0% found this document useful (0 votes)
106 views46 pages

Guruji Dhyanam

The document is an introduction to the Shri Shyamala Sahasranamastotram, a 1,000-name hymn in praise of the goddess Shyamala. It provides information on the text such as its title, language, translator, and source. It then includes the opening verses of the hymn itself, addressed to Shyamala and praising her various qualities and aspects.

Uploaded by

adithya4raj
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as DOC, PDF, TXT or read online on Scribd
0% found this document useful (0 votes)
106 views46 pages

Guruji Dhyanam

The document is an introduction to the Shri Shyamala Sahasranamastotram, a 1,000-name hymn in praise of the goddess Shyamala. It provides information on the text such as its title, language, translator, and source. It then includes the opening verses of the hymn itself, addressed to Shyamala and praising her various qualities and aspects.

Uploaded by

adithya4raj
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as DOC, PDF, TXT or read online on Scribd
You are on page 1/ 46

% Text title : shyAmalAsahasranAmastotram

% File name : shyAmalAsahasranAmastotra.itx


% itxtitle : shyAmalAsahasranAmastotram (saubhAgyalakShmIkalpAntargatam)
% engtitle : Shri Shyamala Sahasranamastotram
% Category : sahasranAma, devii, pArvatI, stotra, devI

% Texttype : stotra

% Author : Traditional
% Language : Sanskrit

% Transliterated by : DPD, Alex

% Proofread by : DPD, NA
% Source : Saubhagyalaxmikalpa, bhagavatistutimanjari
% Acknowledge-Permission: Mahaperiaval Trust
% Latest update : February 1, 2015, April 2, 2016
% Send corrections to : Sanskrit@cheerful.com

शश श्ययामलयासहस्रनयामस्ततोत्रम म
shrI shyAmalAsahasranAmastotram

शश श्ययामलयासहस्रनयामस्ततोत्रम म

नयामसयारस्तवव

सवर्वशङ्
श गयारशतोभयाढ्ययाय ततङ्गपशनपयतोधरयाम म ।

गङ्गयाधरपप्रिययाय ददे वशय मयातङ्गशय ननौमम सन्ततम म ॥ १॥

शशमद्ववैकतण्ठननलयय शशपनतय मसद्धसदेपवतम म ।

कदयाचचित्स्वपप्रियय लक्ष्मशनयार्वरयायणमपच्
श छत ॥ २॥
लक्ष्मशरुवयाचि

ककय जप्यय परमय ननणयाय भतोगमतोक्षफलप्रिदम म ।

सवर्ववश्यकरय चिवैव सवर्वैश्वयर्वप्रिदयायकम म ॥ ३॥

सवर्वरक्षयाकरय चिवैव सवर्वत्र पवजयप्रिदम म ।

ब्रह्मजयानप्रिदय पतयसयाय तन्मदे ब्रबहह जनयादर्व न ॥ ४॥

भगवयानतवयाचि

नयामसयारस्तवय पतण्यय पठदे नन्नत्यय प्रियत्नतव ।

तदेन प्रिशतया श्ययामलयाम्बया त्वद्वशय कतरुतदे जगत म ॥ ५॥

तन्त्रदेषत लमलतयाददीनयाय शक्तशनयाय नयामकतोशतव ।

सयारमतद्धशत्य रचचिततो नयामसयारस्तवतो ह्ययम म ॥ ६॥

नयामसयारस्तवय मह्यय दत्तवयान म परमदेश्वरव ।

तव नयामसहस्रय तत म श्ययामलयायया वदयाम्यहम म ॥ ७॥

पवननयतोगव ॥

अस्य शशश्ययामलयापरमदेश्वरदीनयामसयाहस्रस्ततोत्रमयालया मन्त्रस्य,

सदयामशव ऋपषव । अनतष्टतप्छन्दव ।


शशरयाजरयाजदेश्वरदी श्ययामलया परमदेश्वरदी ददे वतया ।

चिततपवर्वधपतरुषयारर्वमसद्ध्यरर नयामपयारयायणदे पवननयतोगव ।

ध्ययानम म ॥

ध्ययायदेऽहय रत्नपशठदे शतककलपहठतय शण्श वतशय श्ययामगयात्रशय

न्यस्तवैकयाङ्घशय सरतोजदे शमशशकलधरयाय वल्लककय वयादयन्तशम म ।

कल्हयारयाबद्धमनौमलय ननयममतलसच्चिबमलकयाय रक्तवस्त्रयाय

मयातङ्गशय भबपषतयाङ्गशय मधतमदमतहदतयाय चचित्रकतोदयामसफयालयाम म ॥

पञ्चिपबजया ।

अर सहस्रनयामस्ततोत्रम म ।

ॐ।

सनौभयाग्यलक्ष्मशव सनौन्दयर्वननचधव समरसपप्रियया ।

सवर्वकल्ययाणननलयया सवरशश सवर्वमङ्गलया ॥ १॥

सवर्ववश्यकरदी सवयार्व सवर्वमङ्गलदयानयनश ।

सवर्वपवद्ययादयानदक्षया सङ्गशततोपननषनत्प्रियया ॥ २॥

सवर्वभत
ब हृदयावयासया सवर्वगशवयार्वणपबनजतया ।

समद्ध
श या सङ्गमहत दतया सवर्वलतोकवैकसयशयया ॥ ३॥
सप्तकतोहटमहयामन्त्रस्वरूपया सवर्वसयाकक्षणश ।

