% Text title : shyAmalAsahasranAmastotram
% File name : shyAmalAsahasranAmastotra.itx
% itxtitle : shyAmalAsahasranAmastotram (saubhAgyalakShmIkalpAntargatam)
% engtitle : Shri Shyamala Sahasranamastotram
% Category : sahasranAma, devii, pArvatI, stotra, devI
% Texttype : stotra
% Author : Traditional
% Language : Sanskrit
% Transliterated by : DPD, Alex
% Proofread by : DPD, NA
% Source : Saubhagyalaxmikalpa, bhagavatistutimanjari
% Acknowledge-Permission: Mahaperiaval Trust
% Latest update : February 1, 2015, April 2, 2016
% Send corrections to : Sanskrit@cheerful.com
शश श्ययामलयासहस्रनयामस्ततोत्रम म
shrI shyAmalAsahasranAmastotram
शश श्ययामलयासहस्रनयामस्ततोत्रम म
नयामसयारस्तवव
सवर्वशङ्
श गयारशतोभयाढ्ययाय ततङ्गपशनपयतोधरयाम म ।
गङ्गयाधरपप्रिययाय ददे वशय मयातङ्गशय ननौमम सन्ततम म ॥ १॥
शशमद्ववैकतण्ठननलयय शशपनतय मसद्धसदेपवतम म ।
कदयाचचित्स्वपप्रियय लक्ष्मशनयार्वरयायणमपच्
श छत ॥ २॥
लक्ष्मशरुवयाचि
ककय जप्यय परमय ननणयाय भतोगमतोक्षफलप्रिदम म ।
सवर्ववश्यकरय चिवैव सवर्वैश्वयर्वप्रिदयायकम म ॥ ३॥
सवर्वरक्षयाकरय चिवैव सवर्वत्र पवजयप्रिदम म ।
ब्रह्मजयानप्रिदय पतयसयाय तन्मदे ब्रबहह जनयादर्व न ॥ ४॥
भगवयानतवयाचि
नयामसयारस्तवय पतण्यय पठदे नन्नत्यय प्रियत्नतव ।
तदेन प्रिशतया श्ययामलयाम्बया त्वद्वशय कतरुतदे जगत म ॥ ५॥
तन्त्रदेषत लमलतयाददीनयाय शक्तशनयाय नयामकतोशतव ।
सयारमतद्धशत्य रचचिततो नयामसयारस्तवतो ह्ययम म ॥ ६॥
नयामसयारस्तवय मह्यय दत्तवयान म परमदेश्वरव ।
तव नयामसहस्रय तत म श्ययामलयायया वदयाम्यहम म ॥ ७॥
पवननयतोगव ॥
अस्य शशश्ययामलयापरमदेश्वरदीनयामसयाहस्रस्ततोत्रमयालया मन्त्रस्य,
सदयामशव ऋपषव । अनतष्टतप्छन्दव ।
शशरयाजरयाजदेश्वरदी श्ययामलया परमदेश्वरदी ददे वतया ।
चिततपवर्वधपतरुषयारर्वमसद्ध्यरर नयामपयारयायणदे पवननयतोगव ।
ध्ययानम म ॥
ध्ययायदेऽहय रत्नपशठदे शतककलपहठतय शण्श वतशय श्ययामगयात्रशय
न्यस्तवैकयाङ्घशय सरतोजदे शमशशकलधरयाय वल्लककय वयादयन्तशम म ।
