeta kathetha, tumhe mahallak bahussut, tumhka santike may kici kraa
jnitabba bhaveyyti. M eva kari, sappurisa, hohiyeva me avassayoti. Bhante, sacepi ovdakkham
bhavissatha, bhavissmi vo avassayoti. Homi, sappurisa, aha aggi pavisti vutte aggi
pavismiyevti. Atha na so avidre eka sara dassetv, bhante, yathnivatthaprutova ima sara
pavisathti ha. So hissa mahagghna dupaacvarna nivatthaprutabhva atvpi
ovdakkhamo nu khoti vmasanto evamha. Theropi ekavacaneneva udaka otari. Atha na
cvarakana temitakle etha, bhanteti vatv ekavacaneneva gantv hita ha bhante,
ekasmi vammike cha chiddni, tattha ekena chiddena godh anto pavih, ta gahitukmo itarni
paca chiddni thaketv chaha bhinditv pavihachiddeneva gahti, eva tumhepi chadvrikesu
rammaesu sesni pacadvrni pidhya manodvre kamma pahapethti. Bahussutassa bhikkhuno
ettakeneva padpujjalana viya ahosi. So ettakameva hotu sappuristi karajakye a otretv
samaadhamma rabhi.
Satth vsayojanasatamatthake nisinnova ta bhikkhu oloketv yathevya bhikkhu
bhripao, evameva anena attna patihpetu vaatti cintetv tena saddhi kathento viya
obhsa pharitv ima gthamha
282. Yog ve jyat bhri, ayog bhrisakhayo;
Eta dvedhpatha atv, bhavya vibhavya ca;
Tathttna niveseyya, yath bhri pavahatti.
Tattha yogti ahatisya rammaesu yoniso manasikr. Bhrti pathavsamya vitthatya
payeta nma. Sakhayoti vinso. Eta dvedhpathanti eta yogaca ayogaca. Bhavya
vibhavya cti vuddhiy ca avuddhiy ca. Tathti yath aya bhrisakht pa pavahati, eva
attna niveseyyti attho.
Desanvasne pohilatthero arahatte patihahti.
Pohilattheravatthu sattama.
8. Pacamahallakattheravatthu
Vana chindathti ima dhammadesana satth jetavane viharanto sambahule mahallake
bhikkh rabbha kathesi.
Te kira gihikle svatthiya kuumbik mahaddhan aamaasahyak ekato puni karont
satthu dhammadesana sutv maya mahallak, ki no gharvsenti satthra pabbajja ycitv
pabbajisu, mahallakabhvena pana dhamma pariypuitu asakkont vihrapariyante paasla
kretv ekatova vasisu. Piya carantpi yebhuyyena puttadrasseva geha gantv bhujisu. Tesu
ekassa puradutiyik madhurapcik nma, s tesa sabbesampi upakrik ahosi. Kasm sabbepi
attan laddhhra gahetv tass eva gehe nisditv bhujanti? Spi nesa yathsannihita
spabyajana deti. S aatarbdhena phuh klamaksi. Atha te mahallakatther sahyakassa
www.tipitaka.org Vipassana Research Institute
Page 350 sur 448
therassa paaslya sannipatitv aamaa gvsu gahetv madhurapcik upsik
klakatti vilapant rodisu. Bhikkhhi ca samantato upadhvitv ki ida, vusoti puh,
bhante, sahyakassa no puradutiyik klakat, s amhka ativiya upakrik. Idni kuto tathrpi
labhissmti imin kraena rodmti hasu.
Bhikkh dhammasabhya katha samuhpesu. Satth gantv kya nuttha, bhikkhave,
etarahi kathya sannisinnti pucchitv imya nmti vutte na, bhikkhave, idneva, pubbepi te
kkayoniya nibbattitv samuddatre caramn samuddamiy samudda pavesetv mritya kkiy
roditv paridevitv ta nharissmti mukhatuakehi mahsamudda ussicant kilamisti atta
haritv
Api nu hanuk sant, mukhaca parisussati;
Oramma na prema, prateva mahodadhti. (j. 1.1.146);
Ima kkajtaka vitthretv te bhikkh mantetv, bhikkhave, rgadosamohavana nissya
tumhehi ida dukkha patta, ta vana chinditu vaati, eva niddukkh bhavissathti vatv im
gth abhsi
283. Vana chindatha m rukkha, vanato jyate bhaya;
Chetv vanaca vanathaca, nibban hotha bhikkhavo.
284. Yva hi vanatho na chijjati,
Aumattopi narassa nrisu;
Paibaddhamanova tva so,
Vaccho khrapakova mtarti.
Tattha m rukkhanti satthr hi vana chindathti vutte tesa acirapabbajitna satth amhe
vsidni gahetv vana chindpetti rukkha chinditukmat uppajji. Atha ne may
rgdikilesavana sandhyeta vutta, na rukkheti paisedhento m rukkhanti ha. Vanatoti
yath pkatikavanato shdibhaya jyati, eva jtidibhayampi kilesavanato jyatti attho. Vanaca
vanathacti ettha mahant rukkh vana nma, khuddak tasmi vane hitatt vanath nma.
Pubbuppattikarukkh v vana nma, aparparuppattik vanath nma. Evameva mahantamahant
bhavkahanak kiles vana nma, pavattiya vipkadyak vanath nma. Pubbappattik vana
nma, aparparuppattik vanath nma. Ta ubhaya catutthamaggaena chinditabba. Tenha
chetv vanaca vanathaca, nibban hotha bhikkhavoti. Nibban hothti nikkiles hotha. Yva hi
vanathoti yva esa aumattopi kilesavanatho narassa nrsu na chijjati, tva so khrapako vaccho mtari
viya paibaddhamano laggacittova hotti attho.
Desanvasne pacapi te mahallakatther sotpattiphale patihahisu, sampattnampi stthik
dhammadesan ahosti.
Pacamahallakattheravatthu ahama.
9. Suvaakrattheravatthu
Ucchindti ima dhammadesana satth jetavane viharanto sriputtattherassa saddhivihrika
rabbha kathesi.
Eko kira suvaakraputto abhirpo sriputtattherassa santike pabbaji. Thero taruna rgo
ussanno hotti cintetv tassa rgapaightya asubhakammahna adsi. Tassa pana ta asappya.
Tasm araa pavisitv temsa vyamanto cittekaggamattampi alabhitv puna therassa santika
www.tipitaka.org Vipassana Research Institute
Page 351 sur 448
gantv therena upahita te, vuso, kammahnanti vutte ta pavatti rocesi. Athassa thero
kammahna na sampajjatti vosna pajjitu na vaatti vatv puna tadeva kammahna
sdhuka kathetv adsi. So dutiyavrepi kici visesa nibbattetu asakkonto gantv therassa
rocesi. Athassa theropi sakraa saupama katv tadeva kammahna cikkhi. So punapi gantv
kammahnassa asampajjanabhva kathesi. Thero cintesi krako bhikkhu attani vijjamne
kmacchanddayo vijjamnti avijjamne avijjamnti pajnti. Aya bhikkhu krako, no akrako,
paipanno, no appaipanno, aha panetassa ajjhsaya na jnmi, buddhaveneyyo eso bhavissatti ta
dya syanhasamaye satthra upasakamitv aya, bhante, mama saddhivihriko, imassa may
imin kraena ida nma kammahna dinnanti sabba ta pavatti rocesi.
Atha na satth saynusayaa nmeta pramiyo pretv dasasahassilokadhtu
unndetv sabbauta pattna buddhnayeva visayoti vatv katarakul nu kho esa pabbajitoti
vajjento suvaakrakulti atv atte attabhve olokento tassa suvaakrakuleyeva paipiy
nibbattni paca attabhvasatni disv imin daharena dgharatta suvaakrakamma karontena
kaikrapupphapadumapupphdni karissmti rattasuvaameva samparivattita, tasm imassa
asubhapaiklakammahna na vaati, manpamevassa kammahna sappyanti cintetv,
sriputta, tay kammahna datv cattro mse kilamita bhikkhu ajja pacchbhatteyeva
arahatta patta passissasi, gaccha tvanti thera uyyojetv iddhiy cakkamatta suvaapaduma
mpetv pattehi ceva nlehi ca udakabindni mucanta viya katv bhikkhu ima paduma dya
vihrapaccante vlukarsimhi hapetv sammukhahne pallakena nisditv lohitaka lohitakanti
parikamma karohti adsi. Tassa satthuhatthato paduma gahantasseva citta pasdi. So
vihrapaccanta gantv vluka usspetv tattha padumanla pavesetv sammukhe pallakena
nisinno lohitaka lohitakanti parikamma rabhi. Athassa takhaaeva nvarani
vikkhambhisu, upacrajjhna uppajji. Tadanantara pahamajjhna nibbattetv pacahkrehi
vasbhva ppetv yathnisinnova dutiyajjhndnipi patv vasbhto catutthajjhnena jhnaka
kanto nisdi.
Satth tassa jhnna uppannabhva atv sakkhissati nu kho esa attano dhammatya uttari
visesa nibbattetunti olokento na sakkhissatti atv ta paduma milyatti adhihahi. Ta
hatthehi madditapaduma milyanta viya kavaa ahosi. So jhn vuhya ta oloketv ki nu
kho ima paduma jarya pahaa payati, anupdiakepi eva jarya abhibhuyyamne
updiake kathva natthi. Idampi hi jar abhibhavissatti aniccalakkhaa passi. Tasmi pana dihe
dukkhalakkhaaca anattalakkhaaca dihameva hoti. Tassa tayo bhav ditt viya kae
baddhakuap viya ca khyisu. Tasmi khae tassa avidre kumrak eka sara otaritv kumudni
bhajitv thale rsi karonti. So jale ca thale ca kumudni olokesi. Athassa jale kumudni abhirpni
udakapaggharantni viya upahahisu, itarni aggaggesu parimiltni. So anupdiaka jar eva
paharati, updiaka ki pana na paharissatti suhutara aniccalakkhadni addasa. Satth
pkabhta idni imassa bhikkhuno kammahnanti atv gandhakuiya nisinnakova obhsa
muci, so tassa mukha pahari. Athassa ki nu kho etanti olokentassa satth gantv sammukhe
hito viya ahosi. So uhya ajali paggahi. Athassa satth sappya sallakkhetv ima gthamha
285. Ucchinda sinehamattano, kumuda sradikava pin;
Santimaggameva brhaya, nibbna sugatena desitanti.
Tattha ucchindti arahattamaggena ucchinda. Sradikanti saradakle nibbatta. Santimagganti
nibbnagmi ahagika magga. Brhayti vahaya. Nibbnahi sugatena desita, tasm tassa
magga bhvehti attho.
Desanvasne so bhikkhu arahatte patihahi.
Suvaakrattheravatthu navama.
www.tipitaka.org Vipassana Research Institute
Page 352 sur 448
10. Mahdhanavijavatthu
Idha vassanti ima dhammadesana satth jetavane viharanto mahdhanavija nma rabbha
kathesi.
So kira brasito kusumbharattna vatthna paca sakaasatni pretv vaijjya svatthi
gato nadtra patv sve nadi uttarissmti tattheva sakani mocetv vasi. Ratti mahmegho
uhahitv vassi. Nad sattha udakassa pr ahsi. Ngarpi sattha nakkhatta kisu.
Kusumbharattehi vatthehi kicca na nihita. Vijo cintesi aha dra gato. Sace puna
gamissmi, papaco bhavissati. Idheva vassaca hemantaca gimhaca mama kamma karonto vasitv
imni vikkiissmti. Satth nagare piya caranto tassa citta atv sita ptukaritv
nandattherena sitakraa puho ha diho te, nanda, mahdhanavijoti? ma, bhanteti. So
attano jvitantarya ajnitv ima savacchara idheva vasitv bhaa vikkiitu cittamaksti.
Ki pana tassa, bhante, antaryo bhavissatti? Satth mnanda, satthameva jvitv so
maccumukhe patissatti vatv im gth abhsi
Ajjeva kiccamtappa, ko ja maraa suve;
Na hi no sagara tena, mahsenena maccun.
Eva vihri tpi, ahorattamatandita;
Ta ve bhaddekarattoti, santo cikkhate munti. (ma. ni. 3.272);
Gacchmissa, bhante, rocessmti. Vissattho gacchnandti. Thero sakaahna gantv
bhikkhya cari. Vijo thera hrena patimnesi. Atha na thero ha kittaka kla idha
vasissasti? Bhante, aha drato gato. Sace puna gamissmi, papaco bhavissati, ima
savacchara idha vasitv bhaa vikkiitv gamissmti. Upsaka, dujjno jvitantaryo,
appamda ktu vaatti. Ki pana, bhante, antaryo bhavissatti. ma, upsaka, satthameva te
jvita pavattissatti. So saviggamnaso hutv buddhappamukha bhikkhusagha nimantetv
sattha mahdna datv anumodanatthya patta gahi. Athassa satth anumodana karonto,
upsaka, paitena nma idheva vassdni vasissmi, idacidaca kamma payojessmti cintetu
na vaati, attano pana jvitantaryameva cintetu vaatti vatv ima gthamha
286. Idha vassa vasissmi, idha hemantagimhisu;
Iti blo vicinteti, antarya na bujjhatti.
Tattha idha vassanti imasmi hne idacidaca karonto catumsa vassa vasissmi.
Hemantagimhisti hemantagimhesupi cattro mse idacidaca karonto idheva vasissmti eva
dihadhammikasamparyika attha ajnanto blo vicinteti. Antaryanti asukasmi nma kle v
dese v vaye v marissmti attano jvitantarya na bujjhatti.
Desanvasne so vijo sotpattiphale patihahi, sampattnampi stthik dhammadesan ahosi.
Vijopi satthra anugantv nivattitv ssarogo viya me uppannoti sayane nipajji, tathnipannova
kla katv tusitavimne nibbatti.
Mahdhanavijavatthu dasama.
11. Kisgotamvatthu
Ta puttapasusammattanti ima dhammadesana satth jetavane viharanto kisgotami
rabbha kathesi. Vatthu sahassavagge
www.tipitaka.org Vipassana Research Institute
Page 353 sur 448
Yo ca vassasata jve, apassa amata pada;
Ekha jvita seyyo, passato amata padanti. (dha. pa. 114)
Gthvaanya vitthretv kathita. Tad hi satth kisgotami laddh te ekaccharamatt
siddhatthakti ha. Na laddh, bhante, sakalagme jvantehi kira matak eva bahutarti. Atha na
satth tva mameva putto matoti sallakkhesi, dhuvadhammo esa sabbasattna. Maccurj hi
sabbasatte aparipuajjhsaye eva mahogho viya parikahamno apyasamudde pakkhipatti vatv
dhamma desento ima gthamha
287. Ta puttapasusammatta, bysattamanasa nara;
Sutta gma mahoghova, maccu dya gacchatti.
Tattha ta puttapasusammattanti ta rpabaldisampanne putte ca pas ca labhitv mama
putt abhirp balasampann pait sabbakiccasamatth, mama go abhirp arog mahbhravah,
mama gv bahukhrti eva puttehi ca pashi ca sammatta nara. Bysattamanasanti
hiraasuvadsu v pattacvardsu v kicideva labhitv tato uttaritara patthanatya
sattamnasa v, cakkhuvieyydsu rammaesu vuttappakresu v parikkhresu ya ya laddha
hoti, tattha tattheva lagganatya bysattamnasa v. Sutta gmanti nidda upagata sattanikya.
Mahoghovti yath evarpa gma gambhravitthato mahanto mahnadna ogho antamaso
sunakhampi asesetv sabba dya gacchati, eva vuttappakra nara maccu dya gacchatti attho.
Desanvasne kisgotam sotpattiphale patihahi, sampattnampi stthik dhammadesan ahosti.
Kisgotamvatthu ekdasama.
12. Pacrvatthu
Na santi puttti ima dhammadesana satth jetavane viharanto pacra rabbha kathesi.
Vatthu sahassavagge
Yo ca vassasata jve, apassa udayabbaya;
Ekha jvita seyyo, passato udayabbayanti. (dha. pa. 113)
Gthvaanya vitthretv kathita. Tad pana satth pacra tanubhtasoka atv pacre
puttdayo nma paraloka gacchantassa ta v lea v saraa v bhavitu na sakkonti, tasm
vijjamnpi te na santiyeva. Paitena pana sla visodhetv attano nibbnagmimaggameva sodhetu
vaatti vatv dhamma desento im gth abhsi
288. Na santi putt tya, na pit npi bandhav;
Antakendhipannassa, natthi tsu tat.
289. Etamatthavasa atv, paito slasavuto;
Nibbnagamana magga, khippameva visodhayeti.
Tattha tyti tabhvya patihnatthya. Bandhavti putte ca mtpitaro ca hapetv avases
tisuhajj. Antakendhipannassti maraena abhibhtassa. Pavattiyahi puttdayo annapndidnena
ceva uppannakiccanittharaena ca t hutvpi maraakle kenaci upyena maraa paibhitu
asamatthatya tatthya leatthya na santi nma. Teneva vutta natthi tsu tatti.
Etamatthavasanti eva tesa aamaassa ta bhavitu asamatthabhvasakhta kraa
jnitv paito catuprisuddhislena savuto rakkhitagopito hutv nibbnagamana ahagika
magga sgha sgha visodheyyti attho.
www.tipitaka.org Vipassana Research Institute
Page 354 sur 448
Desanvasne pacr sotpattiphale patihahi, ae ca bah sotpattiphaldni ppuisti.
Pacrvatthu dvdasama.
Maggavaggavaan nihit.
Vsatimo vaggo.
21. Pakiakavaggo
1. Attanopubbakammavatthu
Mattsukhapariccgti ima dhammadesana satth veuvane viharanto attano pubbakamma
rabbha kathesi.
Ekasmihi samaye vesl iddh ahosi pht bahujan kiamanuss. Tattha hi vrena vrena
rajja krentna khattiynayeva sattasatdhikni sattasahassni satta ca khattiy ahesu. Tesa
vasanatthya tattakyeva psd tattakneva kgrni uyyne vihratthya tattakyeva rm ca
pokkharaiyo ca ahesu. S aparena samayena dubbhikkh ahosi dussass. Tattha chtakabhayena
pahama duggatamanuss klamakasu. Tesa tesa tattha tattha chaitna kuapna gandhena
amanuss nagara pavisisu. Amanusspaddavena bahutar klamakasu. Tesa
kuapagandhapaikklatya sattna ahivtarogo uppajji. Eva dubbhikkhabhaya amanussabhaya
rogabhayanti ti bhayni uppajjisu.
Nagaravsino sannipatitv rjna hasu mahrja, imasmi nagare ti bhayni uppannni,
ito pubbe yva sattam rjapariva evarpa bhaya nma na uppannapubba. Adhammikarjnahi
kle evarpa bhaya uppajjatti. Rj santhgre sabbesa sannipta kretv sace me
adhammikabhvo atthi, ta vicinathti ha. Veslivsino sabba pavei vicinant rao kaci dosa
adisv, mahrja, natthi te dosoti vatv katha nu kho ida amhka bhaya vpasama
gaccheyyti mantayisu. Tattha ekaccehi balikammena ycanya magalakiriyyti vutte
sabbampi ta vidhi katv paibhitu nsakkhisu. Athae evamhasu cha satthro
mahnubhv, tesu idhgatamattesu bhaya vpasameyyti. Apare sammsambuddho loke uppanno.
So hi bhagav sabbasattahitya dhamma deseti, mahiddhiko mahnubhvo. Tasmi idha gate imni
bhayni vpasameyyunti hasu. Tesa vacana sabbepi abhinanditv kaha nu kho so bhagav
etarahi viharatti hasu. Tad pana satth upakahya vasspanyikya rao bimbisrassa paia
datv veuvane viharati. Tena ca samayena bimbisrasamgame bimbisrena saddhi sotpattiphala
patto mahli nma licchav tassa parisya nisinno hoti.
Veslivsino mahanta pakra sajjetv rjna bimbisra sapetv satthra
idhnethti mahliceva licchavi purohitaputtaca pahiisu. Te gantv rao pakra datv
ta pavatti nivedetv, mahrja, satthra amhka nagara pesethti ycisu. Rj tumheva
jnthti na sampaicchi. Te bhagavanta upasakamitv vanditv ycisu bhante, vesliya ti
bhayni uppannni, tni tumhesu gatesu vpasamissanti, etha, bhante, gacchmti. Satth tesa
vacana sutv vajjento vesliya ratanasutte (khu. p. 6.1 dayo; su. ni. 224 dayo) vutte s rakkh
cakkavna koisatasahassa pharissati, suttapariyosne caturstiy pasahassna
dhammbhisamayo bhavissati, tni ca bhayni vpasamissantti atv tesa vacana sampaicchi.
Rj bimbisro satthr kira vesligamana sampaicchitanti sutv nagare ghosana kretv
satthra upasakamitv ki, bhante, vesligamana sampaicchitanti pucchitv ma,
mahrjti vutte tena hi, bhante, gametha, tva magga paiydessmti vatv rjagahassa ca
www.tipitaka.org Vipassana Research Institute
Page 355 sur 448
gagya ca antare pacayojanabhmi sama kretv yojane yojane vihra patihpetv satthu
gamanakla rocesi. Satth pacahi bhikkhusatehi saddhi magga paipajji. Rj yojanantare
jaumattena odhin pacavani pupphni okirpetv dhajapakakadaldni usspetv bhagavato
chatttichatta katv dve setacchattni ekamekassa bhikkhuno ekameka setacchatta upari dhretv
saparivro pupphagandhdhi pja karonto satthra ekekasmi vihre vaspetv mahdndni
datv pacahi divasehi gagtra ppetv tattha nva alakaronto veslikna ssana pesesi
magga paiydetv satthu paccuggamana karontti. Te digua pja karissmti vesliy ca
gagya ca antare tiyojanabhmi sama kretv bhagavato cathi setacchattehi ekamekassa
bhikkhuno dvhi dvhi setacchattehi chatttichattni sajjetv pja kurumn gantv gagtre
ahasu. Bimbisro dve nv saghetv maapa kretv pupphadmdhi alakrpetv
sabbaratanamaya buddhsana papesi. Bhagav tasmi nisdi. Bhikkhpi nva abhiruhitv
bhagavanta parivretv nisdisu. Rj anugacchanto galappama udaka otaritv yva, bhante,
bhagav gacchati, tvha idheva gagtre vasissmti vatv nva uyyojetv nivatti. Satth
yojanamatta addhna gagya gantv veslikna sma ppui.
Licchavrjno satthra paccuggantv galappama udaka otaritv nva tra upanetv
satthra nvto otrayisu. Satthr otaritv tre akkantamatteyeva mahmegho uhahitv
pokkharavassa vassi. Sabbattha jauppamaruppamakaippamdni udakni sandantni
sabbakuapni gaga pavesayisu, parisuddho bhmibhgo ahosi. Licchavrjno satthra yojane
yojane vaspetv mahdna datv digua pja karont thi divasehi vesli nayisu. Sakko
devarj devagaaparivuto gamsi, mahesakkhna devna sanniptena amanuss yebhuyyena
palyisu. Satth sya nagaradvre hatv nandatthera mantesi ima, nanda, ratanasutta
uggahitv licchavkumrehi saddhi vicaranto vesliy tia pkrna antare paritta karohti.
Thero satthr dinna ratanasutta uggahitv satthu selamayapattena udaka dya nagaradvre
hito paidhnato pahya tathgatassa dasa pramiyo dasa upapramiyo dasa paramatthapramiyoti
samatisa pramiyo paca mahpariccge lokatthacariy tatthacariy buddhatthacariyti tisso
cariyyo pacchimabhave gabbhavokkanti jti abhinikkhamana padhnacariya bodhipallake
mravijaya sabbautaapaivedha dhammacakkapavattana navalokuttaradhammeti sabbepime
buddhague vajjetv nagara pavisitv tiymaratti tsu pkrantaresu paritta karonto vicari. Tena
yakicti vuttamatteyeva uddha khittaudaka amanussna upari pati. Yndha bhtnti
gthkathanato pahya rajatavaasak viya udakabindni ksena gantv gilnamanussna upari
patisu. Tvadeva vpasantarog manuss uhyuhya thera parivresu. Yakicti
vuttapadato pahya pana udakaphusitehi phuhaphuh sabbe apalyant
sakrakabhittipadesdinissit amanuss tena tena dvrena palyisu. Dvrni anoksni ahesu. Te
oksa alabhant pkra bhinditvpi palyisu.
Mahjano nagaramajjhe santhgra sabbagandhehi upalimpetv upari suvaatrakdivicitta
vitna bandhitv buddhsana papetv satthra nesi. Satth paatte sane nisdi.
Bhikkhusaghopi licchavgaopi satthra parivretv nisdi. Sakko devarj devagaaparivuto
patirpe okse ahsi. Theropi sakalanagara anuvicaritv vpasantarogena mahjanena saddhi
gantv satthra vanditv nisdi. Satth parisa oloketv tadeva ratanasutta abhsi. Desanvasne
caturstiy pasahassna dhammbhisamayo ahosi. Eva punadivasepti sattha tadeva
ratanasutta desetv sabbabhayna vpasantabhva atv licchavgaa mantetv veslito
nikkhami. Licchavrjno digua sakkra karont puna thi divasehi satthra gagtra nayisu.
Gagya nibbattangarjno cintesu manuss tathgatassa sakkra karonti, maya ki na
karomti. Te suvaarajatamaimay nvyo mpetv suvaarajatamaimaye pallake papetv
pacavaapadumasachanna udaka karitv, bhante, amhkampi anuggaha karothti attano
attano nva abhiruhaatthya satthra ycisu. Manuss ca ng ca tathgatassa pja karonti,
maya pana ki na karomti bhmahakadevepi di katv yva akanihabrahmalok sabbe dev
www.tipitaka.org Vipassana Research Institute
Page 356 sur 448
sakkra karisu. Tattha ng yojanikni chatttichattni ukkhipisu. Eva heh ng
bhmitale rukkhagacchapabbatdsu bhmahak devat, antalikkhe ksahadevti ngabhavana
di katv cakkavapariyantena yva brahmalok chatttichattni usspitni ahesu. Chattantaresu
dhaj, dhajantaresu pak, tesa antarantar pupphadmavsacuadhumdhi sakkro ahosi.
Sabbalakrapaimait devaputt chaavesa gahetv ugghosayamn kse vicarisu. Tayo eva
kira samgam mahant ahesu yamakapihriyasamgamo devorohaasamgamo aya
gagorohaasamgamoti.
Paratre bimbisropi licchavhi katasakkrato digua sakkra sajjetv bhagavato gamana
udikkhamno ahsi. Satth gagya ubhosu passesu rjna mahanta pariccga oloketv
ngdnaca ajjhsaya viditv ekekya nvya pacapacabhikkhusataparivra ekeka
nimmitabuddha mpesi. So ekekassa setacchattassa ceva kapparukkhassa ca pupphadmassa ca heh
ngagaaparivuto nisinno hoti. Bhmahakadevatdsupi ekekasmi okse saparivra ekeka
nimmitabuddha mpesi. Eva sakalacakkavagabbhe eklakre ekussave ekachaeyeva ca jte
satth ngnamanuggaha karonto eka ratananva abhiruhi. Bhikkhsupi ekeko ekekameva
abhiruhi. Ngarjno buddhappamukha bhikkhusagha ngabhavana pavesetv sabbaratti satthu
santike dhammakatha sutv dutiyadivase dibbena khdanyena bhojanyena buddhappamukha
bhikkhusagha parivisisu. Satth anumodana katv ngabhavan nikkhamitv
sakalacakkavadevathi pjiyamno pacahi nvsatehi gagnadi atikkami.
Rj paccuggantv satthra nvto otretv gamanakle licchavti katasakkrato digua
sakkra katv purimanayeneva pacahi divasehi rjagaha abhinesi. Dutiyadivase bhikkh
piaptapaikkant syanhasamaye dhammasabhya sannisinn katha samuhpesu aho
buddhna mahnubhvo, aho satthari devamanussna pasdo, gagya nma orato ca prato ca
ahayojane magge buddhagatena pasdena rjhi samatala bhmi katv vluk oki,
jaumattena odhin nnvani pupphni santhatni, gagya udaka ngnubhvena pacavaehi
padumehi sachanna, yva akanihabhavan chatttichattni usspitni, sakalacakkavagabbha
eklakra ekussava viya jtanti. Satth gantv kya nuttha, bhikkhave, etarahi kathya
sannisinnti pucchitv imya nmti vutte na, bhikkhave, esa pjsakkro mayha
buddhnubhvena nibbatto, na ngadevabrahmnubhvena. Atte pana appamattakapariccgnubhvena
nibbattoti vatv bhikkhhi ycito atta hari.
Atte takkasilya sakho nma brhmao ahosi. Tassa putto susmo nma mavo
soasavassuddesiko ekadivasa pitara upasakamitv ha icchmaha, tta, brasi gantv
mante ajjhyitunti. Atha na pit ha tena hi, tta, asuko nma brhmao mama sahyako, tassa
santika gantv adhyassti. So sdhti paissuitv anupubbena brasi gantv ta
brhmaa upasakamitv pitar pahitabhvamcikkhi. Atha na so sahyakassa me puttoti
sampaicchitv paipassaddhadaratha bhaddakena divasena mante vcetumrabhi. So lahuca
gahanto bahuca gahanto attano uggahituggahita suvaabhjane pakkhittashatelamiva
avinassamna dhrento na cirasseva cariyassa sammukhato uggahitabba sabba uggahitv
sajjhya karonto attano uggahitasippassa dimajjhameva passati, no pariyosna.
So cariya upasakamitv aha imassa sippassa dimajjhameva passmi, no pariyosnanti
vatv cariyena ahampi, tta, na passmti vutte atha ko, cariya, pariyosna jntti pucchitv
ime, tta, isayo isipatane viharanti, te jneyyu, tesa santika upasakamitv pucchassti
cariyena vutte paccekabuddhe upasakamitv pucchi tumhe kira pariyosna jnthti? ma,
jnmti. Tena hi me cikkhathti? Na maya apabbajitassa cikkhma. Sace te
pariyosnenattho, pabbajassti. So sdhti sampaicchitv tesa santike pabbaji. Athassa te ida
tva sikkhassti vatv eva te nivsetabba, eva prupitabbantidin nayena bhisamcrika
cikkhisu. So tattha sikkhanto upanissayasampannatt nacirasseva paccekasambodhi
abhisambujjhitv sakalabrasinagare gaganatale puacando viya pkao lbhaggayasaggappatto
www.tipitaka.org Vipassana Research Institute
Page 357 sur 448
ahosi, so appyukasavattanikassa kammassa katatt na cirasseva parinibbyi. Athassa
paccekabuddh ca mahjano ca sarrakicca katv dhtuyo ca gahetv nagaradvre thpa kresu.
Sakhopi brhmao putto me cira gato, pavattimassa jnissmti ta dahukmo takkasilto
nikkhamitv anupubbena brasi patv mahjanakya sannipatita disv addh imesu ekopi me
puttassa pavatti jnissatti upasakamitv pucchi susmo nma mavo idhgami, api nu kho
tassa pavatti jnthti? ma, brhmaa, jnma, asukassa brhmaassa santike tayo vede
sajjhyitv pabbajitv paccekasambodhi sacchikatv parinibbuto, ayamassa thpo patihpitoti. So
bhmi hatthena paharitv roditv kanditv ta cetiyagaa gantv tini uddharitv uttarasakena
vluka haritv cetiyagae kiritv kamaaluto udakena paripphositv vanapupphehi pja katv
sakena paka ropetv thpassa upari attano chattaka bandhitv pakkmi.
Satth ida atta haritv tad, bhikkhave, aha sakho brhmao ahosi. May susmassa
paccekabuddhassa cetiyagae tini uddhani, tassa me kammassa nissandena ahayojanamagga
vihatakhukakaaka katv suddha samatala karisu. May tattha vluk oki, tassa me
nissandena ahayojanamagge vluka okirisu. May tattha vanakusumehi pj kat, tassa me
nissandena ahayojanamagge nnvani pupphni okini, ekayojanahne gagya udaka
pacavaehi padumehi sachanna. May tattha kamaaluudakena bhmi paripphosit, tassa me
nissandena vesliya pokkharavassa vassi. May tattha pak, ropit, chattakaca baddha, tassa
me nissandena yva akanihabhavan dhajapakachatttichattdhi sakalacakkavagabbha
ekussava viya jta. Iti kho, bhikkhave, esa pjsakkro mayha neva buddhnubhvena nibbatto, na
ngadevabrahmnubhvena, atte pana appamattakapariccgnubhventi vatv dhamma desento
ima gthamha
290. Mattsukhapariccg, passe ce vipula sukha;
Caje mattsukha dhro, sampassa vipula sukhanti.
Tattha mattsukhapariccgti mattsukhanti pamayuttaka parittasukha vuccati, tassa
pariccgena. Vipula sukhanti ura sukha nibbnasukha vuccati, ta ce passeyyti attho. Ida
vutta hoti ekahi bhojanapti sajjpetv bhujantassa mattsukha nma uppajjati, ta pana
pariccajitv uposatha v karontassa dna v dadantassa vipula ura nibbnasukha nma
nibbattati. Tasm sace eva tassa mattsukhassa pariccg vipula sukha passati, atheta vipula
sukha samm passanto paito ta mattsukha cajeyyti.
Desanvasne bah sotpattiphaldni ppuisti.
Attanopubbakammavatthu pahama.
2. Kukkuaaakhdikvatthu
Paradukkhpadhnenti ima dhammadesana satth jetavane viharanto eka
kukkuaaakhdika rabbha kathesi.
Svatthiy kira avidre paura nma eko gmo, tattheko kevao vasati. So svatthi gacchanto
aciravatiya kacchapaani disv tni dya svatthi gantv ekasmi gehe pacpetv khdanto
tasmi gehe kumrikyapi eka aa adsi. S ta khditv tato pahya aa khdanya nma
na icchi. Athass mt kukkuiy vijtahnato eka aa gahetv adsi. S ta khditv rasatahya
baddh tato pahya sayameva kukkuiy ani gahetv khdati. Kukku vijtavijtakle ta attano
ani gahetv khdanti disv tya upaddut ghta bandhitv ito dni cut yakkhin hutv tava
jtadrake khditu samatth hutv nibbatteyyanti patthana pahapetv kla katv tasmiyeva
gehe majjr hutv nibbatti. Itarpi kla katv tattheva kukku hutv nibbatti. Kukku ani vijyi,
www.tipitaka.org Vipassana Research Institute
Page 358 sur 448
majjr gantv tni khditv dutiyampi tatiyampi khdiyeva. Kukku tayo vre mama ani
khditv idni mampi khditukmsi, ito cut saputtaka ta khditu labheyyanti patthana katv
tato cut dpin hutv nibbatti. Itarpi kla katv mig hutv nibbatti. Tass vijtakle dpin gantv
ta saddhi puttehi khdi. Eva khdant pacasu attabhvasatesu aamaassa dukkha uppdetv
avasne ek yakkhin hutv nibbatti, ek svatthiya kuladht hutv nibbatti. Ito para na hi verena
vernti (dha. pa. 5) gthya vuttanayeneva veditabba. Idha pana satth verahi averena
upasammati, no verenti vatv ubhinnampi dhamma desento ima gthamha
291. Paradukkhpadhnena, attano sukhamicchati;
Verasasaggasasaho, ver so na parimuccatti.
Tattha paradukkhpadhnenti parasmi dukkhpadhnena, parassa dukkhuppdanenti attho.
Verasasaggasasahoti yo puggalo akkosanapaccakkosanapaharaapaiharadna vasena
aamaa katena verasasaggena sasaho. Ver so na parimuccatti niccakla veravasena
dukkhameva pputti attho.
Desanvasne yakkhin saraesu patihya paca slni samdiyitv verato mucci, itarpi
sotpattiphale patihahi, sampattnampi stthik dhammadesan ahosti.
Kukkuaaakhdikvatthu dutiya.
3. Bhaddiyabhikkhuvatthu
Yahi kiccanti ima dhammadesana satth bhaddiya nissya jtiyvane viharanto bhaddiye
bhikkh rabbha kathesi.
Te kira pdukamaane uyyutt ahesu. Yathha tena kho pana samayena bhaddiy bhikkh
anekavihita pdukamaannuyogamanuyutt viharanti, tiapduka karontipi krpentipi,
mujapduka karontipi krpentipi, pabbajapduka hintlapduka kamalapduka
kambalapduka karontipi krpentipi, ricanti uddesa paripuccha adhisla adhicitta
adhipaanti (mahva. 251). Bhikkh tesa tathkaraabhva jnitv ujjhyitv satthu rocesu.
Satth te bhikkh garahitv, bhikkhave, tumhe aena kiccena gat aasmiyeva kicce uyyuttti
vatv dhamma desento im gth abhsi
292. Yahi kicca apaviddha, akicca pana karyati;
Unnana pamattna, tesa vahanti sav.
293. Yesaca susamraddh, nicca kyagat sati;
Akicca te na sevanti, kicce staccakrino;
Satna sampajnna, attha gacchanti savti.
Tattha yahi kiccanti bhikkhuno hi pabbajitaklato pahya aparimaslakkhandhagopana
aravso dhutagapariharaa bhvanrmatti evamdni kicca nma. Imehi pana ya attano
kicca, ta apaviddha chaita. Akiccanti bhikkhuno chattamaana uphanamaana
pdukapattathlakadhammakaraakyabandhanaasabaddhakamaana akicca nma. Yehi ta
kayirati, tesa mnanaa ukkhipitv caraena unnana sativossaggena pamattna cattro sav
vahantti attho. Susamraddhti supaggahit. Kyagat satti kynupassanbhvan. Akiccanti te
eta chattamaandika akicca na sevanti na karontti attho. Kicceti pabbajitaklato pahya
kattabbe aparimaslakkhandhagopandike karaye. Staccakrinoti satatakrino ahitakrino.
Tesa satiy avippavsena satna stthakasampajaa sappyasampajaa gocarasampajaa
asammohasampajaanti cathi sampajaehi sampajnna cattropi sav attha gacchanti,
www.tipitaka.org Vipassana Research Institute
Page 359 sur 448
parikkhaya abhva gacchantti attho.
Desanvasne te bhikkh arahatte patihahisu, sampattnampi stthik dhammadesan ahosti.
Bhaddiyavatthu tatiya.
4. Lakuakabhaddiyattheravatthu
Mtaranti ima dhammadesana satth jetavane viharanto lakuakabhaddiyatthera rabbha
kathesi.
Ekadivasahi sambahul gantuk bhikkh satthra divhne nisinna upasakamitv vanditv
ekamanta nisdisu. Tasmi khae lakuakabhaddiyatthero bhagavato avidre atikkamati. Satth
tesa bhikkhna cittcra atv oloketv passatha, bhikkhave, aya bhikkhu mtpitaro hantv
niddukkho hutv ytti vatv tehi bhikkhhi ki nu kho satth vadatti aamaa mukhni
oloketv sasayapakkhandehi, bhante, ki nmeta vadethti vutte tesa dhamma desento ima
gthamha
294. Mtara pitara hantv, rjno dve ca khattiye;
Raha snucara hantv, angho yti brhmaoti.
Tattha snucaranti yasdhakena yuttakena sahita. Ettha hi tah janeti purisanti (sa. ni.
1.55-57) vacanato tsu bhavesu sattna jananato tah mt nma. Aha asukassa nma rao v
rjamahmattassa v puttoti pitara nissya asmimnassa uppajjanato asmimno pit nma. Loko viya
rjna yasm sabbadihigatni dve sassatucchedadihiyo bhajanti, tasm dve sassatucchedadihiyo
dve khattiyarjno nma. Dvdasyatanni vitthatahena rahadisatt raha nma. yasdhako
yuttakapuriso viya tannissito nandirgo anucaro nma. Anghoti niddukkho. Brhmaoti khsavo.
Etesa tahdna arahattamaggasin hatatt khsavo niddukkho hutv ytti ayametthattho.
Desanvasne te bhikkh arahatte patihahisu.
Dutiyagthyapi vatthu purimasadisameva. Tad hi satth lakuakabhaddiyattherameva rabbha
kathesi. Tesa dhamma desento ima gthamha
295. Mtara pitara hantv, rjno dve ca sotthiye;
Veyagghapacama hantv, angho yti brhmaoti.
Tattha dve ca sotthiyeti dve ca brhmae. Imiss gthya satth attano dhammissaratya ca
desanvidhikusalatya ca sassatucchedadihiyo dve brhmaarjno ca katv kathesi.
Veyagghapacamanti ettha byagghnucarito sappaibhayo duppaipanno maggo veyaggho nma,
vicikicchnvaraampi tena sadisatya veyaggha nma, ta pacama assti nvaraapacaka
veyagghapacama nma. Idaca veyagghapacama arahattamaggasin nissesa hantv
anghova yti brhmaoti ayametthattho. Sesa purimasadisamevti.
Lakuakabhaddiyattheravatthu catuttha.
5. Druskaikaputtavatthu
Suppabuddhanti ima dhammadesana satth veuvane viharanto druskaikassa putta
rabbha kathesi.
www.tipitaka.org Vipassana Research Institute
Page 360 sur 448
Rjagahasmihi sammdihikaputto micchdihikaputtoti dve drak abhikkhaa guaka
kanti. Tesu sammdihikaputto gua khipamno buddhnussati vajjetv namo buddhassti
vatv vatv gua khipati. Itaro titthiyague uddisitv namo arahantnanti vatv vatv khipati. Tesu
sammdihikassa putto jinti, itaro pana parjayati. So tassa kiriya disv aya eva anussaritv
eva vatv gua khipanto mama jinti, ahampi evarpa karissmti buddhnussatiya
paricayamaksi. Athekadivasa tassa pit sakaa yojetv drna atthya gacchanto tampi draka
dya gantv aaviya drna sakaa pretv gacchanto bahinagare susnasmante
udakaphsukahne goe mocetv bhattavissaggamaksi. Athassa te go syanhasamaye nagara
pavisantena gogaena saddhi nagarameva pavisisu. Skaikopi goe anubandhanto nagara
pavisitv sya goe disv dya nikkhamanto dvra na samppui. Tasmihi asampatteyeva dvra
pihita.
Athassa putto ekakova rattibhge sakaassa heh nipajjitv nidda okkami. Rjagaha pana
pakatiypi amanussabahula. Ayaca susnasantike nipanno. Tattha na dve amanuss passisu. Eko
ssanassa paikaako micchdihiko, eko sammdihiko. Tesu micchdihiko ha aya no
bhakkho, ima khdissmti. Itaro ala m te ruccti nivreti. So tena nivriyamnopi tassa
vacana andiyitv draka pdesu gahetv kahi. So buddhnussatiy paricitatt tasmi khae
namo buddhassti ha. Amanusso mahbhayabhto paikkamitv ahsi. Atha na itaro amhehi
akicca kata, daakamma tassa karomti vatv ta rakkhamno ahsi. Micchdihiko nagara
pavisitv rao bhojanapti pretv bhojana hari. Atha na ubhopi tassa mtpitaro viya hutv
upahpetv bhojetv imni akkharni rjva passatu, m aoti ta pavatti paksent
yakkhnubhvena bhojanaptiya akkharni chinditv pti drusakae pakkhipitv sabbaratti
rakkha katv pakkamisu.
Punadivase rjakulato corehi bhojanabhaa avahaanti kolhala karont dvrni pidahitv
olokent tattha apassant nagar nikkhamitv ito cito ca olokent drusakae suvaapti disv aya
coroti ta draka gahetv rao dassesu. Rj akkharni disv ki eta, ttti pucchitv
nha, deva, jnmi, mtpitaro me gantv ratti bhojetv rakkhamn ahasu, ahampi mtpitaro
ma rakkhantti nibbhayova nidda upagato. Ettaka aha jnmti. Athassa mtpitaropi ta
hna gamasu. Rj ta pavatti atv te tayopi jane dya satthu santika gantv sabba
rocetv ki nu kho, bhante, buddhnussati eva rakkh hoti, udhu dhammnussatidayopti pucchi.
Athassa satth, mahrja, na kevala buddhnussatiyeva rakkh, yesa pana chabbidhena citta
subhvita, tesa aena rakkhvaraena v mantosadhehi v kicca natthti vatv cha hnni
dassento im gth abhsi.
296. Suppabuddha pabujjhanti, sad gotamasvak;
Yesa div ca ratto ca, nicca buddhagat sati.
297. Suppabuddha pabujjhanti, sad gotamasvak;
Yesa div ca ratto ca, nicca dhammagat sati.
298. Suppabuddha pabujjhanti, sad gotamasvak;
Yesa div ca ratto ca, nicca saghagat sati.
299. Suppabuddha pabujjhanti, sad gotamasvak;
Yesa div ca ratto ca, nicca kyagat sati.
300. Suppabuddha pabujjhanti, sad gotamasvak;
Yesa div ca ratto ca, ahisya rato mano.
301. Suppabuddha pabujjhanti, sad gotamasvak;
Yesa div ca ratto ca, bhvanya rato manoti.
www.tipitaka.org Vipassana Research Institute
Page 361 sur 448
Tattha suppabuddha pabujjhantti buddhagata sati gahetv supant, gahetvyeva ca
pabujjhant suppabuddha pabujjhanti nma. Sad gotamasvakti gotamagottassa buddhassa
savanante jtatt tasseva anussaniy savanatya gotamasvak. Buddhagat satti yesa itipi so
bhagavtidippabhede buddhague rabbha uppajjamn sati niccakla atthi, te sadpi
suppabuddha pabujjhantti attho. Tath asakkont pana ekadivasa tsu klesu dvsu klesu
ekasmimpi kle buddhnussati manasi karont suppabuddha pabujjhantiyeva nma. Dhammagat
satti svkhto bhagavat dhammotidippabhede dhammague rabbha uppajjamn sati.