सवयार्वङ्गसतन्दरदी सवर्वगतया सत्यस्वरूपपणश ॥ ४॥

समया समयसयवदेद्यया समयजया सदयामशवया ।

सङ्गशतरमसकया सवर्वकलयामयशतकपप्रियया ॥ ५॥

चिन्दनयालदेपहदग्धयाङ्गश सनच्चिदयानन्दरूपपणश ।

कदम्बवयाटदीननलयया कमलयाकयान्तसदेपवतया ॥ ६॥

कटयाक्षतोत्पन्नकन्दपयार्व कटयाकक्षतमहदे श्वरया ।

कल्ययाणश कमलयासदेव्यया कल्ययाणयाचिलवयामसनश ॥ ७॥

कयान्तया कन्दपर्वजननश करुणयारससयागरया ।

कमलदतोषहरया कयाम्यया कयामदया कयामवचधर्वनश ॥ ८॥

कदम्बकमलकतोत्तयसया कदम्बकतसतमयापप्रियया ।

कदम्बमबलरमसकया कयामयाक्षश कमलयाननया ॥ ९॥

कम्बतकण्ठठ कलयालयापया कमलयासनपबनजतया ।

कयात्ययायनश कदेमलपरया कमलयाक्षसहतोदरदी ॥ १०॥


कमलयाक्षश कलयारूपया कतोकयाकयारकतचिद्वयया ।

कतोककलया कतोककलयारयावया कतमयारजननश मशवया ॥ ११॥

सवर्वजया सन्तततोन्मत्तया सवर्वैश्वयर्वप्रिदयानयनश ।

सतधयापप्रियया सतरयारयाध्यया सतकदेशश सतरसतन्दरदी ॥ १२॥

शतोभनया शतभदया शतद्धया शतद्धचचित्तवैकवयामसनश ।

वदेदवदेद्यया वदेदमयश पवद्ययाधरगणयाचचिर्वतया ॥ १३॥

वदेदयान्तसयारया पवश्वदेशश पवश्वरूपया पवरूपपणश ।

पवरूपयाक्षपप्रियया पवद्यया पवन्ध्ययाचिलननवयामसनश ॥ १४॥

वशणयावयादपवनतोदजया वशणयागयानपवशयारदया ।

वशणयावतश बबन्दरू
त पया ब्रह्मयाणश ब्रह्मरूपपणश ॥ १५॥

पयावर्वतश परमयाऽचचिन्त्यया परयाशनक्तव परयात्परया ।

परयानन्दया परदे शयानश परपवद्यया परयापरया ॥ १६॥

भक्तपप्रियया भनक्तगम्यया भक्तयानयाय परमया गनतव ।

भव्यया भवपप्रियया भशरुभर्ववसयागरतयाररणश ॥ १७॥

भयघ्नश भयावतकया भव्यया भयाममनश भक्तपयामलनश ।


भदेदशबन्यया भदेदहन्त्रश भयावनया मतननभयापवतया ॥ १८॥

मयायया महदे श्वरदी मयान्यया मयातङ्गश मलययालयया ।

महनशयया मदतोन्मत्तया मनन्त्रणश मन्त्रनयानयकया ॥ १९॥

महयानन्दया मनतोगम्यया मतङ्गकतलमण्डनया ।

मनतोजया मयानननश मयाध्वश मसन्धतमध्यकशतयालयया ॥ २०॥

मधतप्रिशतया नशलकचिया मयाध्वशरसमदयालसया ।

पबणचि
र्व न्दयाभवदनया पबणयार्व पतण्यफलप्रिदया ॥ २१॥

पतलतोमजयाचचिर्वतया पबज्यया पतरुषयारर्वप्रिदयानयनश ।

नयारयायणश नयादरूपया नयादब्रह्मस्वरूपपणश ॥ २२॥

ननत्यया नवनवयाकयारया ननत्ययानन्दया ननरयाकतलया ।

ननहटलयाक्षपप्रियया नदेत्रश नशलदेन्ददीवरलतोचिनया ॥ २३॥

तमयालकतोमलयाकयारया तरुणश तनतमध्यमया ।

तहटनत्पशङ्गवसनया तहटत्कतोहटसभद्यतनतव ॥ २४॥

मधतरया मङ्गलया मदेध्यया मधतपयानपप्रियया सखश ।

चचित्कलया चियारुवदनया सतखरूपया सतखप्रिदया ॥ २५॥


कबटस्रया कनौमलनश कबमर्वपशठस्रया कतहटलयालकया ।

शयान्तया शयानन्तमतश शयानन्तव श्ययामलया श्ययामलयाकशनतव ॥ २६॥

शङ्खखनश शङ्करदी शवैवश शङ्खकतण्डलमनण्डतया ।

कतन्ददन्तया कतोमलयाङ्गश कतमयारदी कतलयतोचगनश ॥ २७॥

ननगर्वभय
र्व तोचगनशसदेव्यया ननरन्तररनतपप्रियया ।

मशवदत
ब श मशवकरदी जहटलया जगदयाशयया ॥ । २८॥

शयाम्भवश यतोचगननलयया परचिवैतन्यरूपपणश ।

दहरयाकयाशननलयया दनण्डनशपररपबनजतया ॥ २९॥

सम्पत्करदीगजयारूढया सयान्दयानन्दया सतरदेश्वरदी ।

चिम्पकतोदयामसतकचिया चिन्दशदेखरवल्लभया ॥ ३०॥

चियारुरूपया चियारुदन्तश चिनन्दकया शम्भतमतोहहनश ।

पवमलया पवदष
त श वयाणश कमलया कमलयासनया ॥ ३१॥

करुणयापबणहृ
र्व दयया कयामदेशश कम्बतकन्धरया ।

रयाजरयाजदेश्वरदी रयाजमयातङ्गश रयाजवल्लभया ॥ ३२॥


सचचिवया सचचिवदेशयानश सचचिवत्वप्रिदयानयनश ।

पञ्चिबयाणयाचचिर्वतया बयालया पञ्चिमश परददे वतया ॥ ३३॥

उमया महदे श्वरदी गनौरदी सङ्गशतजया सरस्वतश ।

कपवपप्रियया कयाव्यकलया कलनौ मसपद्धप्रिदयानयनश ॥ ३४॥

लमलतयामनन्त्रणश रम्यया लमलतयारयाज्यपयामलनश ।

लमलतयासदेवनपरया लमलतयाजयावशयवदया ॥ ३५॥

लमलतयाकयायर्वचिततरया लमलतयाभक्तपयामलनश ।

लमलतयाधयार्वसनयारूढया लयावण्यरसशदेवचधव ॥ ३६॥

रञ्जनश लयामलतशतकया लसच्चिबलदीवरयानन्वतया ।

रयाचगणश रमणश रयामया रतश रनतसतखप्रिदया ॥ ३७॥

भतोगदया भतोग्यदया भबममप्रिदया भबषणशयामलनश ।

पतण्यलभ्यया पतण्यककनतर्वव पतरन्दरपतरदेश्वरदी ॥ ३८॥

भबमयानन्दया भबनतकरदी क्लदीङ्कयारदी नक्लन्नरूपपणश ।

भयानतमण्डलमध्यस्रया भयाममनश भयारतश धनश तव ॥ ३९॥

नयारयायणयाचचिर्वतया नयारया नयाहदनश नयादरूपपणश ।


पञ्चिकतोणयानस्रतया लक्ष्मशव पतरयाणश पतररूपपणश ॥ ४०॥

चिक्रनस्रतया चिक्ररूपया चिकक्रणश चिक्रनयानयकया ।

षट्चिक्रमण्डलयान्तवस्रया ब्रह्मचिक्रननवयामसनश ॥ ४१॥

अन्तरभ्यचिर्वनप्रिशतया बहहरचिर्वनलतोलतपया ।

पञ्चियाशत्पशठमध्यस्रया मयातक
श यावणर्वरूपपणश ॥ ४२॥

महयाददे वश महयाशनक्तव महयामयायया महयामनतव ।

महयारूपया महयाददीनप्तव महयालयावण्यशयामलनश ॥ ४३॥

मयाहदे न्ददी महदरयादृप्तया महदरयामसन्धतवयामसनश ।

महदरयामतोदवदनया महदरयापयानमन्ररया ॥ ४४॥

दरत रतघ्नश दवत खहन्त्रश दत


ब श दत
ब रनतपप्रियया ।

वशरसदेव्यया पवघ्नहरया यतोचगनश गणसदेपवतया ॥ ४५॥

ननजवशणयारवयानन्दननमशमलतपवलतोचिनया ।

वजदेश्वरदी वश्यकरदी सवर्वचचित्तपवमतोहहनश ॥ ४६॥

शबरदी शम्बरयारयाध्यया शयाम्बरदी सयामसयस्तततया ।

बत्रपतरयामन्त्रजपपनश बत्रपतरयाचिर्वनतत्परया ॥ ४७॥


बत्रलतोकदेशश त्रयशमयातया बत्रमनब तर्वनस्त्रहदवदेश्वरदी ।

ऐङ्कयारदी सवर्वजननश सनौवकयारदी सयपवददीश्वरदी ॥ ४८॥

बतोधया बतोधकरदी बतोध्यया बतधयारयाध्यया पतरयातनश ।

भण्डसतोदरसयहत्रर भण्डसवैन्यपवनयामशनश ॥ ४९॥

गदेयचिक्रररयारूढया गतरुमनब तर्वव कतलयाङ्गनया ।

गयान्धवर्वशयास्त्रममर्वजया गन्धवर्वगणपबनजतया ॥ ५०॥

जगन्मयातया जयकरदी जननश जनददे वतया ।

मशवयारयाध्यया मशवयाधयार्वङ्गश मशञ्जन्मञ्जशरमनण्डतया ॥ ५१॥

सवयार्वनत्मकया ऋषशकदेशश सवर्वपयापपवनयामशनश ।

सवर्वरतोगहरया सयाध्यया धममर्वणश धमर्वरूपपणश ॥ ५२॥

आचियारलभ्यया स्वयाचियारया खदेचिरदी यतोननरूपपणश ।

पनतव्रतया पयाशहन्त्रश परमयारर्वस्वरूपपणश ॥ ५३॥

पनण्डतया पररवयारयाढ्यया पयाषण्डमतभञ्जनश ।

शशकरदी शशमतश ददे वश बबन्दन


त यादस्वरूपपणश ॥ ५४॥
अपणयार्व हहमवत्पतत्रश दग
त यार्व दग
त नर्व तहयाररणश ।

व्ययालतोलशङ्खयातयाटङ्कया पवलसद्गण्डपयामलकया ॥ ५५॥

सतधयामधतरसयालयापया मसन्दरब नतलकतोज्ज्वलया ।

अलक्तकयारक्तपयादया नन्दनतोद्ययानवयामसनश ॥ ५६॥

वयासन्तकतसतमयापशडया वसन्तसमयपप्रियया ।

ध्ययानननष्ठया ध्ययानगम्यया ध्यदेयया ध्ययानस्वरूपपणश ॥ ५७॥

दयाररद्र्यहन्त्रश दनौभयार्वग्यशमनश दयानवयान्तकया ।

तशरर्वरूपया बत्रनयनया तरत दीयया दतोषवनजर्वतया ॥ ५८॥

मदेधयाप्रिदयानयनश मदेध्यया मदेहदनश मदशयामलनश ।

मधतकवैटभसयहत्रर मयाधवश मयाधवपप्रियया ॥ ५९॥

महहलया महहमयासयारया शवयार्वणश शमर्वदयानयनश ।

रुदयाणश रुचचिरया रनौददी रुक्मभबषणभबपषतया ॥ ६०॥

अनम्बकया जगतयाय धयात्रश जहटनश धबजहर्व टपप्रियया ।

सतक्ष्मस्वरूपपणश सनौम्यया सतरुचचिव सतलभया शतभया ॥ ६१॥

पवपञ्चिशकलननक्कयाणपवमतोहहतजगत्त्रयया ।
भवैरवप्रिदेमननलयया भवैरवश भयासतरयाकशनतव ॥ ६२॥