कल्हयारयाबद्धमनौमलय ननयममतलसच्चिबमलकयाय रक्तवस्त्रयाय
मयातङ्गशय भबपषतयाङ्गशय मधतमदमतहदतयाय चचित्रकतोदयामसफयालयाम म ॥
पञ्चिपबजया ।
अर सहस्रनयामस्ततोत्रम म ।
ॐ।
सनौभयाग्यलक्ष्मशव सनौन्दयर्वननचधव समरसपप्रियया ।
सवर्वकल्ययाणननलयया सवरशश सवर्वमङ्गलया ॥ १॥
सवर्ववश्यकरदी सवयार्व सवर्वमङ्गलदयानयनश ।
सवर्वपवद्ययादयानदक्षया सङ्गशततोपननषनत्प्रियया ॥ २॥
सवर्वभत
ब हृदयावयासया सवर्वगशवयार्वणपबनजतया ।
समद्ध
श या सङ्गमहत दतया सवर्वलतोकवैकसयशयया ॥ ३॥
सप्तकतोहटमहयामन्त्रस्वरूपया सवर्वसयाकक्षणश ।
सवयार्वङ्गसतन्दरदी सवर्वगतया सत्यस्वरूपपणश ॥ ४॥
समया समयसयवदेद्यया समयजया सदयामशवया ।
सङ्गशतरमसकया सवर्वकलयामयशतकपप्रियया ॥ ५॥
चिन्दनयालदेपहदग्धयाङ्गश सनच्चिदयानन्दरूपपणश ।
कदम्बवयाटदीननलयया कमलयाकयान्तसदेपवतया ॥ ६॥
कटयाक्षतोत्पन्नकन्दपयार्व कटयाकक्षतमहदे श्वरया ।
कल्ययाणश कमलयासदेव्यया कल्ययाणयाचिलवयामसनश ॥ ७॥
कयान्तया कन्दपर्वजननश करुणयारससयागरया ।
कमलदतोषहरया कयाम्यया कयामदया कयामवचधर्वनश ॥ ८॥
कदम्बकमलकतोत्तयसया कदम्बकतसतमयापप्रियया ।
कदम्बमबलरमसकया कयामयाक्षश कमलयाननया ॥ ९॥
कम्बतकण्ठठ कलयालयापया कमलयासनपबनजतया ।
कयात्ययायनश कदेमलपरया कमलयाक्षसहतोदरदी ॥ १०॥
कमलयाक्षश कलयारूपया कतोकयाकयारकतचिद्वयया ।
कतोककलया कतोककलयारयावया कतमयारजननश मशवया ॥ ११॥
सवर्वजया सन्तततोन्मत्तया सवर्वैश्वयर्वप्रिदयानयनश ।
सतधयापप्रियया सतरयारयाध्यया सतकदेशश सतरसतन्दरदी ॥ १२॥
शतोभनया शतभदया शतद्धया शतद्धचचित्तवैकवयामसनश ।
वदेदवदेद्यया वदेदमयश पवद्ययाधरगणयाचचिर्वतया ॥ १३॥
वदेदयान्तसयारया पवश्वदेशश पवश्वरूपया पवरूपपणश ।
पवरूपयाक्षपप्रियया पवद्यया पवन्ध्ययाचिलननवयामसनश ॥ १४॥
वशणयावयादपवनतोदजया वशणयागयानपवशयारदया ।
वशणयावतश बबन्दरू
त पया ब्रह्मयाणश ब्रह्मरूपपणश ॥ १५॥
पयावर्वतश परमयाऽचचिन्त्यया परयाशनक्तव परयात्परया ।
परयानन्दया परदे शयानश परपवद्यया परयापरया ॥ १६॥
भक्तपप्रियया भनक्तगम्यया भक्तयानयाय परमया गनतव ।
भव्यया भवपप्रियया भशरुभर्ववसयागरतयाररणश ॥ १७॥
भयघ्नश भयावतकया भव्यया भयाममनश भक्तपयामलनश ।