Saghagat satti suppaipanno bhagavato svakasaghotidippabhede saghague rabbha
uppajjamn sati. Kyagat satti dvattiskravasena v navasivathikvasena v
catudhtuvavatthnavasena v ajjhattanlakasidirpajjhnavasena v uppajjamn sati. Ahisya
ratoti so karusahagatena cetas eka disa pharitv viharatti (vibha. 642) eva vuttya
karubhvanya rato. Bhvanyti mettbhvanya. Kicpi heh karubhvanya vuttatt idha
sabbpi avases bhvan nma, idha pana mettbhvanva adhippet. Sesa pahamagthya
vuttanayeneva veditabba.
Desanvasne drako saddhi mtpithi sotpattiphale patihahi. Pacch pana pabbajitv sabbepi
arahatta ppuisu, sampattnampi stthik dhammadesan ahosti.
Druskaikaputtavatthu pacama.
6. Vajjiputtakabhikkhuvatthu
Duppabbajjanti ima dhammadesana satth vesli nissya mahvane viharanto aatara
vajjiputtaka bhikkhu rabbha kathesi. Ta sandhya vutta aataro vajjiputtako bhikkhu
vesliya viharati aatarasmi vanasae, tena kho pana samayena vesliya sabbarattichao hoti.
Atha kho so bhikkhu vesliy triyatitavditanigghosasadda sutv paridevamno tya velya
ima gtha abhsi
Ekak maya arae viharma,
Apaviddhava vanasmi druka;
Etdisikya rattiy,
Kosu nmamhehi ppiyoti. (sa. ni. 1.229);
So kira vajjirahe rjaputto vrena sampatta rajja pahya pabbajito vesliya ctumahrjikehi
saddhi ekbaddha katv sakalanagare dhajapakdhi paimaite komudiy puamya
sabbaratti chaavre vattamne bheriydna triyna titna nigghosa vdnaca vditna
sadda sutv yni vesliya satta rjasahassni satta rjasatni satta rjno, tattak eva ca nesa
uparjasenpatidayo, tesu alakatapaiyattesu nakkhattakanatthya vthi otiesu sahihatthe
mahcakame cakamamno gaganamajjhe hita puacanda disv cakamakoiya phalaka
nissya hito vehanlakravirahitatt vane chaitadruka viya attabhva oloketv atthi nu kho
ao amhehi lmakataroti cintento pakatiy raakdiguayuttopi tasmi khae anabhiratiy pito
evamha. So tasmi vanasae adhivatthya devatya ima bhikkhu savejessmti adhippyena
Ekakova tva arae viharasi, apaviddhava vanasmi druka;
Tassa te bahuk pihayanti, nerayik viya saggagminanti. (sa. ni. 1.229)
Vutta ima gtha sutv punadivase satthra upasakamitv vanditv nisdi. Satth ta pavatti
atv gharvsassa dukkhata paksetukmo paca dukkhni samodhnetv ima gthamha
302. Duppabbajja durabhirama, durvs ghar dukh;
www.tipitaka.org Vipassana Research Institute
Page 362 sur 448
Dukkhosamnasavso, dukkhnupatitaddhag;
Tasm na caddhag siy, na ca dukkhnupatito siyti.
Tattha duppabbajjanti appa v mahanta v bhogakkhandhaceva tiparivaaca pahya
imasmi ssane ura datv pabbajja nma dukkha. Durabhiramanti eva pabbajitenpi
bhikkhcariyya jvitavutti ghaentena
aparimaslakkhandhagopanadhammnudhammappaipattipraavasena abhiramitu dukkha.
Durvsti yasm pana ghara vasantena rjna rjakicca, issarna issarakicca vahitabba,
parijan ceva dhammik samaabrhma ca sagahitabb. Eva santepi gharvso chiddaghao viya
mahsamuddo viya ca duppro. Tasm gharvs nmete durvs dukkh vasitu, teneva kraena
dukkhti attho. Dukkho samnasavsoti gihino v hi ye jtigottakulabhogehi pabbajit v
slcrabhusaccdhi samnpi hutv kosi tva, kosmi ahantidni vatv adhikaraapasut honti, te
asamn nma, tehi saddhi savso dukkhoti attho. Dukkhnupatitaddhagti ye vaasakhta
addhna paipannatt addhag, te dukkhe anupatitva. Tasm na caddhagti yasm
dukkhnupatitabhvopi dukkho addhagbhvopi, tasm vaasakhta addhna gamanatya addhag
na bhaveyya, vuttappakrena dukkhena anupatitopi na bhaveyyti attho.
Desanvasne so bhikkhu pacasu hnesu dassite dukkhe nibbindanto pacorambhgiyni paca
uddhambhgiyni sayojanni padletv arahatte patihahti.
Vajjiputtakabhikkhuvatthu chaha.
7. Cittagahapativatthu
Saddhoti ima dhammadesana satth jetavane viharanto cittagahapati rabbha kathesi. Vatthu
blavagge asanta bhvanamiccheyyti gthvaanya vitthrita. Gthpi tattheva vutt.
Vuttaheta tattha (dha. pa. aha. 1.74)
Ki pana, bhante, etassa tumhka santika gacchantassevya lbhasakkro uppajjati, udhu
aattha gacchantasspi uppajjatti. nanda, mama santika gacchantasspi aattha
gacchantasspi tassa uppajjateva. Ayahi upsako saddho pasanno sampannaslo, evarpo puggalo ya
ya padesa bhajati, tattha tatthevassa lbhasakkro nibbattatti vatv ima gthamha
303. Saddho slena sampanno, yasobhogasamappito;
Ya ya padesa bhajati, tattha tattheva pjitoti. (dha. pa. aha. 1.74);
Tattha saddhoti lokiyalokuttarasaddhya samanngato. Slenti griyasla, angriyaslanti
duvidha sla. Tesu idha griyasla adhippeta, tena samanngatoti attho. Yasobhogasamappitoti
ydiso anthapiikdna pacaupsakasataparivrasakhto griyayaso, tdiseneva yasena
dhanadhadiko ceva sattavidhaariyadhanasakhto cti duvidho bhogo, tena samanngatoti attho.
Ya ya padesanti puratthimdsu dissu evarpo kulaputto ya ya padesa bhajati, tattha tattha
evarpena lbhasakkrena pjitova hotti attho.
Desanvasne bah sotpattiphaldni ppuisti.
Cittagahapativatthu sattama.
8. Casubhaddvatthu
Dre santoti ima dhammadesana satth jetavane viharanto anthapiikassa dhtara
casubhadda nma rabbha kathesi.
www.tipitaka.org Vipassana Research Institute
Page 363 sur 448
Anthapiikassa kira daharaklato pahya ugganagaravs uggo nma sehiputto sahyako
ahosi. Te ekcariyakule sippa uggahant aamaa katika karisu amhka vayappattakle
puttadhtsu jtsu yo puttassa dhtara vreti, tena tassa dht dtabbti. Te ubhopi vayappatt attano
attano nagare sehihne patihahisu. Athekasmi samaye uggasehi vaijja payojento pacahi
sakaasatehi svatthi agamsi. Anthapiiko attano dhtara casubhadda mantetv, amma, pit
te uggasehi nma gato, tassa kattabbakicca sabba tava bhroti pesi. S sdhti
paissuitv tassa gatadivasato pahya sahattheneva spabyajandni sampdeti,
mlgandhavilepandni abhisakharoti, bhojanakle tassa nhnodaka paiydpetv nhnaklato
pahya sabbakiccni sdhuka karoti.
Uggasehi tass crasampatti disv pasannacitto ekadivasa anthapiikena saddhi
sukhakathya sannisinno maya daharakle eva nma katika karimhti sretv casubhadda
attano puttassatthya vresi. So pana pakatiyva micchdihiko. Tasm dasabalassa tamattha rocetv
satthr uggasehisspanissaya disv anuto bhariyya saddhi mantetv tassa vacana
sampaicchitv divasa vavatthapetv dhtara viskha datv uyyojento dhanacayasehi viya
mahanta sakkra katv subhadda mantetv, amma, sasurakule vasantiy nma antoaggi bahi na
nharitabboti (a. ni. aha. 1.1.259; dha. pa. aha. 1.52 viskhvatthu) dhanacayasehin viskhya
dinnanayeneva dasa ovde datv sace me gatahne dhtu doso uppajjati, tumhehi sodhetabboti aha
kuumbike pibhoge gahetv tass uyyojanadivase buddhappamukhassa bhikkhusaghassa mahdna
datv purimabhave dhtar katna sucaritna phalavibhti lokassa pkaa katv dassento viya
mahantena sakkrena dhtara uyyojesi. Tass anupubbena ugganagara pattakle sasurakulena
saddhi mahjano paccuggamanamaksi.
Spi attano sirivibhava pkaa ktu viskh viya sakalanagarassa attna dassent rathe
hatv nagara pavisitv ngarehi pesite pakre gahetv anurpavasena tesa tesa pesent
sakalanagara attano guehi ekbaddhamaksi. Magaladivasdsu panass sasuro acelakna
sakkra karonto gantv amhka samae vandatti pesesi. S lajjya nagge passitu asakkont
gantu na icchati. So punappuna pesetvpi tya paikkhitto kujjhitv nharatha nanti ha. S na
sakk mama akraena dosa ropetunti kuumbike pakkospetv tamattha rocesi. Te tass
niddosabhva atv sehi sapesu. So aya mama samae ahirikti na vandti bhariyya
rocesi. S kdis nu kho imiss sama, ativiya tesa pasasatti ta pakkospetv ha
Kdis sama tuyha, bha kho ne pasasasi;
Kisl kisamcr, ta me akkhhi pucchitti. (a. ni. aha. 2.4.24);
Athass subhadd buddhnaceva buddhasvaknaca gue paksent
Santindriy santamnas, santa tesa gata hita;
Okkhittacakkh mitabh, tdis sama mama. (a. ni. aha. 2.4.24);
Kyakamma suci nesa, vckamma anvila;
Manokamma suvisuddha, tdis sama mama.
Vimal sakhamuttbh, suddh antarabhir;
Pu suddhehi dhammehi, tdis sama mama.
Lbhena unnato loko, albhena ca onato;
Lbhlbhena ekah, tdis sama mama.
Yasena unnato loko, ayasena ca onato;
Yasyasena ekah, tdis sama mama.
www.tipitaka.org Vipassana Research Institute
Page 364 sur 448
Pasasyunnato loko, nindypi ca onato;
Sam nindpasassu, tdis sama mama.
Sukhena unnato loko, dukkhenpi ca onato;
Akamp sukhadukkhesu, tdis sama mamti.
Evamdhi vacanehi sassu tosesi.
Atha na sakk tava samae amhkampi dassetunti vatv sakkti vutte tena hi yath
maya te passma, tath karohti vutte s sdhti buddhappamukhassa bhikkhusaghassa
mahdna sajjetv uparipsdatale hatv jetavanbhimukh sakkacca pacapatihitena vanditv
buddhague vajjetv gandhavsapupphadhumehi pja katv, bhante, svtanya buddhappamukha
bhikkhusagha nimantemi, imin me saena satth nimantitabhva jntti sumanapupphna
aha muhiyo kse khipi. Pupphni gantv catuparisamajjhe dhamma desentassa satthuno upari
mlvitna hutv ahasu. Tasmi khae anthapiikopi dhammakatha sutv svtanya satthra
nimantesi. Satth adhivuttha may, gahapati, svtanya bhattanti vatv, bhante, may puretara
gato natthi, kassa nu kho vo adhivutthanti vutte casubhaddya, gahapati, nimantitoti vatv
nanu, bhante, casubhadd dre vasati ito vsatiyojanasatamatthaketi vutte, ma gahapati, dre
vasantpi hi sappuris abhimukhe hit viya paksentti vatv ima gthamha
304. Dre santo paksenti, himavantova pabbato;
Asantettha na dissanti, ratti khitt yath sarti.
Tattha santoti rgdna santatya buddhdayo sant nma. Idha pana pubbabuddhesu katdhikr
ussannakusalaml bhvitabhvan satt santoti adhippet. Paksentti dre hitpi buddhna
apatha gacchant pka honti. Himavanto vti yath hi tiyojanasahassavitthato
pacayojanasatubbedho caturstiy kasahassehi paimaito himavantapabbato dre hitnampi
abhimukhe hito viya pakseti, eva paksentti attho. Asantetthti dihadhammagaruk
vitiaparalok misacakkhuk jvikatthya pabbajit blapuggal asanto nma, te ettha buddhna
dakkhiassa jumaalassa santike nisinnpi na dissanti na payanti. Ratti khittti ratti
caturagasamanngate andhakre khittasar viya tathrpassa upanissayabhtassa pubbahetuno
abhvena na payantti attho.
Desanvasne bah sotpattiphaldni ppuisti.
Sakko devarj satthr subhaddya nimantana adhivsitanti atv vissakammadevaputta
pesi paca kgrasatni nimminitv sve buddhappamukha bhikkhusagha ugganagara
nehti. So punadivase pacasatni kgrni nimminitv jetavanadvre ahsi. Satth uccinitv
visuddhakhsavnayeva pacasatni dya saparivro kgresu nisditv ugganagara agamsi.
Uggasehipi saparivro subhaddya dinnanayeneva tathgatassa gatamagga olokento satthra
mahantena sirivibhavena gacchanta disv pasannamnaso mldhi mahanta sakkra karonto
saparivro sampaicchitv vanditv mahdna datv punappuna nimantetv sattha mahdna
adsi. Satthpissa sappya sallakkhetv dhamma desesi. Ta di katv caturstiy
pasahassna dhammbhisamayo ahosi. Satth casubhaddya anuggahaattha tva idheva
hohti anuruddhatthera nivattpetv svatthimeva agamsi. Tato pahya ta nagara
saddhsampanna ahosti.
Casubhaddvatthu ahama.
9. Ekavihrittheravatthu
www.tipitaka.org Vipassana Research Institute
Page 365 sur 448
Eksananti ima dhammadesana satth jetavane viharanto ekavihritthera nma rabbha
kathesi.
So kira thero ekakova seyya kappeti, ekakova nisdati, ekakova cakamati, ekakova tihatti
catuparisantare pkao ahosi. Atha na bhikkh, bhante, evarpo nmya theroti
tathgatassrocesu. Satth sdhu sdhti tassa sdhukra datv bhikkhun nma pavivittena
bhavitabbanti viveke nisasa kathetv ima gthamha
305. Eksana ekaseyya, eko caramatandito;
Eko damayamattna, vanante ramito siyti.
Tattha eksana ekaseyyanti bhikkhusahassamajjhepi mlakammahna avijahitv teneva
manasikrena nisinnassa sana eksana nma. Lohapsdasadisepi ca psde
bhikkhusahassamajjhepi paatte vicitrapaccattharapadhne mahrahe sayane sati upahapetv
dakkhiena passena mlakammahnamanasikrena nipannassa bhikkhuno seyy ekaseyy nma.
Evarpa eksanaca ekaseyyaca bhajethti attho. Atanditoti jaghabala nissya jvitakappanena
akusto hutv sabbriypathesu ekakova carantoti attho. Eko damayanti rattihndsu kammahna
anuyujitv maggaphaldhigamavasena ekova hutv attna damentoti attho. Vanante ramito siyti
eva attna damento itthipurisasadddhi pavivitte vananteyeva abhiramito bhaveyya. Na hi sakk
kiavihrin eva attna dametunti attho.
Desanvasne bah sotpattiphaldni ppuisu. Tato pahya mahjano ekavihrikameva
patthesti.
Ekavihrittheravatthu navama.
Pakiakavaggavaan nihit.
Ekavsatimo vaggo.
22. Nirayavaggo
1. Sundarparibbjikvatthu
Abhtavdti ima dhammadesana satth jetavane viharanto sundari paribbjika rabbha
kathesi.
Tena kho pana samayena bhagav sakkato hoti garukato mnito pjitoti vatthu vitthrato udne
(ud. 38) gatameva. Aya panettha sakhepo bhagavato kira bhikkhusaghassa ca pacanna
mahnadna mahoghasadise lbhasakkre uppanne hatalbhasakkr aatitthiy sriyuggamanakle
khajjopanak viya nippabh hutv ekato sannipatitv mantayisu maya samaassa gotamassa
uppannaklato pahya hatalbhasakkr, na no koci atthibhvampi jnti, kena nu kho saddhi ekato
hutv samaassa gotamassa avaa uppdetv lbhasakkramassa antaradhpeyymti. Atha nesa
etadahosi sundariy saddhi ekato hutv sakkuissmti. Te ekadivasa sundari titthiyrma
pavisitv vanditv hita nlapisu. S punappuna sallapantpi paivacana alabhitv api panayy,
kenaci vihehitatthti pucchi. Ki, bhagini, samaa gotama amhe vihehetv hatalbhasakkre
katv vicaranta na passasti? May ettha ki ktu vaatti? Tva khosi, bhagini, abhirp
sobhaggappatt, samaassa gotamassa ayasa ropetv mahjana tava katha ghpetv
hatalbhasakkra karohti. S ta sutv sdhti sampaicchitv pakkant tato pahya
mlgandhavilepanakapprakaukaphaldni gahetv sya mahjanassa satthu dhammadesana sutv
www.tipitaka.org Vipassana Research Institute
Page 366 sur 448
nagara pavisanakle jetavanbhimukh gacchati, kaha gacchasti ca puh samaassa
gotamassa santika gamissmi, ahahi tena saddhi ekagandhakuiya vasmti vatv aatarasmi
titthiyrme vasitv ptova jetavanamagga otaritv nagarbhimukh gacchant ki, sundari, kaha
gatsti puh samaena gotamena saddhi ekagandhakuiya vasitv ta kilesaratiy rampetv
gatmhti vadati.
Atha te katiphaccayena dhuttna kahpae datv gacchatha sundari mretv samaassa
gotamassa gandhakuiy sampe mlkacavarantare nikkhipitv ethti vadisu. Te tath akasu. Tato
titthiy sundari na passmti kolhala katv rao rocetv kaha vo sakti vutt imesu
divasesu jetavane vasati, tatthass pavatti na jnmti vatv tena hi gacchatha, na vicinathti
ra anut attano upahke gahetv jetavana gantv vicinant mlkacavarantare ta disv
macaka ropetv nagara pavesetv samaassa gotamassa svak satthr kata ppakamma
paicchdessmti sundari mretv mlkacavarantare nikkhipisti rao rocayisu. Rj tena
hi gacchatha, nagara hiathti ha. Te nagaravthsu passatha samana sakyaputtiyna
kammantidni vatv puna rao nivesanadvra gamisu. Rj sundariy sarra makasusne
aaka ropetv rakkhpesi. Svatthivsino hapetv ariyasvake ses yebhuyyena passatha
samana sakyaputtiyna kammantidni vatv antonagarepi bahinagarepi bhikkh akkosant
vicaranti. Bhikkh ta pavatti tathgatassa rocesu. Satth tena hi tumhepi te manusse eva
paicodethti vatv ima gthamha
306. Abhtavd niraya upeti,
Yo vpi katv na karomicha;
Ubhopi te pecca sam bhavanti,
Nihnakamm manuj paratthti.
Tattha abhtavdti parassa dosa adisvva musvda katv tucchena para abbhcikkhanto.
Katvti yo v pana ppakamma katv nha eta karomti ha. Pecca sam bhavantti te ubhopi
jan paraloka gantv niraya upagamanena gatiy sam bhavanti. Gatiyeva nesa paricchinn, yu
pana nesa na paricchinna. Bahukahi ppakamma katv cira niraye paccanti, paritta katv
appamattakameva kla. Yasm pana nesa ubhinnampi lmakameva kamma, tena vutta
nihnakamm manuj paratthti. Paratthti imassa pana padassa purato peccapadena sambandho.
Pecca parattha ito gantv te nihnakamm paraloke sam bhavantti attho. Desanvasne bah
sotpattiphaldni ppuisti.
Rj sundariy aehi mritabhva jnthti purise uyyojesi. Atha te dhutt tehi kahpaehi
sura pivant aamaa kalaha karisu. Eko eka ha tva sundari ekappahreneva
mretv mlkacavarantare nikkhipitv tato laddhakahpaehi sura pivasi, hotu hotti. Rjapuris te
dhutte gahetv rao dassesu. Atha ne rj tumhehi s mritti pucchi. ma, devti. Kehi
mrpitti? Aatitthiyehi, devti. Rj titthiye pakkospetv pucchi. Te tatheva vadisu. Tena hi
gacchatha tumhe eva vadant nagara hiatha aya sundar samaassa gotamassa avaa
ropetukmehi amhehi mrpit, neva samaassa gotamassa, na svakna doso atthi, amhkameva
dosoti. Te tath karisu. Blamahjano tad saddahi, titthiypi dhuttpi purisavadhadaa
ppuisu. Tato pahya buddhna sakkro mah ahosti.
Sundarparibbjikvatthu pahama.
2. Duccaritaphalapitavatthu
Ksvakahti ima dhammadesana satth veuvane viharanto duccaritaphalnubhvena pite
satte rabbha kathesi.
www.tipitaka.org Vipassana Research Institute
Page 367 sur 448
yasm hi moggallno lakkhaattherena saddhi gijjhak orohanto ahisakhalikapetdna
attabhve disv sita karonto lakkhaattherena sitakraa puho aklo, vuso, imassa pahassa,
tathgatassa santike ma puccheyysti vatv tathgatassa santike therena puho
ahisakhalikapetdna dihabhva cikkhitv idhha, vuso, gijjhak pabbat orohanto
addasa bhikkhu vehsa gacchanta, tassa saghipi ditt sampajjalit sajotibhtpe kyopi
dittotidin (pr. 230; sa. ni. 2.218) nayena saddhi pattacvarakyabandhandhi ayhamne
paca sahadhammike rocesi. Satth tesa kassapadasabalassa ssane pabbajitv pabbajjya anurpa
ktu asakkontna ppabhva cikkhitv tasmi khae tattha nisinnna bahna
ppabhikkhna duccaritakammassa vipka dassento ima gthamha
307. Ksvakah bahavo, ppadhamm asaat;
Pp ppehi kammehi, niraya te upapajjareti.
Tattha ksvakahti ksvena palivehitakah. Ppadhammti lmakadhamm. Asaatti
kydisayamarahit, tathrp ppapuggal attan katehi akusalakammehi niraya upapajjanti, te
tattha paccitv tato cut vipkvasesena petesupi eva paccantti attho.
Desanvasne bah sotpattiphaldni ppuisti.
Duccaritaphalapitavatthu dutiya.
3. Vaggumudtriyabhikkhuvatthu
Seyyo ayoguoti ima dhammadesana satth vesli upanissya mahvane viharanto
vaggumudtriye bhikkh rabbha kathesi. Vatthu uttarimanussadhammaprjike (pr. 193 dayo)
gatameva.
Tad hi satth te bhikkh ki pana tumhe, bhikkhave, udarassatthya gihna aamaassa
uttarimanussadhammassa vaa bhsitthti vatv tehi ma, bhanteti vutte te bhikkh
anekapariyyena garahitv ima gthamha
308. Seyyo ayoguo bhutto, tatto aggisikhpamo;
Yace bhujeyya dusslo, rahapiamasaatoti.
Tattha yace bhujeyyti ya dusslo nisslapuggalo kydhi asaato rahavshi saddhya
dinna rahapia samaomhti paijnanto gahetv bhujeyya, tatto ditto aggivao ayoguova
bhutto seyyo sundarataro. Ki kra? Tappaccay hi ekova attabhvo jhyeyya, dusslo pana
saddhdeyya bhujitv aneknipi jtisatni niraye pacceyyti attho.
Desanvasne bah sotpattiphaldni ppuisti.
Vaggumudtriyabhikkhuvatthu tatiya.
4. Khemakasehiputtavatthu
Cattri hnnti ima dhammadesana satth jetavane viharanto anthapiikassa bhgineyya
khemaka nma sehiputta rabbha kathesi.
So kira abhirpo ahosi, yebhuyyena itthiyo ta disv rgbhibht sakabhvena sahtu
nsakkhisu. Sopi paradrakammbhiratova ahosi. Atha na ratti rjapuris gahetv rao dassesu.
Rj mahsehissa lajjmti ta kici avatv vissajjpesi. So pana neva virami. Atha na dutiyampi
www.tipitaka.org Vipassana Research Institute
Page 368 sur 448
tatiyampi rjapuris gahetv rao dassesu. Rj vissajjpesiyeva. Mahsehi, ta pavatti
sutv ta dya satthu santika gantv ta pavatti rocetv, bhante, imassa dhamma desethti
ha. Satth tassa savegakatha vatv paradrasevanya dosa dassento im gth abhsi
309. Cattri hnni naro pamatto,
pajjati paradrpasev;
Apualbha na nikmaseyya,
Ninda tatya niraya catuttha.
310. Apualbho ca gat ca ppik,
Bhtassa bhtya rat ca thokik;
Rj ca daa garuka paeti,
Tasm naro paradra na seveti.
Tattha hnnti dukkhakrani. Pamattoti sativossaggena samanngato. pajjatti pputi.
Paradrpasevti paradra upasevanto uppathacr. Apualbhanti akusalalbha. Na
nikmaseyyanti yath icchati, eva seyya alabhitv anicchita parittakameva kla seyya labhati.
Apualbho cti eva tassa ayaca apualbho, tena ca apuena nirayasakht ppik gati hoti.
Rat ca thokikti y tassa bhtassa bhtya itthiy saddhi rati, spi thokik paritt hoti. Garukanti rj
ca hatthaccheddivasena garuka daa paeti. Tasmti yasm paradra sevanto etni apudni
pputi, tasm paradra na seveyyti attho.
Desanvasne khemako sotpattiphale patihahi. Tato pahya mahjano sukha vtinmesi. Ki
panassa pubbakammanti? So kira kassapabuddhakle uttamamallo hutv dve suvaapak dasabalassa
kacanathpe ropetv patthana pahapesi hapetv tislohititthiyo avases ma disv rajjantti.
Idamassa pubbakammanti. Tena ta nibbattanibbattahne disv paresa itthiyo sakabhvena
sahtu nsakkhisti.
Khemakasehiputtavatthu catuttha.
5. Dubbacabhikkhuvatthu
Kuso yathti ima dhammadesana satth jetavane viharanto aatara dubbacabhikkhu
rabbha kathesi.
Eko kira bhikkhu asacicca eka tia chinditv kukkucce uppanne eka bhikkhu
upasakamitv, vuso, yo tia chindati, tassa ki hotti ta attan katabhva rocetv pucchi.
Atha na itaro tva tiassa chinnakra kici hotti saa karosi, na ettha kici hoti, desetv pana
muccatti vatv sayampi ubhohi hatthehi tia lucitv aggahesi. Bhikkh ta pavatti satthu
rocesu. Satth ta bhikkhu anekapariyyena vigarahitv dhamma desento im gth abhsi
311. Kuso yath duggahito, hatthamevnukantati;
Smaa dupparmaha, nirayyupakahati.
312. Ya kici sithila kamma, sakilihaca ya vata;
Sakassara brahmacariya, na ta hoti mahapphala.
313. Kayir ce kayirthena, dahamena parakkame;
Sithilo hi paribbjo, bhiyyo kirate rajanti.
Tattha kusoti ya kici tikhiadhra tia antamaso tlapaampi, yath so kuso yena
www.tipitaka.org Vipassana Research Institute
Page 369 sur 448
duggahito, tassa hattha anukantati phleti, evameva samaadhammasakhta smaampi
khaaslditya dupparmaha nirayyupakahati, niraye nibbattpetti attho. Sithilanti olyitv
karaena sithilagha katv kata yakici kamma. Sakilihanti vesiydikesu agocaresu
caraena sakiliha. Sakassaranti sakhi saritabba, uposathakiccdsu aatarakiccena
sannipatitampi sagha disv addh ime mama cariya atv ma ukkhipitukmva sannipatitti
eva attano sakhi sarita ussakita parisakita. Na ta hotti ta evarpa
samaadhammasakhta brahmacariya tassa puggalassa mahapphala na hoti, tassa
mahapphalbhveneva bhikkhadyaknampissa na mahapphala hotti attho. Kayir ceti tasm ya
kamma kareyya, ta kareyytheva. Dahamena parakkameti thirakatameva katv avattasamdno
hutv ena kayir. Paribbjoti sithilabhvena kato khadibhvappatto samaadhammo. Bhiyyo
kirate rajanti abbhantare vijjamna rgarajdi evarpo samaadhammo apanetu na sakkoti, atha
kho tassa upari aparampi rgarajdi kiratti attho.
Desanvasne bah sotpattiphaldni ppuisu, sopi bhikkhu savare hatv pacch vipassana
vahetv arahatta pputi.
Dubbacabhikkhuvatthu pacama.
6. Isspakatitthivatthu
Akatanti ima dhammadesana satth jetavane viharanto aatara isspakata itthi rabbha
kathesi.
Tass kira smiko ekya gehadsiy saddhi santhava aksi. S isspakat ta dsi
hatthapdesu bandhitv tass kaansa chinditv ekasmi guhagabbhe pakkhipitv dvra
pidahitv tassa kammassa attan katabhva paicchdetu ehi, ayya, vihra gantv dhamma
suissmti smika dya vihra gantv dhamma suant nisdi. Athass gantukatak geha
gantv dvra vivaritv ta vippakra disv dsi mocayisu. S vihra gantv catuparisamajjhe
hit tamattha dasabalassa rocesi. Satth tass vacana sutv duccarita nma ida me ae na
jnantti appamattakampi na ktabba, aasmi ajnantepi sucaritameva ktabba. Paicchdetv
katampi hi duccarita nma pacchnutpa karoti, sucarita pmojjameva janetti vatv ima
gthamha
314. Akata dukkaa seyyo, pacch tappati dukkaa;
Kataca sukata seyyo, ya katv nnutappatti.
Tattha dukkaanti svajja apyasavattanika kamma akatameva seyyo vara uttama.
Pacch tappatti tahi anussaritnussaritakle tappatiyeva. Sukatanti anavajja pana sukhadyaka
sugatisavattanikameva kamma kata seyyo. Ya katvti ya kamma katv pacch
anussaraakle na tappati nnutappati, somanassajtova hoti, ta kamma varanti attho.
Desanvasne upsako ca s ca itth sotpattiphale patihahisu. Taca pana dsi tattheva
bhujissa katv dhammacrini karisti.
Isspakatitthivatthu chaha.
7. Sambahulabhikkhuvatthu
Nagara yathti ima dhammadesana satth jetavane viharanto sambahule gantuke bhikkh
rabbha kathesi.
www.tipitaka.org Vipassana Research Institute
Page 370 sur 448
Te kira ekasmi paccante vassa upagantv pahamamse sukha viharisu. Majjhimamse cor
gantv tesa gocaragma paharitv karamare gahetv agamasu. Tato pahya manuss corna
paibhanatthya ta paccantanagara abhisakharont te bhikkh sakkacca upahtu oksa na
labhisu. Te aphsuka vassa vasitv vutthavass satthu dassanya svatthi gantv satthra
vanditv ekamanta nisdisu. Satth tehi saddhi katapaisanthro ki, bhikkhave, sukha
vasitthti pucchitv, bhante, maya pahamamsameva sukha vasimh, majjhimamse cor
gma paharisu, tato pahya manuss nagara abhisakharont sakkacca upahtu oksa na
labhisu. Tasm aphsuka vassa vasimhti vutte ala, bhikkhave, m cintayittha, phsuvihro
nma niccakla dullabho, bhikkhun nma yath te manuss nagara gopayisu, eva
attabhvameva gopayitu vaatti vatv ima gthamha
315. Nagara yath paccanta, gutta santarabhira;
Eva gopetha attna, khao vo m upaccag;
Khatt hi socanti, nirayamhi samappitti.
Tattha santarabhiranti, bhikkhave, yath tehi manussehi ta paccantanagara dvrapkrdni
thirni karontehi saantara, alakaparikhdni thirni karontehi sabhiranti santarabhira sugutta
kata, eva tumhepi sati upahapetv ajjhattikni cha dvrni pidahitv dvrarakkhika sati
avissajjetv yath gayhamnni bhirni cha yatanni ajjhattikna upaghtya savattanti, tath
aggahaena tnipi thirni katv tesa appavesya dvrarakkhika sati appahya vicarant attna
gopethti attho. Khao vo m upaccagti yo hi eva attna na gopeti, ta puggala aya
buddhuppdakhao majjhimadese uppattikhao sammdihiy pailaddhakhao channa yatanna
avekallakhaoti sabbopi aya khao atikkamati, so khao tumhe m atikkamatu. Khattti ye hi ta
khaa att, te ca puggale so ca khao atto, te nirayamhi samappit hutv tattha nibbattitv socantti
attho.
Desanvasne te bhikkh uppannasaveg arahatte patihahisti.
Sambahulabhikkhuvatthu sattama.
8. Nigahavatthu
Alajjityeti ima dhammadesana satth jetavane viharanto nigahe rabbha kathesi.
Ekasmihi divase bhikkh nigahe disv katha samuhpesu, vuso, sabbaso
appaicchannehi acelakehi ime nigah varatar, ye eka purimapassampi tva paicchdenti, sahirik
mae eteti. Ta sutv nigah na maya etena kraena paicchdema, pasurajdayo pana
puggal eva, jvitindriyapaibaddh eva, te no bhikkhbhjanesu m patisti imin kraena
paicchdemti vatv tehi saddhi vdapaivdavasena bahu katha kathesu. Bhikkh satthra
upasakamitv nisinnakle ta pavatti rocesu. Satth, bhikkhave, alajjitabbena lajjitv
lajjitabbena alajjamn nma duggatiparyava hontti vatv dhamma desento im gth abhsi
316. Alajjitye lajjanti, lajjitye na lajjare;
Micchdihisamdn, satt gacchanti duggati.
317. Abhaye bhayadassino, bhaye cbhayadassino;
Micchdihisamdn, satt gacchanti duggatinti.
Tattha alajjityeti alajjitabbena. Bhikkhbhjanahi alajjitabba nma, te pana ta paicchdetv
vicarant tena lajjanti nma. Lajjityeti apaicchannena hirikopnagena lajjitabbena. Te pana ta
apaicchdetv vicarant lajjitye na lajjanti nma. Tena tesa alajjitabbena lajjita lajjitabbena
www.tipitaka.org Vipassana Research Institute
Page 371 sur 448
alajjita tucchagahaabhvena ca aathgahaabhvena ca micchdihi hoti. Ta samdiyitv
vicarant pana te micchdihisamdn satt niraydibheda duggati gacchantti attho. Abhayeti
bhikkhbhjana nissya rgadosamohamnadihikilesaduccaritabhayna anuppajjanato
bhikkhbhjana abhaya nma, bhayena ta paicchdent pana abhaye bhayadassino nma.
Hirikopnaga pana nissya rgdna uppajjanato ta bhaya nma, tassa apaicchdanena bhaye
cbhayadassino. Tassa ta ayathgahaassa samdinnatt micchdihisamdn satt duggahi
gacchantti attho.
Desanvasne bah nigah saviggamnas pabbajisu, sampattnampi stthik dhammadesan
ahosti.
Nigahavatthu ahama.
9. Titthiyasvakavatthu
Avajjeti ima dhammadesana satth jetavane viharanto titthiyasvake rabbha kathesi.
Ekasmihi samaye aatitthiyasvak attano putte sammdihikna upsakna puttehi saddhi
saparivre kamne disv geha gatakle na vo sama sakyaputtiy vanditabb, npi tesa vihra
pavisitabbanti sapatha krayisu. Te ekadivasa jetavanavihrassa bahidvrakohakasmante
kant pipsit ahesu. Atheka upsakadraka tva ettha gantv pnya pivitv amhkampi
harhti pahiisu. So vihra pavisitv satthra vanditv pnya pivitv tamattha rocesi.
Atha na satth tvameva pnya pivitv gantv itarepi pnyapivanatthya idheva pesehti ha. So
tath aksi. Te gantv pnya pivisu. Satth te pakkospetv tesa sappya dhammakatha
kathetv te acalasaddhe katv saraesu ca slesu ca patihpesi. Te sakni gehni gantv tamattha
mtpitna rocesu. Atha nesa mtpitaro puttak no vipannadihik jtti domanassappatt
paridevisu. Atha tesa chek sambahul paivissak manuss gantv domanassavpasamanatthya
dhamma kathayisu. Te tesa katha sutv ime drake samaassa gotamasseva niyydessmti
mahantena tigaena saddhi vihra nayisu. Satth tesa ajjhsaya oloketv dhamma desento
im gth abhsi
318. Avajje vajjamatino, vajje cvajjadassino;
Micchdihisamdn, satt gacchanti duggati.
319. Vajjaca vajjato atv, avajjaca avajjato;
Sammdihisamdn, satt gacchanti suggatinti.
Tattha avajjeti dasavatthukya sammdihiy, tass upanissayabhte dhamme ca. Vajjamatinoti
vajja idanti uppannamatino. Dasavatthukya micchdihiy pana tass upanissayabhte dhamme ca
avajjadassino, etiss avajja vajjato vajjaca avajjato atv gahaasakhtya micchdihiy
samdinnatt micchdihisamdn satt duggati gacchantti attho. Dutiyagthya vuttavipariyyena
attho veditabbo.
Desanvasne sabbepi te tsu saraesu patihya aparpara dhamma suant sotpattiphale
patihahisti.
Titthiyasvakavatthu navama.
Nirayavaggavaan nihit.
Dvvsatimo vaggo.
www.tipitaka.org Vipassana Research Institute
Page 372 sur 448
23. Ngavaggo
1. Attadantavatthu
Aha ngo vti ima dhammadesana satth kosambiya viharanto attna rabbha kathesi.
Vatthu appamdavaggassa digthvaanya vitthritameva. Vuttaheta tattha (dha. pa. aha.
1.smvativatthu)
Mgaiy tsa kici ktu asakkuitv samaassa gotamasseva kattabba karissmti
ngarna laja datv samaa gotama antonagara pavisitv caranta dsakammakaraporisehi
saddhi akkosetv paribhsetv palpethti pesi. Micchdihik tsu ratanesu appasann
antonagara paviha satthra anubandhitv corosi blosi mhosi thenosi ohosi goosi
gadrabhosi nerayikosi tiracchnagatosi, natthi tuyha sugati, duggatiyeva tuyha pikakhti dasahi
akkosavatthhi akkosanti paribhsanti. Ta sutv yasm nando satthra etadavoca bhante, ime
ngar amhe akkosanti paribhsanti, ito aattha gacchmti. Kuhi, nandti? Aa nagara,
bhanteti. Tattha manussesu akkosantesu paribhsantesu puna kattha gamissmnandti. Tatopi
aa nagara, bhanteti. Tattha manussesu akkosantesu paribhsantesu kuhi gamissmnandti.
Tatopi aa nagara, bhanteti. nanda, na eva ktu vaati, yattha adhikaraa uppanna,
tattheva tasmi vpasante aattha gantu vaati, ke pana te, nanda, akkosantti. Bhante,
dsakammakare updya sabbe akkosantti. Aha, nanda, sagma otiahatthisadiso.
Sagma otiahatthino hi cathi dishi gate sare sahitu bhro, tatheva bahhi dusslehi
kathitakathna sahana nma mayha bhroti vatv attna rabbha dhamma desento im gth
abhsi
320. Aha ngova sagme, cpato patita sara;
Ativkya titikkhissa, dusslo hi bahujjano.
321. Danta nayanti samiti, danta rjbhirhati;
Danto seho manussesu, yotivkya titikkhati.
322. Varamassatar dant, jny ca sindhav;
Kujar ca mahng, attadanto tato varanti.
Tattha ngovti hatth viya. Cpato patitanti dhanuto mutta. Ativkyanti
ahaanariyavohravasena pavatta vtikkamavacana. Titikkhissanti yath sagmvacaro sudanto
mahngo khamo sattipahrdni cpato muccitv attani patite sare avihaamno titikkhati, evameva
evarpa ativkya titikkhissa, sahissmti attho. Dusslo hti ayahi lokiyamahjano bahudusslo
attano attano rucivasena vca nicchretv ghaento carati, tattha adhivsana ajjhupekkhanameva
mama bhro. Samitinti uyynakamaaldsu mahjanamajjha gacchant dantameva goajti v
assajti v yne yojetv nayanti. Rjti tathrpeheva vhanehi gacchanto rjpi dantameva
abhirhati. Manussesti manussesupi cathi ariyamaggehi danto nibbisevanova seho. Yotivkyanti yo
evarpa atikkamavacana punappuna vuccamnampi titikkhati na paippharati na vihaati,
evarpo danto sehoti attho.
Assatarti vaavya gadrabhena jt. jnyti ya assadamasrathi kraa kreti, tassa
khippa jnanasamatth. Sindhavti sindhavarahe jt ass. Mahngti kujarasakht
mahhatthino. Attadantoti ete assatar ca sindhav ca kujar ca dantva vara, na adant. Yo pana
cathi ariyamaggehi attano dantatya attadanto nibbisevano, aya tatopi vara, sabbehipi etehi
uttaritaroti attho.
Desanvasne laja gahetv vthisighakdsu hatv akkosanto paribhsanto sabbopi so
www.tipitaka.org Vipassana Research Institute
Page 373 sur 448
mahjano sotpattiphaldni pputi.
Attadantavatthu pahama.
2. Hatthcariyapubbakabhikkhuvatthu
Na hi etehti ima dhammadesana satth jetavane viharanto eka hatthcariyapubbaka
bhikkhu rabbha kathesi.
So kira ekadivasa aciravatnadtre hatthidamaka eka hatthi damessmti attan icchita
kraa sikkhpetu asakkonta disv sampe hite bhikkh mantetv ha vuso, sace aya
hatthcariyo ima hatthi asukahne nma vijjheyya, khippameva ima kraa sikkhpeyyti. So
tassa katha sutv tath katv ta hatthi sudanta damesi. Te bhikkh ta pavatti satthu rocesu.
Satth ta bhikkhu pakkospetv sacca kira tay eva vuttanti pucchitv sacca, bhanteti
vutte vigarahitv ki te, moghapurisa, hatthiynena v aena v dantena. Na hi etehi ynehi
agatapubba hna gantu samatth nma atthi, attan pana sudantena sakk agatapubba hna
gantu, tasm attnameva damehi, ki te etesa damanenti vatv ima gthamha
323. Na hi etehi ynehi, gaccheyya agata disa;
Yathttan sudantena, danto dantena gacchatti.
Tassattho yni tni hatthiyndni ynni, na hi etehi ynehi koci puggalo supinantenapi
agatapubbatt agatanti sakhta nibbnadisa tath gaccheyya, yath pubbabhge indriyadamena
aparabhge ariyamaggabhvanya sudantena danto nibbisevano sappao puggalo ta agatapubba
disa gacchati, dantabhmi pputi. Tasm attadamanameva tato varanti attho.
Desanvasne bah sotpattiphaldni ppuisti.
Hatthcariyapubbakabhikkhuvatthu dutiya.
3. Parijiabrhmaaputtavatthu
Dhanaploti ima dhammadesana satth svatthiya viharanto aatarassa
parijiabrhmaassa putte rabbha kathesi.
Svatthiya kireko brhmao ahasatasahassavibhavo vayappattna catunna puttna vha
katv cattri satasahassni adsi. Athassa brhmaiy klakatya putt sammantayisu sace aya
aa brhmai nessati, tass kucchiya nibbattna vasena kulasantaka bhijjissati, handa na
maya sagahissmti te ta patehi ghsacchdandhi upahahant hatthapdasambhandni
karont upahahitv ekadivasamassa div niddyitv vuhitassa hatthapde sambhant piyekka
gharvse dnava vatv maya tumhe imin nhrena yvajva upahahissma, sesadhanampi no
dethti ycisu. Brhmao puna ekekassa satasahassa datv attano nivatthaprupanamatta
hapetv sabba upabhogaparibhoga cattro kohse katv niyydesi. Ta jehaputto katipha
upahahi. Atha na ekadivasa nhatv gacchanta dvrakohake hatv suh evamha ki tay
jehaputtassa sata v sahassa v atireka dinna atthi, nanu sabbesa dve dve satasahassni
dinnni, ki sesaputtna gharassa magga na jnsti. Sopi nassa vasalti kujjhitv aassa
ghara agamsi. Tatopi katiphaccayena iminva upyena palpito aassti eva ekagharampi
pavesana alabhamno paaragapabbajja pabbajitv bhikkhya caranto klnamaccayena jarjio
dubbhojanadukkhaseyyhi miltasarro bhikkhya caranto gamma phikya nipanno nidda
okkamitv uhya nisinno attna oloketv puttesu attano patiha apassanto cintesi samao kira
gotamo abbhkuiko uttnamukho sukhasambhso paisanthrakusalo, sakk samaa gotama
www.tipitaka.org Vipassana Research Institute
Page 374 sur 448
upasakamitv paisanthra labhitunti. So nivsanaprupana sahpetv bhikkhabhjana
gahetv daamdya bhagavato santika agamsi. Vuttampi ceta (sa. ni. 1.200)
Atha kho aataro brhmaamahslo lkho lkhapvurao yena bhagav tenupasakami,
upasakamitv ekamanta nisdi. Satth ekamanta nisinnena tena saddhi paisanthra katv
etadavoca kinnu tva, brhmaa, lkho lkhapvuraoti. Idha me, bho gotama, cattro putt, te
ma drehi sapuccha ghar nikkhmentti. Tena hi tva, brhmaa, im gthyo pariypuitv
sabhya mahjanakye sannipatite puttesu ca sannisinnesu bhsassu
Yehi jtehi nandissa, yesaca bhavamicchisa;
Te ma drehi sapuccha, sva vrenti skara.