पतनष्पणश पतण्यननलयया पतण्यशवणककतर्वनया ।

कतरुकतल्लया कतण्डमलनश वयागशशश नकतलदेश्वरदी ॥ ६३॥

वयामकदेशश चगररसततया वयातयार्वलदीपररपबनजतया ।

वयारुणशमदरक्तयाक्षश वन्दयारुवरदयानयनश ॥ ६४॥

कटयाक्षस्यनन्दकरुणया कन्दपर्वमदवचधर्वनश ।

दव
ब यार्वश्ययामया दष्त टहन्त्रश दष्त टग्रहपवभदेहदनश ॥ ६५॥

सवर्वशत्रतक्षयकरदी सवर्वसम्पत्प्रिवचधर्वनश ।

कबरदीशतोमभकल्हयारया कलमशनञ्जतमदेखलया ॥ ६६॥

मण
श यालदीततल्वदतोवर्वल्लदी मड
श यानश मत्श यतवनजर्वतया ।

मद
श ल
त या मत्श यतसयहत्रर मञ्जतलया मञ्जतभयापषणश ॥ ६७॥

कपबरर्व वशटदीकबलया कमनशयकपतोलभबव ।

कपबरर्व क्षतोदहदग्धयाङ्गश कत्रर कयारणवनजर्वतया ॥ ६८॥

अनयाहदननधनया धयात्रश धयात्रशधरकतलतोदवया ।

स्ततोत्रपप्रियया स्ततनतमयश मतोहहनश मतोहहयाररणश ॥ ६९॥


जशवरूपया जशवकयारदी जशवन्मनत क्तप्रिदयानयनश ।

भदपशठनस्रतया भदया भददया भगर्वभयाममनश ॥ ७०॥

भगयानन्दया भगमयश भगमलङ्गया भगदेश्वरदी ।

मत्तमयातङ्गगमनया मयातङ्गकतलमञ्जरदी ॥ ७१॥

रयाजहय सगतश रयाजश रयाजरयाज समचचिर्वतया ।

भवयानश पयावनश कयालदी दकक्षणया दक्षकन्यकया ॥ ७२॥

हव्यवयाहया हपवभर्भोक्त्रश हयाररणश दवत खहयाररणश ।

सयसयारतयाररणश सनौम्यया सवरशश समरप्रियया ॥ ७३॥

स्वप्नवतश जयागररणश सतषतप्तया पवश्वरूपपणश ।

तवैजसश प्रियाजकलनया चिदेतनया चिदेतनयावतश ॥ ७४॥

चचिन्मयात्रया चचिद्घनया चिदेत्यया चचिच्छयायया चचित्स्वरूपपणश ।

ननवनश त्तरूपपणश शयानन्तव प्रिनतष्ठया ननत्यरूपपणश ॥ ७५॥

पवद्ययारूपया शयान्त्यतशतया कलयापञ्चिकरूपपणश ।

हदीङ्कयारदी हदीमतश हृद्यया हदीच्छयायया हररवयाहनया ॥ ७६॥


मबलप्रिकशनतरव्यक्तया व्यक्तयाव्यक्तपवनतोहदनश ।

यजरूपया यजभतोक्त्रश यजयाङ्गश यजरूपपणश ॥ ७७॥

ददीकक्षतया क्षमणया क्षयामया कक्षनतव क्षयानन्तव शतनतव स्मनश तव ।

एकयाऽनदेकया कयामकलया कल्पया कयालस्वरूपपणश ॥ ७८॥

दक्षया दयाक्षयायणश ददीक्षया दक्षयजपवनयामशनश ।

गयायत्रश गगनयाकयारया गशदर वश गरुडयासनया ॥ ७९॥

सयापवत्रश सकलयाध्यक्षया ब्रह्मयाणश ब्रयाह्मणपप्रियया ।

जगन्नयारया जगन्मबनतर्वव जगन्मत्श यतननवयाररणश ॥ ८०॥

दृग्रबपया दृश्यननलयया दष्टदी मन्त्रश चचिरन्तनश ।

पवजयात्रश पवपतलया वदेद्यया वद्ध


श या वषरयसश महदी ॥ ८१॥

आययार्व कतहररणश गतह्यया गनौरदी गनौतमपबनजतया ।

ननन्दनश नमलनश ननत्यया नशनतनर्वयपवशयारदया ॥ ८२॥

गतयागतजया गन्धवर चगररजया गवर्वनयामशनश ।

पप्रियव्रतया प्रिमया प्रियाणया प्रिमयाणजया पप्रिययवदया ॥ ८३॥

अशरदीरया शरदीरस्रया नयामरूपपववनजर्वतया ।


वणयार्वशमपवभयागजया वणयार्वशमपववनजर्वतया ॥ ८४॥

ननत्यमतक्तया ननत्यतप्श तया ननलरपया ननरवग्रहया ।

इच्छयाजयानकक्रययाशनक्तव इनन्दरया बन्धतरयाकशनतव ॥ ८५॥

मनतोररप्रिदया मतख्यया मयानननश मयानवनजर्वतया ।

नशरयागया ननरहङ्कयारया नननयार्वशया ननरुपप्लवया ॥ ८६॥

पवचचित्रया चचित्रचियाररत्रया ननष्कलया ननगमयालयया ।

ब्रह्मपवद्यया ब्रह्मनयाडश बन्धहन्त्रश बमलपप्रियया ॥ ८७॥

सतलक्षणया लक्षणजया सतन्दरभबलतयानञ्चितया ।

सतममत्रया मयामलनश सशमया मतहदणश मतहदकयानञ्चितया ॥ ८८॥

रजस्वलया रम्यमबनतर्वजय
र्व या जन्मपववनजर्वतया ।

पदयालयया पदपशठया पनदनश पदवखणर्वनश ॥ ८९॥

पवश्वम्भरया पवश्वगभयार्व पवश्वदेशश पवश्वततोमतखश ।

अद्पवतशयया सहस्रयाक्षश पवरयाड्रूपया पवमतोचचिनश ॥ ९०॥

सबत्ररूपया शयास्त्रकरदी शयास्त्रजया शस्त्रधयाररणश ।

वदेदपवद्वदेदकशद्वदेद्यया पवत्तजया पवत्तशयामलनश ॥ ९१॥


पवशदया ववैष्णवश ब्रयाह्मश ववैररञ्चिश वयाक्प्रिदयानयनश ।

व्ययाख्ययात्रश वयामनया वपश द्धव पवश्वनयारया पवशयारदया ॥ ९२॥

मद
त दे श्वरदी मण्
त डमयालया कयालदी कङ्कयालरूपपणश ।

महदे श्वरप्रिशनतकरदी महदे श्वर पनतव्रतया ॥ ९३॥

ब्रह्मयाण्डमयामलनश बतध्न्यया मतङ्गमनत नपबनजतया ।

ईश्वरदी चिनण्डकया चिण्डश ननयन्त्रश ननयमनस्रतया ॥ ९४॥

सवयार्वन्तययार्वममणश सदेव्यया सन्तनतव सन्तनतप्रिदया ।

तमयालपल्लवश्ययामया तयामतोष्ठठ तयाण्डवपप्रियया ॥ ९५॥