भदेदशबन्यया भदेदहन्त्रश भयावनया मतननभयापवतया ॥ १८॥
मयायया महदे श्वरदी मयान्यया मयातङ्गश मलययालयया ।
महनशयया मदतोन्मत्तया मनन्त्रणश मन्त्रनयानयकया ॥ १९॥
महयानन्दया मनतोगम्यया मतङ्गकतलमण्डनया ।
मनतोजया मयानननश मयाध्वश मसन्धतमध्यकशतयालयया ॥ २०॥
मधतप्रिशतया नशलकचिया मयाध्वशरसमदयालसया ।
पबणचि
र्व न्दयाभवदनया पबणयार्व पतण्यफलप्रिदया ॥ २१॥
पतलतोमजयाचचिर्वतया पबज्यया पतरुषयारर्वप्रिदयानयनश ।
नयारयायणश नयादरूपया नयादब्रह्मस्वरूपपणश ॥ २२॥
ननत्यया नवनवयाकयारया ननत्ययानन्दया ननरयाकतलया ।
ननहटलयाक्षपप्रियया नदेत्रश नशलदेन्ददीवरलतोचिनया ॥ २३॥
तमयालकतोमलयाकयारया तरुणश तनतमध्यमया ।
तहटनत्पशङ्गवसनया तहटत्कतोहटसभद्यतनतव ॥ २४॥
मधतरया मङ्गलया मदेध्यया मधतपयानपप्रियया सखश ।
चचित्कलया चियारुवदनया सतखरूपया सतखप्रिदया ॥ २५॥
कबटस्रया कनौमलनश कबमर्वपशठस्रया कतहटलयालकया ।
शयान्तया शयानन्तमतश शयानन्तव श्ययामलया श्ययामलयाकशनतव ॥ २६॥
शङ्खखनश शङ्करदी शवैवश शङ्खकतण्डलमनण्डतया ।
कतन्ददन्तया कतोमलयाङ्गश कतमयारदी कतलयतोचगनश ॥ २७॥
ननगर्वभय
र्व तोचगनशसदेव्यया ननरन्तररनतपप्रियया ।
मशवदत
ब श मशवकरदी जहटलया जगदयाशयया ॥ । २८॥
शयाम्भवश यतोचगननलयया परचिवैतन्यरूपपणश ।
दहरयाकयाशननलयया दनण्डनशपररपबनजतया ॥ २९॥
सम्पत्करदीगजयारूढया सयान्दयानन्दया सतरदेश्वरदी ।
चिम्पकतोदयामसतकचिया चिन्दशदेखरवल्लभया ॥ ३०॥
चियारुरूपया चियारुदन्तश चिनन्दकया शम्भतमतोहहनश ।
पवमलया पवदष
त श वयाणश कमलया कमलयासनया ॥ ३१॥
करुणयापबणहृ
र्व दयया कयामदेशश कम्बतकन्धरया ।
रयाजरयाजदेश्वरदी रयाजमयातङ्गश रयाजवल्लभया ॥ ३२॥
सचचिवया सचचिवदेशयानश सचचिवत्वप्रिदयानयनश ।
पञ्चिबयाणयाचचिर्वतया बयालया पञ्चिमश परददे वतया ॥ ३३॥
उमया महदे श्वरदी गनौरदी सङ्गशतजया सरस्वतश ।
कपवपप्रियया कयाव्यकलया कलनौ मसपद्धप्रिदयानयनश ॥ ३४॥
लमलतयामनन्त्रणश रम्यया लमलतयारयाज्यपयामलनश ।
लमलतयासदेवनपरया लमलतयाजयावशयवदया ॥ ३५॥
लमलतयाकयायर्वचिततरया लमलतयाभक्तपयामलनश ।
लमलतयाधयार्वसनयारूढया लयावण्यरसशदेवचधव ॥ ३६॥
रञ्जनश लयामलतशतकया लसच्चिबलदीवरयानन्वतया ।
रयाचगणश रमणश रयामया रतश रनतसतखप्रिदया ॥ ३७॥