Asant kira ma jamm, tta ttti bhsare;
Rakkhas puttarpena, te jahanti vayogata.
Assova jio nibbhogo, khdan apanyati;
Blakna pit thero, pargresu bhikkhati.
Daova kira me seyyo, yace putt anassav;
Caampi goa vreti, atho caampi kukkura.
Andhakre pure hoti, gambhre gdhamedhati;
Daassa nubhvena, khalitv patitihatti. (sa. ni. 1.200);
So bhagavato santike t gthyo uggahitv tathrpe brhmana samgamadivase
sabblakrapaimaitesu puttesu ta sabha oghitv brhmana majjhe mahrahesu sanesu
nisinnesu aya me kloti sabhya majjhe pavisitv hattha ukkhipitv aha, bho, tumhka
gthyo bhsitukmo, suissathti vatv bhsassu, brhmaa, suomti vutte hitakova abhsi.
Tena ca samayena manussna vatta hoti yo mtpitna santaka khdanto mtpitaro na poseti,
so mretabboti. Tasm te brhmaaputt pitu pdesu patitv jvita no, tta, dethti ycisu. So
pitu hadayamudutya m me, bho, puttake vinsayittha, posessanti manti ha. Athassa putte manuss
hasu sace, bho, ajja pahya pitara na samm paijaggissatha, ghtessma voti. Te bht
pitara phe nisdpetv saya ukkhipitv geha netv sarra telena abbhajitv ubbaetv
gandhacudhi nhpetv brhmaiyo pakkospetv ajja pahya amhka pitara samm
paijaggatha, sace tumhe pamda pajjissatha, niggahissma voti vatv patabhojana bhojesu.
Brhmao subhojanaca sukhaseyyaca gamma katiphaccayena sajtabalo pindriyo
attabhva oloketv aya me sampatti samaa gotama nissya laddhti pakratthya eka
dussayuga dya bhagavato santika gantv katapaisanthro ekamanta nisinno ta dussayuga
bhagavato pdamle hapetv maya, bho gotama, brhma nma cariyassa cariyadhana
pariyesma, paiggahtu me bhava gotamo cariyo cariyadhananti ha. Bhagav tassa anukampya
ta paiggahetv dhamma desesi. Desanvasne brhmao saraesu patihya evamha bho
gotama, mayha puttehi cattri dhuvabhattni dinnni, tato aha dve tumhka dammti. Atha na
satth kalya, brhmaa, maya pana ruccanahnameva gamissmti vatv uyyojesi. Brhmao
ghara gantv putte ha tt, samao gotamo mayha sahyo, tassa me dve dhuvabhattni dinnni,
tumhe tasmi sampatte m pamajjitthti. Te sdhti sampaicchisu.
Satth punadivase piya caranto jehaputtassa gharadvra agamsi. So satthra disv
pattamdya ghara pavesetv mahrahe pallake nisdpetv patabhojanamadsi. Satth punadivase
itarassa itarassti paipiy sabbesa gharni agamsi. Sabbe te tatheva sakkra akasu. Ekadivasa
jehaputto magale paccupahite pitara ha tta, kassa magala demti? Nha ae jnmi,
www.tipitaka.org Vipassana Research Institute
Page 375 sur 448
samao gotamo mayha sahyoti. Tena hi ta svtanya pacahi bhikkhusatehi saddhi
nimantethti. Brhmao tath aksi. Satth punadivase saparivro tassa geha agamsi. So
haritupalitte sabblakrapaimaite gehe buddhappamukha bhikkhusagha nisdpetv
appodakamadhupyasena ceva patena khdanyena ca parivisi. Antarbhattasmiyeva brhmaassa
cattro putt satthu santike nisditv hasu bho gotama, maya amhka pitara paijaggma na
pamajjma, passathimassa attabhvanti.
Satth kalya vo kata, mtpituposana nma porakapaitna ciamevti vatv
tassa ngassa vippavsena, virh sallak ca kuaj cti ima ekdasanipte
mtuposakangarjajtaka (cariy. 2.1 dayo; j. 1.11.1 dayo) vitthrena kathetv ima gtha
abhsi
324. Dhanaplo nma kujaro,
Kaukabhedano dunnivrayo;
Baddho kabaa na bhujati,
Sumarati ngavanassa kujaroti.
Tattha dhanaplo nmti tad ksikara hatthcariya pesetv ramaye ngavane ghpitassa
hatthino eta nma. Kaukabhedanoti tikhiamado. Hatthnahi madakle kaacik pabhijjanti,
pakatiypi hatthino tasmi kle akuse v kuntatomare v na gaenti, ca bhavanti. So pana
aticaoyeva. Tena vutta kaukabhedano dunnivrayoti. Baddho kabaa na bhujatti so
baddho hatthisla pana netv vicitrasiy parikkhippetv katagandhaparibhaya upari
baddhavicitravitnya bhmiy hapito ra rjrahena nnaggarasena bhojanena upahpitopi kici
bhujitu na icchi, tamattha sandhya baddho kabaa na bhujatti vutta. Sumarati
ngavanassti so ramaya me vasanahnanti ngavana sarati. Mt pana me arae
puttaviyogena dukkhappatt ahosi, mtpituupahnadhammo na me prati, ki me imin bhojanenti
dhammika mtpituupahnadhammameva sari. Ta pana yasm tasmi ngavaneyeva hito sakk
pretu, tena vutta sumarati ngavanassa kujaroti. Satthari ima attano pubbacariya netv
kathente kathenteyeva sabbepi te assudhr pavattetv muduhaday ohitasot bhavisu. Atha nesa
bhagav sappya viditv saccni paksetv dhamma desesi.
Desanvasne saddhi puttehi ceva suishi ca brhmao sotpattiphale patihahti.
Parijiabrhmaaputtavatthu tatiya.
4. Pasenadikosalavatthu
Middh yad hotti ima dhammadesana satth jetavane viharanto rjna pasenadikosala
rabbha kathesi.
Ekasmihi samaye rj tauladoassa odana tadupiyena spabyajanena bhujati. So
ekadivasa bhuttaptarso bhattasammada avinodetvva satthu santika gantv kilantarpo ito cito
ca samparivattati, niddya abhibhuyyamnopi ujuka nipajjitu asakkonto ekamanta nisdi. Atha
na satth ha ki, mahrja, avissamitvva gatosti? ma, bhante, bhuttaklato pahya me
mahdukkha hotti. Atha na satth, mahrja, atibahubhojana eva dukkha hotti vatv
ima gthamha
325. Middh yad hoti mahagghaso ca,
Niddyit samparivattasy;
Mahvarhova nivpapuho,
Punappuna gabbhamupeti mandoti.
www.tipitaka.org Vipassana Research Institute
Page 376 sur 448
Tattha middhti thinamiddhbhibhto. Mahagghaso cti mahbhojano
harahatthakaalasakatatravaakakkamsakabhuttavamitakna aataro viya. Nivpapuhoti
kuakdin skarabhattena puho. Gharaskaro hi daharaklato pahya posiyamno thlasarrakle
geh bahi nikkhamitu alabhanto hehmacdsu samparivattitv assasanto passasanto sayateva. Ida
vutta hoti yad puriso middh ca hoti mahagghaso ca, nivpapuho mahvarho viya ca aena
iriypathena ypetu asakkonto niddyanaslo samparivattasy, tad so anicca dukkha anattti
ti lakkhani manasiktu na sakkoti. Tesa amanasikr mandapao punappuna gabbhamupeti,
gabbhavsato na parimuccatti. Desanvasne satth rao upakravasena
Manujassa sad satmato, matta jnato laddhabhojane;
Tanukassa bhavanti vedan, saika jrati yu playanti. (sa. ni. 1.124);
Ima gtha vatv uttaramava uggahpetv ima gtha rao bhojanavelya
pavedeyysi, imin upyena bhojana parihpeyysti upya cikkhi, so tath aksi. Rj aparena
samayena nikodanaparamatya sahito susallahukasarro sukhappatto satthari uppannavissso
sattha asadisadna pavattesi. Dnnumodanya mahjano mahanta visesa pputi.
Pasenadikosalavatthu catuttha.
5. Snusmaeravatthu
Ida pureti ima dhammadesana satth jetavane viharanto snu nma smaera rabbha
kathesi.
So kira ekiss upsikya ekaputtako ahosi. Atha na s daharakleyeva pabbjesi. So
pabbajitaklato pahya slav ahosi vattasampanno, cariyupajjhyagantukna vatta katameva
hoti. Msassa ahame divase ptova uhya udakamake udaka upahpetv dhammassavanagga
sammajjitv sana papetv dpa jletv madhurassarena dhammassavana ghoseti. Bhikkh
tassa thma atv sarabhaa bhaa smaerti ajjhesanti. So mayha hadayavto rujati, kyo
v bdhatti kici pacchra akatv dhammsana abhirhitv ksagaga otrento viya
sarabhaa vatv otaranto mayha mtpitna imasmi sarabhae patti dammti vadati.
Tassa manuss mtpitaro pattiy dinnabhva na jnanti. Anantarattabhve panassa mt yakkhin
hutv nibbatt, s devathi saddhi gantv dhamma sutv smaerena dinnapatti anumodmi,
ttti vadati. Slasampanno ca nma bhikkhu sadevakassa lokassa piyo hotti tasmi smaere
devat salajj sagrav mahbrahmna viya aggikkhandha viya ca na maanti. Smaere
gravena taca yakkhini garuka katv passanti. T dhammassavanayakkhasamgamdsu snumt
snumtti yakkhiniy aggsana aggodaka aggapia denti. Mahesakkhpi yakkh ta disv
magg okkamanti, san vuhahanti.
Atha kho smaero vuhimanvya paripakkindriyo anabhiratiy pito anabhirati vinodetu
asakkonto paruhakesanakho kilihanivsanaprupano kassaci anrocetv pattacvaramdya ekakova
mtughara agamsi. Upsik putta disv vanditv ha ki, tta, tva pubbe cariyupajjhyehi v
daharasmaerehi v saddhi idhgacchasi, kasm ekakova ajja gatosti? So ukkahitabhva
rocesi. S upsik nnappakrena gharvse dnava dassetv putta ovadamnpi sapetu
asakkont appeva nma attano dhammatyapi sallakkheyyti anuyyojetv tiha, tta, yva te
ygubhatta sampdemi, ygu pivitv katabhattakiccassa te manpni vatthni nharitv dassmti
vatv sana papetv adsi. Nisdi smaero. Upsik muhutteneva ygukhajjaka sampdetv
adsi. Atha bhatta sampdessmti avidre nisinn taule dhovati. Tasmi samaye s yakkhin
kaha nu kho smaero, kacci bhikkhhra labhati, noti vajjamn tassa vibbhamitukmatya
nisinnabhva atv smaero me mahesakkhna devatna antare lajja uppdeyya, gacchmissa
vibbhamane antarya karissmti gantv tassa sarre adhimuccitv gva parivattetv kheena
www.tipitaka.org Vipassana Research Institute
Page 377 sur 448
paggharantena bhmiya nipati. Upsik puttassa ta vippakra disv vegena gantv putta
ligetv rsu nipajjpesi. Sakalagmavsino gantv balikammdni karisu. Upsik pana
paridevamn im gth abhsi
Ctuddasi pacadasi, y ca pakkhassa aham;
Pihriyapakkhaca, ahagasusamgata.
Uposatha upavasanti, brahmacariya caranti ye;
Na tehi yakkh kanti, iti me arahata suta;
S dni ajja passmi, yakkh kanti snunti. (sa. ni. 1.239);
Upsikya vacana sutv
Ctuddasi pacadasi, y ca pakkhassa aham;
Pihriyapakkhaca, ahagasusamgata.
Uposatha upavasanti, brahmacariya caranti ye;
Na tehi yakkh kanti, shu te arahata sutanti. (sa. ni. 1.239)
Vatv ha
Snu pabuddha vajjsi, yakkhna vacana ida;
Mksi ppaka kamma, vi v yadi v raho.
Sace ca ppaka kamma, karissasi karosi v;
Na te dukkh pamutyatthi, uppaccpi palyatoti. (sa. ni. 1.239);
Eva ppaka kamma katv sakuassa viya uppatitv palyatopi te mokkho natthti vatv s
yakkhin smaera muci. So akkhni ummletv mtara kese vikiriya assasanti passasanti
rodamna sakalagmavsino ca sannipatite disv attano yakkhena gahitabhva ajnanto aha
pubbe phe nisinno, mt me avidre nisditv taule dhovi, idni panamhi bhmiya nipanno, ki nu
kho etanti nipannakova mtara ha
Mata v amma rodanti, yo v jva na dissati;
Jvanta amma passant, kasm ma amma rodasti. (therag. 44; sa. ni. 1.239);
Athassa mt vatthukmakilesakme pahya pabbajitassa puna vibbhamanattha gamane
dnava dassent ha
Mata v putta rodanti, yo v jva na dissati;
Yo ca kme cajitvna, punargacchate idha;
Ta vpi putta rodanti, puna jva mato hi soti. (sa. ni. 1.239);
Evaca pana vatv gharvsa kukkuasadisaceva narakasadisaca katv gharvse dnava
dassent puna ha
Kukku ubbhato tta, kukkua patitumicchasi;
Narak ubbhato tta, naraka patitumicchasti. (sa. ni. 1.239);
Atha na, putta, bhadda tava hotu, may pana aya no puttako ayhamnoti geh bhaa
www.tipitaka.org Vipassana Research Institute
Page 378 sur 448
viya nharitv buddhassane pabbjito, gharvse puna ayhitu icchasi. Abhidhvatha
parittyatha noti imamattha kassa ujjhpayma ka nijjhpaymti dpetu ima gthamha
Abhidhvatha bhaddante, kassa ujjhpaymase;
ditt nhata bhaa, puna ayhitumicchasti. (sa. ni. 1.239);
So mtari kathentiy kathentiy sallakkhetv natthi mayha gihibhvena atthoti ha. Athassa
mt sdhu, ttti tuh patabhojana bhojetv kativassosi, ttti pucchitv
paripuavassabhva atv ticvara paiydesi. So paripuapattacvaro upasampada labhi.
Athassa acirpasampannassa satth cittaniggahe ussha janento citta nmeta nnrammaesu
dgharatta crika caranta aniggahantassa sotthibhvo nma natthi, tasm akusena mattahatthino
viya cittassa niggahane yogo karayoti vatv ima gthamha
326. Ida pure cittamacri crika,
Yenicchaka yatthakma yathsukha;
Tadajjaha niggahessmi yoniso,
Hatthippabhinna viya akusaggahoti.
Tassattho ida citta nma ito pubbe rpdsu ca rammaesu rgdna yena kraena icchati,
yatthevassa kmo uppajjati, tassa vasena yattha kma yathruci carantassa sukha hoti, tatheva
vicaraato yathsukha dgharatta crika cari, ta ajja aha pabhinna mattahatthi
hatthcariyasakhto cheko akusaggaho akusena viya yonisomanasikrena niggahessmi, nssa
vtikkamitu dassmti.
Desanvasne snun saddhi dhammassavanya upasakamantna bahna devatna
dhammbhisamayo ahosi. Sopyasm tepiaka buddhavacana uggahitv mahdhammakathiko
hutv vsavassasata hatv sakalajambudpa sakhobhetv parinibbyti.
Snusmaeravatthu pacama.
6. Pveyyakahatthivatthu
Appamdaratti ima dhammadesana satth jetavane viharanto kosalarao pveyyaka nma
hatthi rabbha kathesi.
So kira hatth taruakle mahbalo hutv aparena samayena jarvtavegabbhhato hutv eka
mahanta sara oruyha kalale laggitv uttaritu nsakkhi. Mahjano ta disv evarpopi nma
hatth ima dubbalabhva pattoti katha samuhpesi. Rj ta pavatti sutv hatthcariya
pesi gaccha, cariya, ta hatthi kalalato uddharhti. So gantv tasmi hne sagmassa
dassetv sagmabheri kopesi. Mnajtiko hatth vegenuhya thale patihahi. Bhikkh ta
kraa disv satthu rocesu. Satth tena, bhikkhave, hatthin pakatipakaduggato att uddhao,
tumhe pana kilesadugge pakkhand. Tasm yoniso padahitv tumhepi tato attna uddharathti vatv
ima gthamha
327. Appamdarat hotha, sacittamanurakkhatha;
Dugg uddharathattna, pake sannova kujaroti.
Tattha appamdaratti satiy avippavse abhirat hotha. Sacittanti rpdsu rammaesu attano
citta yath vtikkama na karoti, eva rakkhatha. Duggti yath so pake sanno kujaro hatthehi ca
pdehi ca vyma katv pakaduggato attna uddharitv thale patihito, eva tumhepi
kilesaduggato attna uddharatha, nibbnathale patihpethti attho.
www.tipitaka.org Vipassana Research Institute
Page 379 sur 448
Desanvasne te bhikkh arahatte patihahisti.
Pveyyakahatthivatthu chaha.
7. Sambahulabhikkhuvatthu
Sace labhethti ima dhammadesana satth plileyyaka nissya rakkhitavanasae viharanto
sambahule bhikkh rabbha kathesi. Vatthu yamakavagge pare ca na vijnantti gthvaanya
gatameva. Vuttaheta (dha. pa. aha. 1.5 kosambakavatthu)
Tathgatassa tattha hatthingena upahiyamnassa vasanabhvo sakalajambudpe pkao ahosi.
Svatthinagarato anthapiiko viskh mahupsikti evamdni mahkulni nandattherassa
ssana pahiisu satthra no, bhante, dassethti. Disvsinopi pacasat bhikkh vuhavass
nandatthera upasakamitv cirassut no, vuso nanda, bhagavato sammukh dhamm kath, sdhu
maya, vuso nanda, labheyyma bhagavato sammukh dhammi katha savanyti ycisu.
Thero te bhikkh dya tattha gantv temsa ekavihrino tathgatassa santika ettakehi bhikkhhi
saddhi upasakamana ayuttanti cintetv te bhikkh bahi hapetv ekakova satthra upasakami.
Plileyyako ta disv daamdya pakkhandi. Ta satth oloketv apehi, apehi, plileyyaka, m
vrayi, buddhupahko esoti ha. So tattheva daa chaetv pattacvarapaiggahaa pucchi.
Thero ndsi. Ngo sace uggahitavatto bhavissati, satthu nisdanapsaphalake attano parikkhra na
hapessatti cintesi. Thero pattacvara bhmiya hapesi. Vattasampann hi garna sane v
sayane v attano parikkhra na hapenti.
Thero satthra vanditv ekamanta nisdi. Satth ekakova gatosti pucchitv pacahi
bhikkhusatehi gatabhva sutv kaha pana teti pucchitv tumhka citta ajnanto bahi
hapetv gatomhti vutte pakkoshi neti ha. Thero tath aksi. Satth tehi bhikkhhi saddhi
paisanthra katv tehi bhikkhhi, bhante, bhagav buddhasukhumlo ceva khattiyasukhumlo ca,
tumhehi temsa ekakehi tihantehi nisdantehi ca dukkara kata, vattapaivattakrakopi
mukhodakdidyakopi nhosi maeti vutte, bhikkhave, plileyyakahatthin mama sabbakiccni
katni. Evarpahi sahya labhantena ekakova vasitu yutta, alabhantassa ekacrikabhvova
seyyoti vatv ngavagge im gth abhsi
328. Sace labhetha nipaka sahya,
Saddhicara sdhuvihri dhra;
Abhibhuyya sabbni parissayni,
Careyya tenattamano satm.
329. No ce labhetha nipaka sahya,
Saddhicara sdhuvihri dhra;
Rjva raha vijita pahya,
Eko care mtagaraeva ngo.
330. Ekassa carita seyyo,
Natthi ble sahyat;
Eko care na ca ppni kayir,
Appossukko mtagaraeva ngoti.
Tattha nipakanti nepakkapaya samanngata. Sdhuvihri dhranti bhaddakavihri
paita. Parissaynti tdisa mettvihri sahya labhanto shabyagghdayo pkaaparissaye ca
rgabhayadosabhayamohabhaydayo paicchannaparissaye cti sabbeva parissaye abhibhavitv tena
saddhi attamano upahitasat hutv careyya, vihareyyti attho.
www.tipitaka.org Vipassana Research Institute
Page 380 sur 448
Rjva rahanti raha hitv gato mahjanakarj viya. Ida vutta hoti yath
vijitabhmipadeso rj ida rajja nma mahanta pamdahna, ki me rajjena kritenti
vijita raha pahya ekakova mahraa pavisitv tpasapabbajja pabbajitv catsu iriypathesu
ekakova carati, eva ekakova careyyti. Mtagaraeva ngoti yath ca aha kho kio viharmi
hatthhi hatthinhi hatthikaabhehi hatthicchpehi, chinnaggni ceva tini khdmi, obhaggobhaggaca
me skhbhaga khdanti, vilni ca pnyni pivmi, ogh ca me uttiassa hatthiniyo kya
upanighasantiyo gacchanti, yannha ekakova gaamh vpakaho vihareyyanti (mahva. 467;
ud. 35) eva paisacikkhitv gamanato mtagoti laddhanmo imasmi arae aya hatthingo
ytha pahya sabbiriypathesu ekakova sukha carati, evampi ekova careyyti attho.
Ekassti pabbajitassa hi pabbajitaklato pahya ekbhvbhiratassa ekakasseva carita seyyo.
Natthi ble sahyatti casla majjhimasla mahsla dasa kathvatthni terasa dhutagaguni
vipassana cattro magg cattri phalni tisso vijj cha abhi amatamahnibbnanti ayahi
sahyat nma. S ble nissya adhigantu na sakkti natthi ble sahyat. Ekoti imin kraena
sabbiriypathesu ekakova careyya, appamattaknipi na ca ppni kayir. Yath so appossukko nirlayo
imasmi arae mtagango icchiticchitahne sukha carati, eva ekakova hutv careyya,
appamattaknipi na ca ppni kareyyti attho. Tasm tumhehi patirpa sahya alabhantehi
ekacrheva bhavitabbanti imamattha dassento satth tesa bhikkhna ima dhammadesana
desesi.
Desanvasne pacasatpi te bhikkh arahatte patihahisti.
Sambahulabhikkhuvatthu sattama.
8. Mravatthu
Atthamhti ima dhammadesana satth himavantapadese araakuikya viharanto mra
rabbha kathesi.
Tasmi kira kle rjno manusse petv rajja krenti. Atha bhagav adhammikarjna rajje
daakaraapite manusse disv kruena eva cintesi sakk nu kho rajja kretu ahana
aghtaya, ajina ajpaya, asoca asocpaya dhammenti, mro ppim ta bhagavato
parivitakka atv samao gotamo sakk nu kho rajja kretunti cintesi, idni rajja kretukmo
bhavissati, rajjaca nmeta pamdahna, ta krente sakk oksa labhitu, gacchmi
usshamassa janessmti cintetv satthra upasakamitv ha kretu, bhante, bhagav rajja,
kretu sugato rajja ahana aghtaya, ajina ajpaya, asoca asocpaya dhammenti. Atha
na satth ki pana me tva, ppima, passasi, ya ma tva eva vadesti vatv bhagavat kho,
bhante, cattro iddhipd subhvit. kakhamno hi bhagav himavanta pabbatarja suvaanti
adhimucceyya, taca suvaameva assa, ahampi kho dhanena dhanakaraya karissmi, tumhe
dhammena rajja kressathti tena vutte
Pabbatassa suvaassa, jtarpassa kevalo;
Dvittva nlamekassa, iti vidv samacare.
Yo dukkhamadakkhi yatonidna,
Kmesu so jantu katha nameyya;
Upadhi viditv sagoti loke,
Tasseva jantu vinayya sikkheti. (sa. ni. 1.156)
Imhi gthhi savejetv ao eva kho, ppima, tava ovdo, ao mama, tay saddhi
dhammasasandan nma natthi, ahahi eva ovadmti vatv im gth abhsi
www.tipitaka.org Vipassana Research Institute
Page 381 sur 448
331. Atthamhi jtamhi sukh sahy,
Tuh sukh y itartarena;
Pua sukha jvitasakhayamhi,
Sabbassa dukkhassa sukha pahna.
332. Sukh matteyyat loke,
Atho petteyyat sukh;
Sukh smaat loke,
Atho brahmaat sukh.
333. Sukha yva jarsla, sukh saddh patihit;
Sukho paya pailbho, ppna akaraa sukhanti.
Tattha atthamhti pabbajitasspi hi cvarakaradike v adhikaraavpasamdike v gihinopi
kasikammdike v balavapakkhasannissitehi abhibhavandike v kicce uppanne ye ta kicca
nipphdetu v vpasametu v sakkonti, evarp sukh sahyti attho. Tuh sukhti yasm pana
gihinopi sakena asantuh sandhiccheddni rabhanti, pabbajitpi nnappakra anesana. Iti te
sukha na vindantiyeva. Tasm y itartarena parittena v vipulena v attano santakena santuhi,
ayameva sukhti attho. Puanti maraakle pana yathjjhsayena pattharitv katapuakammameva
sukha. Sabbassti sakalassapi pana vaadukkhassa pahnasakhta arahattameva imasmi loke
sukha nma.
Matteyyatti mtari samm paipatti. Petteyyatti pitari samm paipatti. Ubhayenapi
mtpitna upahnameva kathita. Mtpitaro hi puttna anupahahanabhva atv attano
santaka bhmiya v nidahanti, paresa v vissajjenti, mtpitaro na upahahantti nesa nindpi
vahati, kyassa bhed gthanirayepi nibbattanti. Ye pana mtpitaro sakkacca upahahanti, te tesa
santaka dhanampi ppuanti, pasasampi labhanti, kyassa bhed sagge nibbattanti. Tasm
ubhayampeta sukhanti vutta. Smaatti pabbajitesu samm paipatti. Brahmaatti
bhitappesu buddhapaccekabuddhasvakesu samm paipattiyeva. Ubhayenapi tesa cathi paccayehi
paijagganabhvo kathito, idampi loke sukha nma kathika.
Slanti maikualarattavatthdayo hi alakr tasmi tasmi vaye hitnayeva sobhanti. Na
daharna alakro mahallakakle, mahallakna v alakro daharakle sobhati, ummattako esa
maeti garahuppdanena pana dosameva janeti. Pacasladasasldibheda pana sla daharasspi
mahallakasspi sabbavayesu sobhatiyeva, aho vatya slavti pasasuppdanena somanassameva
vahati. Tena vutta sukha yva jar slanti. Saddh patihitti lokiyalokuttarato duvidhpi
saddh niccal hutv patihit. Sukho paya pailbhoti lokiyalokuttarapaya pailbho sukho.
Ppna akaraanti setughtavasena pana ppna akaraa imasmi loke sukhanti attho.
Desanvasne bahna devatna dhammbhisamayo ahosti.
Mravatthu ahama.
Ngavaggavaan nihit.
Tevsatimo vaggo.
24. Tahvaggo
1. Kapilamacchavatthu
www.tipitaka.org Vipassana Research Institute
Page 382 sur 448
Manujassti ima dhammadesana satth jetavane viharanto kapilamaccha rabbha kathesi.
Atte kira kassapabhagavato parinibbutakle dve kulabhtaro nikkhamitv svakna santike
pabbajisu. Tesu jeho sgato nma ahosi, kaniho kapilo nma. Mt pana nesa sdhin nma,
kanihabhagin tpan nma. Tpi bhikkhunsu pabbajisu. Eva tesu pabbajitesu ubho bhtaro
cariyupajjhyna vattapaivatta katv viharant ekadivasa, bhante, imasmi ssane kati
dhurnti pucchitv ganthadhura vipassandhuracti dve dhurnti sutv jeho
vipassandhura pressmti paca vassni cariyupajjhyna santike vasitv yva arahatt
kammahna gahetv araa pavisitv vyamanto arahatta ppui. Kaniho aha tva taruo,
vuhakle vipassandhura pressmti ganthadhura pahapetv ti piakni uggahi. Tassa
pariyatti nissya mahparivro, parivra nissya lbho udapdi. So bhusaccamadena matto
lbhatahya abhibhto atipaitamnitya parehi vutta kappiyampi akappiyanti vadeti,
akappiyampi kappiyanti vadeti, svajjampi anavajjanti, anavajjampi svajjanti. So pesalehi
bhikkhhi m, vuso kapila, eva avacti vatv dhammaca vinayaca dassetv ovadiyamnopi
tumhe ki jntha, rittamuhisadistidni vatv khusento vambhento carati. Athassa bhtu
sgatattherasspi bhikkh tamattha rocesu. Sopi na upasakamitv, vuso kapila,
tumhdisnahi sammpaipatti ssanassa yu nma, tasm paipatti pahya kappiydni paibhanto
m eva avacti ovadi. So tassapi vacana ndiyi. Eva santepi thero dvattikkhattu ovaditv
ovda agahanta nya mama vacana karotti atv tena, vuso, payissasi sakena
kammenti vatv pakkmi. Tato pahya na ae pesal bhikkh chaayisu.
So durcro hutv durcraparivuto viharanto ekadivasa uposathagge ptimokkha
uddisissmti bjani dya dhammsane nisditv vattati, vuso, ettha sannipatitna bhikkhna
ptimokkhanti pucchitv ko attho imassa paivacanena dinnenti tuhbhte bhikkh disv, vuso,
dhammo v vinayo v natthi, ptimokkhena sutena v asutena v ko atthoti vatv san vuhahi. Eva
so kassapassa bhagavato pariyattissana osakkpesi. Sgatattheropi tadaheva parinibbyi. Kapilo
yupariyosne avcimhi mahniraye nibbatti. Spissa mt ca bhagin ca tasseva dihnugati pajjitv
pesale bhikkh akkositv paribhsitv tattheva nibbattisu.
Tasmi pana kle pacasat puris gmaghtakdni katv corikya jvant janapadamanussehi
anubaddh palyamn araa pavisitv tattha kici paisaraa apassant aatara raika
bhikkhu disv vanditv paisaraa no, bhante, hothti vadisu. Thero tumhka slasadisa
paisaraa nma natthi, sabbepi pacaslni samdiyathti ha. Te sdhti sampaicchitv slni
samdiyisu. Atha ne thero ovadi idni tumhe slavant, jvitahetupi vo neva sla atikkamitabba,
na manopadoso ktabboti. Te sdhti sampaicchisu. Atha ne janapadamanuss ta hna patv
ito cito ca pariyesamn te core disv sabbe te jvit voropesu. Te kla katv devaloke nibbattisu,
corajehako jehakadevaputto ahosi.
Te anulomapailomavasena eka buddhantara devaloke sasaritv imasmi buddhuppde
svatthinagaradvre pacasatakulike kevaagme nibbattisu. Jehakadevaputto kevaajehakassa
gehe paisandhi gahi, itare itaresu. Eva tesa ekadivaseyeva paisandhigahaaca mtukucchito
nikkhamanaca ahosi. Kevaajehako atthi nu kho imasmi gme aepi drak ajja jtti
pariyespetv tesa jtabhva atv ete mama puttassa sahyak bhavissantti sabbesa
posvanika dpesi. Te sabbepi sahapasukak sahyak hutv anupubbena vayappatt ahesu.
Tesa kevaajehakaputtova yasato ca tejato ca aggapuriso ahosi.
Kapilopi eka buddhantara niraye paccitv vipkvasesena tasmi kle aciravatiy
suvaavao duggandhamukho maccho hutv nibbatti. Athekadivasa te sahyak macche
bandhissmti jldni gahetv nadiy khipisu. Atha nesa antojla so maccho pvisi. Ta disv
sabbe kevaagmavsino uccsaddamakasu putt no pahama macche bandhant
suvaamaccha bandhisu, idni no rj bahudhana dassatti. Tepi kho sahyak maccha nvya
www.tipitaka.org Vipassana Research Institute
Page 383 sur 448
pakkhipitv nva ukkhipitv rao santika agamasu. Rapi ta disvva ki etanti vutte
maccho, devti hasu. Rj suvaavaa maccha disv satth etassa suvaavaakraa
jnissatti maccha ghpetv bhagavato santika agamsi. Macchena mukhe vivaamatteyeva
sakalajetavana ativiya duggandha ahosi. Rj satthra pucchi kasm, bhante, maccho
suvaavao jto, kasm cassa mukhato duggandho vyatti?
Aya, mahrja, kassapabhagavato pvacane kapilo nma bhikkhu ahosi bahussuto mahparivro
lbhatahya abhibhto attano vacana agahantna akkosakaparibhsako, tassa ca bhagavato
ssana osakkpesi, so tena kammena avcimhi nibbattitv vipkvasesena idni maccho hutv jto.
Ya pana so dgharatta buddhavacana vcesi, buddhassa ca gua kathesi, tassa nissandena ima
suvaavaa pailabhi. Ya bhikkhna akkosakaparibhsako ahosi, tenassa mukhato duggandho
vyati. Kathpemi na, mahrjti? Kathpetha, bhanteti. Atha na satth pucchi tvasi
kapiloti? ma, bhante, aha kapiloti. Kuto gatosti? Avcimahnirayato, bhanteti.
Jehabhtiko te sgato kuhi gatoti? Parinibbuto, bhanteti. Mt pana te sdhin kahanti?
Mahniraye nibbatt, bhanteti. Kanihabhagin ca te tpan kahanti? Mahniraye nibbatt,
bhanteti. Idni tva kaha gamissasti? Avcimahnirayameva, bhanteti vatv
vippaisrbhibhto nva ssena paharitv tvadeva kla katv niraye nibbatti. Mahjano saviggo
ahosi lomahahajto.
Atha bhagav tasmi khae sannipatitya parisya cittcra oloketv takhanurpa
dhamma desetu dhammacariya brahmacariya, etadhu vasuttamanti suttanipte (su. ni. 276)
kapilasutta kathetv im gth abhsi
334. Manujassa pamattacrino, tah vahati mluv viya;
So plavat hur hura, phalamicchava vanasmi vnaro.
335. Ya es sahate jamm, tah loke visattik;
Sok tassa pavahanti, abhivahava braa.
336. Yo ceta sahate jammi, taha loke duraccaya;
Sok tamh papatanti, udabinduva pokkhar.
337. Ta vo vadmi bhadda vo, yvantettha samgat;
Tahya mla khaatha, usratthova braa;
M vo naava sotova, mro bhaji punappunanti.
Tattha pamattacrinoti sativossaggalakkhaena pamdena pamattacrissa puggalassa neva jhna
na vipassan na maggaphalni vahanti. Yath pana rukkha sasibbant pariyonandhant tassa
vinsya mluvlat vahati, evamassa cha dvrni nissya punappuna uppajjanato tah vahatti
attho. So plavat hur huranti so tahvasiko puggalo bhave bhave uplavati dhvati. Yath ki viyti?
Phalamicchava vanasmi vnaro, yath rukkhaphala icchanto vnaro vanasmi dhvati, tassa tassa
rukkhassa skha gahti, ta mucitv aa gahti, tampi mucitv aa gahti, skha
alabhitv sannisinnoti vattabbata npajjati, evameva tahvasiko puggalo hur hura dhvanto
rammaa alabhitv tahya apavatta pattoti vattabbata npajjati.
Yanti ya puggala es lmakabhvena jamm vishratya visapupphatya visaphalatya
visaparibhogatya rpdsu visattatya sattatya visattikti sakhya gat chadvrikatah
abhibhavati. Yath nma vassne punappuna vassantena devena abhivaha braatia vahati,
eva tassa puggalassa anto vaamlak sok abhivahantti attho.
Duraccayanti yo pana puggalo eva vuttappakra atikkamitu pajahitu dukkaratya
www.tipitaka.org Vipassana Research Institute
Page 384 sur 448
duraccaya taha sahati abhibhavati, tamh puggal vaamlak sok papatanti. Yath nma
pokkhare padumapatte patita udakabindu na patihti, eva na patihahantti attho.
Ta vo vadmti tena kraena aha tumhe vadmi. Bhadda voti bhadda tumhka hotu, m
aha kapilo viya vinsa ppuathti attho. Mlanti imiss chadvrikatahya arahattamaggaena
mla khaatha. Ki viyti? Usratthova braa, yath usrena atthiko puriso mahantena kudlena
braa khaati, evamass mla khaathti attho. M vo naava sotova, mro bhaji
punappunanti m tumhe nadsote jta naa mahvegena gato nadsoto viya kilesamro
maraamro devaputtamro ca punappuna bhajatti attho.
Desanvasne pacasatpi kevaaputt savega pajjitv dukkhassantakiriya patthayamn
satthu santike pabbajitv na cirasseva dukkhassanta katv satthr saddhi
nejavihrasampattidhammaparibhogena ekaparibhog ahesunti.
Kapilamacchavatthu pahama.
2. Skarapotikvatthu
Yathpi mleti ima dhammadesana satth veuvane viharanto gthaskarapotika rabbha
kathesi.
Ekasmi kira samaye satth rjagaha piya pavisanto eka skarapotika disv sita
ptvksi. Tassa sita karontassa mukhavivaraniggata dantobhsamaala disv nandatthero ko
nu kho, bhante, hetu sitassa ptukammyti sitakraa pucchi. Atha na satth ha passaseta,
nanda, skarapotikanti? ma, bhanteti. Es kakusandhassa bhagavato ssane ekya sanaslya
smant kukku ahosi. S ekassa yogvacarassa vipassankammahna sajjhyantassa
dhammaghosa sutv tato cut rjakule nibbattitv ubbar nma rjadht ahosi. S aparabhge
sarravalajahna pavih puavakarsi disv tattha puavakasaa uppdetv pahama jhna
pailabhi. S tattha yvatyuka hatv tato cut brahmaloke nibbatti. Tato cavitv puna gativasena
lulamn idni skarayoniya nibbatti, ida kraa disv may sita ptukatanti. Ta sutv
nandattherappamukh bhikkh mahanta savega pailabhisu. Satth tesa savega uppdetv
bhavatahya dnava paksento antaravthiya hitakova im gth abhsi
338. Yathpi mle anupaddave dahe,
Chinnopi rukkho punareva rhati;
Evampi tahnusaye anhate,
Nibbattat dukkhamida punappuna.
339. Yassa chattisati sot, manpasavan bhus;
Mahvahanti duddihi, sakapp rganissit.
340. Savanti sabbadhi sot, lat uppajja tihati;
Taca disv lata jta, mla paya chindatha.
341. Saritni sinehitni ca,
Somanassni honti jantuno;
Te stasit sukhesino,
Te ve jtijarpag nar.
342. Tasiya purakkhat paj,
Parisappanti sasova bandhito;
www.tipitaka.org Vipassana Research Institute
Page 385 sur 448
Sayojanasagasattak,
Dukkhamupenti punappuna cirya.
343. Tasiya purakkhat paj,
Parisappanti sasova bandhito;
Tasm tasia vinodaye,
kakhanta virgamattanoti.
Tattha mleti yassa rukkhassa catsu dissu catudh heh ca ujukameva gate pacavidhamle
chedanaphlanapcanavijjhandna kenaci upaddavena anupaddave thirapattatya dahe so rukkho
uparicchinnopi skhna vasena punadeva rhati, evameva chadvrikya tahya anusaye
arahattamaggaena anuhate asamucchinne tasmi tasmi bhave jtidibheda ida dukkha
punappuna nibbattatiyevti attho.
Yassti yassa puggalassa iti ajjhattikasspdya ahrasa tahvicaritni bhirasspdya
ahrasa tahvicaritnti imesa tahvicaritna vasena chattisatiy sotehi samanngat
manpesu rpdsu savati pavattatti manpasavan tah bhus balavat hoti, ta puggala
vipannaatya duddihi punappuna uppajjanato mahantabhvena mah hutv jhna v
vipassana v anissya rganissit sakapp vahantti attho.
Savanti sabbadhi sotti ime tahsot cakkhudvrdna vasena sabbesu rpdsu rammaesu
savanato, sabbpi rpatahpe dhammatahti sabbabhavesu v savanato sabbadhi savanti nma.
Latti palivehanahena sasibbanahena ca lat viyti lat. Uppajja tihatti chahi dvrehi uppajjitv
rpdsu rammaesu tihati. Taca disvti ta pana tahlata etthes tah uppajjamn
uppajjatti jtahnavasena disv. Payti satthena vane jta lata viya maggapaya mle
chindathti attho.
Saritnti anusani paytni. Sinehitnti cvardsu pavattasinehavasena sinehitni ca,
tahsinehamakkhitnti attho. Somanassnti tahvasikassa jantuno evarpni somanassni bhavanti.
Te stasitti te tahvasik puggal stanissit sukhanissit ca hutv sukhesino sukhapariyesino
bhavanti. Te veti ye evarp nar, te jtijarbydhimarani upagacchantiyevti jtijarpag nma honti.
Pajti ime satt tsakaraena tasiti sakhya gatya tahya purakkhat parivrit hutv.
Bandhitoti luddena arae baddho saso viya parisappanti bhyanti. Sayojanasagasattakti
dasavidhena sayojanasagena ceva sattavidhena rgasagdin ca satt baddh tasmi v lagg hutv.
Ciryti cira dghamaddhna punappuna jtidika dukkha upagacchantti attho. Tasmti
yasm tasiya purakkhat palivehit satt, tasm attano virga rgdivigama nibbna patthento
kakamno bhikkhu arahattamaggeneta tasia vinodaye panuditv nharitv chaeyyti attho.
Desanvasne bah sotpattiphaldni ppuisu.
Spi kho skarapotik tato cavitv suvaabhmiya rjakule nibbatti, tato cut brasiya, tato
cut supprakapaane assavijagehe nibbatti, tato cut kvrapaane nvikassa gehe nibbatti, tato cut
anurdhapure issarakulagehe nibbatti, tato cut tasseva dakkhiadisya bhokkantagme sumanassa nma
kuumbikassa dht nmena suman eva hutv nibbatti. Athass pit tasmi gme chaite
dghavpiraha gantv mahmunigme nma vasi. Tattha na duhagmairao amacco
lakuakaatimbaro nma kenacideva karayena gato disv mahanta magala katv dya
mahpuagma gato. Atha na koipabbatamahvihravs mahanuruddhatthero nma tattha
piya caritv tass gehadvre hito disv bhikkhhi saddhi kathesi, vuso, skarapotik nma
lakuakaatimbaramahmattassa bhariyabhva patt, aho acchariyanti. S ta katha sutv
attabhave ugghetv jtissaraa pailabhi. Takhaaeva uppannasaveg smika ycitv
www.tipitaka.org Vipassana Research Institute
Page 386 sur 448
mahantena issariyena pacabalakattherna santike pabbajitv tissamahvihre
mahsatipahnasuttakatha sutv sotpattiphale patihahi. Pacch damiamaddane kate tna
vasanahna bhokkantagmameva gantv tattha vasant kallamahvihre svisopamasuttanta sutv
arahatta ppui.
S parinibbnadivase bhikkhubhikkhunhi pucchit bhikkhunisaghassa sabba ima pavatti
nirantara kathetv sannipatitassa bhikkhusaghassa majjhe maalrmavsin
dhammapadabhakamahtissattherena saddhi sasanditv aha pubbe manussayoniya
nibbattitv tato cut kukku hutv tattha senassa santik ssaccheda patv rjagahe nibbatt,
paribbjiksu pabbajitv pahamajjhnabhmiya nibbattitv tato cut sehikule nibbatt nacirasseva
cavitv skarayoni gantv tato cut suvaabhmi, tato cut brasi, tato cut
supprakapaana, tato cut kvrapaana, tato cut anurdhapura, tato cut bhokkantagmanti
eva samavisame terasa attabhve patv idni ukkahitv pabbajitv arahatta patt, sabbepi
appamdena sampdethti vatv catasso paris savejetv parinibbyti.
Skarapotikvatthu dutiya.
3. Vibbhantabhikkhuvatthu
Yo nibbanathoti ima dhammadesana satth veuvane viharanto eka vibbhantaka bhikkhu
rabbha kathesi.
Eko kira mahkassapattherassa saddhivihriko hutv cattri jhnni uppdetvpi attano mtulassa
suvaakrassa gehe visabhgrammaa disv tattha paibaddhacitto vibbhami. Atha na manuss
alasabhvena kamma ktu anicchanta geh nharisu. So ppamittasasaggena corakammena
jvika kappento vicari. Atha na ekadivasa gahetv pacchbha ghabandhana bandhitv
catukke catukke kashi tent ghtana nayisu. Thero piya caritu pavisanto ta dakkhiena
dvrena nhariyamna disv bandhana sithila kretv pubbe tay paricitakammahna puna
vajjehti ha. So tena ovdena satuppda labhitv puna catutthajjhna nibbattesi. Atha na
ghtana netv ghtessmti sle uttsesu. So na bhyati na santasati. Athassa tasmi tasmi
disbhge hit manuss asisattitomardni vudhni ukkhipitvpi ta asantasantameva disv passatha,
bho, ima purisa, anekasatnahi vudhahatthna purisna majjhe neva chambhati na vedhati, aho
acchariyanti acchariyabbhutajt mahnda naditv rao ta pavatti rocesu. Rj ta kraa
sutv vissajjetha nanti ha. Satthu santikampi gantv tamattha rocayisu. Satth obhsa
pharitv tassa dhamma desento ima gthamha
344. Yo nibbanatho vandhimutto,
Vanamutto vanameva dhvati;
Ta puggalametha passatha,
Mutto bandhanameva dhvatti.