नयाट्यलयास्यकरदी रम्भया नटरयाजपप्रिययाङ्गनया ।

अनङ्गरूपयाऽनङ्गशशरनङ्गदेशश वसतन्धरया ॥ ९९॥

सयामयाज्यदयानयनश मसद्धया मसद्धदेशश मसपद्धदयानयनश ।

मसद्धमयातया मसद्धपबज्यया मसद्धयारयार्व वसतदयानयनश ॥ ९७॥

भनक्तमत्कल्पलनतकया भनक्तदया भक्तवत्सलया ।

पञ्चिशक्त्यचचिर्वतपदया परमयात्मस्वरूपपणश ॥ ९८॥


अजयाननतममरज्यतोत्स्नया ननत्ययाह्लयादया ननरञ्जनया ।

मतग्धया मतग्धनस्मतया मवैत्रश मतग्धकदेशश मधतपप्रियया ॥ ९९॥

कलयापपनश कयामकलया कयामकदेमलव कलयावतश ।

अखण्डया ननरहङ्कयारया प्रिधयानपतरुषदेश्वरदी ॥ १००॥

रहवपबज्यया रहवकदेलदी रहवस्ततत्यया हरपप्रियया ।

शरण्यया गहनया गतह्यया गतहयान्तवस्रया गतहप्रिसब ॥ १०१॥

स्वसयवदेद्यया स्वप्रिकयाशया स्वयात्मस्रया स्वगर्वदयानयनश ।

ननष्प्रिपञ्चिया ननरयाधयारया ननत्ययाननत्यस्वरूपपणश ॥ १०२॥

नमर्वदया नतर्वकक ककनतर्वव ननष्कयामया ननष्कलया कलया ।

अष्टमबनतर्वरमतोघतोमया नन्द्ययाहदगणपबनजतया ॥ १०३॥

यन्त्ररूपया तन्त्ररूपया मन्त्ररूपया मनतोन्मनश ।

मशवकयामदेश्वरदी ददे वश चचिदप


ब या चचित्तरङ्चगणश ॥ १०४॥

चचित्स्वरूपया चचित्प्रिकयाशया चचिन्मबनतर्वनश्चिर्वन्मयश चचिनतव ।

मबखद
र्व रब या मतोहहन्त्रश मतख्यया क्रतोडमतखश सखश ॥ १०५॥

जयानजयातज
श देयरूपया व्यतोमयाकयारया पवलयामसनश ।
पवमशर्वरूपपणश वश्यया पवधयानजया पवजनश म्भतया ॥ १०६॥

कदेतकककतसतमयापशडया कस्तबरदीनतलकतोज्ज्वलया ।

मग्श यया मग
श याक्षश रमसकया मग
श नयामभसतगनन्धनश ॥ १०७॥

यक्षकदर्व ममलप्तयाङ्गश यकक्षणश यक्षपबनजतया ।

लसन्मयाखणक्यकटकया कदेयबरतोज्ज्वलदतोलर्वतया ॥ १०८॥

मसन्दरब रयाजत्सशमन्तया सतभबवल्लदी सतनयामसकया ।

कवैवल्यदया कयानन्तमतश कठतोरकतचिमण्डलया ॥ १०९॥

तलतोदरदी तमतोहन्त्रश त्रयनस्त्रयशत्सतरयानत्मकया ।

स्वयम्भबव कतसतमयामतोदया स्वयम्भतकतसतमपप्रियया ॥ ११०॥

स्वयाध्ययानयनश सतखयारयाध्यया वशरशशवररपबनजतया ।

दयापवणश पवदम
त याभतोष्ठठ वदेचगनश पवष्णतवल्लभया ॥ १११॥

हयालयामदया लसद्वयाणश लतोलया लदीलयावतश रनतव ।

लतोपयामतदयाचचिर्वतया लक्ष्मशरहल्ययापररपबनजतया ॥ ११२॥

आब्रह्मककटजननश कवैलयासचगररवयामसनश ।

ननधशश्वरदी ननरयातङ्कया ननष्कलङ्कया जगन्मयश ॥ ११३॥


आहदलक्ष्मशरनन्तशशरच्यततया तत्त्वरूपपणश ।

नयामजयात्ययाहदरहहतया नरनयारयायणयाचचिर्वतया ॥ ११४॥

गतह्यतोपननषदद्
त गशतया लक्ष्मशवयाणशननषदेपवतया ।

मतङ्गवरदया मसद्धया महयायतोगशश्वरदी गतरुव ॥ ११५॥

गतरुपप्रियया कतलयारयाध्यया कतलसङ्कदेतपयामलनश ।

चचिच्चिन्दमण्डलयान्तव स्रया चचिदयाकयाशस्वरूपपणश ॥ ११६॥

अनङ्गशयास्त्रतत्त्वजया नयानयापवधरसपप्रियया ।

ननमर्वलया ननरवद्ययाङ्गश नशनतजया नशनतरूपपणश ॥ ११७॥

व्ययापपनश पवबतधशदेष्ठया कतलशवैलकतमयाररकया ।

पवष्णतप्रिसबवररमयातया नयासयामखणपवरयानजतया ॥ ११८॥

नयानयकया नगरदीसयस्रया ननत्यततष्टया ननतनम्बनश ।

पञ्चिब्रह्ममयश प्रियाञ्चिश ब्रह्मयात्मवैक्यस्वरूपपणश ॥ ११९॥

सवर्भोपननषदद्
त गशतया सवयार्वनतग्रहकयाररणश ।

पपवत्रया पयावनया पबतया परमयात्मस्वरूपपणश ॥ १२०॥


सबयरन्दव
त नह्ननयनया सबयम
र्व ण्डलमध्यगया ।

गयायत्रश गयात्ररहहतया सतगतणया गतणवनजर्वतया ॥ १२१॥

रक्षयाकरदी रम्यरुपया सयानत्वकया सत्त्वदयानयनश ।

पवश्वयातशतया व्यतोमरूपया सदयाऽचिर्वनजपपप्रियया ॥ १२२॥

आत्मभबरनजतया नजष्णतरजया स्वयाहया स्वधया सतधया ।

ननन्दतयाशदेषभतवनया नयामसङ्ककतर्वनपप्रियया ॥ १२३॥

गतरुमबनतर्वगतरु
र्व मयश गतरुपयादयाचिर्वनपप्रियया ।

गतोब्रयाह्मणयानत्मकया गतवर नशलकण्ठठ ननरयामयया ॥ १२४॥

मयानवश मन्त्रजननश महयाभवैरवपबनजतया ।

ननत्यतोत्सवया ननत्यपतष्टया श्ययामया यनौवनशयामलनश ॥ १२५॥

महनशयया महयामबनतर्वमह
र्व तश सनौख्यसन्तनतव ।

पबणर्भोदरदी हपवधयार्वत्रश गणयारयाध्यया गणदेश्वरदी ॥ १२६॥

गयायनया गवर्वरहहतया स्वदेदबबन्दल्


ब लसन्मतखश ।

ततङ्गस्तनश ततलयाशबन्यया कन्यया कमलवयामसनश ॥ १२७॥

शङ्
श गयाररणश शशव शशपवद्यया शशप्रिदया शशननवयामसनश ।
त्रवैलतोक्यसतन्दरदी बयालया त्रवैलतोक्यजननश सतधशव ॥ १२८॥