भतोगदया भतोग्यदया भबममप्रिदया भबषणशयामलनश ।
पतण्यलभ्यया पतण्यककनतर्वव पतरन्दरपतरदेश्वरदी ॥ ३८॥
भबमयानन्दया भबनतकरदी क्लदीङ्कयारदी नक्लन्नरूपपणश ।
भयानतमण्डलमध्यस्रया भयाममनश भयारतश धनश तव ॥ ३९॥
नयारयायणयाचचिर्वतया नयारया नयाहदनश नयादरूपपणश ।
पञ्चिकतोणयानस्रतया लक्ष्मशव पतरयाणश पतररूपपणश ॥ ४०॥
चिक्रनस्रतया चिक्ररूपया चिकक्रणश चिक्रनयानयकया ।
षट्चिक्रमण्डलयान्तवस्रया ब्रह्मचिक्रननवयामसनश ॥ ४१॥
अन्तरभ्यचिर्वनप्रिशतया बहहरचिर्वनलतोलतपया ।
पञ्चियाशत्पशठमध्यस्रया मयातक
श यावणर्वरूपपणश ॥ ४२॥
महयाददे वश महयाशनक्तव महयामयायया महयामनतव ।
महयारूपया महयाददीनप्तव महयालयावण्यशयामलनश ॥ ४३॥
मयाहदे न्ददी महदरयादृप्तया महदरयामसन्धतवयामसनश ।
महदरयामतोदवदनया महदरयापयानमन्ररया ॥ ४४॥
दरत रतघ्नश दवत खहन्त्रश दत
ब श दत
ब रनतपप्रियया ।
वशरसदेव्यया पवघ्नहरया यतोचगनश गणसदेपवतया ॥ ४५॥
ननजवशणयारवयानन्दननमशमलतपवलतोचिनया ।
वजदेश्वरदी वश्यकरदी सवर्वचचित्तपवमतोहहनश ॥ ४६॥
शबरदी शम्बरयारयाध्यया शयाम्बरदी सयामसयस्तततया ।
बत्रपतरयामन्त्रजपपनश बत्रपतरयाचिर्वनतत्परया ॥ ४७॥
बत्रलतोकदेशश त्रयशमयातया बत्रमनब तर्वनस्त्रहदवदेश्वरदी ।
ऐङ्कयारदी सवर्वजननश सनौवकयारदी सयपवददीश्वरदी ॥ ४८॥
बतोधया बतोधकरदी बतोध्यया बतधयारयाध्यया पतरयातनश ।
भण्डसतोदरसयहत्रर भण्डसवैन्यपवनयामशनश ॥ ४९॥
गदेयचिक्रररयारूढया गतरुमनब तर्वव कतलयाङ्गनया ।
गयान्धवर्वशयास्त्रममर्वजया गन्धवर्वगणपबनजतया ॥ ५०॥
जगन्मयातया जयकरदी जननश जनददे वतया ।
मशवयारयाध्यया मशवयाधयार्वङ्गश मशञ्जन्मञ्जशरमनण्डतया ॥ ५१॥
सवयार्वनत्मकया ऋषशकदेशश सवर्वपयापपवनयामशनश ।
सवर्वरतोगहरया सयाध्यया धममर्वणश धमर्वरूपपणश ॥ ५२॥
आचियारलभ्यया स्वयाचियारया खदेचिरदी यतोननरूपपणश ।
पनतव्रतया पयाशहन्त्रश परमयारर्वस्वरूपपणश ॥ ५३॥
पनण्डतया पररवयारयाढ्यया पयाषण्डमतभञ्जनश ।
शशकरदी शशमतश ददे वश बबन्दन
त यादस्वरूपपणश ॥ ५४॥
अपणयार्व हहमवत्पतत्रश दग
त यार्व दग
त नर्व तहयाररणश ।
व्ययालतोलशङ्खयातयाटङ्कया पवलसद्गण्डपयामलकया ॥ ५५॥
सतधयामधतरसयालयापया मसन्दरब नतलकतोज्ज्वलया ।