Tassattho yo puggalo gihibhve layasakhta vanatha chaetv pabbajitatya nibbanatho
dibbavihrasakhte tapovane adhimutto gharvsabandhanasakht tahvan mutto hutv puna
gharvsabandhanasakhta tahvanameva dhvati, etha ta puggala passatha, eso
gharvsabandhanato mutto gharvsabandhanameva dhvatti.
Ima pana desana sutv so rjapurisna antare slagge nisinnova udayabbaya pahapetv
tilakkhaa ropetv sakhre sammasanto sotpattiphala patv sampattisukha anubhavanto
vehsa uppatitv kseneva satthu santika gantv satthra vanditv sarjikya parisya majjheyeva
arahatta pputi.
www.tipitaka.org Vipassana Research Institute
Page 387 sur 448
Vibbhantabhikkhuvatthu tatiya.
4. Bandhangravatthu
Na ta dahanti ima dhammadesana satth jetavane viharanto bandhangra rabbha
kathesi.
Ekasmi kira kle bah sandhicchedakapanthaghtakamanussaghtake core netv kosalarao
dassayisu. Te rj andubandhanarajjubandhanasakhalikabandhanehi bandhpesi. Tisamattpi kho
jnapad bhikkh satthra dahukm gantv disv vanditv punadivase svatthi piya carant
bandhangra gantv te core disv piaptapaikkant syanhasamaye tathgata upasakamitv,
bhante, ajja amhehi piya carantehi bandhangre bah cor andubandhandhi baddh
mahdukkha anubhavant dih, te tni bandhanni chinditv palyitu na sakkonti, atthi nu kho,
bhante, tehi bandhanehi thiratara aa bandhana nmti pucchisu. Satth, bhikkhave, ki
bandhanni nmetni, ya paneta dhanadhaaputtadrdsu tahsakhta kilesabandhana, eta
etehi sataguena sahassaguena satasahassaguena thiratara, eva mahantampi paneta
ducchindaniya bandhana porakapait chinditv himavanta pavisitv pabbajisti vatv
atta hari
Atte brasiya brahmadatte rajja krente bodhisatto ekasmi duggatagahapatikule nibbatti.
Tassa vayappattassa pit klamaksi. So bhati katv mtara posesi. Athassa mt anicchamnasseva
eka kuladhtara gehe katv aparabhge klamaksi. Bhariyyapissa kucchiya gabbho patihahi. So
gabbhassa patihitabhva ajnantova, bhadde, tva bhati katv jva, aha pabbajissmti ha.
Smi, nanu gabbho me patihito, mayi vijtya draka disv pabbajissasti ha. So sdhti
sampaicchitv tass vijtakle, bhadde, tva sotthin vijt, idni aha pabbajissmti pucchi.
Atha na s puttassa tva thanapnato apagamanakla gamehti vatv puna gabbha gahi. So
cintesi ima sampaicchpetv gantu na sakk, imiss ancikkhitvva palyitv pabbajissmti.
So tass ancikkhitvva rattibhge uhya palyi. Atha na nagaraguttik aggahesu. So aha, smi,
mtuposako nma, vissajjetha manti attna vissajjpetv ekasmi hne vasitv isipabbajja
pabbajitv abhisampattiyo labhitv jhnakya kanto vihsi. So tattha vasantoyeva evarpampi
nma me ducchindaniya puttadrabandhana kilesabandhana chinnanti ima udna udnesi.
Satth ima atta haritv tena udnita udna paksento im gth abhsi
345. Na ta daha bandhanamhu dhr,
Yadyasa drujapabbajaca;
Srattaratt maikualesu,
Puttesu dresu ca y apekkh.
346. Eta daha bandhanamhu dhr,
Ohrina sithila duppamuca;
Etampi chetvna paribbajanti,
Anapekkhino kmasukha pahyti.
Tattha dhrti buddhdayo paitapuris ya sakhalikasakhta ayas nibbatta yasa,
andubandhanasakhta druja, yaca pabbajatiehi v aehi v vkdhi rajju katv kata
rajjubandhana, ta asidhi chinditu sakkueyyabhvena thiranti na vadantti attho. Srattarattti
sratt hutv ratt, bahalatarargarattti attho. Maikualesti masu ceva kualesu ca,
maivicittesu v kualesu. Eta dahanti ye maikualesu srattaratt, tesa so rgo ca y
puttadresu apekkh tah, eta kilesamaya bandhanaca paitapuris dahanti vadanti. Ohrinanti
kahitv catsu apyesu ptanato avaharati heh haratti ohrina. Sithilanti bandhanahne
www.tipitaka.org Vipassana Research Institute
Page 388 sur 448
chavicammamasni na chindati, lohita na nharati, bandhanabhvampi ajnpetv
thalapathajalapathdsu kammni ktu detti sithila. Duppamucanti lobhavasena hi ekavrampi
uppanna kilesabandhana dahahnato kacchapo viya dummociya hotti duppamuca. Etampi
chetvnti eta dahampi kilesabandhana akhaggena chinditv anapekkhino hutv kmasukha
pahya paribbajanti, pakkamanti pabbajantti attho.
Desanvasne bah sotpattiphaldni ppuisti.
Bandhangravatthu catuttha.
5. Khemthervatthu
Ye rgarattti ima dhammadesana satth veuvane viharanto khema nma rao
bimbisrassa aggamahesi rabbha kathesi.
S kira padumuttarapdamle patthitapatthan ativiya abhirp psdik ahosi. Satth kira
rpassa dosa kathetti sutv pana satthu santika gantu na icchi. Rj tass rpamadamattabhva
atv veuvanavaanpaisayuttni gtni kretv nadna dpesi. Tesa tni gyantna sadda
sutv tass veuvana adihapubba viya asutapubba viya ca ahosi. S katara uyyna sandhya
gyathti pucchitv, dev, tumhka veuvanuyynamevti vutte uyyna gantukm ahosi. Satth
tass gamana atv parisamajjhe nisditv dhamma desentova tlavaa dya attano passe hatv
bjamna abhirpa itthi nimmini. Khem, devpi pavisamnva ta itthi disv cintesi
sammsambuddho rpassa dosa kathetti vadanti, ayacassa santike itth bjayamn hit, nha
imiss kalabhgampi upemi, na may disa itthirpa dihapubba, satthra abhtena
abbhcikkhanti maeti cintetv tathgatassa kathsaddampi anismetv tameva itthi olokayamn
ahsi. Satth tass tasmi rpe uppannabahumnata atv ta rpa pahamavaydivasena dassetv
heh vuttanayeneva pariyosne ahimattvasna katv dassesi. Khem ta disv evarpampi
nmeta rpa muhutteneva khayavaya sampatta, natthi vata imasmi rpe sroti cintesi. Satth
tass cittcra oloketv, kheme, tva imasmi rpe sro atthti cintesi, passa dnissa
asrabhvanti vatv ima gthamha
tura asuci pti, passa kheme samussaya;
Uggharanta paggharanta, blna abhipatthitanti. (apa. ther 2.2.354);
S gthpariyosne sotpattiphale patihahi. Atha na satth, kheme, ime satt rgaratt
dosapaduh mohamh attano tahsota samatikkamitu na sakkonti, tattheva laggantti vatv
dhamma desento ima gthamha
347. Ye rgarattnupatanti sota,
Saya kata makkaakova jla;
Etampi chetvna vajanti dhr,
Anapekkhino sabbadukkha pahyti.
Tattha makkaakova jlanti yath nma makkaako suttajla katv majjhe hne nbhimaale
nipanno pariyante patita paaga v makkhika v vegena gantv vijjhitv tassa rasa pivitv puna
gantv tasmiyeva hne nipajjati, evameva ye satt rgaratt dosapaduh mohamh sayakata
tahsota anupatanti, te ta samatikkamitu na sakkonti, eva duratikkama. Etampi chetvna
vajanti dhrti pait eta bandhana chetv anapekkhino nirlay hutv arahattamaggena
sabbadukkha pahya vajanti, gacchantti attho.
Desanvasne khem arahatte patihahi, mahjanasspi stthik dhammadesan ahosi. Satth
www.tipitaka.org Vipassana Research Institute
Page 389 sur 448
rjna ha mahrja, khemya pabbajitu v parinibbyitu v vaatti. Bhante, pabbjetha
na, ala parinibbnenti. S pabbajitv aggasvik ahosti.
Khemthervatthu pacama.
6. Uggasenavatthu
Muca pureti ima dhammadesana satth veuvane viharanto uggasena rabbha kathesi.
Pacasat kira na savacchare v chamse v patte rjagaha gantv rao sattha samajja
katv bahu hiraasuvaa labhanti, antarantare ukkhepadyna pariyanto natthi. Mahjano
mactimacdsu hatv samajja olokesi. Athek laghikadht vasa abhiruyha tassa upari
parivattitv tassa pariyante kse cakamamn naccati ceva gyati ca. Tasmi samaye uggaseno nma
sehiputto sahyakena saddhi mactimace hito ta oloketv tass hatthapdavikkhepdsu
uppannasineho geha gantv ta labhanto jvissmi, alabhantassa me idheva maraanti
hrpaccheda katv macake nipajji. Mtpithi, tta, ki te rujjatti pucchitopi ta me
naadhtara labhantassa jvita atthi, alabhantassa me idheva maraanti vatv, tta, m eva kari,
aa te amhka kulassa ca bhognaca anurpa kumrika nessmti vuttepi tatheva vatv
nipajji. Athassa pit bahu ycitvpi ta sapetu asakkonto tassa sahya pakkospetv
kahpaasahassa datv ime kahpae gahetv attano dhtara mayha puttassa detti pahii. So
nha kahpae gahetv demi, sace pana so ima alabhitv jvitu na sakkoti, tena hi amhehi
saddhiyeva vicaratu, dassmissa dhtaranti ha. Mtpitaro puttassa tamattha rocesu. So aha
tehi saddhi vicarissmti vatv ycantnampi tesa katha andiyitv nikkhamitv nakassa
santika agamsi. So tassa dhtara datv tena saddhiyeva gmanigamarjadhnsu sippa dassento
vicari.
Spi tena saddhi savsamanvya nacirasseva putta labhitv kpayamn sakaagopakassa
putta, bhaahrakassa putta, kici ajnakassa puttti vadati. Sopi nesa sakaaparivattaka katv
hitahne gona tia harati, sippadassanahne laddhabhaaka ukkhipitv harati. Tadeva kira
sandhya s itth putta kpayamn tath vadati. So attna rabbha tass gyanabhva atv ta
pucchi ma sandhya kathesti? ma, ta sandhyti. Eva sante aha palyissmti. S
ki pana mayha tay palyitena v gatena vti punappuna tadeva gta gyati. S kira attano
rpasampatticeva dhanalbhaca nissya ta kismici na maati. So ki nu kho nissya imiss
aya mnoti cintento sippa nissyti atv hotu, sippa uggahissmti sasura
upasakamitv tassa jnanakasippa uggahitv gmanigamdsu sippa dassento anupubbena
rjagaha gantv ito sattame divase uggaseno sehiputto nagaravsna sippa dassessatti
rocpesi.
Nagaravsino mactimacdayo bandhpetv sattame divase sannipatisu. Sopi sahihattha
vasa abhiruyha tassa matthake ahsi. Ta divasa satth paccsakle loka volokento ta attano
ajlassa anto paviha disv ki nu kho bhavissatti vajjento sve sehiputto sippa
dassessmti vasamatthake hassati, tassa dassanattha mahjano sannipatissati. Tatra aha
catuppadika gtha desessmi, ta sutv caturstiy pasahassna dhammbhisamayo bhavissati,
uggasenopi arahatte patihahissatti asi. Satth punadivase kla sallakkhetv
bhikkhusaghaparivuto rjagaha piya pvisi. Uggasenopi satthari antonagara apaviheyeva
unndanatthya mahjanassa agulisaa datv vasamatthake patihya kseyeva satta vre
parivattitv oruyha vasamatthake ahsi. Tasmi khae satth nagara pavisanto yath ta paris na
oloketi, eva katv attnameva olokpesi. Uggaseno parisa oloketv na ma paris oloketti
domanassappatto ida may savacchare kattabba sippa, satthari nagara pavisante paris ma
anoloketv satthrameva oloketi, mogha vata me sippadassana jtanti cintesi.
www.tipitaka.org Vipassana Research Institute
Page 390 sur 448
Satth tassa citta atv mahmoggallna mantetv gaccha, moggallna, sehiputta vadehi
sippa kira dassetti ha. Thero gantv vasassa heh hito sehiputta mantetv ima
gthamha
Igha passa naaputta, uggasena mahabbala;
Karohi raga parisya, hsayassu mahjananti.
So therassa katha sutv tuhamnaso hutv satth mae mama sippa passitukmoti
vasamatthake hitakova ima gthamha
Igha passa mahpaa, moggallna mahiddhika;
Karomi raga parisya, hsaymi mahjananti.
Evaca pana vatv vasamatthakato vehsa abbhuggantv kseva cuddasakkhattu parivattitv
oruyha vasamatthakeva ahsi. Atha na satth, uggasena, paitena nma
attngatapaccuppannesu khandhesu laya pahya jtidhi muccitu vaatti vatv ima
gthamha
348. Muca pure muca pacchato,
Majjhe muca bhavassa prag;
Sabbattha vimuttamnaso,
Na puna jtijara upehisti.
Tattha muca pureti attesu khandhesu laya nikanti ajjhosna patthana pariyuhna
gha parmsa taha muca. Pacchatoti angatesupi khandhesu laydni muca. Majjheti
paccuppannesupi tni muca. Bhavassa pragti eva sante tividhasspi bhavassa
abhiparipahnabhvansacchikiriyavasena prag pragato hutv khandhadhtuyatandibhede
sabbasakhate vimuttamnaso viharanto puna jtijarmarani na upagacchatti attho.
Desanvasne caturstiy pasahassna dhammbhisamayo ahosi. Sehiputtopi vasamatthake
hitakova saha paisambhidhi arahatta patv vasato oruyha satthu santika gantv
pacapatihitena satthra vanditv pabbajja yci. Atha na satth dakkhiahattha pasretv ehi
bhikkhti ha. So tvadeva ahaparikkhradharo sahivassikatthero viya ahosi. Atha na bhikkh,
vuso uggasena, sahihatthassa te vasassa matthakato otarantassa bhaya nma nhosti pucchitv
natthi me, vuso, bhayanti vutte satthu rocesu, bhante, uggaseno na bhymti vadati, abhta
vatv aa bykarotti. Satth na, bhikkhave, mama puttena uggasenena sadis chinnasayojan
bhikkh bhyanti, na tasantti vatv brhmaavagge ima gthamha
Sabbasayojana chetv, yo ve na paritassati;
Sagtiga visayutta, tamaha brmi brhmaanti. (dha. pa. 397; su. ni. 626);
Desanvasne bahna dhammbhisamayo ahosi. Punekadivasa bhikkh dhammasabhya
katha samuhpesu ki nu kho, vuso, eva arahattpanissayasampannassa bhikkhuno
naadhtara nissya naehi saddhi vicaraakraa, ki arahattpanissayakraanti? Satth
gantv kya nuttha, bhikkhave, etarahi kathya sannisinnti pucchitv imya nmti vutte,
bhikkhave, ubhayampeta imin eva katanti vatv tamattha paksetu atta hari.
Atte kira kassapadasabalassa suvaacetiye kariyamne brasivsino kulaputt bahu
khdanyabhojanya ynakesu ropetv hatthakamma karissmti cetiyahna gacchant
antarmagge eka thera piya pavisanta passisu. Athek kuladht thera oloketv smika
ha smi, ayyo, piya pavisati, ynake ca no bahu khdanya bhojanya, pattamassa hara,
www.tipitaka.org Vipassana Research Institute
Page 391 sur 448
bhikkha dassmti. So ta patta haritv khdanyabhojanyassa pretv therassa hatthe
patihapetv ubhopi patthana karisu, bhante, tumhehi dihadhammasseva bhgino
bhaveyymti. Sopi thero khsavova, tasm olokento tesa patthanya samijjhanabhva atv
sita aksi. Ta disv s itth smika ha amhka, ayyo, sita karoti, eko naakrako
bhavissatti. Smikopiss eva bhavissati, bhaddeti vatv pakkmi. Ida tesa pubbakamma. Te
tattha yvatyuka hatv devaloke nibbattitv tato cavitv s itth naagehe nibbatti, puriso sehigehe.
So eva, bhadde, bhavissatti tass paivacanassa dinnatt naehi saddhi vicari. Khsavattherassa
dinnapiapta nissya arahatta ppui. Spi naadht y me smikassa gati, mayhampi s eva
gatti pabbajitv arahatte patihahti.
Uggasenavatthu chaha.
7. Cadhanuggahapaitavatthu
Vitakkamathitassti ima dhammadesana satth jetavane viharanto cadhanuggahapaita
rabbha kathesi.
Eko kira daharabhikkhu salkagge attano pattasalka gahetv salkaygu dya sanasla
gantv pivi. Tattha udaka alabhitv udakatthya eka ghara agamsi. Tattha ta ek kumrik
disvva uppannasineh, bhante, puna pnyena atthe sati idheva gaccheyythti ha. So tato
pahya yad pnya na labhati, tad tattheva gacchati. Spissa patta gahetv pnya deti. Eva
gacchante kle ygumpi datv punekadivasa tattheva nisdpetv bhatta adsi. Santike cassa
nisditv, bhante, imasmi gehe na kici natthi nma, kevala maya vicaraakamanussameva na
labhmti katha samuhpesi. So kathipheneva tass katha sutv ukkahi. Atha na ekadivasa
gantuk bhikkh disv kasm tva, vuso, kiso uppaupaukajtosti pucchitv ukkahitomhi,
vusoti vutte cariyupajjhyna santika nayisu. Tepi na satthu santika netv tamattha
rocesu. Satth sacca kira tva, bhikkhu, ukkahitosti pucchitv saccanti vutte kasm
tva mdisassa raddhavriyassa buddhassa ssane pabbajitv sotpannoti v sakadgmti v
attna avadpetv ukkahitoti vadpesi, bhriya te kamma katanti vatv ki kra
ukkahitosti pucchi. Bhante, ek ma itth evamhti vutte, bhikkhu, anacchariya eta tass
kiriya. S hi pubbe sakalajambudpe aggadhanuggahapaita pahya tamuhuttadihake ekasmi
sineha uppdetv ta jvitakkhaya ppesti vatv tassatthassa paksanattha bhikkhhi ycito
Atte cadhanuggahapaitakle takkasilya dispmokkhassa cariyassa santike sippa
uggahetv tena tuhena dinna dhtara dya brasi gacchantassa ekasmi aavimukhe
eknapasya kaehi eknapasacore mretv kaesu khesu corajehaka gahetv bhmiya
ptetv, bhadde, asi harti vutte tya takhaa dihacore sineha katv corassa hatthe
asitharu hapetv corena dhanuggahapaitassa mritabhva vikatv corena ca ta dya
gacchantena mampi es aa disv attano smika viya mrpessati, ki me imyti eka nadi
disv orimatre ta hapetv tass bhaaka dya tva idheva hohi, yvha bhaika
uttremti tattheva ta pahya gamanabhvaca vikatv
Sabba bhaa samdya, pra tiosi brhmaa;
Paccgaccha lahu khippa, mampi trehi dnito.
Asanthuta ma cirasanthutena,
Nimni bhot addhuva dhuvena;
Maypi bhot nimineyya aa,
Ito aha dratara gamissa.
Kya eagalgumbe, karoti ahuhsiya;
www.tipitaka.org Vipassana Research Institute
Page 392 sur 448
Naydha nacca v gta v, ta v susamhita;
Anamhikle susoi, ki nu jagghasi sobhane.
Sigla bla dummedha, appapaosi jambuka;
Jno macchaca pesica, kapao viya jhyasi.
Sudassa vajjamaesa, attano pana duddasa;
Jn patica jraca, mae tvaeva jhyasi.
Evameta migarja, yath bhsasi jambuka;
S nnha ito gantv, bhattu hessa vasnug.
Yo hare mattika thla, kasathlampi so hare;
Kataceva tay ppa, punapeva karissasti. (j. 1.5.128-134)
Ima pacakanipte cadhanuggahajtaka vitthretv tad cadhanuggahapaito tva ahosi, s
itth etarahi aya kumrik, siglarpena gantv tass niggahakrako sakko devarj ahamevti
vatv eva s itth tamuhuttadihake ekasmi sinehena sakalajambudpe aggapaita jvit
voropesi, ta itthi rabbha uppanna tava taha chinditv viharhi bhikkhti ta ovaditv
uttarimpi dhamma desento im dve gth abhsi
349. Vitakkamathitassa jantuno,
Tibbargassa subhnupassino;
Bhiyyo tah pavahati,
Esa kho daha karoti bandhana.
350. Vitakkpasame ca yo rato,
Asubha bhvayate sad sato;
Esa kho byanti khiti,
Esa checchati mrabandhananti.
Tattha vitakkamathitassti kmavitakkdhi vitakkehi nimmathitassa. Tibbargassti
bahalargassa. Subhnupassinoti ihrammae subhanimittaghdivasena vissahamnasatya
subhanti anupassantassa. Tahti evarpassa jhndsu ekampi na vahati, atha kho chadvrik
tahyeva bhiyyo vahati. Esa khoti eso puggalo tahbandhana daha suthira karoti.
Vitakkpasameti micchvitakkdna vpasamasakhte dasasu asubhesu pahamajjhne. Sad satoti
yo ettha abhirato hutv nicca upahitasatitya sato ta asubhajhna bhveti. Byanti khitti esa
bhikkhu tsu bhavesu uppajjanaka taha vigatanta karissati. Mrabandhananti eso
tebhmakavaasakhta mrabandhanampi chindissatti attho.
Desanvasne so bhikkhu sotpattiphale patihahi, sampattnampi stthik dhammadesan ahosti.
Cadhanuggahapaitavatthu sattama.
8. Mravatthu
Nihagatoti ima dhammadesana satth jetavane viharanto mra rabbha kathesi.
Ekadivasahi vikle sambahul ther jetavanavihra pavisitv rhulattherassa vasanahna
gantv ta uhpesu. So aattha vasanahna apassanto tathgatassa gandhakuiy pamukhe
nipajji. Tad so yasm arahatta patto avassikova hoti. Mro vasavattibhavane hitoyeva ta
www.tipitaka.org Vipassana Research Institute
Page 393 sur 448
yasmanta gandhakuipamukhe nipanna disv cintesi samaassa gotamassa rujanakaagul
bahi nipanno, saya antogandhakuiya nipanno, aguliy piyamnya sayampi pito bhavissatti.
So mahanta hatthirjavaa abhinimminitv gamma soya therassa matthaka parikkhipitv
mahantena saddena kocanda ravi. Satth gandhakuiya nisinnova tassa mrabhva atv, mra,
tdisna satasahassenpi mama puttassa bhaya uppdetu na sakk. Putto hi me asants vtataho
mahvriyo mahpaoti vatv im gth abhsi
351. Nihagato asants, vtataho anagao;
Acchindi bhavasallni, antimoya samussayo.
352. Vtataho andno, niruttipadakovido;
Akkharna sannipta, ja pubbparni ca;
Sa ve antimasrro,
Mahpao mahpurisoti vuccatti.
Tattha nihagatoti imasmi ssane pabbajitna arahatta niha nma, ta gato pattoti attho.
Asantsti abbhantare rgasantsdna abhvena asantasanako. Acchindi bhavasallnti sabbnipi
bhavagmni sallni acchindi. Samussayoti aya etassa antimo deho.
Andnoti khandhdsu niggahao. Niruttipadakovidoti niruttiyaca sesapadesu cti catsupi
paisambhidsu chekoti attho. Akkharna sannipta, ja pubbparni cti akkharna
sanniptasakhta akkharapiaca jnti, pubbakkharena aparakkhara, aparakkharena
pubbakkharaca jnti. Pubbakkharena aparakkhara jnti nma dimhi payamne
majjhapariyosnesu apayamnesupi imesa akkharna ida majjha, ida pariyosnanti
jnti. Aparakkharena pubbakkhara jnti nma ante payamne dimajjhesu apayamnesu
imesa akkharna ida majjha, aya dti jnti. Majjhe payamnepi imesa akkharna
aya di, aya antoti jnti. Eva mahpao. Sa ve antimasrroti esa koiya hitasarro,
mahantna atthadhammaniruttipaibhnna slakkhandhdnaca parigghikya paya
samanngatatt mahpao, vimuttacittatt khvha, sriputta, mahpurisoti vadmti (sa. ni.
5.377) vacanato vimuttacittatya ca mahpurisoti vuccatti attho.
Desanvasne bah sotpattiphaldni ppuisu. Mropi ppim jnti ma samao gotamoti
tatthevantaradhyti.
Mravatthu ahama.
9. Upakjvakavatthu
Sabbbhibhti ima dhammadesana satth antarmagge upaka jvaka rabbha kathesi.
Ekasmihi samaye satth pattasabbautao bodhimae sattasattha vtinmetv attano
pattacvaramdya dhammacakkapavattanattha brasi sandhya ahrasayojanamagga
paipanno antarmagge upaka jvaka addasa. Sopi satthra disv vippasannni kho te, vuso,
indriyni, parisuddho chavivao pariyodto, kasi tva, vuso, uddissa pabbajito, ko v te satth,
kassa v tva dhamma rocesti pucchi. Athassa satth mayha upajjhyo v cariyo v natthti
vatv ima gthamha
353. Sabbbhibh sabbavidhamasmi,
Sabbesu dhammesu anpalitto;
Sabbajaho tahakkhaye vimutto,
Saya abhiya kamuddiseyyanti.
www.tipitaka.org Vipassana Research Institute
Page 394 sur 448
Tattha sabbbhibhti sabbesa tebhmakadhammna abhibhavanato sabbbhibh. Sabbavidti
viditasabbacatubhmakadhammo. Sabbesu dhammesti sabbesupi tebhmakadhammesu tahdihhi
anpalitto. Sabbajahoti sabbe tebhmakadhamme jahitv hito. Tahakkhaye vimuttoti
tahakkhayante uppdite tahakkhayasakhte arahatte asekhya vimuttiy vimutto. Saya
abhiyti abhieyydibhede dhamme sayameva jnitv. Kamuddiseyyanti aya me upajjhyo v
cariyo vti ka nma uddiseyyanti.
Desanvasne upako jvako tathgatassa vacana nevbhinandi, na paikkosi. Ssa pana cletv
jivha nilletv ekapadikamagga gahetv aatara luddakanivsanahna agamsti.
Upakjvakavatthu navama.
10. Sakkapahavatthu
Sabbadnanti ima dhammadesana satth jetavane viharanto sakka devarjna rabbha
kathesi.
Ekasmihi samaye tvatisadevaloke devat sannipatitv cattro pahe samuhpesu katara
dna nu kho dnesu, kataro raso rasesu, katar rati ratsu jehak, tahakkhayova kasm jehakoti
vuccatti? Te pahe ek devatpi vinicchitu nsakkhi. Eko pana devo eka deva, sopi aparanti
eva aamaa pucchant dasasu cakkavasahassesu dvdasa savaccharni vicarisu. Ettakenpi
klena pahna attha adisv dasasahassacakkavadevat sannipatitv catunna mahrjna
santika gantv ki, tt, mahdevatsanniptoti vutte cattro pahe samuhpetv vinicchitu
asakkont tumhka santika gatamhti. Ki paha nmeta, ttti. Dnarasaratsu katam
dnarasarat nu kho seh, tahakkhayova kasm sehoti ime pahe vinicchitu asakkont
gatamhti. Tt, mayampi imesa atthe na jnma, amhka pana rj janasahassena cintite atthe
cintetv takhaeneva jnti, so amhehi paya ca puena ca visiho, etha, tassa santika gacchmti
tameva devagaa dya sakkassa devarao santika gantv tenpi ki, tt, mahanto
devasanniptoti vutte tamattha rocesu. Tt, imesa pahna attha aopi jnitu na
sakkoti, buddhavisay hete. Satth panetarahi kaha viharatti pucchitv jetavaneti sutv etha,
tassa santika gamissmti devagaena saddhi rattibhge sakala jetavana obhsetv satthra
upasakamitv vanditv ekamanta hito ki, mahrja, mahat devasaghena gatosti vutte,
bhante, devagaena ime nma pah samuhpit, ao imesa attha jnitu samattho nma natthi,
imesa no attha paksethti ha.
Satth sdhu mahrja, may hi pramiyo pretv mahpariccge pariccajitv tumhdisna
kakhacchedanatthameva sabbautaa paividdha, tay pucchitapahesu hi sabbadnna
dhammadna seha, sabbarasna dhammaraso seho, sabbaratna dhammarati seh,
tahakkhayo pana arahatta samppakatt sehoyevti vatv ima gthamha
354. Sabbadna dhammadna jinti,
Sabbarasa dhammaraso jinti;
Sabbarati dhammarati jinti,
Tahakkhayo sabbadukkha jintti.
Tattha sabbadna dhammadnanti sacepi hi cakkavagabbhe yva brahmalok nirantara
katv sannisinnna buddhapaccekabuddhakhsavna kadaligabbhasadisni cvarni dadeyya,
tasmi samgame catuppadikya gthya katnumodanva seh. Tahi dna tass gthya soasi
kala ngghati. Eva dhammassa desanpi vcanampi savanampi mahanta. Yena ca puggalena
bahna ta dhammassavana krita, tasseva nisaso mah. Tathrpya eva parisya
patapiaptassa patte pretv dinnadnatopi sappiteldna patte pretv dinnabhesajjadnatopi
www.tipitaka.org Vipassana Research Institute
Page 395 sur 448
mahvihrasadisna vihrnaca lohapsdasadisnaca psdna anekni satasahassni
kretv dinnasensanadnatopi anthapiikdhi vihre rabbha katapariccgatopi antamaso
catuppadikya gthya anumodanvasenpi pavattita dhammadnameva vara seha. Ki kra?
Evarpni hi puni karont dhamma sutvva karonti, no asutv. Sace hi ime satt dhamma na
sueyyu, uukamatta ygumpi kaacchumatta bhattampi na dadeyyu. Imin kraena
sabbadnehi dhammadnameva seha. Apica hapetv buddhe ca paccekabuddhe ca sakalakappa
deve vassante udakabindni gaetu samatthya paya samanngat sriputtdayopi attano
dhammatya sotpattiphaldni adhigantu nsakkhisu, assajittherdhi kathitadhamma sutv
sotpattiphala sacchikarisu, satthu dhammadesanya svakaprama sacchikarisu. Iminpi
kraena, mahrja, dhammadnameva seha. Tena vutta sabbadna dhammadna
jintti.
Sabbe pana gandharasdayopi ras ukkasato devatna sudhbhojanarasopi sasravae ptetv
dukkhnubhavanasseva paccayo. Yo panesa sattatisabodhipakkhiyadhammasakhto ca
navalokuttaradhammasakhto ca dhammaraso, ayameva sabbarasna seho. Tena vutta
sabbarasa dhammaraso jintti. Ypes
puttaratidhturatidhanaratiitthiratinaccagtavditdiratipabhed ca anekappabhed rat, spi sasravae
ptetv dukkhnubhavanasseva paccayo. Y panes dhamma kathentassa v suantassa v vcentassa
v anto uppajjamn pti udaggabhva janeti, assni pavatteti, lomahasa janeti, sya
sasravaassa anta katv arahattapariyosn hoti. Tasm sabbaratna evarp dhammaratiyeva
seh. Tena vutta sabbarati dhammarati jintti tahakkhayo pana tahya khayante
uppanna arahatta sakalassapi vaadukkhassa abhibhavanato sabbasehameva. Tena vutta
tahakkhayo sabbadukkha jintti.
Eva satthari imiss gthya attha kathenteyeva caturstiy pasahassna dhammbhisamayo
ahosi. Sakkopi satthu dhammakatha sutv satthra vanditv evamha bhante, evajehake nma
dhammadne kimattha amhka patti na dpetha, ito pahya no bhikkhusaghassa kathetv patti
dpetha, bhanteti. Satth tassa vacana sutv bhikkhusagha sanniptetv, bhikkhave, ajjdi
katv mahdhammassavana v pkatikadhammassavana v upanisinnakatha v antamaso
anumodanampi kathetv sabbasattna patti dadeyythti ha.
Sakkapahavatthu dasama.
11. Aputtakasehivatthu
Hananti bhogti ima dhammadesana satth jetavane viharanto aputtakasehi nma rabbha
kathesi.
Tassa kira klakiriya sutv rj pasenadi kosalo aputtaka spateyya kassa pputti
pucchitv raoti sutv sattahi divasehi tassa gehato dhana rjakula abhiharpetv satthu
santika upasakamitv handa kuto nu tva, mahrja, gacchasi divdivassti vutte idha, bhante,
svatthiya sehi, gahapati, klakato, tamaha aputtaka spateyya rjantepura abhiharitv
gacchmti ha. Sabba sutte (sa. ni. 1.130) gatanayeneva veditabba.
So kira suvaaptiy nnaggarasabhojane upante evarpa nma manuss bhujanti, ki
tumhe may saddhi imasmi gehe kei karothti bhojane upahite leudadhi paharitv
palpetv ida manussna bhojananti kajaka bhujati biagadutiya. Vatthaynachattesupi
manpesu upahpitesu te manusse leudadhi paharanto palpetv sni dhreti, jajjararathakena
yti paachattakena dhriyamnenti eva ra rocite satth tassa pubbakamma kathesi.
Bhtapubba so, mahrja, sehi, gahapati, tagarasikhi nma paccekabuddha piaptena
www.tipitaka.org Vipassana Research Institute
Page 396 sur 448
paipdesi. Detha samaassa pianti vatv so uhysan pakkmi. Tasmi kira assaddhe ble
eva vatv pakkante tassa bhariy saddh pasann cirassa vata me imassa mukhato dehti vacana
suta, ajja mama manoratha prent piapta dassmti paccekabuddhassa patta gahetv
patabhojanassa pretv adsi. Sopi nivattamno ta disv ki, samaa, kici te laddhanti patta
gahetv patapiapta disv vippaisr hutv eva cintesi varameta piapta ds v
kammakar v bhujeyyu. Te hi ima bhujitv mayha kamma karissanti, aya pana gantv
bhujitv niddyissati, naho me so piaptoti. So bhtu ca pana ekaputtaka spateyyassa kra
jvit voropesi. So kirassa aguli gahetv vicaranto ida mayha pitusantaka ynaka, aya
tassa gootidni ha. Atha na so sehi idni tvesa eva vadeti, imassa pana vuhippattakle
imasmi gehe bhoge ko rakkhissatti ta araa netv ekasmi gacchamle gvya gahetv
mlakanda viya gva phletv mretv tattheva chaesi. Idamassa pubbakamma. Tena vutta
Ya kho so, mahrja, sehi, gahapati, tagarasikhi paccekabuddha piaptena
paipdesi, tassa kammassa vipkena sattakkhattu sugati sagga loka upapajji, tasseva
kammassa vipkvasesena imissyeva svatthiy sattakkhattu sehitta kresi. Ya kho so,
mahrja, sehi, gahapati, datv pacch vippaisr ahosi varameta piapta ds v
kammakar v bhujeyyunti, tassa kammassa vipkena nssurya bhattabhogya citta
namati, nssurya vatthabhogya, nssurya ynabhogya, nssurna pacanna
kmaguna bhogya citta namati. Ya kho so, mahrja, sehi, gahapati, bhtu ca pana
ekaputta spateyyassa kra jvit voropesi, tassa kammassa vipkena bahni vassasatni
bahni vassasahassni bahni vassasatasahassni niraye paccittha, tasseva kammassa
vipkvasesena ida sattama aputtaka spateyya rjakosa paveseti. Tassa kho pana,
mahrja, sehissa gahapatissa puraca pua parikkha, navaca pua anupacita.
Ajja pana, mahrja, sehi, gahapati, mahroruve niraye paccatti (sa. ni. 1.131).
Rj satthu vacana sutv aho, bhante, bhriya kamma, ettake nma bhoge vijjamne neva
attan paribhuji, na tumhdise buddhe dhuravihre viharante puakamma aksti ha. Satth
evameta, mahrja, dummedhapuggal nma bhoge labhitv nibbna na gavesanti, bhoge nissya
uppannatah panete dgharatta hanatti vatv ima gthamha
355. Hananti bhog dummedha, no ca pragavesino;
Bhogatahya dummedho, hanti aeva attananti.
Tattha no ca pragavesinoti ye pana nibbnapragavesino puggal, na te bhog hananti. Aeva
attananti bhoge nissya uppannya tahya duppao puggalo pare viya attnameva hanatti attho.
Desanvasne bah sotpattiphaldni ppuisti.
Aputtakasehivatthu ekdasama.
12. Akuravatthu
Tiadosnti ima dhammadesana satth paukambalasilya viharanto akura rabbha
kathesi. Vatthu ye jhnappasut dhrti (dha. pa. 181) gthya vitthritameva. Vuttaheta tattha
indaka rabbha. So kira anuruddhattherassa antogma piya pavihassa attano bhata
kaacchumattaka bhikkha dpesi. Tadassa pua akurena dasavassasahassni dvdasayojanika
uddhanapanti katv dinnadnato mahapphalatara jta. Tasm evamha. Eva vutte satth,
akura, dna nma viceyya dtu vaati, eva ta sukhette suvuttabja viya mahapphala hoti.
Tva pana tath nksi, tena te dna na mahapphala jtanti imamattha vibhvento
Viceyya dna dtabba, yattha dinna mahapphala;
www.tipitaka.org Vipassana Research Institute
Page 397 sur 448
Viceyya dna sugatappasattha,
Ye dakkhieyy idha jvaloke;
Etesu dinnni mahapphalni,
Bjni vuttni yathsukhetteti. (pe. va. 329)
Vatv uttarimpi dhamma desento im gth abhsi
356. Tiadosni khettni, rgados aya paj;
Tasm hi vtargesu, dinna hoti mahapphala.
357. Tiadosni khettni, dosados aya paj;
Tasm hi vtadosesu, dinna hoti mahapphala.
358. Tiadosni khettni, mohados aya paj;
Tasm hi vtamohesu, dinna hoti mahapphala.
359. Tiadosni khettni, icchdos aya paj;
Tasm hi vigaticchesu, dinna hoti mahapphalanti.
Tattha tiadosnti smkdni tini uhahantni pubbaparani khettni dsenti, tena tni
na bahuphalni honti. Eva sattnampi anto rgo uppajjanto satte dseti, tena tesu dinna
mahapphala na hoti. Khsavesu dinna pana mahapphala hoti. Tena vutta
Tiadosni khettni, rgados aya paj;
Tasm hi vtargesu, dinna hoti mahapphalanti.
Sesagthsupi eseva nayo.
Desanvasne akuro ca indako ca sotpattiphale patihahisu, sampattnampi stthik
dhammadesan ahosti.
Akuravatthu dvdasama.
Tahvaggavaan nihit.
Catuvsatimo vaggo.
25. Bhikkhuvaggo
1. Pacabhikkhuvatthu
Cakkhun savaroti ima dhammadesana satth jetavane viharanto paca bhikkh rabbha
kathesi.
Tesu kira ekeko cakkhudvrdsu pacasu dvresu ekekameva rakkhi. Athekadivasa sannipatitv
aha durakkha rakkhmi, aha durakkha rakkhmti vivaditv satthra pucchitv
imamattha jnissmti satthra upasakamitv, bhante, maya cakkhudvrdni rakkhant attano
attano rakkhanadvrameva durakkhanti mama, ko nu kho amhesu durakkha rakkhatti
pucchisu. Satth eka bhikkhumpi anosdetv, bhikkhave, sabbni petni durakkhneva, api ca kho
pana tumhe na idneva pacasu hnesu asavut, pubbepi asavut, asavutattyeva ca paitna
www.tipitaka.org Vipassana Research Institute
Page 398 sur 448
ovde avattitv jvitakkhaya ppuitthti vatv kad, bhanteti tehi ycito atte
takkasilajtakassa vatthu vitthretv rakkhasna vasena rjakule jvitakkhaya patte pattbhisekena
mahsattena setacchattassa heh rjsane nisinnena attano sirisampatti oloketv vriya nmeta
sattehi kattabbamevti udnavasena udnita
Kusalpadese dhitiy dahya ca,
Anivattitattbhayabhrutya ca;
Na rakkhasna vasamgamimhase,
Sa sotthibhvo mahat bhayena meti. (j. 1.1.132)
Ima gtha dassetv tadpi tumheva paca jan takkasilya rajjagahaatthya nikkhanta
mahsatta vudhahatth parivretv magga gacchant antarmagge rakkhashi cakkhudvrdivasena
upantesu rprammadsu asavut paitassa ovde avattitv olyant rakkhashi khdit
jvitakkhaya ppuittha. Tesu pana rammaesu susavuto pihito pihito anubandhanti
devavai yakkhini andiyitv sotthin takkasila gantv rajja patto rj ahamevti jtaka
samodhnetv, bhikkhave, bhikkhun nma sabbni dvrni savaritabbni. Etni hi savaranto eva
sabbadukkh pamuccatti vatv dhamma desento im gth abhsi
360. Cakkhun savaro sdhu, sdhu sotena savaro;
Ghnena savaro sdhu, sdhu jivhya savaro.
361. Kyena savaro sdhu, sdhu vcya savaro;
Manas savaro sdhu, sdhu sabbattha savaro;
Sabbattha savuto bhikkhu, sabbadukkh pamuccatti.
Tattha cakkhunti yad hi bhikkhuno cakkhudvre rprammaa pthamgacchati, tad
ihrammae arajjantassa anihrammae adussantassa asamapekkhanena moha anuppdentassa
tasmi dvre savaro thakana pidahana gutti kat nma hoti. Tassa so evarpo cakkhun savaro
sdhu. Esa nayo sotadvrdsupi. Cakkhudvrdsuyeva pana savaro v asavaro v nuppajjati, parato
pana javanavthiya esa labbhati. Tad hi asavaro uppajjanto assaddh akkhanti kosajja
muhasacca aanti akusalavthiya aya pacavidho labbhati. Savaro uppajjanto saddh khanti
vriya sati anti kusalavthiya aya pacavidho labbhati.
Kyena savaroti ettha pana pasdakyopi copanakyopi labbhati. Ubhayampi paneta
kyadvrameva. Tattha pasdadvre savarsavaro kathitova. Copanadvrepi tavatthuk
ptiptaadinndnakmesumicchcr. Tehi pana saddhi akusalavthiya uppajjantehi ta dvra
asavuta hoti, kusalavthiya uppajjantehi ptiptveramaidhi savuta. Sdhu vcyti
etthpi copanavcpi vc. Tya saddhi uppajjantehi musvddhi ta dvra asavuta hoti,
musvdveramaidhi savuta. Manas savaroti etthpi javanamanato aena manena saddhi
abhijjhdayo natthi. Manodvre pana javanakkhae uppajjamnehi abhijjhdhi ta dvra asavuta
hoti, anabhijjhdhi savuta hoti. Sdhu sabbatthti tesu cakkhudvrdsu sabbesupi savaro sdhu.
Ettvat hi aha savaradvrni aha ca asavaradvrni kathitni. Tesu ahasu asavaradvresu hito
bhikkhu sakalavaamlakadukkhato na muccati, savaradvresu pana hito sabbasmpi
vaamlakadukkh muccati. Tena vutta sabbattha savuto bhikkhu, sabbadukkh pamuccatti.
Desanvasne te paca bhikkh sotpattiphale patihahisu, sampattnampi stthik
dhammadesan ahosti.
Pacabhikkhuvatthu pahama.
2. Hasaghtakabhikkhuvatthu
www.tipitaka.org Vipassana Research Institute
Page 399 sur 448
Hatthasayatoti ima dhammadesana satth jetavane viharanto eka hasaghtaka
bhikkhu rabbha kathesi.
Svatthivsino kira dve sahyak bhikkhsu pabbajitv laddhpasampad yebhuyyena ekato
vicaranti. Te ekadivasa aciravati gantv nhatv tape tappamn srayakatha kathent ahasu.
Tasmi khae dve has ksena gacchanti. Atheko daharabhikkhu sakkhara gahetv ekassa
hasapotakassa akkhi paharissmti ha, itaro na sakkhissmti ha. Tihatu imasmi passe
akkhi, parapasse akkhi paharissmti. Idampi na sakkhissasiyevti. Tena hi upadhrehti dutiya
sakkhara gahetv hasassa pacchbhge khipi, haso sakkharasadda sutv nivattitv olokesi. Atha
na itara vaasakkhara gahetv parapasse akkhimhi paharitv orimakkhin nikkhmesi. Haso
viravanto parivattitv tesa pdamleyeva pati. Tattha tattha hit bhikkh disv, vuso, buddhassane
pabbajitv ananucchavika vo kata ptipta karontehti vatv te dya gantv tathgatassa
dassesu.