पञ्चिक्लदेशहरया पयाशधयाररणश पशतमतोचिनश ।

पयाषण्डहन्त्रश पयापघ्नश पयाचरर्ववशशकरदी धनश तव ॥ १२९॥

ननरपयायया दरत यापया यया सतलभया शतोभनयाकशनतव ।

महयाबलया भगवतश भवरतोगननवयाररणश ॥ १३०॥

भवैरवयाष्टकसयसदेव्यया ब्रयाह्म्ययाहदपररवयाररतया ।

वयामयाहदशनक्तसहहतया वयारुणशमदपवह्वलया ॥ १३१॥

वररष्ठयावश्यदया वश्यया भक्त्तयानतर्वदमनया मशवया ।

ववैरयाग्यजननश जयानदयानयनश जयानपवग्रहया ॥ १३२॥

सवर्वदतोषपवननमतक्
र्व तया शङ्करयाधर्वशरदीररणश ।

सवरश्वरपप्रियतमया स्वययज्यतोनतस्स्वरूपपणश ॥ १३३॥

क्षशरसयागरमध्यस्रया महयाभतजगशयानयनश ।

कयामधदेनतबह
र्वश द्गभयार्व यतोगननदया यतगन्धरया ॥ १३४॥

महदे न्दतोपदेन्दजननश मयातङ्गकतलसम्भवया ।

मतङ्गजयानतसम्पबज्यया मतङ्गकतलददे वतया ॥ १३५॥


गतह्यपवद्यया वश्यपवद्यया मसद्धपवद्यया मशवयाङ्गनया ।

सतमङ्गलया रत्नगभयार्व सबयम


र्व यातया सतधयाशनया ॥ १३६॥

खड्गमण्डल सम्पबज्यया सयालग्रयामननवयामसनश ।

दज
त य
र्व या दष्त टदमनया दनत नर्वरदीक्ष्यया दरत त्ययया ॥ १३७॥

शङ्खचिक्रगदयाहस्तया पवष्णश
त नक्तपवर्वमतोहहनश ।

यतोगमयातया यतोगगम्यया यतोगननष्ठया सतधयास्रवया ॥ १३८॥

समयाचधननष्ठवै व सयवदेद्यया सवर्वभदेदपववनजर्वतया ।

सयाधयारणया सरतोजयाक्षश सवर्वजया सवर्वसयाकक्षणश ॥ १३९॥

महयाशनक्तमर्वहतोदयारया महयामङ्गलददे वतया ।

कलनौ कशतयावतरणया कमलकल्मषनयामशनश ॥ १४०॥

सवर्वदया सवर्वजननश ननरदीशया सवर्वततोमतखश ।

सतगबढया सवर्वततो भदया सतनस्रतया स्रयाणतवल्लभया ॥ १४१॥

चिरयाचिरजगदप
ब या चिदेतनयाचिदेतनयाकशनतव ।

महदे श्वर प्रियाणनयाडश महयाभवैरवमतोहहनश ॥ १४२॥


मञ्जतलया यनौवनतोन्मत्तया महयापयातकनयामशनश ।

महयानतभयावया मयाहदे न्ददी महयामरकतप्रिभया ॥ १४३॥

सवर्वशक्त्ययासनया शनक्तननर्वरयाभयासया ननररनन्दयया ।

समस्तददे वतयामबनतर्वव समस्तसमययाचचिर्वतया ॥ १४४॥

सतवचिर्वलया पवयन्मबनतर्वव पतष्कलया ननत्यपतनष्पणश ।

नशलतोत्पलदलश्ययामया महयाप्रिलयसयाकक्षणश ॥ १४५॥

सङ्कल्पमसद्धया सङ्गशतरमसकया रसदयानयनश ।

अमभन्नया ब्रह्मजननश कयालक्रमपववनजर्वतया ॥ १४६॥

अजपया जयाड्यरहहतया प्रिसन्नया भगवनत्प्रियया ।

इनन्दरया जगतशकन्दया सनच्चिदयानन्दकन्दलदी ॥

शशचिक्रननलयया ददे वश शशपवद्यया शशप्रिदयानयनश ॥ १४७॥

फलशतनतव

इनत तदे कचरततो लक्ष्मश नयामसयारस्तवतो मयया ।

श्ययामलयायया महयाददे व्ययाव सवर्ववश्यप्रिदयायकव ॥ १४८॥

य इमय पठतदे ननत्यय नयामसयारस्तवय परम म ।


तस्य नश्यनन्त पयापयानन महयान्त्यपप न सयशयव ॥ १४९॥

बत्रसन्ध्यय यव पठदे नन्नत्यय वषर्वमदेकमतनन्दतव ।

सयावर्वभनौमतो महदीपयालस्तस्य वश्यतो भवदेद्धतवम म ॥ १५०॥

मबलमन्त्रजपयान्तदे यव पठदे न्नयामसहस्रकम म ।

मन्त्रमसपद्धभर्ववदेत्तस्य शशघमदेव वरयाननदे ॥ १५१॥

जगत्त्रयय वशशकशत्य सयाक्षयात्कयामसमतो भवदेत म ।

हदनदे हदनदे दशयावत्श त्यया मण्डलय यतो जपदेन्नरव ॥ १५२॥

सचचिवव स भवदेददेपव सयावर्वभनौमस्य भबपतदेव ।

षण्मयासय यतो जपदेनन्नत्यय एकवयारय दृढव्रतव ॥ १५३॥

भवनन्त तस्य धयान्ययानयाय धनयानयाय चि समद्ध


श यव ।

चिन्दनय कतङ्कतमय वयापप भस्म वया मग


श नयामभकम म ॥ १५४॥

अनदेनवैव बत्ररयावत्त्यया नयामसयारदे ण मनन्त्रतम म ।

यतो ललयाटदे धयारयतदे तस्य वक्त्रयावलतोकनयात म ॥ १५५॥

हन्ततमतद्यतखड्गतोऽपप शत्रतवश्र्व यतो भवदेद्धतवम म ।

अनदेन नयामसयारदे ण मनन्त्रतय प्रियाशयदेज्जलम म ॥ १५६॥


मयासमयात्रय वरयारतोहदे गयान्धवर्वननपतणतो भवदेत म ।

सङ्गशतदे कपवतयाययाय चि नयानस्त तत्सदृशतो भतपव ॥ १५७॥

ब्रह्मजयानमवयाप्नतोनत मतोक्षय चियाप्यचधगच्छनत ।

प्रिशयतदे श्ययामलया ननत्यय प्रिशतयाऽभशष्टय प्रियच्छनत ॥ १५८॥

॥ इनत सनौभयाग्यलक्ष्मशकल्पतयान्तगर्वतदे लक्ष्मशनयारयायणसयवयाददे

अष्टसनप्ततमदे खण्डदे शशश्ययामलयासहस्रनयामस्ततोत्रय सम्पबणम


र्व म ॥

मयातङ्गश मयातरदीशदे मधम


त रनयासचधतदे महयामयायदे ।

मतोहहनन मतोहप्रिमचरनन मन्मरमरनपप्रियदे वरयाङ्चग मयातङ्चग ॥

यनतजन हृदयननवयासदे वयासववरददे वरयाङ्चग मयातङ्चग ।

वशणयावयाद पवनतोहदनन नयारदगशतदे नमतो ददे पव ॥

nāmasārastavaḥ

sarvaśṛṅgāraśobhāḍhyāṃ tuṅgapīnapayodharām ।

gaṅgādharapriyāṃ devīṃ mātaṅgīṃ naumi santatam ॥ 1॥

śrīmadvaikuṇṭhanilayaṃ śrīpatiṃ siddhasevitam ।

kadācitsvapriyaṃ lakṣmīrnārāyaṇamapṛcchata ॥ 2॥
lakṣmīruvāca

kiṃ japyaṃ paramaṃ nṝṇāṃ bhogamokṣaphalapradam ।

sarvavaśyakaraṃ caiva sarvaiśvaryapradāyakam ॥ 3॥

sarvarakṣākaraṃ caiva sarvatra vijayapradam ।

brahmajñānapradaṃ puṃsāṃ tanme brūhi janārdana ॥ 4॥

bhagavānuvāca

nāmasārastavaṃ puṇyaṃ paṭhennityaṃ prayatnataḥ ।

tena prītā śyāmalāmbā tvadvaśaṃ kurute jagat ॥ 5॥

tantreṣu lalitādīnāṃ śaktīnāṃ nāmakośataḥ ।

sāramuddhṛtya racito nāmasārastavo hyayam ॥ 6॥

nāmasārastavaṃ mahyaṃ dattavān parameśvaraḥ ।

tava nāmasahasraṃ tat śyāmalāyā vadāmyaham ॥ 7॥

viniyogaḥ ॥

asya śrīśyāmalāparameśvarīnāmasāhasrastotramālā mantrasya,

sadāśiva ṛṣiḥ । anuṣṭupchandaḥ ।

śrīrājarājeśvarī śyāmalā parameśvarī devatā ।

caturvidhapuruṣārthasiddhyarthe nāmapārāyaṇe viniyogaḥ ।


dhyānam ॥

dhyāye'haṃ ratnapīṭhe śukakalapaṭhitaṃ śṛṇvatīṃ śyāmagātrīṃ

nyastaikāṅghrīṃ saroje śaśiśakaladharāṃ vallakīṃ vādayantīm ।

kalhārābaddhamauliṃ niyamitalasaccūlikāṃ raktavastrāṃ

mātaṅgīṃ bhūṣitāṅgīṃ madhumadamuditāṃ citrakodbhāsiphālām ॥

pañcapūjā ।

atha sahasranāmastotram ।

Omm ।

saubhāgyalakṣmīḥ saundaryanidhiḥ samarasapriyā ।

sarvakalyāṇanilayā sarveśī sarvamaṅgalā ॥ 1॥

sarvavaśyakarī sarvā sarvamaṅgaladāyinī ।

sarvavidyādānadakṣā saṅgītopaniṣatpriyā ॥ 2॥

sarvabhūtahṛdāvāsā sarvagīrvāṇapūjitā ।

samṛddhā saṅgamuditā sarvalokaikasaṃśrayā ॥ 3॥

saptakoṭimahāmantrasvarūpā sarvasākṣiṇī ।

sarvāṅgasundarī sarvagatā satyasvarūpiṇī ॥ 4॥

samā samayasaṃvedyā samayajñā sadāśivā ।

saṅgītarasikā sarvakalāmayaśukapriyā ॥ 5॥
candanālepadigdhāṅgī saccidānandarūpiṇī ।