Satth sacca kira tay bhikkhu ptipto katoti pucchitv sacca, bhanteti vutte
bhikkhu kasm evarpe niyynikassane pabbajitv evamaksi, porakapait anuppanne buddhe
agramajjhe vasamn appamattakesupi hnesu kukkucca karisu, tva pana evarpe buddhassane
pabbajitv kukkuccamattampi na aksti vatv tehi ycito atta hari.
Atte kururahe indapattanagare dhanacaye rajja krente bodhisatto tassa aggamahesiy
kucchismi paisandhi gahetv anupubbena viuta patto takkasilya sippni uggahetv pitar
uparajje patihpito aparabhge pitu accayena rajja patv dasa rjadhamme akopento kurudhamme
vattittha. Kurudhammo nma pacaslni, tni bodhisatto parisuddhni katv rakkhi. Yath ca
bodhisatto, evamassa mt aggamahes kanihabht uparj purohito brhmao rajjughako amacco
srathi sehi doampako mahmatto dovriko nagarasobhin vaadsti evametesu ekdasasu janesu
kurudhamma rakkhantesu kaligarahe dantapuranagare kalige rajja krente tasmi rahe devo na
vassi. Mahsattassa pana ajanasannibho nma magalahatth mahpuo hoti. Rahavsino tasmi
nte devo vassissatti saya rao rocayisu. Rj tassa hatthissa nayanatthya brhmae pahii.
Te gantv mahsatta hatthi ycisu. Satth tesa ycanakraa dassetu ha
Tava saddhaca slaca, viditvna jandhipa;
Vaa ajanavaena, kaligasmi nimimhaseti. (j. 1.3.76)
Ima tikanipte jtaka kathesi. Hatthimhi pana ntepi deve avassante so rj kurudhamma
rakkhati, tenassa rahe devo vassatti saya ya so kurudhamma rakkhati, ta suvaapae
likhitv nethti puna kligo brhmae ca amacce ca pesesi. Tesu gantv ycantesu rjna di
katv sabbepi te attano attano slesu kici kukkuccamatta katv aparisuddha no slanti
paikkhipitvpi na ettvat slabhedo hotti tehi punappuna ycit attano attano slni kathayisu.
Kligo suvaapae likhpetv bhata kurudhamma disvva samdya sdhuka presi. Tassa
rahe devo pvassi, raha khema subhikkha ahosi. Satth ima atta haritv
Gaik uppalava, puo dovriko tad;
Rajjugho ca kaccno, doampako ca kolito.
Sriputto tad seh, anuruddho ca srath;
Brhmao kassapo thero, uparjnandapaito.
Mahes rhulamt, mydev janettik;
Kururj bodhisatto, eva dhretha jtakanti.
Jtaka samodhnetv bhikkhu eva pubbepi pait appamattakepi kukkucce uppanne attano
www.tipitaka.org Vipassana Research Institute
Page 400 sur 448
slabhede saka karisu, tva pana mdisassa buddhassa ssane pabbajitv ptipta karonto
atibhriya kammamaksi, bhikkhun nma hatthehi pdehi vcya ca sayatena bhavitabbanti vatv
ima gthamha
362. Hatthasayato pdasayato,
Vcsayato sayatuttamo;
Ajjhattarato samhito,
Eko santusito tamhu bhikkhunti.
Tattha hatthasayatoti hatthakpandna v hatthena paresa paharadna v abhvena
hatthasayato. Dutiyapadepi eseva nayo. Vcya pana musvddna akaraato vcya sayato.
Sayatuttamoti sayatattabhvo, kyacalanassukkhipanabhamukavikrdna akrakoti attho.
Ajjhattaratoti gocarajjhattasakhtya kammahnabhvanya rato. Samhitoti suhu hapito. Eko
santusitoti ekavihr hutv suhu tusito vipassancrato pahya attano adhigamena tuhamnaso.
Puthujjanakalyakahi di katv sabbepi sekh attano adhigamena santussantti santusit, arah pana
ekantasantusitova. Ta sandhyeta vutta.
Desanvasne bah sotpattiphaldni ppuisti.
Hasaghtakabhikkhuvatthu dutiya.
3. Koklikavatthu
Yo mukhasayatoti ima dhammadesana satth jetavane viharanto koklika rabbha kathesi.
Vatthu atha kho kokliko bhikkhu yena bhagav tenupasakamti sutte (sa. ni. 1.181; su. ni.
koklikasutta; a. ni. 10.89) gatameva. Atthopissa ahakathya vuttanayeneva veditabbo.
Koklike pana padumaniraye uppanne dhammasabhya katha samuhpesu aho kokliko
bhikkhu attano mukha nissya vinsa patto, dve aggasvake akkosantasseva hissa pathav vivara
adsti. Satth gantv kya nuttha, bhikkhave, etarahi kathya sannisinnti pucchitv imya
nmti vutte na, bhikkhave, idneva, pubbepi kokliko bhikkhu attano mukhameva nissya nahoti
vatv tamattha sotukmehi bhikkhhi ycito tassa paksanattha atta hari.
Atte himavantapadese ekasmi sare kacchapo vasati. Dve hasapotak gocarya carant tena
saddhi visssa katv dahavisssik hutv ekadivasa kacchapa pucchisu samma, amhka
himavante cittakapabbatatale kacanaguhya vasanahna, ramaiyo padeso, gacchissasi amhehi
saddhinti. Samma, aha katha gamissmti? Maya ta nessma, sace mukha rakkhitu
sakkhissasti. Rakkhissmi, samm gahetv ma gacchathti. Te sdhti vatv eka daaka
kacchapena aspetv saya tassa ubho koiyo asitv ksa pakkhandisu. Ta tath hasehi
nyamna gmadrak disv dve has kacchapa daena harantti hasu. Kacchapo yadi
ma sahyak nenti, tumhka ettha ki hoti duhaceakti vattukmo hasna sghavegatya
brasinagare rjanivesanassa uparibhga sampattakle dahahnato daaka vissajjetv
ksagae patitv dvedh bhijji. Satth ima atta haritv
Avadh vata attna, kacchapo byhara gira;
Suggahtasmi kahasmi, vcya sakiyvadh.
Etampi disv naravriyaseha,
Vca pamuce kusala ntivela;
Passasi bahubhena, kacchapa byasana gatanti. (j. 1.2.129-130);
www.tipitaka.org Vipassana Research Institute
Page 401 sur 448
Ima dukanipte bahubhijtaka vitthretv, bhikkhave, bhikkhun nma mukhasayatena
samacrin anuddhatena nibbutacittena bhavitabbanti vatv ima gthamha
363. Yo mukhasayato bhikkhu, mantabh anuddhato;
Attha dhammaca dpeti, madhura tassa bhsitanti.
Tattha mukhasayatoti dsacaldayopi tva dujjto, tva dusslotidna avacanatya
mukhena sayato. Mantabhti mant vuccati pa, tya bhaanaslo. Anuddhatoti nibbutacitto.
Attha dhammaca dpetti bhsitatthaceva desandhammaca katheti. Madhuranti evarpassa
bhikkhuno bhsita madhura nma. Yo pana atthameva sampdeti, na pi, piyeva sampdeti, na
attha, ubhaya v pana na sampdeti, tassa bhsita madhura nma na hotti.
Desanvasne bah sotpattiphaldni ppuisti.
Koklikavatthu tatiya.
4. Dhammrmattheravatthu
Dhammrmoti ima dhammadesana satth jetavane viharanto dhammrmatthera rabbha
kathesi.
Satthr kira ito me catumsaccayena parinibbna bhavissatti rocite anekasahass bhikkh
satthra parivretv vicarisu. Tattha puthujjan bhikkh assni sandhretu nsakkhisu,
khsavna dhammasavego uppajji. Sabbepi ki nu kho karissmti vaggabandhanena
vicaranti. Eko pana dhammrmo nma bhikkhu bhikkhna santika na upasakamati. Bhikkhhi
ki, vusoti vuccamno paivacanampi adatv satth kira catumsaccayena parinibbyissati,
ahacamhi avtargo, satthari dharamneyeva vyamitv arahatta ppuissmti ekakova viharanto
satthr desita dhamma vajjeti cinteti anussarati. Bhikkh tathgatassa rocesu bhante,
dhammrmassa tumhesu sinehamattampi natthi, satth kira parinibbyissati, ki nu kho karissmti
amhehi saddhi sammantanamattampi na karotti. Satth ta pakkospetv sacca kira tva eva
karosti pucchi. Sacca, bhanteti. Ki krati? Tumhe kira catumsaccayena
parinibbyissatha, ahacamhi avtargo, tumhesu dharantesuyeva vyamitv arahatta ppuissmti
tumhehi desita dhamma vajjmi cintemi anussarmti.
Satth sdhu sdhti tassa sdhukra datv, bhikkhave, aenpi mayi sinehavantena
bhikkhun nma dhammrmasadiseneva bhavitabba. Na hi mayha mlgandhdhi pja karont
mama pja karonti nma, dhammnudhamma paipajjantyeva pana ma pjenti nmti vatv
ima gthamha
364. Dhammrmo dhammarato, dhamma anuvicintaya;
Dhamma anussara bhikkhu, saddhamm na parihyatti.
Tattha nivsanahena samathavipassandhammo rmo assti dhammrmo. Tasmiyeva
dhamme ratoti dhammarato. Tasseva dhammassa punappuna vicintanatya dhamma
anuvicintaya, ta dhamma vajjento manasikarontoti attho. Anussaranti tameva dhamma
anussaranto. Saddhammti evarpo bhikkhu sattatisabhed bodhipakkhiyadhamm
navavidhalokuttaradhamm ca na parihyatti attho.
Desanvasne so bhikkhu arahatte patihahi, sampattnampi stthik dhammadesan ahosti.
Dhammrmattheravatthu catuttha.
www.tipitaka.org Vipassana Research Institute
Page 402 sur 448
5. Vipakkhasevakabhikkhuvatthu
Salbhanti ima dhammadesana satth veuvane viharanto aatara vipakkhasevaka
bhikkhu rabbha kathesi.
Tassa kireko devadattapakkhiko bhikkhu sahyo ahosi. So ta bhikkhhi saddhi piya caritv
katabhattakicca gacchanta disv kuhi gatosti pucchi. Asukahna nma piya
caritunti. Laddho te piaptoti? ma, laddhoti. Idha amhka mahlbhasakkro, katipha
idheva hohti. So tassa vacanena katipha tattha vasitv sakahnameva agamsi. Atha na bhikkh
aya, bhante, devadattassa uppannalbhasakkra paribhujati, devadattassa pakkhiko esoti
tathgatassa rocesu. Satth ta pakkospetv sacca kira tva evamaksti pucchi. ma,
bhante, aha tattha eka dahara nissya katipha vasi, na ca pana devadattassa laddhi
rocemti. Atha na bhagav kicpi tva laddhi na rocesi, dihadihaknayeva pana laddhi
rocento viya vicarasi. Na tva idneva eva karosi, pubbepi evarpoyevti vatv idni tva, bhante,
amhehi sma diho, pubbe panesa kesa laddhi rocento viya vicari, cikkhatha noti bhikkhhi
ycito atta haritv
Puracorna vaco nisamma,
Mahimukho pothayamanvacr;
Susaatnahi vaco nisamma,
Gajuttamo sabbaguesu ahti. (j. 1.1.26)
Ima mahimukhajtaka vitthretv, bhikkhave, bhikkhun nma sakalbheneva santuhena
bhavitabba, paralbha patthetu na vaati. Paralbha patthentassa hi jhnavipassanmaggaphalesu
ekadhammopi nuppajjati, sakalbhasantuhasseva pana jhndni uppajjantti vatv dhamma desento
im gth abhsi
365. Salbha ntimaeyya, nesa pihaya care;
Aesa pihaya bhikkhu, samdhi ndhigacchati.
366. Appalbhopi ce bhikkhu, salbha ntimaati;
Ta ve dev pasasanti, suddhjvi atanditanti.
Tattha salbhanti attano uppajjanakalbha. Sapadnacrahi parivajjetv anesanya jvika
kappento salbha atimaati heti jigucchati nma. Tasm eva akaraena salbha ntimaeyya.
Aesa pihayanti aesa lbha patthento na careyyti attho. Samdhi ndhigacchatti
aesahi lbha pihayanto tesa cvardikarae ussukka panno bhikkhu appansamdhi v
upacrasamdhi v ndhigacchati. Salbha ntimaatti appalbhopi samno uccancakule
paipiy sapadna caranto bhikkhu salbha ntimaati nma. Ta veti ta evarpa bhikkhu
srajvitatya suddhjvi jaghabala nissya jvitakappanena akustatya atandita dev pasasanti
thomentti attho.
Desanvasne bah sotpattiphaldni ppuisti.
Vipakkhasevakabhikkhuvatthu pacama.
6. Pacaggadyakabrhmaavatthu
Sabbasoti ima dhammadesana satth jetavane viharanto pacaggadyaka nma brhmaa
rabbha kathesi.
www.tipitaka.org Vipassana Research Institute
Page 403 sur 448
So kira sasse khette hitakleyeva khettagga nma deti, khalakle khalagga nma deti,
khalabhaakle khalabhaagga nma deti, ukkhalikakle kumbhagga nma deti, ptiya
vahitakle ptagga nma detti imni paca aggadnni deti, sampattassa adatv nma na bhujati.
Tenassa pacaggadyakotveva nma ahosi. Satth tassa ca brhmaiy cassa tia phalna
upanissaya disv brhmaassa bhojanavelya gantv dvre ahsi. Sopi dvrapamukhe
antogehbhimukho nisditv bhujati, satthra dvre hita na passati. Brhma pana ta
parivisamn satthra disv cintesi aya brhmao pacasu hnesu agga datv bhujati, idni
ca samao gotamo gantv dvre hito. Sace brhmao eta disv attano bhatta haritv dassati,
punapha pacitu na sakkhissmti. S eva aya samaa gotama na passissatti satthu
pihi datv tassa pacchato ta paicchdent onamitv puacanda pin paicchdent viya ahsi.
Tath hit eva ca pana gato nu kho noti satthra ahakkhikena olokesi. Satth tattheva ahsi.
Brhmaassa pana savanabhayena aticchathti na vadeti, osakkitv pana saikameva aticchathti
ha. Satth na gamissmti ssa clesi. Lokagarun buddhena na gamissmti sse clite s
sandhretu asakkont mahhasita hasi. Tasmi khae satth gehbhimukha obhsa muci.
Brhmaopi pihi datv nisinnoyeva brhmaiy hasitasadda sutv chabbanaca rasmna
obhsa oloketv satthra addasa. Buddh hi nma gme v arae v hetusampannna attna
adassetv na pakkamanti. Brhmaopi satthra disv, bhoti nsitomhi tay, rjaputta gantv dvre
hita mayha ancikkhantiy bhriya te kamma katanti vatv ahabhutta bhojanapti dya
satthu santika gantv, bho gotama, aha pacasu hnesu agga datvva bhujmi, ito ca me majjhe
bhinditv ekova bhattakohso bhutto, eko kohso avasiho, paiggahissasi me ida bhattanti.
Satth na me tava ucchihabhattena atthoti avatv, brhmaa, aggampi mayhameva anucchavika,
majjhe bhinditv ahabhuttabhattampi, carimakabhattapiopi mayhameva anucchaviko. Mayahi,
brhmaa, paradattpajvipetasadisti vatv ima gthamha
Yadaggato majjhato sesato v,
Pia labhetha paradattpajv;
Nla thutu nopi nipaccavd,
Ta vpi dhr muni vedayantti. (su. ni. 219);
Brhmao ta sutvva pasannacitto hutv aho acchariya, dpasmiko nma rjaputto na me
tava ucchihabhattena atthoti avatv eva vakkhatti dvre hitakova satthra paha pucchi
bho gotama, tumhe attano svake bhikkhti vadatha, kittvat bhikkhu nma hotti. Satth
katharp nu kho imassa dhammadesan sappyti upadhrento ime dvepi jan
kassapabuddhakle nmarpanti vadantna katha suisu, nmarpa avissajjitvva nesa
dhamma desetu vaatti, brhmaa, nme ca rpe ca arajjanto asajjanto asocanto bhikkhu nma
hotti vatv ima gthamha
367. Sabbaso nmarpasmi, yassa natthi mamyita;
Asat ca na socati, sa ve bhikkhti vuccatti.
Tattha sabbasoti sabbasmimpi vedandna catunna, rpakkhandhassa cti pacanna
khandhna vasena pavatte nmarpe. Mamyitanti yassa ahanti v mamanti v gho natthi. Asat ca
na socatti tasmica nmarpe khayavaya patte mama rpa khape mama via
khanti na socati na vihaati, khayavayadhamma me khanti passati. Sa veti so evarpo
vijjamnepi nmarpe mamyitarahitopi asatpi tena asocanto bhikkhti vuccatti attho.
Desanvasne ubhopi jayampatik angmiphale patihahisu, sampattnampi stthik
dhammadesan ahosti.
Pacaggadyakabrhmaavatthu chaha.
www.tipitaka.org Vipassana Research Institute
Page 404 sur 448
7. Sambahulabhikkhuvatthu
Mettvihrti ima dhammadesana satth jetavane viharanto sambahule bhikkh rabbha
kathesi.
Ekasmihi samaye yasmante mahkaccne avantijanapade kuraraghara nissya pavattapabbate
viharante soo nma koikao upsako therassa dhammakathya pasditv therassa santike
pabbajitukmo therena dukkara kho, soa, yvajva ekabhatta ekaseyya brahmacariyanti
vatv dve vre paikkhittopi pabbajjya ativiya usshajto tatiyavre thera ycitv pabbajitv
appabhikkhukatt dakkhipathe tia vassna accayena laddhpasampado satthra sammukh
dahukmo hutv upajjhya pucchitv tena dinna ssana gahetv anupubbena jetavana gantv
satthra vanditv katapaisanthro satthr ekagandhakuiyayeva anutasensano bahudeva ratti
ajjhokse vthinmetv rattibhge gandhakui pavisitv attano pattasensane ta rattibhga
vtinmetv paccsasamaye satthr ajjhiho soasa ahakavaggikni (su. ni. 772 dayo) sabbneva
sarabhaena abhai. Athassa bhagav sarabhaapariyosne abbhnumodento sdhu sdhu,
bhikkhti sdhukra adsi. Satthr dinnasdhukra sutv bhmahakadev ng supati eva
yva brahmalok ekasdhukrameva ahosi.
Tasmi khae jetavanato vsayojanasatamatthake kuraragharanagare therassa mtu mahupsikya
gehe adhivatth devatpi mahantena saddena sdhukramadsi. Atha na upsik ha ko esa
sdhukra detti? Aha, bhaginti. Kosi tvanti? Tava gehe adhivatth, devatti. Tva ito pubbe
mayha sdhukra adatv ajja kasm desti? Nha tuyha sdhukra dammti. Atha kassa te
sdhukro dinnoti? Tava puttassa koikaassa soattherassti. Ki me puttena katanti? Putto te ajja
satthr saddhi ekagandhakuiya vasitv dhamma desesi, satth tava puttassa dhamma sutv
pasanno sdhukramadsi. Tenassa maypi sdhukro dinno. Sammsambuddhassa hi sdhukra
sampaicchitv bhmahakadeve di katv yva brahmalok ekasdhukrameva jtanti. Ki pana,
smi, mama puttena satthu dhammo kathito, satthr mama puttassa kathitoti? Tava puttena satthu
kathitoti. Eva devatya kathentiyva upsikya pacava pti uppajjitv sakalasarra phari.
Athass etadahosi sace me putto satthr saddhi ekagandhakuiya vasitv satthu dhamma
kathetu sakkhi, mayhampi kathetu sakkhissatiyeva. Puttassa gatakle dhammassavana kretv
dhammakatha suissmti. Soattheropi kho satthr sdhukre dinne aya me upajjhyena
dinnassana rocetu kloti bhagavanta paccantimesu janapadesu vinayadharapacamena gaena
upasampada di katv (mahva. 259) paca vare ycitv katipha satthu santikeyeva vasitv
upajjhya passissmti satthra pucchitv jetavan nikkhamitv anupubbena upajjhyassa
santika agamsi.
Thero punadivase ta dya piya caranto mtu upsikya gehadvra agamsi. Spi putta
disv tuhamnas vanditv sakkacca parivisitv pucchi sacca kira tva, tta, satthr saddhi
ekagandhakuiya vasitv satthu dhammakatha kathesti. Upsike, tuyha kena ida kathitanti?
Tta, imasmi gehe adhivatth devat mahantena saddena sdhukra datv may ko esoti vutte
ahanti vatv evaca evaca kathesi. Ta sutv mayha etadahosi sace me putto satthu
dhammakatha kathesi, mayhampi kathetu sakkhissatti. Atha na ha tta, yato tay satthu
sammukh dhammo kathito, mayhampi kathetu sakkhissasi eva. Asukadivase nma dhammassavana
kretv tava dhamma suissmi, ttti. So adhivsesi. Upsik bhikkhusaghassa dna datv
pja katv puttassa me dhammakatha suissmti ekameva dsi geharakkhika hapetv
sabba parijana dya antonagare dhammassavanatthya krite maape alakatadhammsana
abhiruyha dhamma desentassa puttassa dhammakatha sotu agamsi.
Tasmi pana kle navasat cor tass upsikya gehe otra olokent vicaranti. Tass pana geha
sattahi pkrehi parikkhitta sattadvrakohakayutta, tattha tesu tesu hnesu caasunakhe bandhitv
www.tipitaka.org Vipassana Research Institute
Page 405 sur 448
hapayisu. Antogehe chadanassa udakaptahne pana parikha khaitv tipun prayisu. Ta
div tapena vilna pakkuthita viya tihati, ratti kahina kakkhaa hutv tihati. Tassnantar
mahantni ayasaghakni nirantara bhmiya odahisu. Iti imacrakkha upsikya ca antogehe
hitabhva paicca te cor oksa alabhant ta divasa tass gatabhva atv umaga bhinditv
tipuparikhya ca ayasaghaknaca hehbhgeneva geha pavisitv corajehaka tass santika
pahiisu sace s amhka idha pavihabhva sutv nivattitv gehbhimukh gacchati, asin na
paharitv mrethti. So gantv tass santike ahsi.
Corpi antogehe dpa jletv kahpaagabbhadvra vivarisu. S ds core disv upsikya
santika gantv, ayye, bah cor geha pavisitv kahpaagabbhadvra vivaristi rocesi.
Cor attan dihakahpae harantu, aha mama puttassa dhammakatha sumi, m me dhammassa
antarya kari, geha gacchti ta pahii. Corpi kahpaagabbha tuccha katv rajatagabbha
vivarisu. S punapi gantv tamattha rocesi. Upsikpi cor attan icchita harantu, m me
antarya karti puna ta pahii. Cor rajatagabbhampi tuccha katv suvaagabbha vivarisu.
S punapi gantv upsikya tamattha rocesi. Atha na upsik mantetv, bhoti je tva
anekavra mama santika gat, cor yathrucita harantu, aha mama puttassa dhammakatha
sumi, m me antarya karti may vuttpi mama katha andiyitv punappuna gacchasiyeva.
Sace idni tva gacchissasi, jnissmi te kattabba, gehameva gacchti pahii.
Corajehako tass katha sutv evarpya itthiy santaka harantna asani patitv matthaka
bhindeyyti corna santika gantv sgha upsikya santaka paipkatika karothti ha. Te
kahpaehi kahpaagabbha, rajatasuvaehi rajatasuvaagabbhe puna prayisu. Dhammat
kires, ya dhammo dhammacrina rakkhati. Tenevha
Dhammo have rakkhati dhammacri,
Dhammo sucio sukhamvahti;
Esnisaso dhamme sucie,
Na duggati gacchati dhammacrti. (therag. 303; j. 1.10.102);
Corpi gantv dhammassavanahne ahasu. Theropi dhamma kathetv vibhtya rattiy san
otari. Tasmi khae corajehako upsikya pdamle nipajjitv khamhi me, ayyeti ha. Ki
ida, ttti? Ahahi tumhesu ghta katv tumhe mretukmo ahsinti. Tena hi te, tta,
khammti. Sesacorpi tatheva vatv, tt, khammti vutte hasu ayye, sace no khamatha,
puttassa vo santike amhka pabbajja dpethti. S putta vanditv ha tta, ime cor mama
guesu tumhkaca dhammakathya pasann pabbajja ycanti, pabbjetha neti. Thero sdhti
vatv tehi nivatthavatthna dasni chindpetv tambamattikya rajpetv te pabbjetv slesu
patihpesi. Upasampannakle ca nesa ekekassa visu visu kammahnamadsi. Te navasat
bhikkh visu visu navasatakammahnni gahetv eka pabbata abhiruyha tassa tassa rukkhassa
chyya nisditv samaadhamma karisu.
Satth vsayojanasatamatthake jetavanamahvihre nisinnova te bhikkh oloketv tesa
cariyavasena dhammadesana vavatthpetv obhsa pharitv sammukhe nisditv kathento viya im
gth abhsi
368. Mettvihr yo bhikkhu, pasanno buddhassane;
Adhigacche pada santa, sakhrpasama sukha.
369. Sica bhikkhu ima nva, sitt te lahumessati;
Chetv rgaca dosaca, tato nibbnamehisi.
370. Paca chinde paca jahe, paca cuttari bhvaye;
www.tipitaka.org Vipassana Research Institute
Page 406 sur 448
Pacasagtigo bhikkhu, oghatioti vuccati.
371. Jhya bhikkhu m pamdo,
M te kmague ramessu citta;
M lohagua gil pamatto,
M kand dukkhamidanti dayhamno.
372. Natthi jhna apaassa, pa natthi ajhyato;
Yamhi jhnaca pa ca, sa ve nibbnasantike.
373. Sugra pavihassa, santacittassa bhikkhuno;
Amnus rat hoti, samm dhamma vipassato.
374. Yato yato sammasati, khandhna udayabbaya;
Labhat ptipmojja, amata ta vijnata.
375. Tatryamdi bhavati, idha paassa bhikkhuno;
Indriyagutti santuhi, ptimokkhe ca savaro.
376. Mitte bhajassu kalye, suddhjve atandite;
Paisanthravutyassa, crakusalo siy;
Tato pmojjabahulo, dukkhassanta karissatti.
Tattha mettvihrti mettkammahne kamma karontopi mettvasena tikacatukkajjhne
nibbattetv hitopi mettvihryeva nma. Pasannoti yo pana buddhassane pasanno hoti, pasda
rocetiyevti attho. Pada santanti nibbnasseta nma. Evarpo hi bhikkhu santa kohsa
sabbasakhrna upasantatya sakhrpasama, paramasukhatya sukhanti laddhanma nibbna
adhigacchati, vindatiyevti attho.
Sica bhikkhu ima nvanti bhikkhu ima attabhvasakhta nva micchvitakkodaka
chaento sica. Sitt te lahumessatti yath hi mahsamudde udakasseva bharit nv chiddni
pidahitv udakassa sittatya sitt sallahuk hutv mahsamudde anosditv sgha supaana gacchati,
eva tavpi aya micchvitakkodakabharit attabhvanv cakkhudvrdichiddni savarena
pidahitv uppannassa micchvitakkodakassa sittatya sitt sallahuk sasravae anosditv sgha
nibbna gamissati. Chetvti rgadosabandhanni chinda. Etni hi chinditv arahattappatto tato
aparabhge anupdisesanibbnameva ehisi, gamissasti attho.
Paca chindeti hehapyasamppakni pacorambhgiyasayojanni pde baddharajju puriso
satthena viya hehmaggattayena chindeyya. Paca jaheti uparidevalokasamppakni
pacuddhambhgiyasayojanni puriso gvya baddharajjuka viya arahattamaggena jaheyya
pajaheyya, chindeyyti attho. Paca cuttari bhvayeti uddhambhgiyasayojanna pahnatthya
saddhdni pacindriyni uttari bhveyya. Pacasagtigoti eva sante pacanna
rgadosamohamnadihisagna atikkamanena pacasagtigo bhikkhu oghatioti vuccati, cattro
oghe tioyevti vuccatti attho.
Jhya bhikkhti bhikkhu tva dvinna jhnna vasena jhya ceva, kyakammdsu ca
appamattavihritya m pamajji. Ramessti pacavidhe ca kmague te citta m ramessu. M
lohaguanti sativossaggalakkhaena hi pamdena pamatt niraye tatta lohagua gilanti, tena ta
vadmi m pamatto hutv lohagua gili, m niraye ayhamno dukkhamidanti kandti attho.
Natthi jhnanti jhnuppdikya vymapaya apaassa jhna nma natthi. Pa natthti
www.tipitaka.org Vipassana Research Institute
Page 407 sur 448
ajhyantassa samhito bhikkhu yathbhta jnti passatti vuttalakkha pa natthi. Yamhi
jhnaca pa cti yamhi puggale ida ubhayampi atthi, so nibbnassa santike hitoyevti attho.
Sugra pavihassti kismicideva vivittokse kammahna avijahitv
kammahnamanasikrena nisinnassa. Santacittassti nibbutacittassa. Sammti hetun kraena
dhamma vipassantassa vipassansakht amnus rati ahasampattisakht dibbpi rati hoti
uppajjatti attho.
Yato yato sammasatti ahatisya rammaesu kamma karonto yena yenkrena,
purebhattdsu v klesu yasmi yasmi attan abhirucite kle, abhirucite v kammahne kamma
karonto sammasati. Udayabbayanti pacanna khandhna pacavsatiy lakkhaehi udaya,
pacavsatiy eva ca lakkhaehi vaya. Ptipmojjanti eva khandhna udayabbaya sammasanto
dhammapti dhammapmojjaca labhati. Amatanti ta sappaccaye nmarpe pkae hutv
upahahante uppanna ptipmojja amatanibbnasamppakatt vijnata paitna amatamevti
attho.
Tatryamdi bhavatti tatra aya di, ida pubbahna hoti. Idha paassti imasmi ssane
paitabhikkhuno. Idni ta dti vutta pubbahna dassento indriyagutttidimha.
Catuprisuddhislahi pubbahna nma. Tattha indriyaguttti indriyasavaro. Santuhti
catupaccayasantoso. Tena jvaprisuddhi ceva paccayasannissitaca sla kathita. Ptimokkheti
ptimokkhasakhte jehakasle pariprakrit kathit.
Mitte bhajassu kalyeti vissahakammante apatirpasahye vajjetv sdhujvitya suddhjve
jaghabala nissya jvikakappanya akuste atandite kalyamitte bhajassu, sevassti attho.
Paisanthravutyassti misapaisanthrena ca dhammapaisanthrena ca sampannavuttitya
paisanthravutti assa, paisanthrassa krak bhaveyyti attho. crakusaloti slampi cro,
vattapaivattampi cro. Tattha kusalo siy, cheko bhaveyyti attho. Tato pmojjabahuloti tato
paisanthravuttito ca crakosallato ca uppannena dhammapmojjena pmojjabahulo hutv ta
sakalasspi vaadukkhassa anta karissatti attho.
Eva satthr desitsu imsu gthsu ekamekissya gthya pariyosne ekameka bhikkhusata
nisinnanisinnahneyeva saha paisambhidhi arahatta patv vehsa abbhuggantv sabbepi te
bhikkh kseneva vsayojanasatika kantra atikkamitv tathgatassa suvaavaa sarra
vaent thoment pde vandisti.
Sambahulabhikkhuvatthu sattama.
8. Pacasatabhikkhuvatthu
Vassik viya pupphnti ima dhammadesana satth jetavane viharanto pacasate bhikkh
rabbha kathesi.
Te kira satthu santike kammahna gahetv arae samaadhamma karont ptova pupphitni
vassikapupphni sya vaato muccantni disv pupphna vaehi muccanato maya
pahamatara rgdhi muccissmti vyamisu. Satth te bhikkh oloketv, bhikkhave, bhikkhun
nma vaato muccanapupphena viya dukkhato muccitu vyamitabbamevti vatv gandhakuiya
nisinnova loka pharitv ima gthamha
377. Vassik viya pupphni, maddavni pamucati;
Eva rgaca dosaca, vippamucetha bhikkhavoti.
www.tipitaka.org Vipassana Research Institute
Page 408 sur 448
Tattha vassikti suman. Maddavnti miltni. Ida vutta hoti yath vassik hiyyo
pupphitapupphni punadivase purabhtni mucati, vaato vissajjeti, eva tumhepi rgdayo dose
vippamucethti.
Desanvasne sabbepi te bhikkh arahatte patihahisti.
Pacasatabhikkhuvatthu ahama.
9. Santakyattheravatthu
Santakyoti ima dhammadesana satth jetavane viharanto santakyatthera nma rabbha
kathesi.
Tassa kira hatthapdakukkucca nma nhosi, kyavijambhanarahito santaattabhvova ahosi. So
kira shayonito gato thero. Sh kira ekadivasa gocara gahetv rajatasuvaamaipavaguhna
aatara pavisitv manosiltale haritlacuesu sattha nipajjitv sattame divase uhya
nipannahna oloketv sace naguhassa v kana v hatthapdna v calitatt
manosilharitlacuna vippakiata passanti, na te ida jtiy v gottassa v patirpanti puna
sattha nirhr nipajjanti, cuna pana vippakiabhve asati ida te jtigottna
anucchavikanti say nikkhamitv vijambhitv dis anuviloketv tikkhattu shanda naditv
gocarya pakkamanti. Evarpya shayoniy gato aya bhikkhu. Tassa kyasamcra disv bhikkh
satthu rocesu na no, bhante, santakyattherasadiso bhikkhu dihapubbo. Imassa hi nisinnahne
hatthacalana v pdacalana v kyavijambhit v natthti. Ta sutv satth, bhikkhave,
bhikkhun nma santakyattherena viya kydhi upasanteneva bhavitabbanti vatv ima gthamha
378. Santakyo santavco, santav susamhito;
Vantalokmiso bhikkhu, upasantoti vuccatti.
Tattha santakyoti ptiptdna abhvena santakyo, musvddna abhvena santavco,
abhijjhdna abhvena santav, kydna tiampi suhu samhitatt susamhito, cathi maggehi
lokmisassa vantatya vantalokmiso bhikkhu abbhantare rgdna upasantatya upasantoti vuccatti
attho.
Desanvasne so thero arahatte patihahi, sampattnampi stthik dhammadesan ahosti.
Santakyattheravatthu navama.
10. Nagalakulattheravatthu
Attan codayattnanti ima dhammadesana satth jetavane viharanto nagalakulatthera
rabbha kathesi.
Eko kira duggatamanusso paresa bhati katv jvati, ta eko bhikkhu pilotikakhaanivattha
nagala ukkhipitv gacchanta disv evamha ki pana te eva jvanato pabbajitu na varanti.
Ko ma, bhante, eva jvanta pabbjessatti? Sace pabbajissasi, aha ta pabbjessmti. Sdhu
bhante, sace ma pabbjessatha, pabbajissmti. Atha na so thero jetavana netv sahatthena,
nhpetv make hapetv pabbjetv nivatthapilotikakhaena saddhi nagala makasmyameva
rukkhaskhya happesi. So upasampannaklepi nagalakulattherotveva payi. So buddhna
uppannalbhasakkra nissya jvanto ukkahitv ukkahita vinodetu asakkonto na dni
saddhdeyyni ksyni paridahitv gamissmti ta rukkhamla gantv attanva attna ovadi
ahirika, nillajja, ida nivsetv vibbhamitv bhati katv jvitukmo jtoti. Tasseva attna
www.tipitaka.org Vipassana Research Institute
Page 409 sur 448
ovadantasseva citta tanukabhva gata. So nivattitv puna katiphaccayena ukkahitv
tatheva attna ovadi, punassa citta nivatti. So iminva nhrena ukkahitaukkahitakle tattha
gantv attna ovadi. Atha na bhikkh tattha abhiha gacchanta disv, vuso, nagalatthera
kasm ettha gacchasti pucchisu. So cariyassa santika gacchmi, bhanteti vatv katipheneva
arahatta ppui.
Bhikkh tena saddhi kei karont hasu vuso nagalatthera, tava vicaraamaggo avaajo
viya jto, cariyassa santika na gacchasi maeti. ma, bhante, maya sasagge sati agamimh,
idni pana so sasaggo chinno, tena na gacchmti. Ta sutv bhikkh esa abhta vatv aa
bykarotti satthu tamattha rocesu. Satth ma, bhikkhave, mama putto attanva attna
codetv pabbajitakiccassa matthaka pattoti vatv dhamma desento im gth abhsi
379. Attan codayattna, paimasetha attan;
So attagutto satim, sukha bhikkhu vihhisi.
380. Att hi attano ntho, ko hi ntho paro siy;
Att hi attano gati;
Tasm sayamamattna, assa bhadrava vijoti.
Tattha codayattnanti attanva attna codaya sraya. Paimasethti attanva attna
parivmasatha. Soti so tva, bhikkhu, eva sante attanva guttatya attagutto, upahitasatitya
satim hutv sabbiriypathesu sukha viharissasti attho.
Nthoti avassayo patih. Ko hi ntho paroti yasm parassa attabhve patihya kusala v
katv saggaparyaena magga v bhvetv sacchikataphalena bhavitu na sakk, tasm ko hi nma
paro ntho bhaveyyti attho. Tasmti yasm attva attano gati patih saraa, tasm yath bhadra
assjnya nissya lbha patthayanto vijo tassa visamahnacra pacchinditv divasassa
tikkhattu nahpento bhojento sayameti paijaggati, eva tvampi anuppannassa akusalassa uppda
nivrento satisammosena uppanna akusala pajahanto attna sayama gopaya, eva sante
pahamajjhna di katv lokiyalokuttaravisesa adhigamissasti attho.
Desanvasne bah sotpattiphaldni ppuisti.
Nagalakulattheravatthu dasama.
11. Vakkalittheravatthu
Pmojjabahuloti ima dhammadesana satth veuvane viharanto vakkalitthera rabbha
kathesi.
So kiryasm svatthiya brhmaakule nibbattitv vayappatto piya paviha tathgata
disv satthu sarrasampatti oloketv sarrasampattidassanena atitto evha niccakla tathgata
dahu labhissmti satthu santike pabbajitv yattha hitena sakk dasabala passitu, tattha hito
sajjhyakammahnamanasikrdni pahya satthra olokentova vicarati. Satth tassa aparipka
gamento kici avatv idnissa a paripka gatanti atv ki te, vakkali, imin ptikyena
dihena, yo kho, vakkali, dhamma passati, so ma passati. Yo ma passati, so dhamma passatti
(sa. ni. 3.87) vatv ovadi. So eva ovaditopi satthu dassana pahya neva aattha gantu sakkoti.
Atha na satth nya bhikkhu savega alabhitv bujjhissatti upakahya vasspanyikya
rjagaha gantv vasspanyikadivase apehi, vakkali, apehi, vakkalti pamesi. So na ma satth
lapatti temsa satthu sammukhe htu asakkonto ki mayha jvitena, pabbat attna
ptessmti gijjhaka abhiruhi.
www.tipitaka.org Vipassana Research Institute
Page 410 sur 448
Satth tassa kilamanabhva atv aya bhikkhu mama santik asssa alabhanto
maggaphalna upanissaya nseyyti attna dassetu obhsa muci. Athassa satthu dihaklato
pahya tvamahantopi soko pahyi. Satth sukkhataka oghena prento viya therassa
balavaptipmojja uppdetu ima gthamha
381. Pmojjabahulo bhikkhu, pasanno buddhassane;
Adhigacche pada santa, sakhrpasama sukhanti.
Tassattho pakatiypi pmojjabahulo bhikkhu buddhassane pasda roceti, so eva pasanno
buddhassane santa pada sakhrpasama sukhanti laddhanma nibbna adhigaccheyyti.
Imaca pana gtha vatv satth vakkalittherassa hattha pasretv
Ehi vakkali m bhyi, olokehi tathgata;
Aha ta uddharissmi, pake sannava kujara.
Ehi vakkali m bhyi, olokehi tathgata;
Aha ta mocayissmi, rhuggahava sriya.
Ehi vakkali m bhyi, olokehi tathgata;
Aha ta mocayissmi, rhuggahava candimanti.
Im gth abhsi. So dasabalo me diho, ehti ca avhnampi laddhanti balavapti uppdetv kuto
nu kho gantabbanti gamanamagga apassanto dasabalassa sammukhe kse uppatitv pahamapde
pabbate hiteyeva satthr vuttagth vajjento kseyeva pti vikkhambhetv saha paisambhidhi
arahatta patv tathgata vandamnova otaritv satthu santike ahsi. Atha na satth aparabhge
saddhdhimuttna aggahne hapesti.
Vakkalittheravatthu ekdasama.
12. Sumanasmaeravatthu
Yo haveti ima dhammadesana satth pubbrme viharanto sumanasmaera rabbha kathesi.
Tatrya anupubb kath
Padumuttarabuddhaklasmihi eko kulaputto satthr catuparisamajjhe eka bhikkhu
dibbacakkhukna aggahne hapenta disv ta sampatti patthayamno satthra nimantetv
sattha buddhappamukhassa bhikkhusaghassa mahdna datv, bhante, ahampi angate ekassa
buddhassa ssane dibbacakkhukna aggo bhaveyyanti patthana hapesi. Satth kappasatasahassa
olokento tassa patthanya samijjhanabhva viditv ito kappasatasahassamatthake
gotamabuddhassane dibbacakkhukna aggo anuruddho nma bhavissasti byksi. So ta
bykaraa sutv sve pattabba viya ta sampatti maamno parinibbute satthari bhikkh
dibbacakkhuparikamma pucchitv sattayojanika kacanathpa parikkhipitv anekni
dparukkhasahassni kretv dpapja katv tato cuto devaloke nibbattitv devamanussesu
kappasatasahassni sasaritv imasmi kappe brasiya daliddakule nibbatto sumanasehi
nissya tassa tiahrako hutv jvika kappesi. Annabhrotissa nma ahosi. Sumanasehpi tasmi
nagare niccakla mahdna deti.
Athekadivasa upariho nma paccekabuddho gandhamdane nirodhasampattito vuhya kassa
nu kho ajja anuggaha karissmti cintetv ajja may annabhrassa anuggaha ktu vaati, idni
ca so aavito tia dya geha gamissatti atv pattacvaramdya iddhiy gantv annabhrassa
sammukhe paccuhsi. Annabhro ta tucchapattahattha disv api, bhante, bhikkha labhitthti
www.tipitaka.org Vipassana Research Institute
Page 411 sur 448
pucchitv labhissma mahputi vutte tena hi, bhante, thoka gamethti tiakja
chaetv vegena geha gantv, bhadde, mayha hapitabhgabhatta atthi, natthti bhariya
pucchitv atthi, smti vutte vegena paccgantv paccekabuddhassa patta dya mayha
dtukmatya sati deyyadhammo na hoti, deyyadhamme sati paigghaka na labhmi. Ajja pana me
paigghako ca diho, deyyadhammo ca atthi, lbh vata meti geha gantv bhatta patte
pakkhippetv paccharitv paccekabuddhassa hatthe patihapetv
Imin pana dnena, m me dliddiya ahu;
Natthti vacana nma, m ahosi bhavbhave.
Bhante evarp dujjvit mucceyya, natthti padameva na sueyyanti patthana hapesi.
Paccekabuddho eva hotu mahputi vatv anumodana katv pakkmi.
Sumanasehinopi chatte adhivatth devat aho dna paramadna, uparihe supatihitanti
vatv tikkhattu sdhukramadsi. Atha na sehi ki ma ettaka kla dna dadamna na
passasti ha. Nha tava dna rabbha sdhukra demi, annabhrena pana uparihassa
dinnapiapte pasditv may esa sdhukro pavattitoti. So acchariya vata, bho, aha ettaka
kla dna dadanto devata sdhukra dpetu nsakkhi, annabhro ma nissya jvanto
ekapiapteneva sdhukra dpesi, tassa dne anucchavika katv ta piapta mama santaka
karissmti cintetv ta pakkospetv ajja tay kassaci kici dinnanti pucchi. ma, smi,
uparihapaccekabuddhassa me ajja bhgabhatta dinnanti. Handa, bho, kahpaa gahetv eta
mayha piapta dehti? Na demi, smti. So yva sahassa vahesi, itaro sahassenpi ndsi.
Atha na hotu, bho, yadi piapta na desi, sahassa gahetv patti me dehti ha. So ayyena
saddhi mantetv jnissmti vegena paccekabuddha samppuitv, bhante sumanasehi,
sahassa datv tumhka piapte patti ycati, ki karomti pucchi.
Athassa so upama hari seyyathpi, paita, kulasatike gme ekasmi ghare dpa jleyya,
ses attano telena vai temetv jlpetv gaheyyu, purimapadpassa pabh atthti vattabb
natthti. Atirekatar, bhante, pabh hotti. Evameva paita uukaygu v hotu, kaacchubhikkh v,
attano piapte paresa patti dentassa yattakna deti, tattaka vahati. Tvahi ekameva
piapta adsi, sehissa pana pattiy dinnya dve piapt honti eko tava, eko tassti.
So sdhu, bhanteti ta abhivdetv sehissa santika gantv gaha, smi, pattinti ha. Tena
hi ime kahpae gahti. Nha piapta vikkimi, saddhya te patti dammti. Tva saddhya
desi, ahampi tava gue pjemi, gaha, tta, ito pahya ca pana m sahatth kammamaksi, vthiya
ghara mpetv vasa. Yena ca te attho hoti, sabba mama santik gahhti ha. Nirodh vuhitassa
pana dinnapiapto tadaheva vipka deti. Tasm rjpi ta pavatti sutv annabhra pakkospetv
patti gahetv mahanta bhoga datv tassa sehihna dpesi.
So sumanasehissa sahyako hutv yvajva puni katv tato cuto devaloke nibbattitv
devamanussesu sasaranto imasmi buddhuppde kapilavatthunagare amitodanassa sakkassa gehe
paisandhi gahi, anuruddhotissa nma akasu. So mahnmasakkassa kanihabht, satthu
capitu putto paramasukhumlo mahpuo ahosi. Ekadivasa kira chasu khattiyesu pve lakkha
katv guehi kantesu anuruddho parjito pvna atthya mtu santika pahii. S mahanta
suvaathla pretv pve pesesi. Pve khditv puna kanto parjito tatheva pahii. Eva
tikkhattu pvesu haesu catutthe vre mt idni pv natthti pahii. Tass vacana sutv
natthti padassa asutapubbatya natthipv nma idni bhavissantti saa katv gaccha
natthipve harti pesesi. Athassa mt natthipve kira, ayye, dethti vutte mama puttena natthti
pada na sutapubba, katha nu kho natthibhva jnpeyyanti suvaapti dhovitv aparya
suvaaptiy paikujjitv handa, tta, ima mama puttassa dehti pahii. Tasmi khae
nagaraparigghik devat amhka smin annabhrakle uparihassa paccekabuddhassa
www.tipitaka.org Vipassana Research Institute
Page 412 sur 448
bhgabhatta datv natthti padameva na sueyyanti patthan nma hapit. Sace maya
tamattha atv ajjhupekkheyyma, muddhpi no sattadh phaleyyti cintetv dibbapvehi pti
prayisu. So puriso pti haritv tassa santike hapetv vivari. Tesa gandho sakalanagara phari.
Pvo pana mukhe hapitamattova sattarasaharaisahassni pharitv ahsi.
Anuruddhopi cintesi na ma mae ito pubbe mt piyyati. Na hi me aad tya natthipv
nma pakkapubbti. So gantv mtara evamha amma, nha tava piyoti. Tta, ki vadesi,
mama akkhhipi hadayamasatopi tva piyataroti. Sacha, amma, tava piyo, kasm mama pubbe
evarpe natthipve nma na adsti. S ta purisa pucchi tta, kici ptiya ahosti. ma, ayye,
pvna pti paripu ahosi, na me evarp dihapubbti. S cintesi putto me katapuo,
devathissa dibbapv pahit bhavissantti. Sopi mtara ha amma, na may evarp pv
khditapubb, ito pahya me natthipvameva paceyysti. S tato pahya tena pve
khditukmomhti vuttakle suvaapti dhovitv aya ptiy paikujjitv pahiati, devat pti
prenti. Eva so agramajjhe vasanto natthti padassa attha ajnitv dibbapveyeva paribhuji.
Satthu pana parivrattha kulapaipiy skiyakumresu pabbajantesu mahnmena sakkena,
tta, amhka kul koci pabbajito natthi, tay v pabbajitabba, may vti vutte so ha aha
atisukhumlo pabbajitu na sakkhissmti. Tena hi kammanta uggaha, aha pabbajissmti. Ko esa
kammanto nmti? So hi bhattassa uhnahnampi na jnti, kammanta kimeva jnissati, tasm
evamha. Ekadivasahi anuruddho bhaddiyo kimiloti tayo jan bhatta nma kaha uhtti
mantayisu. Tesu kimilo kohesu uhtti ha. So kirekadivasa vh kohamhi pakkhipante
addasa, tasm kohe bhatta uppajjatti saya evamha. Atha na bhaddiyo tva na jnsti
vatv bhatta nma ukkhaliya uhtti ha. So kirekadivasa ukkhalito bhatta vahente disv
ettheveta uppajjatti saamaksi, tasm evamha. Anuruddho te ubhopi tumhe na jnthti
vatv bhatta nma ratanubbedhamakuya mahsuvaaptiya uhtti ha. Tena kira neva vhi
koent, na bhatta pacant dihapubb, suvaaptiya vahetv purato hapitabhattameva passati,
tasm ptiyayeveta uppajjatti saamaksi, tasm evamha. Eva bhattuhnahnampi
ajnanto mahpuo kulaputto kammante ki jnissati.
So ehi kho te, anuruddha, gharvsattha anussissmi, pahama khetta
kaspetabbantidin nayena bhtar vuttna kammantna apariyantabhva sutv na me
gharvsena atthoti mtara pucchitv bhaddiyapamukhehi pacahi skiyakumrehi saddhi
nikkhamitv anupiyambavane satthra upasakamitv pabbaji. Pabbajitv ca pana sammpaipada
paipanno anupubbena tisso vijj sacchikatv dibbena cakkhun eksane nisinnova hatthatale
hapitamalakni viya sahassalokadhtuyo olokanasamattho hutv
Pubbenivsa jnmi, dibbacakkhu visodhita;
Tevijjo iddhipattomhi, kata buddhassa ssananti. (therag. 332, 562)
Udna udnetv ki nu kho me katv aya sampatti laddhti olokento padumuttarapdamle
patthana hapesinti atv puna sasre sasaranto asukasmi nma kle brasiya
sumanasehi nissya jvanto annabhro nma ahosintipi atv
Annabhro pure si, daliddo tiahrako;
Piapto may dinno, uparihassa tdinoti.
ha. Athassa etadahosi yo so tad may uparihassa dinnapiaptato kahpae datv patti
aggahesi, mama sahyako sumanasehi kaha nu kho so etarahi nibbattoti. Atha na vijhaviya
pabbatapde muanigamo nma atthi, tattha mahmuassa nma upsakassa mahsumano
casumanoti dve putt, tesu so casumano hutv nibbattoti addasa. Disv ca pana cintesi atthi nu
kho tattha mayi gate upakro, natthti. So upadhrento ida addasa so tattha mayi gate
www.tipitaka.org Vipassana Research Institute
Page 413 sur 448
sattavassikova nikkhamitv pabbajissati, khuraggeyeva ca arahatta ppuissatti. Disv ca pana
upakahe antovasse ksena gantv gmadvre otari. Mahmuo pana upsako therassa pubbepi
visssiko eva. So thera piaptakle cvara prupanta disv putta mahsumana ha tta,
ayyo, me anuruddhatthero gato, yvassa ao koci patta na gahti, tvassa gantv patta gaha,
aha sana papessmti. So tath aksi. Upsako thera antonivesane sakkacca parivisitv
temsa vasanatthya paia gahi, theropi adhivsesi.
Atha na ekadivasa paijagganto viya temsa paijaggitv mahpavraya ticvaraceva
guatelatauldni ca haritv therassa pdamle hapetv gahatha, bhanteti ha. Ala, upsaka,
na me imin atthoti. Tena hi, bhante, vassvsikalbho nmesa, gahatha nanti? Na gahmi,
upsakti. Kimattha na gahatha, bhanteti? Mayha santike kappiyakrako smaeropi
natthti. Tena hi, bhante, mama putto mahsumano smaero bhavissatti. Na me, upsaka,
mahsumanenatthoti. Tena hi, bhante, casumana pabbjethti. Thero sdhti sampaicchitv
casumana pabbjesi. So khuraggeyeva arahatta ppui. Thero tena saddhi ahamsamatta
tattheva vasitv satthra passissmti tassa take pucchitv kseneva gantv himavantapadese
araakuikya otari.
Thero pana pakatiypi raddhavriyo, tassa tattha pubbarattpararatta cakamantassa udaravto
samuhahi. Atha na kilantarpa disv smaero pucchi bhante, ki vo rujjatti? Udaravto
me samuhitoti. Aadpi samuhitapubbo, bhanteti? mvusoti. Kena phsuka hoti,
bhanteti? Anotattato pnye laddhe phsuka hoti, vusoti. Tena hi, bhante, harmti.
Sakkhissasi smaerti? ma, bhanteti. Tena hi anotatte pannago nma ngarj ma jnti,
tassa cikkhitv bhesajjatthya eka pnyavraka harti. So sdhti upajjhya vanditv vehsa
abbhuggantv pacayojanasata hna agamsi. Ta divasa pana ngarj nganakaparivuto
udakaka kitukmo hoti. So smaera gacchanta disvva kujjhi, aya muakasamao attano
pdapasu mama matthake okiranto vicarati, anotatte pnyatthya gato bhavissati, na dnissa
pnya dassmti pasayojanika anotattadaha mahptiy ukkhali pidahanto viya phaena
pidahitv nipajji. Smaero ngarjassa kra oloketvva kuddho ayanti atv ima gthamha
Suohi me ngarja, uggateja mahabbala;
Dehi me pnyaghaa, bhesajjatthamhi gatoti.
Ta sutv ngarj ima gthamha
Puratthimasmi disbhge, gag nma mahnad;
Mahsamuddamappeti, tato tva pnya harti.
Ta sutv smaero aya ngarj attano icchya na dassati, aha balakkra katv nubhva
jnpetv ima abhibhavitvva pnya gahissmti cintetv, mahrja, upajjhyo ma
anotattatova pnya harpeti, tenha idameva harissmi, apehi, m ma vrehti vatv ima
gthamha
Itova pnya hssa, iminvamhi atthiko;
Yadi te thmabala atthi, ngarja nivrayti.
Atha na ngarj ha
Smaera sace atthi, tava vikkama porisa;
Abhinandmi te vca, harassu pnya mamti.
Atha na smaero eva, mahrja, harmti vatv yadi sakkonto harhti vutte tena hi
www.tipitaka.org Vipassana Research Institute
Page 414 sur 448
suhu jnassti tikkhattu paia gahetv buddhassanassa nubhva dassetv may
pnya haritu vaatti cintetv ksahadevatna tva santika agamsi. T gantv vanditv
ki, bhanteti vatv ahasu. Etasmi anotattadahapihe pannagangarjena saddhi mama
sagmo bhavissati, tattha gantv jayaparjaya olokethti ha. So eteneva nhrena cattro lokaple
sakkasuymasantusitaparanimmitavasavatt ca upasakamitv tamattha rocesi. Tato para paipiy
yva brahmaloka gantv tattha tattha brahmehi gantv vanditv hitehi ki, bhanteti puho
tamattha rocesi. Eva so asae ca arpibrahmno ca hapetv sabbattha muhutteneva hiitv
rocesi. Tassa vacana sutv sabbpi devat anotattadahapihe niya pakkhittni pihacuni viya
ksa nirantara pretv sannipatisu. Sannipatite devasaghe smaero kse hatv ngarja ha
Suohi me ngarja, uggateja mahabbala;
Dehi me pnyaghaa, bhesajjatthamhi gatoti.
Atha na ngo ha
Smaera sace atthi, tava vikkama porisa;
Abhinandmi te vca, harassu pnya mamti.
So tikkhattu ngarjassa paia gahetv kse hitakova dvdasayojanika brahmattabhva
mpetv ksato oruyha ngarjassa phae akkamitv adhomukha nippesi, tvadeva balavat
purisena akkantaallacamma viya ngarjassa phae akkantamatte ogalitv dabbimatt phaapuak
ahesu. Ngarjassa phaehi muttamuttahnato tlakkhandhapam udakavaiyo uggachisu.
Smaero kseyeva pnyavraka presi. Devasagho sdhukramadsi. Atha ngarj lajjitv
smaerassa kujjhi, jayakusumavanissa akkhni ahesu. So aya ma devasagha sanniptetv
pnya gahetv lajjpesi, eta gahetv mukhe hattha pakkhipitv hadayamasa vssa maddmi,
pde v na gahetv pragagya khipmti vegena anubandhi. Anubandhantopi na ppuitu
nsakkhiyeva. Smaero gantv upajjhyassa hatthe pnya hapetv pivatha, bhanteti ha.
Ngarjpi pacchato gantv, bhante anuruddha, smaero may adinnameva pnya gahetv gato,
m pivitthti ha. Eva kira smaerti. Pivatha, bhante, imin me dinna pnya haanti ha.
Thero khsavasmaerassa muskathana nma natthti atv pnya pivi. Takhaaevassa
bdho paipassambhi. Puna ngo thera ha bhante, smaerenamhi sabba devagaa
sanniptetv lajjpito, ahamassa hadaya v phlessmi, pde v na gahetv pragagya
khipissmti. Mahrja, smaero mahnubhvo, tumhe smaerena saddhi sagmetu na
sakkhissatha, khampetv na gacchathti. So sayampi smaerassa nubhva jntiyeva, lajjya
pana anubandhitv gato. Atha na therassa vacanena khampetv tena saddhi mittasanthava katv
ito pahya anotattaudakena atthe sati tumhka gamanakicca natthi, mayha pahieyytha,
ahameva haritv dassmti vatv pakkmi.
Theropi smaera dya pysi. Satth therassa gamanabhva atv migramtupsde
therassa gamana olokento nisdi. Bhikkhpi thera gacchanta disv paccuggantv pattacvara
paiggahesu. Athekacce smaera ssepi kaesupi bhyampi gahetv sacletv ki, smaera
cakaniha, na ukkahitosti hasu. Satth tesa kiriya disv cintesi bhriya vatimesa
bhikkhna kamma svisa gvya gahant viya smaera gahanti, nssa nubhva jnanti,
ajja may sumanasmaerassa gua pkaa ktu vaatti. Theropi gantv satthra vanditv
nisdi. Satth tena saddhi paisanthra katv nandatthera mantesi nanda,
anotattaudakenamhi pde dhovitukmo, smaerna ghaa datv pnya harpehti. Thero
vihre pacamattni smaerasatni sanniptesi. Tesu sumanasmaero sabbanavako ahosi. Thero
sabbamahallaka smaera ha smaera, satth anokattadahaudakena pde dhovitukmo, ghaa
dya gantv pnya harti. So na sakkomi, bhanteti na icchi. Thero sesepi paipiy pucchi,
tepi tatheva vatv paikkhipisu. Ki panettha khsavasmaer natthti? Atthi, te pana nya
www.tipitaka.org Vipassana Research Institute
Page 415 sur 448
amhka baddho mlpuo, sumanasmaerasseva baddhoti na icchisu, puthujjan pana attano
asamatthatyeva na icchisu. Pariyosne pana sumanassa vre sampatte, smaera, satth
anotattadahaudakena pde dhovitukmo, kua dya kira udaka harti ha. So satthari
harpente harissmti satthra vanditv, bhante, anotattato kira ma udaka hrpethti ha.
ma, sumanti. So viskhya kritesu ghanasuvaakoimesu sensanakuesu eka
sahikuaudakagahanaka mahghaa hatthena gahetv imin me ukkhipitv asake hapitena
attho natthti olambaka katv vehsa abbhuggantv himavantbhimukho pakkhandi.
Ngarj smaera dratova gacchanta disv paccuggantv kua asakena dya,
bhante, tumhe mdise dse vijjamne kasm saya gat, udakenatthe sati kasm ssanamattampi na
pahiathti kuena udaka dya saya ukkhipitv purato hotha, bhante, ahameva harissmti
ha. Tihatha tumhe, mahrja, ahameva sammsambuddhena attoti ngarjna nivattpetv
kua mukhavaiya hatthena gahetv ksengachi. Atha na satth gacchanta oloketv bhikkh
mantesi passatha, bhikkhave, smaerassa lla, kse hasarj viya sobhatti ha. Sopi
pnyaghaa hapetv satthra vanditv ahsi. Atha na satth ha kativassosi tva,
sumanti? Sattavassomhi, bhanteti. Tena hi, sumana, ajja pahya bhikkhu hohti vatv
dyajjaupasampada adsi. Dveyeva kira smaer sattavassik upasampada labhisu ayaca
sumano sopko cti.
Eva tasmi upasampanne dhammasabhya katha samuhpesu, acchariya vuso,
evarpo hi nma daharasmaerassa nubhvo hoti, na no ito pubbe evarpo nubhvo dihapubboti.
Satth gantv kya nuttha, bhikkhave, etarahi kathya sannisinnti pucchitv imya nmti vutte,
bhikkhave, mama ssane daharopi samm paipanno evarpa sampatti labhatiyevti vatv
dhamma desento ima gthamha
382. Yo have daharo bhikkhu, yujati buddhassane;
Soma loka pabhseti, abbh muttova candimti.
Tattha yujatti ghaati vyamati. Pabhsetti so bhikkhu attano arahattamaggaena abbhdhi
mutto candim viya loka khandhdibheda loka obhseti, ekloka karotti attho.
Desanvasne bah sotpattiphaldni ppuisti.
Sumanasmaeravatthu dvdasama.
Bhikkhuvaggavaan nihit.
Pacavsatimo vaggo.
26. Brhmaavaggo
1. Pasdabahulabrhmaavatthu
Chinda sotanti ima dhammadesana satth jetavane viharanto pasdabahula brhmaa
rabbha kathesi.
So kira brhmao bhagavato dhammadesana sutv pasannacitto attano gehe soasamattna
bhikkhna niccabhatta pahapetv bhikkhna gatavelya patta gahetv gacchantu bhonto
arahanto, nisdantu bhonto arahantoti yakici vadanto arahantavdapaisayuttameva vadati. Tesu
puthujjan aya amhesu arahantasati cintayisu, khsav aya no khsavabhva
www.tipitaka.org Vipassana Research Institute
Page 416 sur 448
jntti. Eva te sabbepi kukkuccyant tassa geha ngamisu. So dukkh dummano kinnu
kho, ayy, ngacchantti vihra gantv satthra vanditv tamattha rocesi. Satth bhikkh
mantetv ki eta, bhikkhaveti pucchitv tehi tasmi atthe rocite sdiyatha pana tumhe,
bhikkhave, arahantavdanti ha. Na sdiyma maya, bhanteti. Eva sante manussna eta
pasdabhaa, anpatti, bhikkhave, pasdabhae, api ca kho pana brhmaassa arahantesu
adhimatta pema, tasm tumhehipi tahsota chetv arahattameva pattu yuttanti vatv
dhamma desento ima gthamha
383. Chinda sota parakkamma, kme panuda brhmaa;
Sakhrna khaya atv, akatasi brhmati.
Tattha parakkammti tahsota nma na appamattakena vymena chinditu sakk, tasm
asampayuttena mahantena parakkamena parakkamitv ta sota chinda. Ubhopi kme panuda
nhara. Brhmati khsavna lapanameta. Sakhrnanti pacanna khandhna khaya
jnitv. Akatati eva sante tva suvadsu kenaci akatassa nibbnassa jnanato akata nma
hosti.
Desanvasne bah sotpattiphaldni ppuisti.
Pasdabahulabrhmaavatthu pahama.
2. Sambahulabhikkhuvatthu
Yad dvayesti ima dhammadesana satth jetavane viharanto sambahule bhikkh rabbha
kathesi.
Ekadivasahi tisamatt disvsik bhikkh gantv satthra vanditv nisdisu. Sriputtatthero
tesa arahattassa upanissaya disv satthra upasakamitv hitakova ima paha pucchi
bhante, dve dhammti vuccanti, katame nu kho dve dhammti? Atha na satth dve dhammti kho,
sriputta, samathavipassan vuccantti vatv ima gthamha
384. Yad dvayesu dhammesu, prag hoti brhmao;
Athassa sabbe sayog, attha gacchanti jnatoti.
Tattha yadti yasmi kle dvidh hitesu samathavipassandhammesu abhipragdivasena
aya khsavo prag hoti, athassa vaasmi sayojanasamatth sabbe kmayogdayo sayog
eva jnantassa attha parikkhaya gacchantti attho.
Desanvasne sabbepi te bhikkh arahatte patihahisti.
Sambahulabhikkhuvatthu dutiya.
3. Mravatthu
Yassa pranti ima dhammadesana satth jetavane viharanto mra rabbha kathesi.
So kirekasmi divase aataro puriso viya hutv satthra upasakamitv pucchi bhante,
pra pranti vuccati, kinnu kho eta pra nmti. Satth mro ayanti viditv, ppima, ki
tava prena, tahi vtargehi pattabbanti vatv ima gthamha
www.tipitaka.org Vipassana Research Institute
Page 417 sur 448
385. Yassa pra apra v, prpra na vijjati;
Vtaddara visayutta, tamaha brmi brhmaanti.
Tattha pranti ajjhattikni cha yatanni. Apranti bhirni cha yatanni. Prpranti
tadubhaya. Na vijjatti yassa sabbampeta ahanti v mamanti v gahabhvena natthi, ta
kilesadarathna vigamena vtaddara sabbakilesehi visayutta aha brhmaa vadmti
attho.
Desanvasne bah sotpattiphaldni ppuisti.
Mravatthu tatiya.
4. Aatarabrhmaavatthu
Jhyinti ima dhammadesana satth jetavane viharanto aatara brhmaa rabbha kathesi.
So kira cintesi satth attano svake, brhmati vadati, ahacamhi jtigottena brhmao,
mampi nu kho eva vattu vaatti. So satthra upasakamitv tamattha pucchi. Satth nha
jtigottamattena brhmaa vadmi, uttamattha arahatta anuppattameva paneva vadmti vatv
ima gthamha
386. Jhyi virajamsna, katakiccamansava;
Uttamatthamanuppatta, tamaha brmi brhmaanti.
Tattha jhyinti duvidhena jhnena jhyanta kmarajena viraja vane ekakamsna cathi
maggehi soasanna kiccna katatt katakicca savna abhvena ansava uttamattha
arahatta anuppatta aha brhmaa vadmti attho.
Desanvasne so brhmao sotpattiphale patihahi, sampattnampi stthik dhammadesan
ahosti.
Aatarabrhmaavatthu catuttha.
5. nandattheravatthu
Div tapatti ima dhammadesana satth migramtupsde viharanto nandatthera rabbha
kathesi.
Pasenadi kosalo kira mahpavraya sabbbharaapaimaito gandhamldni dya vihra
agamsi. Tasmi khae kudyitthero jhna sampajjitv parisapariyante nisinno hoti, nmameva
panasseta, sarra suvaavaa. Tasmi pana khae cando uggacchati, sriyo atthameti.
nandatthero atthamentassa ca sriyassa uggacchantassa ca candassa obhsa olokento rao
sarrobhsa therassa sarrobhsa tathgatassa ca sarrobhsa olokesi. Tattha sabbobhse
atikkamitv satthva virocati. Thero satthra vanditv, bhante, ajja mama ime obhse olokentassa
tumhkameva obhso ruccati. Tumhkahi sarra sabbobhse atikkamitv virocatti ha. Atha na
satth, nanda, sriyo nma div virocati, cando ratti, rj alakatakleyeva, khsave
gaasagaika pahya antosampattiyayeva virocati, buddh pana rattimpi divpi pacavidhena
tejena virocantti vatv ima gthamha
387. Div tapati dicco, rattimbhti candim;
Sannaddho khattiyo tapati, jhy tapati brhmao;
www.tipitaka.org Vipassana Research Institute
Page 418 sur 448
Atha sabbamahoratti, buddho tapati tejasti.
Tattha div tapatti div virocati, ratti panassa gatamaggopi na payati. Candimti candopi
abbhdhi vimutto rattimeva virocati, no div. Sannaddhoti suvaamaivicittehi sabbbharaehi
paimaito caturaginiy senya parikkhittova rj virocati, na atakavesena hito. Jhyti khsavo
pana gaa vinodetv jhyantova virocati. Tejasti sammsambuddho pana slatejena dusslyateja,
guatejena nigguateja, patejena duppaateja, puatejena apuateja, dhammatejena
adhammateja pariydiyitv imin pacavidhena tejas niccaklameva virocatti attho.
Desanvasne bah sotpattiphaldni ppuisti.
nandattheravatthu pacama.
6. Aatarabrhmaapabbajitavatthu
Bhitappoti ima dhammadesana satth jetavane viharanto aatara brhmaapabbajita
rabbha kathesi.
Eko kira brhmao bhirakapabbajjya pabbajitv samao gotamo attano svake pabbajitti
vadati, ahacamhi pabbajito, mampi kho eva vattu vaatti cintetv satthra upasakamitv
etamattha pucchi. Satth nha ettakena pabbajitoti vadmi, kilesamalna pana pabbjitatt
pabbajito nma hotti vatv ima gthamha
388. Bhitappoti brhmao, samacariy samaoti vuccati;
Pabbjayamattano mala, tasm pabbajitoti vuccatti.
Tattha samacariyti sabbkusalni sametv caraena. Tasmti yasm bhitappatya brhmao,
akusalni sametv caraena samaoti vuccati, tasm yo attano rgdimala pabbjayanto vinodento
carati, sopi tena pabbjanena pabbajitoti vuccatti attho.
Desanvasne so brhmaapabbajito sotpattiphale patihahi, sampattnampi stthik
dhammadesan ahosti.
Aatarabrhmaapabbajitavatthu chaha.
7. Sriputtattheravatthu
Na brhmaassti ima dhammadesana satth jetavane viharanto sriputtatthera rabbha
kathesi.
Ekasmi kira hne sambahul manuss aho amhka, ayyo, khantibalena samanngato, aesu
akkosantesu v paharantesu v kopamattampi natthti therassa gue kathayisu. Atheko
micchdihiko brhmao ko esa na kujjhatti pucchi. Amhka theroti. Na kujjhpento na
bhavissatti? Nattheta, brhmati. Tena hi aha na kujjhpessmti? Sace sakkosi,
kujjhpehti. So hotu, jnissmissa kattabbanti thera bhikkhya paviha disv pacchbhgena
gantv pihimajjhe mahanta pippahramadsi. Thero ki nmetanti anoloketvva gato.
Brhmaassa sakalasarre ho uppajji. So aho guasampanno, ayyoti therassa pdamle nipajjitv
khamatha me, bhanteti vatv ki etanti ca vutte aha vmasanatthya tumhe paharinti ha.
Hotu khammi teti. Sace me, bhante, khamatha, mama geheyeva nisditv bhikkha gahathti
therassa patta gahi, theropi patta adsi. Brhmao thera geha netv parivisi.
www.tipitaka.org Vipassana Research Institute
Page 419 sur 448
Manuss kujjhitv imin amhka nirapardho ayyo pahao, daenapissa mokkho natthi,
ettheva na mressmti leudadihatth brhmaassa gehadvre ahasu. Thero uhya
gacchanto brhmaassa hatthe patta adsi. Manuss ta therena saddhi gacchanta disv, bhante,
tumhka patta gahetv brhmaa nivattethti hasu. Ki eta upsakti? Brhmaena tumhe
paha, mayamassa kattabba jnissmti. Ki pana tumhe imin paha, udhu ahanti? Tumhe,
bhanteti. Ma esa paharitv khampesi, gacchatha tumheti manusse uyyojetv brhmaa
nivattpetv thero vihrameva gato. Bhikkh ujjhyisu ki nmeta sriputtatthero yena
brhmaena pahao, tasseva gehe nisditv bhikkha gahetv gato. Therassa pahaaklato pahya
idni so kassa lajjissati, avasese pothento vicarissatti. Satth gantv kya nuttha, bhikkhave, etarahi
kathya sannisinnti pucchitv imya nmti vutte, bhikkhave, brhmao brhmaa paharanto
nma natthi, gihibrhmaena pana samaabrhmao pahao bhavissati, kodho nmesa angmimaggena
samugghta gacchatti vatv dhamma desento im gth abhsi
389. Na brhmaassa pahareyya, nssa mucetha brhmao;
Dh brhmaassa hantra, tato dh yassa mucati.
390. Na brhmaassetadakici seyyo, yad nisedho manaso piyehi;
Yato yato hisamano nivattati, tato tato sammatimeva dukkhanti.
Tattha pahareyyti khsavabrhmaohamasmti jnanto khsavassa v aatarassa v
jtibrhmaassa na pahareyya. Nssa mucethti sopi pahao khsavabrhmao assa paharitv
hitassa vera na mucetha, tasmi kopa na kareyyti attho. Dh brhmaassti
khsavabrhmaassa hantra garahmi. Tato dhti yo pana ta paharanta paipaharanto tassa
upari vera mucati, ta tatopi garahmiyeva.
Etadakici seyyoti ya khsavassa akkosanta v apaccakkosana, paharanta v
appaipaharaa, eta tassa khsavabrhmaassa na kici seyyo, appamattaka seyyo na hoti,
adhimattameva seyyoti attho. Yad nisedho manaso piyehti kodhanassa hi kodhuppdova manaso
piyo nma. Kodho hi panesa mtpitsupi buddhdsupi aparajjhati. Tasm yo assa tehi manaso nisedho
kodhavasena uppajjamnassa cittassa niggaho, eta na kici seyyoti attho. Hisamanoti kodhamano.
So tassa yato yato vatthuto angmimaggena samugghta gacchanto nivattati. Tato tatoti tato tato
vatthuto sakalampi vaadukkha nivattatiyevti attho.
Desanvasne bah sotpattiphaldni ppuisti.
Sriputtattheravatthu sattama.
8. Mahpajpatigotamvatthu
Yassa kyena vcyti ima dhammadesana satth jetavane viharanto mahpajpati gotami
rabbha kathesi.
Bhagavat hi anuppanne vatthusmi paatte aha garudhamme maanakajtiyo puriso
surabhipupphadma viya siras sampaicchitv saparivr mahpajpati gotam upasampada labhi,
ao tass upajjhyo v cariyo v natthi. Eva laddhpasampada theri rabbha aparena samayena
katha samuhpesu mahpajpatiy gotamiy cariyupajjhy na payanti, sahattheneva
ksyni gahti. Evaca pana vatv bhikkhuniyo kukkuccyantiyo tya saddhi neva uposatha na
pavraa karonti, t gantv tathgatassapi tamattha rocesu. Satth tsa katha sutv may
mahpajpatiy gotamiy aha garudhamm dinn, ahamevasscariyo, ahameva upajjhyo.
Kyaduccaritdivirahitesu khsavesu kukkucca nma na ktabbanti vatv dhamma desento ima
gthamha
www.tipitaka.org Vipassana Research Institute
Page 420 sur 448
391. Yassa kyena vcya, manas natthi dukkaa;
Savuta thi hnehi, tamaha brmi brhmaanti.
Tattha dukkaanti svajja dukkhudraya apyasavattanika kamma. Thi hnehti etehi
kydhi thi kraehi kyaduccaritdipavesanivraatthya dvra pihita, ta aha brhmaa
vadmti attho.
Desanvasne bah sotpattiphaldni ppuisti.
Mahpajpatigotamvatthu ahama.
9. Sriputtattheravatthu
Yamhti ima dhammadesana satth jetavane viharanto sriputtatthera rabbha kathesi.
So kiryasm assajittherassa santike dhamma sutv sotpattiphala pattaklato pahya yassa
disya thero vasatti suti, tato ajali paggayha tatova ssa katv nipajjati. Bhikkh
micchdihiko sriputto, ajjpi dis namassamno vicaratti tamattha tathgatassa rocesu. Satth
thera pakkospetv sacca kira tva, sriputta, dis namassanto vicarasti pucchitv, bhante,
mama dis namassanabhva v anamassanabhva v tumheva jnthti vutte na, bhikkhave,
sriputto dis namassati, assajittherassa pana santik dhamma sutv sotpattiphala pattatya attano
cariya namassati. Yahi cariya nissya bhikkhu dhamma vijnti, tena so brhmaena aggi viya
sakkacca namassitabboyevti vatv dhamma desento ima gthamha
392. Yamh dhamma vijneyya, sammsambuddhadesita;
Sakkacca ta namasseyya, aggihuttava brhmaoti.
Tattha aggihuttavti yath brhmao aggihutta samm paricaraena ceva ajalikammdhi ca
sakkacca namassati, eva yamh cariy tathgatapavedita dhamma vijneyya, ta sakkacca
namasseyyti attho.
Desanvasne bah sotpattiphaldni ppuisti.
Sriputtattheravatthu navama.
10. Jailabrhmaavatthu
Na jahti ima dhammadesana satth jetavane viharanto eka jailabrhmaa rabbha
kathesi.
So kira aha mtito ca pitito ca sujto brhmaakule nibbatto. Sace samao gotamo attano
svake brhmati vadati, mampi nu kho tath vattu vaatti satthu santika gantv tamattha
pucchi. Atha na satth nha, brhmaa, jamattena, na jtigottamattena brhmaa vadmi,
paividdhasaccameva panha brhmaoti vadmti vatv dhamma desento ima gthamha
393. Na jahi na gottena, na jacc hoti brhmao;
Yamhi saccaca dhammo ca, so suc so ca brhmaoti.
Tattha saccanti yasmi puggale cattri saccni soasahkrehi paivijjhitv hita saccaaceva
navavidho ca lokuttaradhammo atthi, so suci, so brhmao cti attho.
www.tipitaka.org Vipassana Research Institute
Page 421 sur 448
Desanvasne bah sotpattiphaldni ppuisti.
Jailabrhmaavatthu dasama.
11. Kuhakabrhmaavatthu
Ki teti ima dhammadesana satth kgraslya viharanto eka vaggulivata
kuhakabrhmaa rabbha kathesi.
So kira veslinagaradvre eka kakudharukkha ruyha dvhi pdehi rukkhaskha gahitv
adhosiro olambanto kapilna me sata detha, kahpae detha, paricrika detha, no ce dassatha, ito
patitv maranto nagara anagara karissmti vadati. Tathgatassa bhikkhusaghaparivutassa
nagara pavisanakle bhikkh ta brhmaa disv nikkhamanaklepi na tatheva olambanta
passisu. Ngarpi aya ptova pahya eva olambanto patitv maranto nagara anagara
kareyyti cintetv nagaravinsabht ya so ycati, sabba demti paissuitv adasu. So
otaritv sabba gahetv agamsi. Bhikkh vihrpacre ta gvi viya viravitv gacchanta disv
sajnitv laddha te, brhmaa, yathpatthitanti pucchitv ma, laddha meti sutv
antovihra gantv tathgatassa tamattha rocesu. Satth na, bhikkhave, idneva so kuhakacoro,
pubbepi kuhakacoroyeva ahosi. Idni panesa blajana vaceti, tad pana paite vacetu
nsakkhti vatv tehi ycito attamhari.
Atte eka ksikagma nissya eko kuhakatpaso vsa kappesi. Ta eka kula paijaggi.
Div uppannakhdanyabhojanyato attano puttna viya tassapi eka kohsa deti, sya
uppannakohsa hapetv dutiyadivase deti. Athekadivasa sya godhamasa labhitv sdhuka
pacitv tato kohsa hapetv dutiyadivase tassa adasu. Tpaso masa khditvva rasatahya
baddho ki masa nmetanti pucchitv godhamasanti sutv bhikkhya caritv
sappidadhikaukabhadni gahetv paasla gantv ekamanta hapesi. Paaslya pana avidre
ekasmi vammike godharj viharati. So klena kla tpasa vanditu gacchati. Tadivasa
panesa ta vadhissmti daa paicchdetv tassa vammikassa avidre hne niddyanto viya
nisdi. Godharj vammikato nikkhamitv tassa santika gacchantova kra sallakkhetv na me
ajja cariyassa kro ruccatti tatova nivatti. Tpaso tassa nivattanabhva atv tassa mraatthya
daa khipi, dao virajjhitv gato. Godharjpi dhammika pavisitv tato ssa nharitv
gatamagga olokento tpasa ha
Samaa ta maamno, upagacchimasaata;
So ma daena phsi, yath asamao tath.
Ki te jahi dummedha, ki te ajinasiy;
Abbhantara te gahana, bhira parimajjasti. (j. 1.4.97-98);
Atha na tpaso attano santakena palobhetu evamha
Ehi godha nivattassu, bhuja slnamodana;
Tela loaca me atthi, pahta mayha pipphalti. (j. 1.4.99);
Ta sutv godharj yath yath tva kathesi, tath tath me palyitukmatva hotti vatv
ima gthamha
Esa bhiyyo pavekkhmi, vammika sataporisa;
Tela loaca kittesi, ahita mayha pipphalti. (j. 1.4.100);
www.tipitaka.org Vipassana Research Institute
Page 422 sur 448
Evaca pana vatv aha ettaka kla tayi samaasaa aksi, idni pana te ma
paharitukmatya dao khitto, tassa khittakleyeva asamao jto. Ki tdisassa duppaassa
puggalassa jahi, ki sakhurena ajinacammena. Abbhantarahi te gahana, kevala bhirameva
parimajjasti ha. Satth ima atta haritv tad esa kuhako tpaso ahosi, godharj pana
ahamevti vatv jtaka samodhnetv tad godhapaitena tassa niggahitakraa dassento ima
gthamha
394. Ki te jahi dummedha, ki te ajinasiy;
Abbhantara te gahana, bhira parimajjasti. (j. 1.4.98);
Tattha ki te jahti ambho duppaa tava baddhhipi imhi jahi sakhurya nivatthyapi imya
ajinacammasikya ca kimatthoti. Abbhantaranti abbhantarahi te rgdikilesagahana, kevala
hatthilaa assalaa viya maha bhira parimajjasti attho.
Desanvasne bah sotpattiphaldni ppuisti.
Kuhakabrhmaavatthu ekdasama.
12. Kisgotamvatthu
Pasukladharanti ima dhammadesana satth gijjhake pabbate viharanto kisgotami
rabbha kathesi.
Tad kira sakko pahamaymvasne devaparisya saddhi satthra upasakamitv vanditv
ekamante srayadhammakatha suanto nisdi. Tasmi khae kisgotam satthra passissmti
ksengantv sakka disv nivatti. So ta vanditv nivattanti disv satthra pucchi k nmes,
bhante, gacchamnva tumhe disv nivattatti? Satth kisgotam nmes, mahrja, mama dht
pasuklikattherna aggti vatv ima gthamha
395. Pasukladhara jantu, kisa dhamanisanthata;
Eka vanasmi jhyanta, tamaha brmi brhmaanti.
Tattha kisanti pasuklik hi attano anurpa paipada prent appamasalohit ceva honti
dhamanisanthatagatt ca, tasm evamha. Eka vanasminti vivittahne ekaka vanasmi jhyanta
tamaha brhmaa vadmti attho.
Desanvasne bah sotpattiphaldni ppuisti.
Kisgotamvatthu dvdasama.
13. Ekabrhmaavatthu
Na chanti ima dhammadesana satth jetavane viharanto eka brhmaa rabbha kathesi.
So kira samao gotamo attano svake brhmati vadati ahacamhi brhmaayoniya nibbatto,
mampi nu kho eva vattu vaatti satthra upasakamitv tamattha pucchi. Atha na satth
nha, brhmaa, brhmaayoniya nibbattamatteneva vadmi, yo pana akicano agahao,
tamaha brhmaa vadmti vatv ima gthamha
396. Na cha brhmaa brmi, yonija mattisambhava;
Bhovdi nma so hoti, sace hoti sakicano;
www.tipitaka.org Vipassana Research Institute
Page 423 sur 448
Akicana andna, tamaha brmi brhmaanti.
Tattha yonijanti yoniya jta. Mattisambhavanti brhmaiy mtu santake udarasmi
sambhta. Bhovdti so pana mantandsu bho, bhoti vatv vicaranto bhovdi nma hoti, sace
rgdhi kicanehi sakicano. Aha pana rgdhi akicana cathi updnehi andna
brhmaa vadmti attho.
Desanvasne so brhmao sotpattiphale patihahi, sampattnampi stthik dhammadesan
ahosti.
Ekabrhmaavatthu terasama.
14. Uggasenasehiputtavatthu
Sabbasayojananti ima dhammadesana satth veuvane viharanto uggasena nma
sehiputta rabbha kathesi. Vatthu muca pure muca pacchatoti (dha. pa. 348) gthvaanya
vitthritameva.
Tad hi satth, bhante, uggaseno na bhymti vadati, abhtena mae aa bykarotti
bhikkhhi vutte, bhikkhave, mama puttasadis chinnasayojan na bhyantiyevti vatv ima
gthamha
397. Sabbasayojana chetv, yo ve na paritassati;
Sagtiga visayutta, tamaha brmi brhmaanti.
Tattha sabbasayojananti dasavidhasayojana. Na paritassatti tahya na bhyati.
Tamahanti ta aha rgdna sagna attatt sagtiga, catunnampi yogna abhvena
visayutta brhmaa vadmti attho.
Desanvasne bah sotpattiphaldni ppuisti.
Uggasenasehiputtavatthu cuddasama.
15. Dvebrhmaavatthu
Chetv naddhinti ima dhammadesana satth jetavane viharanto dve brhmae rabbha kathesi.
Tesu kirekassa carohito nma goo ahosi, ekassa mahrohito nma. Te ekadivasa tava goo
balav, mama goo balavti vivaditv ki no vivdena, pjetv jnissmti aciravattre sakaa
vlukya pretv goe yojayisu. Tasmi khae bhikkhpi nhyitu tattha gat honti. Brhma goe
pjesu. Sakaa niccala ahsi, naddhivaratt pana chijjisu. Bhikkh disv vihra gantv
tamattha satthu rocayisu. Satth, bhikkhave, bhir et naddhivaratt, yo koci et chindateva,
bhikkhun pana ajjhattika kodhanaddhiceva tahvarattaca chinditu vaatti vatv ima
gthamha
398. Chetv naddhi varattaca, sandna sahanukkama;
Ukkhittapaligha buddha, tamaha brmi brhmaanti.
Tattha naddhinti nayhanabhvena pavatta kodha. Varattanti bandhanabhvena pavatta
taha. Sandna sahanukkamanti anusaynukkamasahita dvsahidihisandna, ida
www.tipitaka.org Vipassana Research Institute
Page 424 sur 448
sabbampi chinditv hita avijjpalighassa ukkhittatt ukkhittapaligha, catunna saccna
buddhatt buddha ta aha brhmaa vadmti attho.
Desanvasne pacasat bhikkh arahatte patihahisu, sampattnampi stthik dhammadesan
ahosti.
Dvebrhmaavatthu pannarasama.
16. Akkosakabhradvjavatthu
Akkosanti ima dhammadesana satth veuvane viharanto akkosakabhradvja rabbha
kathesi.
Tassa hi bhtu bhradvjassa dhanajn nma brhma sotpann ahosi. S khpitvpi ksitvpi
pakkhalitvpi namo tassa bhagavato arahato sammsambuddhassti ima udna udnesi. S
ekadivasa brhmaaparivesanya pavattamnya pakkhalitv tatheva mahsaddena udna udnesi.
Brhmao kujjhitv evamevya vasal yattha v tattha v pakkhalitv tassa muakassa samaakassa
vaa bhsatti vatv idni te, vasali, gantv tassa satthuno vda ropessmti ha. Atha na s
gaccha, brhmaa, nha ta passmi, yo tassa bhagavato vda ropeyya, api ca gantv ta
bhagavanta paha pucchassti ha. So satthu santika gantv avanditvva ekamanta hito
paha pucchanto ima gthamha
Kisu chetv sukha seti, kisu chetv na socati;
Kissassu ekadhammassa, vadha rocesi gotamti. (sa. ni. 1.187);
Athassa paha bykaronto satth ima gthamha
Kodha chetv sukha seti, kodha chetv na socati;
Kodhassa visamlassa, madhuraggassa brhmaa;
Vadha ariy pasasanti, tahi chetv na socatti. (sa. ni. 1.187);
So satthari pasditv pabbajitv arahatta ppui. Athassa kaniho akkosakabhradvjo bht
kira me pabbajitoti sutv kuddho gantv satthra asabbhhi pharushi vchi akkosi. Sopi satthr
atithna khdanydidnaopammena saatto satthari pasanno pabbajitv arahatta ppui.
Aparepissa sundarikabhradvjo biligakabhradvjoti dve kanihabhtaro satthra akkosantva
satthr vint pabbajitv arahatta ppuisu.
Athekadivasa dhammasabhya katha samuhpesu, vuso, acchariy vata buddhagu,
catsu nma bhtikesu akkosantesu satth kici avatv tesayeva patih jtoti. Satth gantv kya
nuttha, bhikkhave, etarahi kathya sannisinnti pucchitv imya nmti vutte, bhikkhave, aha
mama khantibalena samanngatatt duhesu adussanto mahjanassa patih homiyevti vatv ima
gthamha
399. Akkosa vadhabandhaca, aduho yo titikkhati;
Khantbala balnka, tamaha brmi brhmaanti.
Tattha aduhoti eta dasahi akkosavatthhi akkosaca pidhi pothanaca andubandhandhi
bandhanaca yo akuddhamnaso hutv adhivseti, khantibalena samanngatatt khantibala,
punappuna uppattiy ankabhtena teneva khantibalena samanngatatt balnka ta evarpa
aha brhmaa vadmti attho.
www.tipitaka.org Vipassana Research Institute
Page 425 sur 448
Desanvasne bah sotpattiphaldni ppuisti.
Akkosakabhradvjavatthu soasama.
17. Sriputtattheravatthu
Akkodhananti ima dhammadesana satth veuvane viharanto sriputtatthera rabbha kathesi.
Tad kira thero pacahi bhikkhusatehi saddhi piya caranto nlakagme mtu gharadvra
agamsi. Atha na s nisdpetv parivisamn akkosi ambho, ucchihakhdaka ucchihakajiya
alabhitv paragharesu uukapihena ghaitakajiya paribhujitu astikoidhana pahya
pabbajitosi, nsitamh tay, bhujhi dnti. Bhikkhnampi bhatta dadamn tumhehi mama putto
attano cupahko kato, idni bhujathti vadeti. Thero bhikkha gahetv vihrameva agamsi.