kadambavāṭīnilayā kamalākāntasevitā ॥ 6॥

kaṭākṣotpannakandarpā kaṭākṣitamaheśvarā ।

kalyāṇī kamalāsevyā kalyāṇācalavāsinī ॥ 7॥

kāntā kandarpajananī karuṇārasasāgarā ।

kalidoṣaharā kāmyā kāmadā kāmavardhinī ॥ 8॥

kadambakalikottaṃsā kadambakusumāpriyā ।

kadambamūlarasikā kāmākṣī kamalānanā ॥ 9॥

kambukaṇṭhī kalālāpā kamalāsanapūjitā ।

kātyāyanī keliparā kamalākṣasahodarī ॥ 10॥

kamalākṣī kalārūpā kokākārakucadvayā ।

kokilā kokilārāvā kumārajananī śivā ॥ 11॥

sarvajñā santatonmattā sarvaiśvaryapradāyinī ।

sudhāpriyā surārādhyā sukeśī surasundarī ॥ 12॥

śobhanā śubhadā śuddhā śuddhacittaikavāsinī ।

vedavedyā vedamayī vidyādharagaṇārcitā ॥ 13॥


vedāntasārā viśveśī viśvarūpā virūpiṇī ।

virūpākṣapriyā vidyā vindhyācalanivāsinī ॥ 14॥

vīṇāvādavinodajñā vīṇāgānaviśāradā ।

vīṇāvatī bindurūpā brahmāṇī brahmarūpiṇī ॥ 15॥

pārvatī paramā'cintyā parāśaktiḥ parātparā ।

parānandā pareśānī paravidyā parāparā ॥ 16॥

bhaktapriyā bhaktigamyā bhaktānāṃ paramā gatiḥ ।

bhavyā bhavapriyā bhīrurbhavasāgaratāriṇī ॥ 17॥

bhayaghnī bhāvukā bhavyā bhāminī bhaktapālinī ।

bhedaśūnyā bhedahantrī bhāvanā munibhāvitā ॥ 18॥

māyā maheśvarī mānyā mātaṅgī malayālayā ।

mahanīyā madonmattā mantriṇī mantranāyikā ॥ 19॥

mahānandā manogamyā mataṅgakulamaṇḍanā ।

manojñā māninī mādhvī sindhumadhyakṛtālayā ॥ 20॥

madhuprītā nīlakacā mādhvīrasamadālasā ।

pūrṇacandrābhavadanā pūrṇā puṇyaphalapradā ॥ 21॥

pulomajārcitā pūjyā puruṣārthapradāyinī ।


nārāyaṇī nādarūpā nādabrahmasvarūpiṇī ॥ 22॥

nityā navanavākārā nityānandā nirākulā ।

niṭilākṣapriyā netrī nīlendīvaralocanā ॥ 23॥

tamālakomalākārā taruṇī tanumadhyamā ।

taṭitpiśaṅgavasanā taṭitkoṭisabhadyutiḥ ॥ 24॥

madhurā maṅgalā medhyā madhupānapriyā sakhī ।

citkalā cāruvadanā sukharūpā sukhapradā ॥ 25॥

kūṭasthā kaulinī kūrmapīṭhasthā kuṭilālakā ।

śāntā śāntimatī śāntiḥ śyāmalā śyāmalākṛtiḥ ॥ 26॥

śaṅkhinī śaṅkarī śaivī śaṅkhakuṇḍalamaṇḍitā ।

kundadantā komalāṅgī kumārī kulayoginī ॥ 27॥

nirgarbhayoginīsevyā nirantararatipriyā ।

śivadūtī śivakarī jaṭilā jagadāśrayā ॥ । 28॥

śāmbhavī yoginilayā paracaitanyarūpiṇī ।

daharākāśanilayā daṇḍinīparipūjitā ॥ 29॥

sampatkarīgajārūḍhā sāndrānandā sureśvarī ।

campakodbhāsitakacā candraśekharavallabhā ॥ 30॥


cārurūpā cārudantī candrikā śambhumohinī ।

vimalā viduṣī vāṇī kamalā kamalāsanā ॥ 31॥

karuṇāpūrṇahṛdayā kāmeśī kambukandharā ।

rājarājeśvarī rājamātaṅgī rājavallabhā ॥ 32॥

sacivā saciveśānī sacivatvapradāyinī ।

pañcabāṇārcitā bālā pañcamī paradevatā ॥ 33॥

umā maheśvarī gaurī saṅgītajñā sarasvatī ।

kavipriyā kāvyakalā kalau siddhipradāyinī ॥ 34॥

lalitāmantriṇī ramyā lalitārājyapālinī ।

lalitāsevanaparā lalitājñāvaśaṃvadā ॥ 35॥

lalitākāryacaturā lalitābhaktapālinī ।

lalitārdhāsanārūḍhā lāvaṇyarasaśevadhiḥ ॥ 36॥

rañjanī lālitaśukā lasaccūlīvarānvitā ।

rāgiṇī ramaṇī rāmā ratī ratisukhapradā ॥ 37॥

bhogadā bhogyadā bhūmipradā bhūṣaṇaśālinī ।

puṇyalabhyā puṇyakīrtiḥ purandarapureśvarī ॥ 38॥


bhūmānandā bhūtikarī klīṅkārī klinnarūpiṇī ।

bhānumaṇḍalamadhyasthā bhāminī bhāratī dhṛtiḥ ॥ 39॥

nārāyaṇārcitā nāthā nādinī nādarūpiṇī ।

pañcakoṇāsthitā lakṣmīḥ purāṇī purarūpiṇī ॥ 40॥

cakrasthitā cakrarūpā cakriṇī cakranāyikā ।

ṣaṭcakramaṇḍalāntaḥsthā brahmacakranivāsinī ॥ 41॥

antarabhyarcanaprītā bahirarcanalolupā ।

pañcāśatpīṭhamadhyasthā mātṛkāvarṇarūpiṇī ॥ 42॥

mahādevī mahāśaktiḥ mahāmāyā mahāmatiḥ ।

mahārūpā mahādīptiḥ mahālāvaṇyaśālinī ॥ 43॥

māhendrī madirādṛptā madirāsindhuvāsinī ।

madirāmodavadanā madirāpānamantharā ॥ 44॥

duritaghnī duḥkhahantrī dūtī dūtaratipriyā ।

vīrasevyā vighnaharā yoginī gaṇasevitā ॥ 45॥

nijavīṇāravānandanimīlitavilocanā ।

vajreśvarī vaśyakarī sarvacittavimohinī ॥ 46॥

śabarī śambarārādhyā śāmbarī sāmasaṃstutā ।


tripurāmantrajapinī tripurārcanatatparā ॥ 47॥

trilokeśī trayīmātā trimūrtistridiveśvarī ।

aiṅkārī sarvajananī sauḥkārī saṃvidīśvarī ॥ 48॥

bodhā bodhakarī bodhyā budhārādhyā purātanī ।

bhaṇḍasodarasaṃhartrī bhaṇḍasainyavināśinī ॥ 49॥

geyacakrarathārūḍhā gurumūrtiḥ kulāṅganā ।

gāndharvaśāstramarmajñā gandharvagaṇapūjitā ॥ 50॥

jaganmātā jayakarī jananī janadevatā ।

śivārādhyā śivārdhāṅgī śiñjanmañjīramaṇḍitā ॥ 51॥

sarvātmikā ṛṣīkeśī sarvapāpavināśinī ।

sarvarogaharā sādhyā dharmiṇī dharmarūpiṇī ॥ 52॥

ācāralabhyā svācārā khecarī yonirūpiṇī ।

pativratā pāśahantrī paramārthasvarūpiṇī ॥ 53॥

paṇḍitā parivārāḍhyā pāṣaṇḍamatabhañjanī ।

śrīkarī śrīmatī devī bindunādasvarūpiṇī ॥ 54॥

aparṇā himavatputrī durgā durgatihāriṇī ।

vyālolaśaṅkhātāṭaṅkā vilasadgaṇḍapālikā ॥ 55॥


sudhāmadhurasālāpā sindūratilakojjvalā ।

alaktakāraktapādā nandanodyānavāsinī ॥ 56॥

vāsantakusumāpīḍā vasantasamayapriyā ।

dhyānaniṣṭhā dhyānagamyā dhyeyā dhyānasvarūpiṇī ॥ 57॥

dāridryahantrī daurbhāgyaśamanī dānavāntakā ।

tīrtharūpā trinayanā turīyā doṣavarjitā ॥ 58॥

medhāpradāyinī medhyā medinī madaśālinī ।

madhukaiṭabhasaṃhartrī mādhavī mādhavapriyā ॥ 59॥