Athyasm rhulo satthra piaptena pucchi. Atha na satth ha rhula, kaha gamitthti?
Ayyikya gma, bhanteti. Ki pana te ayyikya upajjhyo vuttoti? Ayyikya me, bhante,
upajjhyo akkuhoti. Kinti vatvti? Ida nma, bhanteti. Upajjhyena pana te ki vuttanti?
Na kici, bhanteti. Ta sutv bhikkh dhammasabhya katha samuhpesu, vuso, acchariy
vata sriputtattherassa gu, evanmassa mtari akkosantiy kodhamattampi nhosti. Satth gantv
kya nuttha, bhikkhave, etarahi kathya sannisinnti pucchitv imya nmti vutte, bhikkhave,
khsav nma akkodhanva hontti vatv ima gthamha
400. Akkodhana vatavanta, slavanta anussada;
Danta antimasrra, tamaha brmi brhmaanti.
Tattha vatavantanti dhutavatena, samanngata catuprisuddhislena slavanta,
tahussadbhvena anussada , chaindriyadamanena danta, koiya hitena attabhvena
antimasarra tamaha brhmaa vadmti attho.
Desanvasne bah sotpattiphaldni ppuisti.
Sriputtattheravatthu sattarasama.
18. Uppalavathervatthu
Vri pokkharapattevti ima dhammadesana satth jetavane viharanto uppalavaatheri
rabbha kathesi. Vatthu madhuv maati bloti gthvaanya (dha. pa. 69) vitthritameva.
Vuttahi tattha (dha. pa. aha. 1.69)
Aparena samayena mahjano dhammasabhya katha samuhpesi khsavpi mae
kmasukha sdiyanti, kma sevanti, ki na sevissanti. Na hete koparukkh, na ca vammik,
allamasasarrva, tasm etepi kmasukha sdiyantti. Satth gantv kya nuttha, bhikkhave,
etarahi kathya sannisinnti pucchitv imya nmti vutte na, bhikkhave, khsav kmasukha
sdiyanti, na kma sevanti. Yath hi padumapatte patita udakabindu na limpati na sahti,
vinivattitv pana patateva. Yath ca ragge ssapo na upalimpati na sahti, vinivattitv patateva, eva
khsavassa citte duvidhopi kmo na limpati na sahtti anusandhi ghaetv dhamma desento
ima gthamha
401. Vri pokkharapatteva, raggeriva ssapo;
Yo na limpati kmesu, tamaha brmi brhmaanti.
Tattha yo na limpatti evameva yo abbhantare duvidhepi kme na upalimpati, tasmi kme na
www.tipitaka.org Vipassana Research Institute
Page 426 sur 448
sahti, tamaha brhmaa vadmti attho.
Desanvasne bah sotpattiphaldni ppuisti.
Uppalavathervatthu ahrasama.
19. Aatarabrhmaavatthu
Yo dukkhassti ima dhammadesana satth jetavane viharanto aatara brhmaa rabbha
kathesi.
Tassa kireko dso apaatte sikkhpade palyitv pabbajitv arahatta ppui. Brhmao ta
olokento adisv ekadivasa satthr saddhi piya pavisanta dvrantare disv cvara daha
aggahesi. Satth nivattitv ki ida, brhmati pucchi. Dso me, bho gotamti. Pannabhro esa,
brhmati. Pannabhroti ca vutte brhmao arahti sallakkhesi. Tasm punapi tena eva, bho
gotamti vutte satth ma, brhmaa, pannabhroti vatv ima gthamha
402. Yo dukkhassa pajnti, idheva khayamattano;
Pannabhra visayutta, tamaha brmi brhmaanti.
Tattha dukkhassti khandhadukkhassa. Pannabhranti ohitakhandhabhra cathi yogehi
sabbakilesehi v visayutta tamaha brhmaa vadmti attho. Desanvasne so brhmao
sotpattiphale patihahi, sampattnampi stthik dhammadesan ahosti.
Aatarabrhmaavatthu eknavsatima.
20. Khembhikkhunvatthu
Gambhrapaanti ima dhammadesana satth gijjhake viharanto khema nma bhikkhuni
rabbha kathesi.
Ekadivasahi pahamaymasamanantare sakko devarj parisya saddhi gantv satthu santike
srayadhammakatha suanto nisdi. Tasmi khae khem bhikkhun satthra passissmti
gantv sakka disv kse hitva satthra vanditv nivatti. Sakko ta disv ko es, bhante,
gacchamn kse hitva satthra vanditv nivattti pucchi. Satth es, mahrja, mama dht
khem nma mahpa maggmaggakovidti vatv ima gthamha
403. Gambhrapaa medhvi, maggmaggassa kovida;
Uttamatthamanuppatta, tamaha brmi brhmaanti.
Tattha gabbhrapaanti gambhresu khandhdsu pavattya paya samanngata
dhammojapaya samanngata medhvi aya duggatiy maggo, aya sugatiy maggo, aya
nibbnassa maggo, aya amaggoti eva magge ca amagge ca chekatya maggmaggassa kovida
arahattasakhta uttamattha anuppatta tamaha brhmaa vadmti attho.
Desanvasne bah sotpattiphaldni ppuisti.
Khembhikkhunivatthu vsatima.
21. Pabbhravstissattheravatthu
www.tipitaka.org Vipassana Research Institute
Page 427 sur 448
Asasahanti ima dhammadesana satth jetavane viharanto pabbhravstissatthera rabbha
kathesi.
So kira satthu santike kammahna gahetv araa pavisitv sappya sensana olokento
eka leapabbhra ppui, sampattakkhaeyevassa citta ekaggata labhi. So aha idha vasanto
pabbajitakicca nipphdetu sakkhissmti cintesi. Leepi adhivatth devat slav bhikkhu gato,
imin saddhi ekahne vasitu dukkha. Aya pana idha ekarattimeva vasitv pakkamissatti
cintetv putte dya nikkhami. Thero punadivase ptova gocaragma piya pvisi. Atha na ek
upsik disvva puttasineha pailabhitv gehe nisdpetv bhojetv attna nissya temsa
vasanatthya yci. Sopi sakk may ima nissya bhavanissaraa ktunti adhivsetv tameva
lea agamsi. Devat ta gacchanta disv addh kenaci nimantito bhavissati, sve v parasuve v
gamissatti cintesi.
Eva ahamsamatte atikkante aya idheva mae antovassa vasissati, slavat pana saddhi
ekahne puttakehi saddhi vasitu dukkara, imaca nikkhamti vattu na sakk, atthi nu kho
imassa sle khalitanti dibbena cakkhun olokent upasampadamakato pahya tassa sle khalita
adisv parisuddhamassa sla, kicidevassa katv ayasa uppdessmti tassa upahkakule
upsikya jehaputtassa sarre adhimuccitv gva parivattesi. Tassa akkhni nikkhamisu, mukhato
kheo pagghari. Upsik ta disv ki idanti viravi. Atha na devat adissamnarp evamha
may esa gahito, balikammenapi me attho natthi, tumhka pana kulpaka thera lahimadhuka
ycitv tena tela pacitv imassa natthukamma detha, evha ima mucissmti. Nassatu v esa
maratu v, na sakkhissmaha ayya lahimadhuka ycitunti. Sace lahimadhuka ycitu na
sakkotha, nsikyassa higucua pakkhipitu vadethti. Idampi vattu na sakkomti. Tena hissa
pdadhovanaudaka dya sse sicathti. Upsik sakk ida ktunti velya gata thera
nisdpetv ygukhajjaka datv antarabhatte nisinnassa pde dhovitv udaka gahetv, bhante, ida
udaka drakassa sse sicmti pucchitv tena hi sicathti vutte tath aksi. S devat
tvadeva ta mucitv gantv leadvre ahsi.
Theropi bhattakiccvasne uhysan avissahakammahnatya dvattiskra sajjhyantova
pakkmi. Atha na leadvra pattakle s devat mahvejja m idha pavisti ha. So tattheva
hatv ksi tvanti ha. Aha idha adhivatth devatti. Thero atthi nu kho may vejjakammassa
katahnanti upasampadamakato pahya olokento attano sle tilaka v kaka v adisv aha
may vejjakammassa katahna na passmi, kasm eva vadesti ha. Na passasti. ma, na
passmti? cikkhmi teti. ma, cikkhhti. Tihatu tva dre kata, ajjeva tay amanussagahitassa
upahkaputtassa pdadhovanaudaka sse sitta, nsittanti? ma, sittanti. Ki eta na passasti?
Eta sandhya tva vadesti? ma, eta sandhya vadmti. Thero cintesi aho vata me samm
paihito att, ssanassa anurpa vata me carita, devatpi mama catuprisuddhisle tilaka v
kaka v adisv drakassa sse sittapdadhovanamatta addasti tassa sla rabbha balavapti
uppajji. So ta vikkhambhetv pduddhrampi akatv tattheva arahatta patv mdisa parisuddha
samaa dsetv m idha vanasae vasi, tvameva nikkhamhti devata ovadanto ima udna
udnesi
Visuddho vata me vso, nimmala ma tapassina;
M tva visuddha dsesi, nikkhama pavan tuvanti.
So tattheva temsa vasitv vutthavasso satthu santika gantv bhikkhhi ki, vuso,
pabbajitakicca te matthaka ppitanti puho tasmi lee vasspagamanato pahya sabba ta
pavatti bhikkhna rocetv, vuso, tva devatya eva vuccamno na kujjhti vutte na
kujjhinti ha. Bhikkh tathgatassa rocesu, bhante, aya bhikkhu aa bykaroti, devatya
ida nma vuccamnopi na kujjhinti vadatti. Satth tesa katha sutv neva, bhikkhave, mama
putto kujjhati, etassa gihhi v pabbajitehi v sasaggo nma natthi, asasaho esa appiccho
www.tipitaka.org Vipassana Research Institute
Page 428 sur 448
santuhoti vatv dhamma desento ima gthamha
404. Asasaha gahahehi, angrehi cbhaya;
Anokasrimappiccha, tamaha brmi brhmaanti.
Tattha asasahanti dassanasavanasamullapanaparibhogakyasasaggna abhvena
asasaha. Ubhayanti gihhi ca angrehi cti ubhayehipi asasaha. Anokasrinti anlayacri
ta evarpa aha brhmaa vadmti attho.
Desanvasne bah sotpattiphaldni ppuisti.
Pabbhravstissattheravatthu ekavsatima.
22. Aatarabhikkhuvatthu
Nidhya daanti ima dhammadesana satth jetavane viharanto aatara bhikkhu rabbha
kathesi.
So kira satthu santike kammahna gahetv arae vyamanto arahatta patv
pailaddhagua satthu rocessmti tato nikkhami. Atha na ekasmi gme ek itth smikena
saddhi kalaha katv tasmi bahi nikkhante kulaghara gamissmti magga paipann
antarmagge disv ima thera nissya gamissmti pihito pihito anubandhi. Thero pana ta na
passati. Athass smiko geha gato ta adisv kulagma gat bhavissatti anubandhanto ta
disv na sakk imya ekikya ima aavi paipajjitu, ka nu kho nissya gacchatti olokento
thera disv aya ima gahitv nikkhanto bhavissatti cintetv thera santajjesi. Atha na s itth
neva ma esa bhadanto passati, na lapati, m na kici avacti ha. So ki pana tva attna
gahetv gacchanta mama cikkhissasi, tuyhameva anucchavika imassa karissmti uppannakodho
itthiy ghtena thera pothetv ta dya nivatti. Therassa sakalasarra sajtagaa ahosi.
Athassa vihra gatakle bhikkh sarra sambhant gae disv ki idanti pucchisu. So tesa
tamattha rocesi. Atha na bhikkh, vuso, tasmi purise eva paharante tva ki avaca, ki v
te kodho uppannoti. Na me, vuso, kodho uppajjti vutte satthu santika gantv tamattha
rocetv, bhante, esa bhikkhu kodho te uppajjatti vuccamno na me, vuso, kodho uppajjatti
abhta vatv aa bykarotti rocesu. Satth tesa katha sutv, bhikkhave, khsav nma
nihitada, te paharantesupi kodha na karontiyevti vatv ima gthamha
405. Nidhya daa bhtesu, tasesu thvaresu ca;
Yo na hanti na ghteti, tamaha brmi brhmaanti.
Tattha nidhyti nikkhipitv oropetv. Tasesu thvaresu cti tahtsena tasesu, tahabhvena
thiratya thvaresu ca. Yo na hantti yo eva sabbasattesu vigatapaighatya nikkhittadao neva kaci
saya hanati, na ae ghteti, tamaha brhmaa vadmti attho.
Desanvasne bah sotpattiphaldni ppuisti.
Aatarabhikkhuvatthu bvsatima.
23. Smaerna vatthu
Aviruddhanti ima dhammadesana satth jetavane viharanto cattro smaere rabbha kathesi.
Ek kira brhma catunna bhikkhna uddesabhatta sajjetv brhmaa ha vihra
www.tipitaka.org Vipassana Research Institute
Page 429 sur 448
gantv cattro mahallakabrhmae uddispetv nehti. So vihra gantv cattro me brhmae
uddisitv dethti ha. Tassa sakicco paito sopko revatoti sattavassik cattro khsavasmaer
ppuisu. Brhma mahrahni sanni papetv hit smaere disvva kupit uddhane
pakkhittaloa viya taatayamn tva vihra gantv attano nattumattepi appahonte cattro
kumrake gahetv gatosti vatv tesa tesu sanesu nisditu adatv ncaphakni attharitv etesu
nisdathti vatv gaccha, brhmaa, mahallake oloketv nehti ha. Brhmao vihra gantv
sriputtatthera disv etha, amhka geha gamissmti nesi. Thero gantv smaere disv
imehi brhmaehi bhatta laddhanti pucchitv na laddhanti vutte catunnameva bhattassa
paiyattabhva atv hara me pattanti patta gahetv pakkmi. Brhmapi ki imin vuttanti
pucchitv etesa nisinnna brhmana laddhu vaati, hara me pattanti attano patta gahetv
gato, na bhujitukmo bhavissati, sgha gantv aa oloketv nehti. Brhmao gantv
mahmoggallnatthera disv tatheva vatv nesi. Sopi smaere disv tatheva vatv patta gahetv
pakkmi. Atha na brhma ha ete na bhujitukm, brhmaavdaka gantv eka
mahallakabrhmaa nehti.
Smaerpi ptova pahya kici alabhamn jighacchya pit nisdisu. Atha nesa guatejena
sakkassa sana uhkra dassesi. So vajjento tesa ptova pahya nisinnna kilantabhva
atv may tattha gantu vaatti jarjio mahallakabrhmao hutv tasmi brhmaavdake
brhmana aggsane nisdi. Brhmao ta disv idni me brhma attaman bhavissatti ehi
geha gamissmti ta dya geha agamsi. Brhma ta disvva tuhacitt dvsu sanesu
attharaa ekasmiyeva attharitv, ayya, idha nisdhti ha. Sakko geha pavisitv cattro
smaere pacapatihitena vanditv tesa sanapariyante bhmiya pallakena nisdi. Atha na disv
brhma brhmaa ha aho te nto brhmao, etampi ummattaka gahetv gatosi, attano
nattumatte vandanto vicarati, ki imin, nharhi nanti. So khandhepi hatthepi kacchyapi gahetv
nikkahiyamno uhtumpi na icchati. Atha na brhma ehi, brhmaa, tva ekasmi hatthe
gaha, aha ekasmi hatthe gahissmti ubhopi dvsu hatthesu gahetv pihiya pothent
gehadvrato bahi akasu. Sakkopi nisinnahneyeva nisinno hattha parivattesi. Te nivattitv ta
nisinnameva disv bhtarava ravant vissajjesu. Tasmi khae sakko attano sakkabhva jnpesi.
Atha nesa hra adasu. Pacapi jan hra gahetv eko kaikmaala vinivijjhitv, eko
chadanassa purimabhga, eko pacchimabhga, eko pathaviya nimujjitv, sakkopi ekena hnena
nikkhamti eva pacadh agamasu. Tato pahya ca pana ta geha pacachiddageha kira nma
jta.
Smaerepi vihra gatakle bhikkh, vuso, kdisanti pucchisu. M no pucchittha, amhka
dihaklato pahya brhma kodhbhibht paattsanesu no nisditumpi adatv sgha sgha
mahallakabrhmaa nehti ha. Amhka upajjhyo gantv amhe disv imesa
nisinnabrhmana laddhu vaatti patta harpetv nikkhami. Aa mahallaka
brhmaa nesti vutte brhmao mahmoggallnatthera nesi, sopi amhe disv tatheva vatv
pakkmi. Atha brhma na ete bhujitukm, gaccha brhmaavdakato eka mahallakabrhmaa
nehti brhmaa pahii. So tattha gantv brhmaavesena gata sakka nesi, tassa gatakle
amhka hra adasti. Eva karontna pana tesa tumhe na kujjhitthti? Na kujjhimhti.
Bhikkh ta sutv satthu rocesu bhante, ime na kujjhimhti abhta vatv aa
bykarontti. Satth, bhikkhave, khsav nma viruddhesupi na virujjhantiyevti vatv ima
gthamha
406. Aviruddha viruddhesu, attadaesu nibbuta;
Sdnesu andna, tamaha brmi brhmaanti.
Tattha aviruddhanti ghtavasena viruddhesupi lokiyamahjanesu ghtbhvena aviruddha.
Hatthagate dae v satthe v avijjamnepi paresa pahradnato aviratatt attadaesu janesu
nibbuta nikkhittadaa, pacanna khandhna aha mamanti gahitatt sdnesu tassa gahaassa
www.tipitaka.org Vipassana Research Institute
Page 430 sur 448
abhvena andna ta evarpa aha brhmaa vadmti attho.
Desanvasne bah sotpattiphaldni ppuisti.
Smaerna vatthu tevsatima.
24. Mahpanthakattheravatthu
Yassa rgo cti ima dhammadesana satth veuvane viharanto mahpanthaka rabbha
kathesi.
So hyasm capanthaka cathi msehi eka gtha pagua ktu asakkonta tva ssane
abhabbo, gihibhogpi parihno, ki te idha vsena, ito nikkhamti vihr nikkahitv dvra thakesi.
Bhikkh katha samuhpesu, vuso, mahpanthakattherena ida nma kata, khsavnampi
mae kodho uppajjatti. Satth gantv kya nuttha, bhikkhave, etarahi kathya sannisinnti
pucchitv imya nmti vutte na, bhikkhave, khsavna rgdayo kiles atthi, mama puttena
atthapurekkhratya ceva dhammapurekkhratya ca katanti vatv ima gthamha
407. Yassa rgo ca doso ca, mno makkho ca ptito;
Ssaporiva ragg, tamaha brmi brhmaanti.
Tattha raggti yassete rgdayo kiles, ayaca paraguamakkhanalakkhao makkho ragg
ssapo viya ptito, yath ssapo ragge na santihati, eva citte na santihati, tamaha brhmaa
vadmti attho.
Desanvasne bah sotpattiphaldni ppuisti.
Mahpanthakattheravatthu catuvsatima.
25. Pilindavacchattheravatthu
Akakkasanti ima dhammadesana satth veuvane viharanto pilindavacchatthera rabbha
kathesi.
So kiryasm ehi, vasali, yhi, vasaltidni vadanto gihpi pabbajitepi vasalivdeneva
samudcarati. Athekadivasa sambahul bhikkh satthu rocesu yasm, bhante, pilindavaccho
bhikkh vasalivdena samudcaratti. Satth ta pakkospetv sacca kira tva pilindavaccha
bhikkh vasalivdena samudcarasti pucchitv eva, bhanteti vutte tassyasmato pubbenivsa
manasikaritv m kho tumhe, bhikkhave, vacchassa bhikkhuno ujjhyittha, na, bhikkhave, vaccho
dosantaro bhikkh vasalivdena samudcarati, vacchassa, bhikkhave, bhikkhuno paca jtisatni
abbokini sabbni tni brhmaakule paccjtni, so tassa dgharatta vasalivdo samudcio,
khsavassa nma kakkasa pharusa paresa mammaghaanavacanameva natthi. ciavasena hi
mama putto eva kathetti vatv ima gthamha
408. Akakkasa vipani, gira saccamudraye;
Yya nbhisaje kaci, tamaha brmi brhmaanti.
Tattha akakkasanti apharusa. Vipaninti atthavipani. Saccanti bhtattha. Nbhisajeti
yya girya aa kujjhpanavasena na laggpeyya, khsavo nma evarpameva gira bhseyya,
tasm tamaha brhmaa vadmti attho.
www.tipitaka.org Vipassana Research Institute
Page 431 sur 448
Desanvasne bah sotpattiphaldni ppuisti.
Pilindavacchattheravatthu pacavsatima.
26. Aatarattheravatthu
Yodha dghanti ima dhammadesana satth jetavane viharanto aataratthera rabbha kathesi.
Svatthiya kireko micchdihiko brhmao sarragandhagahaabhayena uttarasaka apanetv
ekamante hapetv gehadvrbhimukho nisdi. Atheko khsavo bhattakicca katv vihra gacchanto
ta saka disv ito cito ca oloketv kaci apassanto nissmiko ayanti pasukla adhihahitv
gahi. Atha na brhmao disv akkosanto upasakamitv muaka, samaa, mama saka
gahasti ha. Taveso, brhmati. ma, samati. May kaci apassantena pasuklasaya
gahito, gaha nanti tassa datv vihra gantv bhikkhna tamattha rocesi. Athassa vacana sutv
bhikkh tena saddhi kei karont ki nu kho, vuso, sako dgho rasso thlo sahoti. vuso,
dgho v hotu rasso v thlo v saho v, natthi mayha tasmi layo, pasuklasaya na
gahinti. Ta sutv bhikkh tathgatassa rocesu esa, bhante, bhikkhu abhta vatv aa
bykarotti. Satth bhta, bhikkhave, esa katheti, khsav nma paresa santaka na gahantti
vatv ima gthamha
409. Yodha dgha va rassa v, au thla subhsubha;
Loke adinna ndiyati, tamaha brmi brhmaanti.
Tassattho sakbharadsu dgha v rassa v maimuttdsu au v thla v
mahagghaappagghavasena subha v asubha v yo puggalo imasmi loke parapariggahita ndiyati,
tamaha brhmaa vadmti attho.
Desanvasne bah sotpattiphaldni ppuisti.
Aatarattheravatthu chabbsatima.
27. Sriputtattheravatthu
s yassti ima dhammadesana satth jetavane viharanto sriputtatthera rabbha kathesi.
Thero kira pacabhikkhusataparivro janapade eka vihra gantv vassa upagachi. Manuss
thera disv bahu vassvsika paissuisu. Thero pavretv sabbasmi vassvsike
asampatteyeva satthu santika gacchanto bhikkh ha daharnaceva smaernaca manussehi
vassvsike hae gahetv peseyytha, hapetv v ssana pahieyythti. Eva vatv ca pana satthu
santika agamsi. Bhikkh katha samuhpesu ajjpi mae sriputtattherassa tah atthiyeva.
Tath hi manussehi vassvsike dinne attano saddhivihrikna vassvsika peseyytha, hapetv v
ssana pahieyythti bhikkhna vatv gatoti. Satth gantv kya nuttha, bhikkhave, etarahi
kathya sannisinnti pucchitv imya nmti vutte na, bhikkhave, mama puttassa tah atthi,
manussna pana puato daharasmaernaca dhammikalbhato parihni m ahosti teneva
kathitanti vatv ima gthamha
410. s yassa na vijjanti, asmi loke paramhi ca;
Nirssa visayutta, tamaha brmi brhmaanti.
Tattha sti tah. Nirssanti nittaha. Visayuttanti sabbakilesehi visayutta tamaha
brhmaa vadmti attho.
www.tipitaka.org Vipassana Research Institute
Page 432 sur 448
Desanvasne bah sotpattiphaldni ppuisti.
Sriputtattheravatthu sattavsatima.
28. Mahmoggallnattheravatthu
Yasslayti ima dhammadesana satth jetavane viharanto mahmoggallnatthera rabbha
kathesi. Vatthu purimasadisameva. Idha pana satth moggallnattherassa nittahabhva vatv ima
gthamha
411. Yasslay na vijjanti, aya akathakath;
Amatogadhamanuppatta, tamaha brmi brhmaanti.
Tattha layti tah. Aya akathakathti aha vatthni yathbhta jnitv ahavatthukya
vicikicchya nibbicikiccho. Amatogadhamanuppattanti amata nibbna oghetv anuppatta
tamaha brhmaa vadmti attho.
Desanvasne bah sotpattiphaldni ppuisti.
Mahmoggallnattheravatthu ahavsatima.
29. Revatattheravatthu
Yodha puacti ima dhammadesana satth pubbrme viharanto revatatthera rabbha
kathesi. Vatthu gme v yadi vraeti (dha. pa. 98) gthvaanya vitthritameva. Vuttahi tattha
(dha. pa. aha. 1.98)
Puna ekadivasa bhikkh katha samuhpesu aho smaerassa lbho, aho pua, yena
ekakena pacanna bhikkhusatna pacakgrasatni katnti. Satth gantv kya nuttha,
bhikkhave, etarahi kathya sannisinnti pucchitv imya nmti vutte, bhikkhave, mayha
puttassa neva pua atthi, na ppa, ubhayamassa pahnanti vatv ima gthamha
412. Yodha puaca ppaca, ubho sagamupaccag;
Asoka viraja suddha, tamaha brmi brhmaanti.
Tattha ubhoti dvepi puni ca ppni ca chaetvti attho. Saganti rgdibheda saga.
Upaccagti atikkanto. Vaamlakasokbhvena asoka abbhantare rgarajdna abhvena viraja
nirupakkilesatya suddha tamaha brhmaa vadmti attho.
Desanvasne bah sotpattiphaldni ppuisti.
Revatattheravatthu eknatisatima.
30. Candbhattheravatthu
Canda vti ima dhammadesana satth jetavane viharanto candbhatthera rabbha kathesi.
Tatrya anupubb kath atte eko brasivs vijo paccanta gantv candana
harissmti bahni vatthbharadni gahetv pacahi sakaasatehi paccanta gantv gmadvre
nivsa gahetv aaviya gopladrake pucchi imasmi gme pabbatapdakammiko koci manusso
www.tipitaka.org Vipassana Research Institute
Page 433 sur 448
atthti? ma, atthti. Ko nmesoti? Asuko nmti. Bhariyya panassa puttna v
kinmanti? Idacidacti. Kaha panassa hne gehanti? Asukahne nmti. So tehi
dinnasaya sukhaynake nisditv tassa gehadvra gantv yn oruyha geha pavisitv
asukanmeti ta itthi pakkosi. S eko no tako bhavissatti vegengantv sana papesi.
So tattha nisditv nma vatv mama sahyo kahanti pucchi. Araa gato, smti. Mama
putto asuko nma, mama dht asuk nma kahanti sabbesa nma kittentova pucchitv imni
nesa vatthbharani dadeyysi, sahyasspi me aavito gatakle ida vatthbharaa dadeyysti
adsi. S tassa ura sakkra katv smikassa gatakle smi, imin gataklato pahya sabbesa
nma vatv idacidaca dinnanti ha. Sopissa kattabbayuttaka kari.
Atha na sya sayane nisinno pucchi samma, pabbatapde carantena te ki bahu
dihapubbanti? Aa na passmi, rattaskh pana me bah rukkh dihti. Bah rukkhti?
ma, bahti. Tena hi te amhka dassehti tena saddhi gantv rattacandanarukkhe chinditv paca
sakaasatni pretv gacchanto ta ha samma, brasiya asukahne nma mama geha,
klena kla mama santika gaccheyysi, aena ca me pakrena attho natthi, rattaskharukkhe
eva hareyysti. So sdhti vatv klena kla tassa santika gacchanto rattacandanameva
harati, sopissa bahudhana deti.
Tato aparena samayena parinibbute kassapadasabale patihite kacanathpe so puriso bahu
candana dya brasi agamsi. Athassa so sahyako vijo bahu candana pispetv pti
pretv ehi, samma, yva bhatta pacati, tva cetiyakaraahna gantv gamissmti ta dya
tattha gantv candanapja aksi. Sopissa paccantavs sahyako cetiyakucchiya candanena
candamaala aksi. Ettakamevassa pubbakamma.
So tato cuto devaloke nibbattitv eka buddhantara tattha khepetv imasmi buddhuppde
rjagahanagare brhmaamahslakule nibbatti. Tassa nbhimaalato candamaalasadis pabh
uhahi, tenassa candbhotveva nma karisu. Cetiye kirassa candamaalakaraanissando esa.
Brhma cintayisu sakk amhehi ima gahetv loka khditunti. Ta yne nisdpetv yo
imassa sarra hatthena parmasati, so evarpa nma issariyasampatti labhatti vatv vicarisu.
Sata v sahassa v dadamn eva tassa sarra hatthena phusitu labhanti. Te eva anuvicarant
svatthi anuppatt nagarassa ca vihrassa ca antar nivsa gahisu. Svatthiyampi pacakoimatt
ariyasvak purebhatta dna datv pacchbhatta gandhamlavatthabhesajjdihatth
dhammassavanya gacchanti. Brhma te disv kaha gacchathti pucchisu. Satthu santika
dhammassavanyti. Etha tattha gantv ki karissatha, amhka candbhassa brhmaassa
nubhvasadiso nubhvo natthi. Etassa hi sarra phusant ida nma labhanti, etha passatha nanti.
Tumhka candbhassa brhmaassa ko nubhvo nma, amhka satthyeva mahnubhvoti. Te
aamaa sapetu asakkont vihra gantv candbhassa v amhka v satthu nubhva
jnissmti ta gahetv vihra agamasu.
Satth tasmi attano santika upasakamanteyeva candbhya antaradhna aksi. So satthu
santike agrapacchiya kko viya ahosi. Atha na ekamanta nayisu, bh paipkatik ahosi. Puna
satthu santika nayisu, bh tatheva antaradhyi. Eva tikkhattu gantv antaradhyamna
bha disv candbho cintesi aya bhya antaradhnamanta jnti maeti. So satthra
pucchi ki nu kho bhya antaradhnamanta jnthti? ma, jnmti. Tena hi me dethti. Na
sakk apabbajitassa dtunti. So brhmae ha etasmi mante gahite aha sakalajambudpe jehako
bhavissmi, tumhe ettheva hotha, aha pabbajitv katipheneva manta gahissmti. So satthra
pabbajja ycitv upasampajji. Athassa dvattiskra cikkhi. So ki idanti pucchi. Ida
mantassa parikamma sajjhyitu vaatti. Brhmapi antarantar gantv gahito te mantoti
pucchanti. Na tva gahmti. So katipheneva arahatta patv brhmaehi gantv pucchitakle
ytha tumhe, idnha angamanadhammo jtoti ha. Bhikkh tathgatassa rocesu aya,
bhante, abhta vatv aa bykarotti. Satth khsavo idni, bhikkhave, mama putto candbho,
www.tipitaka.org Vipassana Research Institute
Page 434 sur 448
bhtamevesa kathetti vatv ima gthamha
413. Candava vimala suddha, vippasannamanvila;
Nandbhavaparikkha, tamaha brmi brhmaanti.
Tattha vimalanti abbhdimalarahita. Suddhanti nirupakkilesa. Vippasannanti pasannacitta.
Anvilanti kilesvilattarahita. Nandbhavaparikkhanti tsu bhavesu parikkhataha tamaha
brhmaa vadmti attho.
Desanvasne bah sotpattiphaldni ppuisti.
Candbhattheravatthu tisatima.
31. Svalittheravatthu
Yo imanti ima dhammadesana satth kuakoliya nissya kuadhnavane viharanto
svalitthera rabbha kathesi.
Ekasmihi samaye suppavs nma koliyadht sattavassni gabbha dhretv sattha
mhagabbh dukkhhi tibbhi kaukhi vedanhi phuh sammsambuddho vata so bhagav, yo
imassa evarpassa dukkhassa pahnya dhamma deseti. Suppaipanno vata tassa bhagavato
svakasagho, yo imassa evarpassa dukkhassa pahnya paipanno. Susukha vata ta nibbna,
yathida evarpa dukkha na savijjatti (ud. 18) imehi thi vitakkehi ta dukkha adhivsent
smika satthu santika pesetv tena tass vacanena satthu vandanya rocitya sukhin hotu
suppavs koliyadht, arog aroga putta vijyatti satthr vuttakkhaeyeva sukhin arog aroga
putta vijyitv buddhappamukha bhikkhusagha nimantetv sattha mahdna adsi.
Puttopiss jtadivasato pahya dhammakaraa dya saghassa udaka parissvesi. So aparabhge
nikkhamitv pabbajito arahatta ppui.
Athekadivasa bhikkh dhammasabhya katha samuhpesu passathvuso, evarpo nma
arahattassa upanissayasampanno bhikkhu ettaka kla mtukucchismi dukkha anubhosi,
kimaga pana ae, bahu vata imin dukkha nitthianti. Satth gantv kya nuttha,
bhikkhave, etarahi kathya sannisinnti pucchitv imya nmti vutte ma, bhikkhave, mama
putto ettak dukkh muccitv idni nibbna sacchikatv viharatti vatv ima gthamha
414. Yoma palipatha dugga, sasra mohamaccag;
Tio pragato jhy, anejo akathakath;
Anupdya nibbuto, tamaha brmi brhmaanti.
Tassattho yo bhikkhu ima rgapalipathaceva kilesaduggaca sasravaaca catunna
ariyasaccna appaivijjhanakamohaca atto, cattro oghe tio hutv pra anuppatto, duvidhena
jhnena jhy, tahya abhvena anejo, kathakathya abhvena akathakath, updnna abhvena
anupdiyitv kilesanibbnena nibbuto, tamaha brhmaa vadmti attho.
Desanvasne bah sotpattiphaldni ppuisti.
Svalittheravatthu ekatisatima.
32. Sundarasamuddattheravatthu
Yodha kmeti ima dhammadesana satth jetavane viharanto sundarasamuddatthera rabbha
www.tipitaka.org Vipassana Research Institute
Page 435 sur 448
kathesi.
Svatthiya kireko kulaputto sundarasamuddakumro nma cattlsakoivibhave mahkule
nibbatto. So ekadivasa pacchbhatta gandhamldihattha mahjana dhammassavanatthya
jetavana gacchanta disv kaha gacchathti pucchitv satthu santika
dhammassavanatthyti vutte ahampi gamissmti vatv tena saddhi gantv parisapariyante
nisdi. Satth tassa saya viditv anupubbi katha kathesi. So na sakk agra ajjhvasantena
sakhalikhita brahmacariya caritunti satthu dhammakatha nissya pabbajjya jtussho parisya
pakkantya satthra pabbajja ycitv mtpithi ananuta tathgat na pabbjentti sutv
geha gantv rahaplakulaputtdayo viya mahantena vymena mtpitaro anujnpetv satthu
santike pabbajitv laddhpasampado ki me idha vsenti tato nikkhamitv rjagaha gantv
piya caranto vtinmesi.
Athekadivasa svatthiya tassa mtpitaro ekasmi chaadivase mahantena sirisobhaggena
tassa sahyakakumrake kamne disv amhka puttassa ida dullabha jtanti paridevisu.
Tasmi khae ek gaik ta kula gantv tassa mtara rodamna nisinna disv amma, ki
kra rodasti pucchi. Putta anussaritv rodmti. Kaha pana so, ammti? Bhikkhsu
pabbajitoti. Ki uppabbjetu na vaatti? Vaati, na pana icchati, ito nikkhamitv rjagaha
gatoti. Sacha ta uppabbjeyya, ki me kareyythti? Imassa te kulassa kuumbasmini
kareyymti. Tena hi me paribbaya dethti paribbaya gahetv mahantena parivrena rjagaha
gantv tassa piya caraavthi sallakkhetv tattheka nivsageha gahetv ptova pata hra
paiydetv therassa piya pavihakle bhikkha datv katiphaccayena, bhante, idheva nisditv
bhattakicca karothti patta gahi. So pattamadsi.
Atha na patena hrena parivisitv, bhante, idheva piya caritu phsukanti vatv
katipha linde nisdpetv bhojetv drake pvehi sagahitv etha tumhe therassa gatakle mayi
vrentiypi idhgantv raja uhpeyythti ha. Te punadivase therassa bhojanavelya tya
vriyamnpi raja uhpesu. S punadivase, bhante, drak vriyamnpi mama vacana asuitv
idha raja uhpenti, antogehe nisdathti anto nisdpetv katipha bhojesi. Puna drake
sagahitv tumhe may vriyamnpi therassa bhojanakle mahsadda kareyythti ha. Te tath
karisu. S punadivase, bhante, imasmi hne ativiya mahsaddo hoti, drak may vriyamnpi
vacana na gahanti, uparipsdeyeva nisdathti vatv therena adhivsite thera purato katv
psda abhiruhant dvrni pidahamnva psda abhiruhi. Thero ukkahasapadnacriko samnopi
rasatahya baddho tass vacanena sattabhmika psda abhiruhi.
S thera nisdpetv cattlsya khalu, samma, puamukha hnehi itth purisa accvadati
vijambhati vinamati gilasati vilajjati nakhena nakha ghaeti, pdena pda akkamati, kahena
pathavi vilikhati, draka ullagheti olagheti, kati kpeti, cumbati cumbpeti, bhujati bhujpeti,
dadti ycati, katamanukaroti, ucca bhsati, nca bhsati, avicca bhsati, vivicca bhsati,
naccena gtena vditena roditena vilasitena vibhsitena jagghati, pekkhati, kai cleti,
guyhabhaaka cleti, ru vivarati, ru pidahati, thana dasseti, kaccha dasseti, nbhi dasseti,
akkhi nikhaati, bhamuka ukkhipati, oha palikhati, jivha nillleti, dussa mucati, dussa
bandhati, sirasa mucati, sirasa bandhatti (j. 2.21.300) eva gata itthikutta itthilla
dassetv tassa purato hit ima gthamha
Alattakakat pd, pdukruyha vesiy;
Tuvampi daharo mama, ahampi dahar tava;
Ubhopi pabbajissma, ji daaparyati. (therag. 459, 462);
Therassa aho vata me bhriya anupadhretv katakammanti mahsavego udapdi. Tasmi
khae satth pacacattlsayojanamatthake jetavane nisinnova ta kraa disv sita ptvksi. Atha
www.tipitaka.org Vipassana Research Institute
Page 436 sur 448
na nandatthero pucchi bhante, ko nu kho hetu, ko paccayo sitassa ptukammyti. nanda,
rjagahanagare sattabhmikapsdatale sundarasamuddassa ca bhikkhuno gaikya ca sagmo vattatti.
Kassa nu kho, bhante, jayo bhavissati, kassa parjayoti? Satth, nanda, sundarasamuddassa jayo
bhavissati, gaikya parjayoti therassa jaya paksetv tattha nisinnakova obhsa pharitv
bhikkhu ubhopi kme nirapekkho pajahti vatv ima gthamha
415. Yodha kme pahantvna, angro paribbaje;
Kmabhavaparikkha, tamaha brmi brhmaanti.
Tassattho yo puggalo idha loke ubhopi kme hitv angro hutv paribbajati, ta
parikkhakmaceva parikkhabhavaca aha brhmaa vadmti attho.
Desanvasne so thero arahatta patv iddhibalena vehsa abbhuggantv kaikmaala
vinivijjhitv satthu sarra thomentoyeva gantv satthra vandi. Dhammasabhyampi katha
samuhpesu, vuso, jivhvieyya rasa nissya mana naho sundarasamuddatthero, satth
panassa avassayo jtoti. Satth ta katha sutv na, bhikkhave, idneva, pubbepha etassa
rasatahya baddhamanassa avassayo jtoyevti vatv tehi ycito tassatthassa paksanattha atta
haritv
Na kiratthi rasehi ppiyo,
vsehi v santhavehi v;
Vtamiga gahananissita,
Vasamnesi rasehi sajayoti. (j. 1.1.14)
Ekakanipte ima vtamigajtaka vitthretv tad sundarasamuddo vtamigo ahosi, ima pana
gtha vatv tassa vissajjpet rao mahmacco ahamevti jtaka samodhnesti.
Sundarasamuddattheravatthu battisatima.
33. Jailattheravatthu
Yodha tahanti ima dhammadesana satth veuvane viharanto jailatthera rabbha kathesi.
Tatrya anupubb kath atte kira brasiya dve bhtaro kuumbik mahanta ucchukhetta
kresu. Athekadivasa kanihabht ucchukhetta gantv eka jehabhtikassa dassmi, eka
mayha bhavissatti dve ucchuyahiyo rasassa anikkhamanatthya chinnahne bandhitv gahi.
Tad kira ucchna yantena panakicca natthi, agge v mle v chinditv ukkhittakle
dhammakaraato udaka viya sayameva raso nikkhamati. Tassa pana khettato ucchuyahiyo gahetv
gamanakle gandhamdane paccekabuddho sampattito vuhya kassa nu kho ajja anuggaha
karissmti upadhrento ta attano ajle paviha disv sagaha ktu samatthabhvaca atv
pattacvara dya iddhiy gantv tassa purato ahsi. So ta disvva pasannacitto uttarasaka
uccatare bhmipadese attharitv, bhante, idha nisdathti paccekabuddha nisdpetv patta
upanmethti ucchuyahiy bandhanahna mocetv pattassa upari aksi, raso otaritv patta
presi. Paccekabuddhena tasmi rase pte sdhuka vata me ayyena raso pto. Sace me jehabhtiko
mla harpessati, mla dassmi. Sace patti harpessati, patti dassmti cintetv, bhante,
patta me upanmethti dutiyampi ucchuyahi mocetv rasa adsi. Bht me ucchukhettato
aa ucchu haritv khdissatti ettakampi kirassa vacanacitta nhosi. Paccekabuddho pana
pahama ucchurasassa ptatt ta ucchurasa aehipi saddhi savibhajitukmo hutv gahetvva
nisdi. So tassa kra atv pacapatihitena vanditv, bhante, yo aya may dinno aggaraso,
imassa nissandena devamanussesu sampatti anubhavitv pariyosne tumhehi pattadhammameva
ppueyyanti patthana pahapesi. Paccekabuddhopissa eva hotti vatv icchita patthita
www.tipitaka.org Vipassana Research Institute
Page 437 sur 448
tuyhanti dvhi gthhi anumodana katv yath so passati, eva adhihahitv ksena
gandhamdana gantv pacanna paccekabuddhasatna ta rasa adsi.
So ta pihriya disv bhtu santika gantv kaha gatosti vutte ucchukhetta oloketu
gatomhti. Ki tdisena ucchukhetta gatena, nanu nma eka v dve v ucchuyahiyo dya
gantabba bhaveyyti bhtar vutto ma, bhtika, dve me ucchuyahiyo gahit, eka pana
paccekabuddha disv mama ucchuyahito rasa datv mla v patti v dassmti tumhkampi
me ucchuyahito raso dinno, ki nu kho tassa mla gahissatha, udhu pattinti ha. Ki pana
paccekabuddhena katanti? Mama ucchuyahito rasa pivitv tumhka ucchuyahito rasa dya
ksena gandhamdana gantv pacasatna paccekabuddhna adsti. So tasmi kathenteyeva
nirantara ptiy phuhasarro hutv tena me paccekabuddhena dihadhammasseva adhigamo
bhaveyyti patthana aksi. Eva kanihena tisso sampattiyo patthit, jehena pana ekapadeneva
arahatta patthitanti ida tesa pubbakamma.
Te yvatyuka hatv tato cut devaloke nibbattitv eka buddhantara khepayisu. Tesa
devaloke hitakleyeva vipass sammsambuddho loke uppajji. Tepi devalokato cavitv bandhumatiy
ekasmi kulagehe jeho jehova, kaniho kanihova hutv paisandhi gahisu. Tesu jehassa
senoti nma akasu, kanihassa aparjitoti. Tesu vayappattakle kuumba sahpetv viharantesu
buddharatana loke uppanna, dhammaratana, sagharatana, dnni detha, puni karotha, ajja
aham, ajja ctuddas, ajja pannaras, uposatha karotha, dhamma suthti dhammaghosakassa
bandhumatnagare ghosana sutv mahjana purebhatta dna datv pacchbhatta
dhammassavanya gacchanta disv senakuumbiko kaha gacchathti pucchitv satthu santika
dhammassavanyti vutte ahampi gamissmti tehi saddhiyeva gantv parisapariyante nisdi.
Satth tassa ajjhsaya viditv anupubbi katha kathesi. So satthu dhamma sutv pabbajjya
usshajto satthra pabbajja yci. Atha na satth atthi pana te apaloketabb takti pucchi.
Atthi, bhanteti. Tena hi apaloketv ehti. So kanihassa santika gantv ya imasmi kule
spateyya, ta sabba tava hotti ha. Tumhe pana, smti. Aha satthu santike pabbajissmti.
Smi ki vadetha, aha mtari matya mtara viya, pitari mate pitara viya tumhe alattha, ida
kula mahbhoga, gehe hiteneva sakk puni ktu, m eva karitthti. May satthu santike
dhammo suto, na sakk ta agramajjhe hitena pretu, pabbajissmevha, tva nivatthti. Eva
so kaniha nivattpetv satthu santike pabbajitv laddhpasampado na cirasseva arahatta ppui.