mahilā mahimāsārā śarvāṇī śarmadāyinī ।

rudrāṇī rucirā raudrī rukmabhūṣaṇabhūṣitā ॥ 60॥

ambikā jagatāṃ dhātrī jaṭinī dhūrjaṭipriyā ।

sukṣmasvarūpiṇī saumyā suruciḥ sulabhā śubhā ॥ 61॥

vipañcīkalanikkāṇavimohitajagattrayā ।

bhairavapremanilayā bhairavī bhāsurākṛtiḥ ॥ 62॥

puṣpiṇī puṇyanilayā puṇyaśravaṇakīrtanā ।

kurukullā kuṇḍalinī vāgīśī nakuleśvarī ॥ 63॥


vāmakeśī girisutā vārtālīparipūjitā ।

vāruṇīmadaraktākṣī vandāruvaradāyinī ॥ 64॥

kaṭākṣasyandikaruṇā kandarpamadavardhinī ।

dūrvāśyāmā duṣṭahantrī duṣṭagrahavibhedinī ॥ 65॥

sarvaśatrukṣayakarī sarvasampatpravardhinī ।

kabarīśobhikalhārā kalaśiñjitamekhalā ॥ 66॥

mṛṇālītulvadorvallī mṛḍānī mṛtyuvarjitā ।

mṛdulā mṛtyusaṃhartrī mañjulā mañjubhāṣiṇī ॥ 67॥

karpūravīṭīkabalā kamanīyakapolabhūḥ ।

karpūrakṣodadigdhāṅgī kartrī kāraṇavarjitā ॥ 68॥

anādinidhanā dhātrī dhātrīdharakulodbhavā ।

stotrapriyā stutimayī mohinī mohahāriṇī ॥ 69॥

jīvarūpā jīvakārī jīvanmuktipradāyinī ।

bhadrapīṭhasthitā bhadrā bhadradā bhargabhāminī ॥ 70॥

bhagānandā bhagamayī bhagaliṅgā bhageśvarī ।

mattamātaṅgagamanā mātaṅgakulamañjarī ॥ 71॥

rājahaṃsagatī rājñī rājarāja samarcitā ।


bhavānī pāvanī kālī dakṣiṇā dakṣakanyakā ॥ 72॥

havyavāhā havirbhoktrī hāriṇī duḥkhahāriṇī ।

saṃsāratāriṇī saumyā sarveśī samaraprayā ॥ 73॥

svapnavatī jāgariṇī suṣuptā viśvarūpiṇī ।

taijasī prājñakalanā cetanā cetanāvatī ॥ 74॥

cinmātrā cidghanā cetyā cicchāyā citsvarūpiṇī ।

nivṛttirūpiṇī śāntiḥ pratiṣṭhā nityarūpiṇī ॥ 75॥

vidyārūpā śāntyatītā kalāpañcakarūpiṇī ।

hrīṅkārī hrīmatī hṛdyā hrīcchāyā harivāhanā ॥ 76॥

mūlaprakṛtiravyaktā vyaktāvyaktavinodinī ।

yajñarūpā yajñabhoktrī yajñāṅgī yajñarūpiṇī ॥ 77॥

dīkṣitā kṣamaṇā kṣāmā kṣitiḥ kṣāntiḥ śrutiḥ smṛtiḥ ।

ekā'nekā kāmakalā kalpā kālasvarūpiṇī ॥ 78॥

dakṣā dākṣāyaṇī dīkṣā dakṣayajñavināśinī ।

gāyatrī gaganākārā gīrdevī garuḍāsanā ॥ 79॥

sāvitrī sakalādhyakṣā brahmāṇī brāhmaṇapriyā ।

jagannāthā jaganmūrtiḥ jaganmṛtyunivāriṇī ॥ 80॥


dṛgrūpā dṛśyanilayā draṣṭrī mantrī cirantanī ।

vijñātrī vipulā vedyā vṛddhā varṣīyasī mahī ॥ 81॥

āryā kuhariṇī guhyā gaurī gautamapūjitā ।

nandinī nalinī nityā nītirnayaviśāradā ॥ 82॥

gatāgatajñā gandharvī girijā garvanāśinī ।

priyavratā pramā prāṇā pramāṇajñā priyaṃvadā ॥ 83॥

aśarīrā śarīrasthā nāmarūpavivarjitā ।

varṇāśramavibhāgajñā varṇāśramavivarjitā ॥ 84॥

nityamuktā nityatṛptā nirlepā niravagrahā ।

icchājñānakriyāśaktiḥ indirā bandhurākṛtiḥ ॥ 85॥

manorathapradā mukhyā māninī mānavarjitā ।

nīrāgā nirahaṅkārā nirnāśā nirupaplavā ॥ 86॥

vicitrā citracāritrā niṣkalā nigamālayā ।

brahmavidyā brahmanāḍī bandhahantrī balipriyā ॥ 87॥

sulakṣaṇā lakṣaṇajñā sundarabhrūlatāñcitā ।

sumitrā mālinī sīmā mudriṇī mudrikāñcitā ॥ 88॥


rajasvalā ramyamūrtirjayā janmavivarjitā ।

padmālayā padmapīṭhā padminī padmavarṇinī ॥ 89॥

viśvambharā viśvagarbhā viśveśī viśvatomukhī ।

advitīyā sahasrākṣī virāḍrūpā vimocinī ॥ 90॥

sūtrarūpā śāstrakarī śāstrajñā śastradhāriṇī ।

vedavidvedakṛdvedyā vittajñā vittaśālinī ॥ 91॥

viśadā vaiṣṇavī brāhmī vairiñcī vākpradāyinī ।

vyākhyātrī vāmanā vṛddhiḥ viśvanāthā viśāradā ॥ 92॥

mudreśvarī muṇḍamālā kālī kaṅkālarūpiṇī ।

maheśvaraprītikarī maheśvara pativratā ॥ 93॥

brahmāṇḍamālinī budhnyā mataṅgamunipūjitā ।

īśvarī caṇḍikā caṇḍī niyantrī niyamasthitā ॥ 94॥

sarvāntaryāmiṇī sevyā santatiḥ santatipradā ।

tamālapallavaśyāmā tāmroṣṭhī tāṇḍavapriyā ॥ 95॥

nāṭyalāsyakarī rambhā naṭarājapriyāṅganā ।

anaṅgarūpā'naṅgaśrīranaṅgeśī vasundharā ॥ 99॥

sāmrājyadāyinī siddhā siddheśī siddhidāyinī ।


siddhamātā siddhapūjyā siddhārthā vasudāyinī ॥ 97॥

bhaktimatkalpalatikā bhaktidā bhaktavatsalā ।

pañcaśaktyarcitapadā paramātmasvarūpiṇī ॥ 98॥

ajñānatimirajyotsnā nityāhlādā nirañjanā ।

mugdhā mugdhasmitā maitrī mugdhakeśī madhupriyā ॥ 99॥

kalāpinī kāmakalā kāmakeliḥ kalāvatī ।

akhaṇḍā nirahaṅkārā pradhānapuruṣeśvarī ॥ 100॥

rahaḥpūjyā rahaḥkelī rahaḥstutyā harapriyā ।

śaraṇyā gahanā guhyā guhāntaḥsthā guhaprasū ॥ 101॥

svasaṃvedyā svaprakāśā svātmasthā svargadāyinī ।

niṣprapañcā nirādhārā nityānityasvarūpiṇī ॥ 102॥

narmadā nartakī kīrtiḥ niṣkāmā niṣkalā kalā ।

aṣṭamūrtiramoghomā nandyādigaṇapūjitā ॥ 103॥

yantrarūpā tantrarūpā mantrarūpā manonmanī ।

śivakāmeśvarī devī cidrūpā cittaraṅgiṇī ॥ 104॥

citsvarūpā citprakāśā cinmūrtirścinmayī citiḥ ।

mūrkhadūrā mohahantrī mukhyā kroḍamukhī sakhī ॥ 105॥


jñānajñātṛjñeyarūpā vyomākārā vilāsinī ।

vimarśarūpiṇī vaśyā vidhānajñā vijṛmbhitā ॥ 106॥

ketakīkusumāpīḍā kastūrītilakojjvalā ।

mṛgyā mṛgākṣī rasikā mṛganābhisugandhinī ॥ 107॥

yakṣakardamaliptāṅgī yakṣiṇī yakṣapūjitā ।

lasanmāṇikyakaṭakā keyūrojjvaladorlatā ॥ 108॥

sindūrarājatsīmantā subhrūvallī sunāsikā ।

kaivalyadā kāntimatī kaṭhorakucamaṇḍalā ॥ 109॥

talodarī tamohantrī trayastriṃśatsurātmikā ।

svayambhūḥ kusumāmodā svayambhukusumapriyā ॥ 110॥

svādhyāyinī sukhārādhyā vīraśrīrvīrapūjitā ।

drāviṇī vidrumābhoṣṭhī veginī viṣṇuvallabhā ॥ 111॥