Kanihopi bhtu pabbajitasakkra karissmti sattha buddhappamukhassa bhikkhusaghassa
dna datv bhtara vanditv ha bhante, tumhehi attano bhavanissaraa kata, aha pana
pacahi kmaguehi baddho nikkhamitv pabbajitu na sakkomi, mayha gehe hitasseva
anucchavika mahanta puakamma cikkhathti. Atha na thero sdhu sdhu, paita, satthu
gandhakui karohti ha. So sdhti sampaicchitv nndrni harpetv thambhdna atthya
tacchpetv eka suvaakhacita, eka rajatakhacita, eka maikhacitanti sabbni
sattaratanakhacitni kretv tehi gandhakui kretv sattaratanakhacitheva chadanihakhi chdpesi.
Gandhakuiy karaakleyeva pana ta attan samnanmako aparjitoyeva nma bhgineyyo
upasakamitv ahampi karissmi, mayhampi patti detha mtulti ha. Na demi, tta, aehi
asdhraa karissmti. So bahumpi ycitv patti alabhamno gandhakuiy purato kujarasla
laddhu vaatti sattaratanamaya kujarasla kresi. So imasmi buddhuppde meakasehi
hutv nibbatti.
Gandhakuiya pana sattaratanamayni ti mahvtapnni ahesu. Tesa abhimukhe heh
sudhparikammakat tisso pokkharaiyo kretv catujjtikagandhodakassa pretv aparjito, gahapati,
pacavani kusumni roppesi tathgatassa anto nisinnakle vtavegena samuhithi reuvahi
sarrassa okiraattha. Gandhakuithpikya kapalla rattasuvaamaya ahosi, pavamay sikhar,
heh maimay chadanihak. Iti s naccanto viya moro sobhamn ahsi. Sattasu pana ratanesu
koetabbayuttaka koetv itara sakalameva gahetv jaumattena odhin gandhakui
www.tipitaka.org Vipassana Research Institute
Page 438 sur 448
parikkhipitv parivea presi.
Eva gandhakui nihpetv aparjito, gahapati, bhtikatthera upasakamitv ha bhante,
nihit gandhakui, paribhogamass paccssmi, paribhogena kira mahanta pua hotti. So
satthra upasakamitv, bhante, imin kira vo kuumbikena gandhakui krit, idni pana
paribhoga paccssatti ha. Satth uhysan gandhakuiabhimukha gantv gandhakui
parikkhipitv parikkhittaratanarsi olokento dvrakohake ahsi. Atha na kuumbiko pavisatha,
bhanteti ha. Satth tattheva hatv tatiyavre tassa bhtikatthera olokesi. So olokitkreneva atv
kanihabhtara ha ehi, tta, mameva rakkh bhavissati, tumhe yathsukha vasathti satthra
vadehti. So tassa vacana sutv satthra pacapatihitena vanditv, bhante, yath manuss
rukkhamle pavisitv anapekkh pakkamanti, yath v nadi taritv uumpa anapekkh pariccajanti,
eva anapekkh hutv tumhe vasathti ha. Kimattha pana satth ahsi? Eva kirassa ahosi
buddhna santika purebhattampi pacchbhattampi bah gacchanti, tesu ratanni dya
pakkamantesu na sakk amhehi vretu, pariveamhi ettake ratane vokie attano upahke harantepi
na vretti kuumbiko mayi ghta katv apypago bhaveyyti imin kraena ahsi. Tena pana,
bhante, mameva rakkh bhavissati, tumhe vasathti vutte pvisi.
Kuumbiko samant rakkha hapetv manusse ha tt, ucchagena v pacchipasibbakehi v
dya gacchante vreyytha, hatthena gahetv gacchante pana m vrayitthti. Antonagarepi rocpesi
may gandhakuiparivee satta ratanni okini, satthu santike dhamma sutv gacchant
duggatamanuss ubho hatthe pretv gahantu, sukhitpi ekena gahantti. Eva kirassa ahosi
saddh tva dhamma sotukm gamissantiyeva, assaddhpi pana dhanalobhena gantv dhamma
sutv dukkhato muccissantti. Tasm janasagahatthya eva rocpesi. Mahjano tena
vuttaniymeneva ratanni gahi. Saki okiaratanesu khesu yvatatiya jaumattena odhin
okirpesiyeva. Satthu pana pdamle tipusamatta anaggha mairatana hapesi. Eva kirassa ahosi
satthu sarrato suvaavaya pabhya saddhi maipabha olokentna titti nma na
bhavissatti. Tasm evamaksi. Mahjanopi atittova olokesi.
Athekadivasa eko micchdihikabrhmao satthu kira pdamle mahaggha mairatana
nikkhitta, harissmi nanti vihra gantv satthra vanditu gatassa mahjanassa antarena pvisi.
Kuumbiko tassa pavisankreneva mai gahitukmoti sallakkhetv aho vata na gaheyyti
cintesi. Sopi satthra vandanto viya pdamle hattha upanmetv mai gahetv ovaikya katv
pakkmi. Kuumbiko tasmi citta pasdetu nsakkhi. So dhammakathvasne satthra
upasakamitv ha bhante, may tikkhattu gandhakui parikkhipitv jaumattena odhin satta
ratanni okini, tni me gahantesu ghto nma nhosi, citta bhiyyo bhiyyo pasdiyeva. Ajja pana
aho vatya brhmao mai na gaheyyti cintetv tasmi mai dya gate citta pasdetu
nsakkhinti. Satth tassa vacana sutv nanu, upsaka, attano santaka parehi anharaya ktu
sakkosti naya adsi. So satthr dinnanaye hatv satthra vanditv ajja di katv mama
santaka dasikasuttamattampi ma abhibhavitv anekasatpi rjno v cor v gahitu samatth
nma m hontu, agginpi mama santaka m ayhatu, udakenapi m vuyhatti patthana aksi.
Satthpissa eva hotti anumodana aksi. So gandhakuimaha karonto ahasahiy
bhikkhusatasahassna antovihreyeva nava mse mahdna datv dnapariyosne sabbesa
ticvara adsi. Saghanavakassa cvarasak sahassagghanak ahesu.
So eva yvatyuka puni karitv tato cuto devaloke nibbattitv ettaka kla
devamanussesu sasaritv imasmi buddhuppde rjagahe ekasmi sehikule paisandhi gahetv
ahamsdhike nava mse mtukucchiya vasi. Jtadivase panassa sakalanagare sabbvudhni
pajjalisu, sabbesa kyarhni bharanipi pajjalitni viya obhsa mucisu, nagara
ekapajjota ahosi. Sehipi ptova rjpahna agamsi. Atha na rj pucchi ajja sabbvudhni
pajjalisu, nagara ekapajjota jta, jnsi nu kho ettha kraanti? Jnmi, devti. Ki,
sehti? Mama gehe tumhka dso jto, tassa puatejeneva ahosti. Ki nu kho coro
www.tipitaka.org Vipassana Research Institute
Page 439 sur 448
bhavissatti? Nattheta, deva, puav satto katbhinhroti. Tena hi na samm posetu
vaati, idamassa khramla hotti devasika sahassa pahapesi. Athassa nmagahaadivase
sakalanagarassa ekapajjotabhtatt jotikotveva nma karisu.
Athassa vayappattakle gehakaraatthya bhmitale sodhiyamne sakkassa bhavana uhkra
dassesi. Sakko ki nu kho idanti upadhrayamno jotikassa gehahna gahantti atv
nya etehi katagehe vasissati, maypettha gantu vaatti vahakvesena tattha gantv ki
karothti ha. Jotikassa gehahna gahmti. Apetha, nya tumhehi katagehe vasissatti
vatv soasakarsamatta bhmipadesa olokesi, so tvadeva kasiamaala viya samo ahosi. Puna
imasmi hne pathavi bhinditv sattaratanamayo sattabhmikapsdo uhahatti cintetv olokesi,
tvadeva tathrpo psdo uhahi. Puna ima parikkhipitv sattaratanamay satta pkr
uhahantti cintetv olokesi, tathrp pkr uhahisu. Atha nesa pariyante kapparukkh
uhahantti cintetv olokesi, tathrp kapparukkh uhahisu. Psdassa catsu kaesu catasso
nidhikumbhiyo uhahantti cintetv olokesi, sabba tatheva ahosi. Nidhikumbhsu pana ek yojanik
ahosi, ek tigvutik, ek ahayojanik, ek gvutappam. Bodhisattassa nibbattanidhikumbhna
pana ekamukhappama ahosi, heh pathavpariyantva ahesu. Jotikassa nibbattanidhikumbhna
mukhaparima na kathita, sabb mukhachinnatlaphala viya paripuva uhahisu. Psdassa
catsu kaesu taruatlakkhandhappam catasso suvaamay ucchuyahiyo nibbattisu. Tsa
maimayni pattni, sovaamayni khandhni ahesu. Pubbakammassa dassanattha kiretni,
nibbattisu.
Sattasu dvrakohakesu satta yakkh rakkha gahisu. Pahame dvrakohake yamako nma
yakkho attano parivrena yakkhasahassena saddhi rakkha gahi, dutiye uppalo nma attano
parivrayakkhna dvhi sahassehi saddhi, tatiye vajiro nma thi sahassehi saddhi, catutthe
vajirabhu nma cathi sahassehi saddhi, pacame kasakando nma pacahi sahassehi saddhi,
chahe kaattho nma chahi sahassehi saddhi, sattame dismukho nma sattahi sahassehi saddhi
rakkha gahi. Eva psdassa anto ca bahi ca gharakkh ahosi. Jotikassa kira sattaratanamayo
sattabhmikapsdo uhito, satta pkr sattadvrakohak catasso nidhikumbhiyo uhitti sutv
bimbisro rj sehicchatta pahii. So jotikasehi nma ahosi.
Tena pana saddhi katapuakamm itth uttarakursu nibbatti. Atha na devat tato netv
sirigabbhe nisdpesu. S gacchamn eka taulani tayo ca jotipse gahi. Tesa yvajva
tyeva taulaniy bhatta ahosi. Sace kira te sakaasatampi taulna pretukm honti, s
taulani niyeva hutv tihati. Bhattapacanakle taule ukkhaliya pakkhipitv tesa psna
upari hapeti, ps tvadeva pajjalitv bhatte pakkamatte nibbyanti. Teneva saena bhattassa
pakkabhva jnanti. Speyydipacanaklepi eseva nayo. Eva tesa jotipsehi hro paccati.
Mailokena ca vasanti, aggissa v dpassa v obhsa neva jnisu. Jotikassa kira evarp
sampattti sakalajambudpe pkao ahosi. Mahjano yndni yojetv dassanatthya gacchati.
Jotikasehi gatgatna uttarakurutaulna bhatta pacpetv dpesi. Kapparukkhehi vatthni
gahantu, bharani gahantti pesi. Gvutikanidhikumbhiy mukha vivarpetv
ypanamatta dhana gahantti pesi. Sakalajambudpavsikesu dhana gahetv gacchantesu
nidhikumbhiy agulimattampi na nhosi. Gandhakuiparivee vluka katv okiaratanna
kirassa eso nissando.
Eva mahjane vatthbharani ceva dhanaca yadicchaka dya gacchante bimbisro tassa
psda dahukmopi mahjane gacchante oksa nlattha. Aparabhge yadicchaka dya gatatt
manussesu mandbhtesu rj jotikassa pitara ha tava puttassa psda dahukmamhti. So
sdhu, devti vatv gantv puttassa kathesi tta, rj te psda dahukmoti. Sdhu, tta,
gacchatti. Rj mahantena parivrena tattha agamsi. Pahamadvrakohake sammajjitv
kacavarachaik ds rao hattha adsi, rj sehijyti saya lajjamno tass bhya hattha
na hapesi. Eva sesadvrakohakesupi dsiyo sehibhariyyoti maamno tsa bhya hattha
www.tipitaka.org Vipassana Research Institute
Page 440 sur 448
na hapesi. Jotiko gantv rjna paccuggantv vanditv pacchato hutv purato ytha, devti
ha. Rao maipathav sataporisapapto viya hutv upahahi. So imin mama gahaatthya opto
khaitoti maamno pda nikkhipitu na visahi. Jotiko nya, deva, opto, mama pacchato
gacchathti purato ahosi. Rj tena akkantakle bhmi akkamitv hehimatalato pahya psda
olokento vicari. Tad ajtasattukumropi pitu aguli gahetv vicaranto cintesi aho andhablo
mama pit, gahapatike nma sattaratanamaye psde vasante esa rj hutv drumaye gehe vasati, aha
dni rj hutv imassa imasmi psde vasitu na dassmti.
Raopi uparimatalni abhiruhantasseva ptarsavel jt. So sehi mantetv, mahsehi,
idheva ptarsa bhujissmti. Jnmi, deva, sajjito devasshroti. So soasahi gandhodakaghaehi
nhatv ratanamaye sehissa nisdanamaape paatte tasseva nisdanapallake nisdi. Athassa
hatthadhovandaka datv satasahassagghanikya suvaaptiy kilinnapysa vahetv purato
hapayisu. Rj bhojananti saya bhujitu rabhi. Sehi nayida, deva, bhojana,
kilinnapyso esoti aiss suvaaptiy bhojana vahetv purimaptiya hapayisu. Tato
uhitautun kira ta bhujitu sukha hoti. Rj madhurabhojana bhujanto pama na asi.
Atha na sehi vanditv ajali paggayha ala, deva, ettakameva hotu, ito uttari jirpetu na
sakkti ha. Atha na rj ha ki, gahapati, garuka katv kathesi attano bhattanti? Deva,
nattheta, tumhka sabbasspi hi balakyassa idameva bhatta ida supeyya. Api ca kho aha
ayasassa bhymti. Ki krati? Sace devassa kylasiyamatta bhaveyya, hiyyo ra sehissa
gehe bhatta bhutta, sehin kici kata bhavissatti vacanassa bhymi, devti. Tena hi bhatta
hara, udaka harti. Rao bhattakiccvasne sabbo rjaparivro tadeva bhatta paribhuji.
Rj sukhakathya nisinno sehi mantetv, ki imasmi gehe sehibhariy natthti ha?
ma atthi, devti. Kaha sti? Sirigabbhe nisinn, devassa gatabhva na jntti. Kicpi
hi ptova rj saparivro gato, s panassa gatabhva na jnteva. Tato sehi rj me bhariya
dahukmoti tass santika gantv rj gato, ki tava rjna dahu na vaatti ha. S
nipannakva ko esa, smi, rj nmti vatv rj nma amhka issaroti vutte anattamanata
pavedent dukkani vata no puakammni, yesa no issaropi atthi. Assaddhya nma
puakammni katv maya sampatti ppuitv aassa issariyahne nibbattamh. Addh amhehi
asaddahitv dna dinna bhavissati, tasseta phalanti vatv ki dni karomi, smti ha.
Tlavaa dya gantv rjna bjhti. Tass tlavaa dya gantv rjna bjentiy rao
vehanassa gandhavto akkhni pahari, athass akkhhi assudhr pavattisu. Ta disv rj sehi ha
mahsehi, mtugmo nma appabuddhiko, rj me smikassa sampatti gaheyyti bhayena
rodati mae, asssehi na na me tava sampattiy atthoti. Na es, deva, rodatti. Atha ki etanti?
Tumhka vehanagandhenass assni pavattisu. Ayahi dpobhsa v aggiobhsa v adisv
mailokeneva bhujati ca nisdati ca nipajjati ca, devo pana dplokena nisinno bhavissatti? ma,
sehti. Tena hi, deva, ajja pahya mailokena nisdathti mahanta tipusamatta anaggha
mairatana adsi. Rj geha oloketv mahat vata jotikassa sampattti vatv agamsi. Aya tva
jotikassa uppatti.
Idni jailassa uppatti veditabb brasiyahi ek sehidht abhirp ahosi, ta
pannarasasoasavassuddesikakle rakkhaatthya eka dsi datv sattabhmikassa psdassa
uparimatale sirigabbhe vsayisu. Ta ekadivasa vtapna vivaritv bahi olokayamna ksena
gacchanto eko vijjdharo disv uppannasineho vtapnena pavisitv tya saddhi santhavamaksi. S
tena saddhi savsamanvya na cirasseva gabbha pailabhi. Atha na s ds disv, amma, ki
idanti vatv hotu m kassaci cikkhti tya vutt bhayena tuh ahosi. Spi dasamsaccayena
putta vijyitv navabhjana harpetv tattha ta draka nipajjpetv ta bhjana pidahitv
upari pupphadmni hapetv ima ssena ukkhipitv gagya vissajjehi, ki idanti ca puh
ayyya me balikammanti vadeyysti dsi pesi. S tath aksi.
Hehgagyampi dve itthiyo nhyamn ta bhjana udakenhariyamna disv ek
www.tipitaka.org Vipassana Research Institute
Page 441 sur 448
mayheta bhjananti ha. Ek ya etassa anto, ta mayhanti vatv bhjane sampatte ta
dya thale hapetv vivaritv draka disv ek mama bhjananti vuttatya drako mameva hotti
ha. Ek ya bhjanassa anto, ta mameva hotti vuttatya mama drakoti ha. T vivadamn
vinicchayahna gantv tamattha rocetv amaccesu vinicchitu asakkontesu rao santika
agamasu. Rj tsa vacana sutv tva draka gaha, tva bhjana gahti ha. Yya pana
drako laddho, s mahkaccnattherassa upahyik ahosi. Tasm s draka ima therassa santike
pabbjessmti posesi. Tassa jtadivase gabbhamalassa dhovitv anapantatya kes jait hutv
ahasu, tenassa jailotveva nma karisu. Tassa padas vicaraakle thero ta geha piya
pvisi. Upsik thera nisdpetv hramadsi. Thero draka disv ki upsike drako laddhoti
pucchi. ma, bhante, imha draka tumhka santike pabbjessmti posesi, pabbjetha nanti
adsi. Thero sdhti dya ta gacchanto atthi nu kho imassa gihisampatti anubhavitu
puakammanti olokento mahpuo satto mahsampatti anubhavissati, daharo esa tva,
ampissa paripka na gacchatti cintetv ta dya takkasilya ekassa upahkassa geha
agamsi.
So thera vanditv hito ta draka disv drako vo, bhante, laddhoti pucchi. ma, upsaka,
pabbajissati, daharo tva, taveva santike hotti. So sdhu, bhanteti ta puttahne hapetv paijaggi.
Tassa pana gehe dvdasa vassni bhaaka ussanna hoti. So gmantara gacchanto sabbampi ta
bhaa paa haritv draka pae nisdpetv tassa tassa bhaakassa mla cikkhitv idaca
idaca ettaka nma dhana gahetv dadeyysti vatv pakkmi. Tadivasa nagaraparigghik
devat antamaso maricajrakamattenpi atthike tasseva pabhimukhe karisu. So dvdasa vassni
ussanna bhaaka ekadivaseneva vikkii. Kuumbiko gantv pae kici adisv sabba te, tta,
bhaaka nsitanti ha. Na nsemi, sabba tumhehi vuttanayeneva vikkii, ida asukassa mla,
ida asukassti. Kuumbiko pasditv anaggho puriso, yattha katthaci jvitu samatthoti attano gehe
vayappatta dhtara tassa datv gehamassa karothti purise petv nihite gehe gacchatha,
tumhe attano gehe vasathti ha.
Athassa gehapavisanakle ekena pdena ummre akkantamatte gehassa pacchimabhge bhmi
bhinditv astihattho suvaapabbato uhahi. Rj jailakumrassa kira gehe bhmi bhinditv
suvaapabbato uhitoti sutvva tassa sehicchatta pesesi. So jailasehi nma ahosi. Tassa tayo
putt ahesu. So tesa vayappattakle pabbajjya citta uppdetv sace amhehi samnabhoga
sehikula bhavissati, pabbajitu dassanti. No ce, na dassanti. Atthi nu kho jambudpe amhehi
samnabhoga kulanti vmasanatthya suvaamaya ihaka suvaamaya patodalahi
suvaamaya pdukaca krpetv purisna hatthe datv gacchatha, imni dya kicideva
olokayamn viya jambudpatale vicaritv amhehi samnabhogassa sehikulassa atthibhva v
natthibhva v atv gacchathti pahii.
Te crika carant bhaddiyanagara ppuisu. Atha ne meakasehi disv, tt, ki karont
vicarathti pucchitv eka olokent vicarmti vutte imesa imni gahetv kicideva oloketu
vicaraakicca natthi, raha pariggahamn vicarantti atv, tt, amhka pacchimageha
pavisitv olokethti ha. Te tattha ahakarsamatte hne hatthiassausabhappame pihiy pihi
hacca pathavi bhinditv uhite heh vuttappakre suvaameake disv tesa antarantar
vicaritv nikkhamisu. Atha ne sehi, tt, ya olokent vicaratha, diho vo soti pucchitv
passma, smti vutte tena hi gacchathti uyyojesi. Te tatova gantv attano sehin ki, tt,
diha vo amhka samnabhoga sehikulanti vutte, smi, tumhka ki atthi, bhaddiyanagare
meakasehino evarpo nma vibhavoti sabba ta pavatti cikkhisu. Ta sutv sehi
attamano hutv eka tva sehikula laddha, aparampi nu kho atthti satasahassagghanika
kambala datv gacchatha, tt, aampi. Sehikula vicinathti pahii.
Te rjagaha gantv jotikasehissa gehato avidre drursi katv aggi datv ahasu. Ki
idanti puhakle ca eka no mahagghakambala vikkiantna kayiko natthi, gahetv vicarantpi
www.tipitaka.org Vipassana Research Institute
Page 442 sur 448
corna bhyma, tena ta jhpetv gamissmti vadisu. Atha ne jotikasehi disv ime ki
karontti pucchitv tamattha sutv pakkospetv ki agghanako kambaloti pucchi.
Satasahassagghanakoti vutte satasahassa dpetv dvrakohaka sammajjitv
kacavarachaikya dsiy dethti tesayeva hatthe pahii. S kambala gahetv rodamn
smikassa santika gantv ki ma, smi, apardhe sati paharitu na vaati, kasm me evarpa
thlakambala pahiittha, kathha ima nivsessmi v prupissmi vti. Nha tava etadatthya
pahii, eta pana palivehetv tava sayanapdamle hapetv nipajjanakle gandhodakena dhotna
pdna puchanatthya te pahii, ki etampi ktu na sakkosti. S eta pana ktu
sakkhissmti gahetv agamsi. Te ca puris ta kraa disv attano sehissa santika gantv
ki, tt, diha vo sehikulanti vutte, smi, ki tumhka atthi, rjagahanagare jotikasehissa
evarp nma sampattti sabba gehasampatti rocetv ta pavatti cikkhisu. Sehi tesa
vacana sutv tuhamnaso idni pabbajitu labhissmti rao santika gantv
pabbajitukmomhi, devti ha. Sdhu, mahsehi, pabbajhti. So geha gantv putte pakkospetv
suvaadaa vajirakuddla jehaputtassa hatthe hapetv, tta, pacchimagehe suvaapabbatato
suvaapia uddharhti ha. So kuddla dya gantv suvaapabbata pahari, pihipse
pahaaklo viya ahosi. Tassa hatthato kuddla gahetv majjhimaputtassa hatthe datv pahii, tassapi
suvaapabbata paharantassa pihipse pahaaklo viya ahosi. Atha na kanihaputtassa hatthe
datv pahii, tassa ta gahetv paharantassa koetv rsikatya mattikya pahaaklo viya ahosi. Atha
na sehi ehi, tta, ala ettakenti vatv itare dve jehabhtike pakkospetv aya
suvaapabbato na tumhka nibbatto, mayhaca kanihassa ca nibbatto, imin saddhi ekato hutv
paribhujathti ha. Kasm pana so tesameva nibbattati, kasm ca jailo jtakle udake ptitoti? Attano
katakammeneva.
Kassapasammsambuddhassa hi cetiye kariyamne eko khsavo cetiyahna gantv oloketv,
tt, kasm cetiyassa uttarena mukha na uhahatti pucchi. Suvaa nappahotti hasu.
Aha antogma pavisitv samdapessmi, tumhe darena kamma karothti. So eva vatv nagara
pavisitv, amm, tt, tumhka cetiyassa ekasmi mukhe suvaa nappahoti, suvaa jnthti
mahjana samdapento suvaakrakula agamsi. Suvaakropi takhaeyeva bhariyya saddhi
kalaha karonto nisinno hoti. Atha na thero cetiye tumhehi gahitamukhassa suvaa nappahoti,
ta jnitu vaatti ha. So bhariyya kopena tava satthra udake khipitv gacchti ha. Atha
na s atishasikakamma te kata, mama kuddhena te ahameva akkositabb v paharitabb v,
kasm attngatapaccuppannesu buddhesu veramaksti ha. Suvaakro tvadeva savegappatto
hutv khamatha me, bhanteti vatv therassa pdamle nipajji. Tta, aha tay na kici vutto,
satthra khampehti. Kinti katv khampemi, bhanteti. Suvaapupphna tayo kumbhe katv
antodhtunidhne pakkhipitv allavattho allakeso hutv khampehi, ttti.
So sdhu, bhanteti vatv suvaapupphni karonto tsu puttesu jehaputta pakkospetv ehi,
tta, aha satthra veravacanena avaca, tasm imni pupphni katv dhtunidhne pakkhipitv
khampessmi, tvampi kho me sahyo hohti ha. So na tva may veravacana vadpito, tvayeva
karohti ktu na icchi. Majjhimaputta pakkositv tathevha, sopi tatheva vatv ktu na icchi.
Kaniha pakkositv tathevha, so pitu uppannakicca nma puttassa bhroti vatv pitusahyo
hutv pupphni aksi. Suvaakro vidatthippamna pupphna tayo kumbhe nihpetv
dhtunidhne pakkhipitv allavattho allakeso satthra khampesi. Iti so sattakkhattu jtakle udake
ptana labhi. Aya panassa koiya hito attabhvo. Idhpi tasseva nissandena udake ptito. Ye
panassa dve jehabhtik putt suvaapupphna karaakle sahy bhavitu na icchisu, tesa
tena kraena suvaapabbato na nibbatti, jailassa ceva kanihaputtassa ca ekato katabhvena nibbatti.
Iti so putte anussitv satthu santike pabbajitv katipheneva arahatta ppui. Satth aparena
samayena pacahi bhikkhusatehi saddhi piya caranto tassa puttna gehadvra agamsi, te
buddhappamukhassa bhikkhusaghassa ahamsa bhikkhdna adasu.
Bhikkh dhammasabhya katha samuhpesu ajjpi te, vuso jaila, astihatthe
www.tipitaka.org Vipassana Research Institute
Page 443 sur 448
suvaapabbate ca puttesu ca tah atthti. Na me, vuso, etesu tah v mno v atthti. Te
aya jailatthero abhta vatv aa bykarotti vadisu. Satth tesa katha sutv na,
bhikkhave, mama puttassa tesu tah v mno v atthti vatv dhamma desento ima gthamha
416. Yodha taha pahantvna, angro paribbaje;
Tahbhavaparikkha, tamaha brmi brhmaanti.
Tassattho yo idha loke chadvrika taha v mna v jahitv gharvsena anatthiko angro
hutv paribbajati, tahya ceva bhavassa ca parikkhatt tahbhavaparikkha tamaha brhmaa
vadmti.
Desanvasne bah sotpattiphaldni ppuisti.
Jailattheravatthu tettisatima.
34. Jotikattheravatthu
Yodha tahanti puna ima dhammadesana satth veuvane viharanto jotikatthera rabbha
kathesi.
Ajtasattukumro hi devadattena saddhi ekato hutv pitara ghtetv rajje patihito
jotikasehissa mahpsda gahissmti yuddhasajjo nikkhamitv maipkre saparivrassa attano
chya disv gahapatiko yuddhasajjo hutv bala dya nikkhantoti sallakkhetv upagantu na
visahi. Sehipi ta divasa uposathiko hutv ptova bhuttaptarso vihra gantv satthu santike
dhamma suanto nisinno hoti. Pahame dvrakohake rakkha gahetv hito pana yamakoi nma
yakkho ta disv kaha gacchasti saparivra viddhasetv disvidissu anubandhi. Rj
vihrameva agamsi.
Atha na sehi disvva ki, devti vatv uhysan ahsi. Gahapati, ki tva tava purise
may saddhi yujjhathti petv idhgamma dhamma suanto viya nisinnoti. Ki pana devo
mama geha gahitu gatoti? ma, gatomhti. Mama anicchya mama geha gahitu
rjasahassampi na sakkoti, devti. So ki pana tva rj bhavissasti kujjhi. Nha rj, mama
santaka pana dasikasuttampi mama anicchya rjhi v corehi v gahetu na sakkti. Ki panha
tava ruciy gahissmti? Tena hi, deva, im me dasasu agulsu vsati muddik, imha tumhka na
demi. Sace sakkotha, gahathti. So pana rj bhmiya ukkuika nisditv ullaghanto
ahrasahattha hna abhiruhati, hatv ullaghanto astihattha hna abhiruhati. Evamahbalo
samnopi ito cito ca parivattento eka muddikampi kahitu nsakkhi. Atha na sehi saka
patthara, devti vatv aguliyo ujuk aksi, vsatipi muddik nikkhamisu. Atha na sehi eva,
deva, mama santaka mama anicchya na sakk gahitunti vatv rao kiriyya uppannasavego
pabbajitu me anujna, devti ha. So imasmi pabbajite sukha psda gahissmti cintetv
ekavacaneneva tva pabbajhti ha. So satthu santike pabbajitv na cirasseva arahatta patv
jotikatthero nma ahosi. Tassa arahatta pattakkhaeyeva sabbpi s sampatti antaradhyi, tampissa
satulakyi nma bhariya devat uttarakurumeva nayisu.
Athekadivasa bhikkh ta mantetv, vuso jotika, tasmi pana te psde v itthiy v tah
atthti pucchitv natthvusoti vutte satthu rocesu aya, bhante, abhta vatv aa
bykarotti. Satth nattheva, bhikkhave, mama puttassa tasmi tahti vatv ima gthamha
416. Yodha taha pahantvna, angro paribbaje;
Tahbhavaparikkha, tamaha brmi brhmaanti.
www.tipitaka.org Vipassana Research Institute
Page 444 sur 448
Imiss gthyattho heh jailattheravatthumhi vuttanayeneva veditabbo.
Desanvasne bah sotpattiphaldni ppuisti.
Jotikattheravatthu catutisatima.
35. Naaputtakattheravatthu
Hitvti ima dhammadesana satth veuvane viharanto eka naaputtaka rabbha kathesi.
So kira eka naaka kayamno vicaranto satthu dhammakatha sutv pabbajitv arahatta
ppui. Tasmi buddhappamukhena bhikkhusaghena saddhi piya pavisante bhikkh eka
naaputta kanta disv, vuso, esa tay kitakita kati, atthi nu kho te ettha sinehoti pucchitv
natthti vutte aya, bhante, abhta vatv aa bykarotti hasu. Satth tesa katha sutv,
bhikkhave, mama putto sabbayoge atikkantoti vatv ima gthamha
417. Hitv mnusaka yoga, dibba yoga upaccag;
Sabbayogavisayutta, tamaha brmi brhmaanti.
Tattha mnusaka yoganti mnusaka yuceva paca kmague ca. Dibbayogepi eseva nayo.
Upaccagti yo mnusaka yoga hitv dibba yoga atikkanto, ta sabbehi cathipi yogehi
visayutta aha brhmaa vadmti attho.
Desanvasne bah sotpattiphaldni ppuisti.
Naaputtakattheravatthu pacatisatima.
36. Naaputtakattheravatthu
Hitv raticti ima dhammadesana satth veuvane viharanto eka naaputtakayeva rabbha
kathesi. Vatthu purimasadisameva. Idha pana satth, bhikkhave, mama putto ratica aratica pahya
hitoti vatv ima gthamha
418. Hitv ratica aratica, stibhta nirpadhi;
Sabbalokbhibhu vra, tamaha brmi brhmaanti.
Tattha ratinti pacakmaguarati. Aratinti araavse ukkahitatta. Stibhtanti nibbuta.
Nirpadhinti nirupakkilesa. Vranti ta evarpa sabba khandhaloka abhibhavitv hita
vriyavanta aha brhmaa vadmti attho.
Desanvasne bah sotpattiphaldni ppuisti.
Naaputtakattheravatthu chattisatima.
37. Vagsattheravatthu
Cuti yo vedti ima dhammadesana satth jetavane viharanto vagsatthera rabbha kathesi.
Rjagahe kireko brhmao vagso nma matamanussna ssa koetv ida niraye
nibbattassa ssa, ida tiracchnayoniya, ida pettivisaye, ida manussaloke, ida devaloke
www.tipitaka.org Vipassana Research Institute
Page 445 sur 448
nibbattassa ssanti jnti. Brhma sakk ima nissya loka khditunti cintetv ta dve
rattavatthni paridahpetv dya janapada carant manusse vadanti eso vagso nma brhmao
matamanussna ssa koetv nibbattahna jnti, attano takna nibbattahna
pucchathti. Manuss yathbala dasapi kahpae vsatipi satampi datv takna nibbattahna
pucchanti. Te anupubbena svatthi patv jetavanassa avidre nivsa gahisu. Te bhuttaptars
mahjana gandhamldihattha dhammassavanya gacchanta disv kaha gacchathti pucchitv
vihra dhammassavanyti vutte tattha gantv ki karissatha, amhka vagsabrhmaena
sadiso nma natthi, matamanussna ssa koetv nibbattahna jnti, takna nibbattahna
pucchathti hasu. Te vagso ki jnti, amhka satthr sadiso nma natthti vatv itarehipi
vagsasadiso natthti vutte katha vahetv etha, dni vo vagsassa v amhka v satthu
jnanabhva jnissmti te dya vihra agamasu. Satth tesa gamanabhva atv niraye
tiracchnayoniya manussaloke devaloketi catsu hnesu nibbattna cattri ssni, khsavassacti
paca ssni harpetv paipiy hapetv gatakle vagsa pucchi tva kira ssa koetv
matakna nibbattahna jnsti? ma, jnmti. Ida kassa ssanti? So ta koetv
niraye nibbattassti ha. Athassa satth sdhu sdhti sdhukra datv itarnipi ti ssni
pucchitv tena avirajjhitv vuttavuttakkhae tatheva tassa sdhukra datv pacama ssa dassetv
ida kassa ssanti pucchi, so tampi koetv nibbattahna na jnti.
Atha na satth ki, vagsa, na jnsti vatv, ma, na jnmti vutte aha jnmti
ha. Atha na vagso yci detha me ima mantanti. Na sakk apabbajitassa dtunti. So imasmi
mante gahite sakalajambudpe aha jehako bhavissmti cintetv te brhmae tumhe tattheva
katipha vasatha, aha pabbajissmti uyyojetv satthu santike pabbajitv laddhpasampado
vagsatthero nma ahosi. Athassa satth dvattiskrakammahna datv mantassa parikamma
sajjhyhti ha. So ta sajjhyanto antarantar brhmaehi gahito te mantoti pucchiyamno
gametha tva, gahmti vatv katipheneva arahatta patv puna brhmaehi puho abhabbo
dnha, vuso, gantunti ha. Ta sutv bhikkh aya, bhante, abhtena aa bykarotti satthu
rocesu. Satth m, bhikkhave, eva avacuttha, idni, bhikkhave, mama putto cutipaisandhikusalo
jtoti vatv im gth abhsi
419. Cuti yo vedi sattna, upapattica sabbaso;
Asatta sugata buddha, tamaha brmi brhmaa.
420. Yassa gati na jnanti, dev gandhabbamnus;
Khsava arahanta, tamaha brmi brhmaanti.
Tattha yo vedti yo sattna sabbkrena cutica paisandhica pkaa katv jnti, tamaha
alaggatya asatta, paipattiy suhu gatatt sugata, catunna saccna buddhatya buddha
brhmaa vadmti attho. Yassti yassete devdayo gati na jnanti, tamaha savna khatya
khsava, kilesehi rakatt arahanta brhmaa vadmti attho.
Desanvasne bah sotpattiphaldni ppuisti.
Vagsattheravatthu sattatisatima.
38. Dhammadinnatthervatthu
Yassti ima dhammadesana satth veuvane viharanto dhammadinna nma bhikkhuni
rabbha kathesi.
Ekadivasahi tass gihikle smiko viskho upsako satthu santike dhamma sutv
angmiphala patv cintesi may sabba spateyya dhammadinna paicchpetu vaatti.
www.tipitaka.org Vipassana Research Institute
Page 446 sur 448
So tato pubbe gacchanto dhammadinna vtapnena olokenti disv sita karoti. Ta divasa
pana vtapnena hita anolokentova agamsi. S ki nu kho idanti cintetv hotu, bhojanakle
jnissmti bhojanavelya bhatta upanmesi. So aesu divasesu ehi, ekato bhujmti vadati,
ta divasa pana tuhbhtova bhuji. S kenacideva kraena kupito bhavissatti cintesi. Atha na
viskho sukhanisinnavelya ta pakkositv dhammadinne imasmi gehe sabba spateyya
paicchhti ha. S kuddh nma spateyya na paicchpenti, ki nu kho etanti cintetv tumhe
pana, smti ha. Aha ito pahya na kici vicremti. Tumhehi chaita khea ko paicchissati,
eva sante mama pabbajja anujnthti. So sdhu, bhaddeti sampaicchitv mahantena sakkrena
ta bhikkhunupassaya netv pabbjesi. S laddhpasampad dhammadinnatther nma ahosi.
S pavivekakmatya bhikkhunhi saddhi janapada gantv tattha viharant na cirasseva saha
paisambhidhi arahatta patv idni ma nissya tijan puni karissantti punadeva rjagaha
paccgachi. Upsako tass gatabhva sutv kena nu kho kraena gatti bhikkhunupassaya
gantv theri vanditv ekamanta nisinno ukkahit nu khosi, ayyeti vattu appatirpa,
pahameka na pucchissmti cintetv sotpattimagge paha pucchi, s ta vissajjesi. Upsako
teneva upyena sesamaggesupi paha pucchitv atikkamma pahassa puhakle tya accaysi,
vuso, viskhti vatv kakhamno satthra upasakamitv ima paha puccheyysti vutte
theri vanditv uhysan satthu santika gantv ta kathsallpa sabba bhagavato rocesi.
Satth sukathita mama dhtya dhammadinnya, ahampeta paha vissajjento evameva
vissajjeyyanti vatv dhamma desento ima gthamha
421. Yassa pure ca pacch ca, majjhe ca natthi kicana;
Akicana andna, tamaha brmi brhmaanti.
Tattha pureti attesu khandhesu. Pacchti angatesu khandhesu. Majjheti paccuppannesu
khandhesu. Natthi kicananti yassetesu hnesu tahghasakhta kicana natthi, tamaha
rgakicandhi akicana kassaci gahaassa abhvena andna brhmaa vadmti attho.
Desanvasne bah sotpattiphaldni ppuisti.
Dhammadinnatthervatthu ahatisatima.
39. Agulimlattheravatthu
Usabhanti ima dhammadesana satth jetavane viharanto agulimlatthera rabbha kathesi.
Vatthu na ve kadariy devaloka vajantti (dha. pa. 177) gthvaanya vuttameva. Vuttahi tattha
Bhikkh agulimla pucchisu ki nu kho, vuso agulimla, duhahatthi chatta
dhretv hita disv bhyti? Na bhyi, vusoti. Te satthra upasakamitv hasu
agulimlo, bhante, aa bykarotti. Satth na, bhikkhave, mama putto agulimlo bhyati.
Khsavausabhnahi antare jehakausabh mama puttasadis bhikkh na bhyantti vatv ima
gthamha
422. Usabha pavara vra, mahesi vijitvina;
Aneja nhtaka buddha, tamaha brmi brhmaanti.
Tassattho acchambhitahena usabhasadisatya usabha uttamahena pavara
vriyasampattiy vra mahantna slakkhandhdna esitatt mahesi tia mrna vijitatt
vijitvina nhtakilesatya nhtaka catusaccabuddhatya buddha ta evarpa aha
brhmaa vadmti attho.
www.tipitaka.org Vipassana Research Institute
Page 447 sur 448
Desanvasne bah sotpattiphaldni ppuisti.
Agulimlattheravatthu eknacattlsa.
40. Devahitabrhmaavatthu
Pubbenivsanti ima dhammadesana satth jetavane viharanto devahitabrhmaassa paha
rabbha kathesi.
Ekasmihi samaye bhagav vtarogena bdhiko hutv upavatthera uhodakatthya
devahitabrhmaassa santika pahii. So gantv satthu bdhikabhva cikkhitv uhodaka yci,
ta sutv brhmao tuhamnaso hutv lbh vata me, ya mama santika sammsambuddho
uhodakassatthya svaka pahiti uhodakassa kja purisena ghpetv phitassa ca pua
upavattherassa pdsi. Thero ta ghpetv vihra gantv satthra uhodakena nhpetv
uhodakena phita loetv bhagavato pdsi, tassa takhaeyeva so bdho paipassambhi.
Brhmao cintesi kassa nu kho deyyadhammo dinno mahapphalo hoti, satthra pucchissmti so
satthu santika gantv tamattha pucchanto ima gthamha
Kattha dajj deyyadhamma, kattha dinna mahapphala;
Kathahi yajamnassa, katha ijjhati dakkhiti. (sa. ni. 1.199);
Athassa satth evarpassa brhmaassa dinna mahapphala hotti vatv brhmaa
paksento ima gthamha
423. Pubbenivsa yo vedi, saggpyaca passati;
Atho jtikkhaya patto, abhivosito muni; (Sa. ni. 1.199);
Sabbavositavosna, tamaha brmi brhmaanti.
Tassattho yo pubbenivsa pkaa katv jnti, chabbsatidevalokabheda saggaca
catubbidha apyaca dibbacakkhun passati, atho jtikkhayasakhta arahatta patto, abhieyya
dhamma abhijnitv parieyya parijnitv pahtabba pahya sacchiktabba sacchikatv vosiko
nihna patto, vusitavosna v patto, savakkhayapaya monabhva pattatt muni, tamaha
sabbesa kilesna vosna arahattamaggaa brahmacariyavsa vutthabhvena
sabbavositavosna brhmaa vadmti.
Desanvasne bah sotpattiphaldni ppuisu. Brhmaopi pasannamnaso saraesu patihya
upsakatta pavedesti.
Devahitabrhmaavatthu cattlsa.
Brhmaavaggavaan nihit.
Chabbsatimo vaggo.
Nigamanakath
Ettvat sabbapahame yamakavagge cuddasa vatthni, appamdavagge nava, cittavagge nava,
pupphavagge dvdasa, blavagge pannarasa, paitavagge ekdasa, arahantavagge dasa, sahassavagge
cuddasa, ppavagge dvdasa, daavagge ekdasa, jarvagge nava, attavagge dasa, lokavagge ekdasa,
buddhavagge nava, sukhavagge aha, piyavagge nava, kodhavagge aha, malavagge dvdasa,
dhammahavagge dasa, maggavagge dvdasa, pakiakavagge nava, nirayavagge nava, ngavagge
www.tipitaka.org Vipassana Research Institute
Page 448 sur 448
aha, tahvagge dvdasa, bhikkhuvagge dvdasa, brhmaavagge cattlsti pacdhikni ti
vatthusatni paksetv ntisakhepantivitthravasena uparacit dvsattatibhavrapam
dhammapadassa atthavaan nihitti.
Patta dhammapada yena, dhammarjenanuttara;
Gth dhammapade tena, bhsit y mahesin.
Satevs catussat, catusaccavibhvin;
Satattayahi vatthna, pacdhik samuhit.
Vihre adhirjena, kritamhi kataun;
Psde sirikassa, rao viharat may.
Atthabyajanasampanna, atthya ca hitya ca;
Lokassa lokanthassa, saddhammahitikamyat.
Tsa ahakatha eta, karontena sunimmala;
Dvsattatipamya, bhavrehi piy.
Ya patta kusala tena, kusal sabbapina;
Sabbe ijjhantu sakapp, labhantu madhura phalanti.
Paramavisuddhasaddhbuddhivriyapaimaitena
slcrajjavamaddavdiguasamudayasamuditena sakasamayasamayantaragahanajjhoghaasamatthena
paveyyattiyasamanngatena tipiakapariyattippabhede shakathe satthussane
appaihataappabhvena mahveyykaraena
karaasampattijanitasukhaviniggatamadhurodravacanalvaayuttena yuttamuttavdin vdvarena
mahkavin pabhinnapaisambhidparivre chaabhipaisambhiddippabhedaguapaimaite
uttarimanussadhamme suppatihitabuddhna theravasappadpna therna mahvihravsna
vaslakrabhtena vipulavisuddhabuddhin buddhaghosoti garhi gahitanmadheyyena therena
katya dhammapadahakath
Tva tihatu lokasmi, lokanittharaesina;
Dassent kulaputtna, naya saddhdibuddhiy.
Yva buddhoti nmampi, suddhacittassa tdino;
Lokamhi lokajehassa, pavattati mahesinoti.
Iti tevsdhikacatusatagthpacdhikatisatavatthupaimait
Chabbsativaggasamanngat dhammapadavaan samatt.
Dhammapada-ahakath sabbkrena nihit.
www.tipitaka.org Vipassana Research Institute