hālāmadā lasadvāṇī lolā līlāvatī ratiḥ ।

lopāmudrārcitā lakṣmīrahalyāparipūjitā ॥ 112॥

ābrahmakīṭajananī kailāsagirivāsinī ।

nidhīśvarī nirātaṅkā niṣkalaṅkā jaganmayī ॥ 113॥


ādilakṣmīranantaśrīracyutā tattvarūpiṇī ।

nāmajātyādirahitā naranārāyaṇārcitā ॥ 114॥

guhyopaniṣadudgītā lakṣmīvāṇīniṣevitā ।

mataṅgavaradā siddhā mahāyogīśvarī guruḥ ॥ 115॥

gurupriyā kulārādhyā kulasaṅketapālinī ।

ciccandramaṇḍalāntaḥ sthā cidākāśasvarūpiṇī ॥ 116॥

anaṅgaśāstratattvajñā nānāvidharasapriyā ।

nirmalā niravadyāṅgī nītijñā nītirūpiṇī ॥ 117॥

vyāpinī vibudhaśreṣṭhā kulaśailakumārikā ।

viṣṇuprasūrvīramātā nāsāmaṇivirājitā ॥ 118॥

nāyikā nagarīsaṃsthā nityatuṣṭā nitambinī ।

pañcabrahmamayī prāñcī brahmātmaikyasvarūpiṇī ॥ 119॥

sarvopaniṣadudgītā sarvānugrahakāriṇī ।

pavitrā pāvanā pūtā paramātmasvarūpiṇī ॥ 120॥

sūryenduvahninayanā sūryamaṇḍalamadhyagā ।

gāyatrī gātrarahitā suguṇā guṇavarjitā ॥ 121॥

rakṣākarī ramyarupā sātvikā sattvadāyinī ।


viśvātītā vyomarūpā sadā'rcanajapapriyā ॥ 122॥

ātmabhūrajitā jiṣṇurajā svāhā svadhā sudhā ।

nanditāśeṣabhuvanā nāmasaṅkīrtanapriyā ॥ 123॥

gurumūrtirgurumayī gurupādārcanapriyā ।

gobrāhmaṇātmikā gurvī nīlakaṇṭhī nirāmayā ॥ 124॥

mānavī mantrajananī mahābhairavapūjitā ।

nityotsavā nityapuṣṭā śyāmā yauvanaśālinī ॥ 125॥

mahanīyā mahāmūrtirmahatī saukhyasantatiḥ ।

pūrṇodarī havirdhātrī gaṇārādhyā gaṇeśvarī ॥ 126॥

gāyanā garvarahitā svedabindūllasanmukhī ।

tuṅgastanī tulāśūnyā kanyā kamalavāsinī ॥ 127॥

śṛṅgāriṇī śrīḥ śrīvidyā śrīpradā śrīnivāsinī ।

trailokyasundarī bālā trailokyajananī sudhīḥ ॥ 128॥

pañcakleśaharā pāśadhāriṇī paśumocanī ।

pāṣaṇḍahantrī pāpaghnī pārthivaśrīkarī dhṛtiḥ ॥ 129॥

nirapāyā durāpā yā sulabhā śobhanākṛtiḥ ।

mahābalā bhagavatī bhavaroganivāriṇī ॥ 130॥


bhairavāṣṭakasaṃsevyā brāhmyādiparivāritā ।

vāmādiśaktisahitā vāruṇīmadavihvalā ॥ 131॥

variṣṭhāvaśyadā vaśyā bhakttārtidamanā śivā ।

vairāgyajananī jñānadāyinī jñānavigrahā ॥ 132॥

sarvadoṣavinirmuktā śaṅkarārdhaśarīriṇī ।

sarveśvarapriyatamā svayaṃjyotissvarūpiṇī ॥ 133॥

kṣīrasāgaramadhyasthā mahābhujagaśāyinī ।

kāmadhenurbṛhadgarbhā yoganidrā yugandharā ॥ 134॥

mahendropendrajananī mātaṅgakulasambhavā ।

mataṅgajātisampūjyā mataṅgakuladevatā ॥ 135॥

guhyavidyā vaśyavidyā siddhavidyā śivāṅganā ।

sumaṅgalā ratnagarbhā sūryamātā sudhāśanā ॥ 136॥

khaḍgamaṇḍala sampūjyā sālagrāmanivāsinī ।

durjayā duṣṭadamanā durnirīkṣyā duratyayā ॥ 137॥

śaṅkhacakragadāhastā viṣṇuśaktirvimohinī ।

yogamātā yogagamyā yoganiṣṭhā sudhāsravā ॥ 138॥


samādhiniṣṭhaiḥ saṃvedyā sarvabhedavivarjitā ।

sādhāraṇā sarojākṣī sarvajñā sarvasākṣiṇī ॥ 139॥

mahāśaktirmahodārā mahāmaṅgaladevatā ।

kalau kṛtāvataraṇā kalikalmaṣanāśinī ॥ 140॥

sarvadā sarvajananī nirīśā sarvatomukhī ।

sugūḍhā sarvato bhadrā susthitā sthāṇuvallabhā ॥ 141॥

carācarajagadrūpā cetanācetanākṛtiḥ ।

maheśvara prāṇanāḍī mahābhairavamohinī ॥ 142॥

mañjulā yauvanonmattā mahāpātakanāśinī ।

mahānubhāvā māhendrī mahāmarakataprabhā ॥ 143॥

sarvaśaktyāsanā śaktirnirābhāsā nirindriyā ।

samastadevatāmūrtiḥ samastasamayārcitā ॥ 144॥

suvarcalā viyanmūrtiḥ puṣkalā nityapuṣpiṇī ।

nīlotpaladalaśyāmā mahāpralayasākṣiṇī ॥ 145॥

saṅkalpasiddhā saṅgītarasikā rasadāyinī ।

abhinnā brahmajananī kālakramavivarjitā ॥ 146॥

ajapā jāḍyarahitā prasannā bhagavatpriyā ।


indirā jagatīkandā saccidānandakandalī ॥

śrīcakranilayā devī śrīvidyā śrīpradāyinī ॥ 147॥

phalaśrutiḥ

iti te kathito lakṣmī nāmasārastavo mayā ।

śyāmalāyā mahādevyāḥ sarvavaśyapradāyakaḥ ॥ 148॥

ya imaṃ paṭhate nityaṃ nāmasārastavaṃ param ।

tasya naśyanti pāpāni mahāntyapi na saṃśayaḥ ॥ 149॥

trisandhyaṃ yaḥ paṭhennityaṃ varṣamekamatandritaḥ ।

sārvabhaumo mahīpālastasya vaśyo bhaveddhuvam ॥ 150॥

mūlamantrajapānte yaḥ paṭhennāmasahasrakam ।

mantrasiddhirbhavettasya śīghrameva varānane ॥ 151॥

jagattrayaṃ vaśīkṛtya sākṣātkāmasamo bhavet ।

dine dine daśāvṛttyā maṇḍalaṃ yo japennaraḥ ॥ 152॥

sacivaḥ sa bhaveddevi sārvabhaumasya bhūpateḥ ।

ṣaṇmāsaṃ yo japennityaṃ ekavāraṃ dṛḍhavrataḥ ॥ 153॥

bhavanti tasya dhānyānāṃ dhanānāṃ ca samṛddhayaḥ ।

candanaṃ kuṅkumaṃ vāpi bhasma vā mṛganābhikam ॥ 154॥


anenaiva trirāvattyā nāmasāreṇa mantritam ।

yo lalāṭe dhārayate tasya vaktrāvalokanāt ॥ 155॥

hantumudyatakhaḍgo'pi śatrurvaśyo bhaveddhruvam ।

anena nāmasāreṇa mantritaṃ prāśayejjalam ॥ 156॥

māsamātraṃ varārohe gāndharvanipuṇo bhavet ।

saṅgīte kavitāyāṃ ca nāsti tatsadṛśo bhuvi ॥ 157॥

brahmajñānamavāpnoti mokṣaṃ cāpyadhigacchati ।

prīyate śyāmalā nityaṃ prītā'bhīṣṭaṃ prayacchati ॥ 158॥

॥ iti saubhāgyalakṣmīkalpatāntargate lakṣmīnārāyaṇasaṃvāde

aṣṭasaptitame khaṇḍe śrīśyāmalāsahasranāmastotraṃ sampūrṇam ॥

mātaṅgī mātarīśe madhumathanāsadhite mahāmāye ।

mohini mohapramathini manmathamathanapriye varāṅgi mātaṅgi ॥

yatijana hṛdayanivāse vāsavavarade varāṅgi mātaṅgi ।

vīṇāvāda vinodini nāradagīte namo devi ॥

You might also like