अलक्तकयारक्तपयादया नन्दनतोद्ययानवयामसनश ॥ ५६॥
वयासन्तकतसतमयापशडया वसन्तसमयपप्रियया ।
ध्ययानननष्ठया ध्ययानगम्यया ध्यदेयया ध्ययानस्वरूपपणश ॥ ५७॥
दयाररद्र्यहन्त्रश दनौभयार्वग्यशमनश दयानवयान्तकया ।
तशरर्वरूपया बत्रनयनया तरत दीयया दतोषवनजर्वतया ॥ ५८॥
मदेधयाप्रिदयानयनश मदेध्यया मदेहदनश मदशयामलनश ।
मधतकवैटभसयहत्रर मयाधवश मयाधवपप्रियया ॥ ५९॥
महहलया महहमयासयारया शवयार्वणश शमर्वदयानयनश ।
रुदयाणश रुचचिरया रनौददी रुक्मभबषणभबपषतया ॥ ६०॥
अनम्बकया जगतयाय धयात्रश जहटनश धबजहर्व टपप्रियया ।
सतक्ष्मस्वरूपपणश सनौम्यया सतरुचचिव सतलभया शतभया ॥ ६१॥
पवपञ्चिशकलननक्कयाणपवमतोहहतजगत्त्रयया ।
भवैरवप्रिदेमननलयया भवैरवश भयासतरयाकशनतव ॥ ६२॥
पतनष्पणश पतण्यननलयया पतण्यशवणककतर्वनया ।
कतरुकतल्लया कतण्डमलनश वयागशशश नकतलदेश्वरदी ॥ ६३॥
वयामकदेशश चगररसततया वयातयार्वलदीपररपबनजतया ।
वयारुणशमदरक्तयाक्षश वन्दयारुवरदयानयनश ॥ ६४॥
कटयाक्षस्यनन्दकरुणया कन्दपर्वमदवचधर्वनश ।
दव
ब यार्वश्ययामया दष्त टहन्त्रश दष्त टग्रहपवभदेहदनश ॥ ६५॥
सवर्वशत्रतक्षयकरदी सवर्वसम्पत्प्रिवचधर्वनश ।
कबरदीशतोमभकल्हयारया कलमशनञ्जतमदेखलया ॥ ६६॥
मण
श यालदीततल्वदतोवर्वल्लदी मड
श यानश मत्श यतवनजर्वतया ।
मद
श ल
त या मत्श यतसयहत्रर मञ्जतलया मञ्जतभयापषणश ॥ ६७॥
कपबरर्व वशटदीकबलया कमनशयकपतोलभबव ।
कपबरर्व क्षतोदहदग्धयाङ्गश कत्रर कयारणवनजर्वतया ॥ ६८॥
अनयाहदननधनया धयात्रश धयात्रशधरकतलतोदवया ।
स्ततोत्रपप्रियया स्ततनतमयश मतोहहनश मतोहहयाररणश ॥ ६९॥
जशवरूपया जशवकयारदी जशवन्मनत क्तप्रिदयानयनश ।
भदपशठनस्रतया भदया भददया भगर्वभयाममनश ॥ ७०॥
भगयानन्दया भगमयश भगमलङ्गया भगदेश्वरदी ।
मत्तमयातङ्गगमनया मयातङ्गकतलमञ्जरदी ॥ ७१॥
रयाजहय सगतश रयाजश रयाजरयाज समचचिर्वतया ।
भवयानश पयावनश कयालदी दकक्षणया दक्षकन्यकया ॥ ७२॥
हव्यवयाहया हपवभर्भोक्त्रश हयाररणश दवत खहयाररणश ।
सयसयारतयाररणश सनौम्यया सवरशश समरप्रियया ॥ ७३॥
स्वप्नवतश जयागररणश सतषतप्तया पवश्वरूपपणश ।
तवैजसश प्रियाजकलनया चिदेतनया चिदेतनयावतश ॥ ७४॥
चचिन्मयात्रया चचिद्घनया चिदेत्यया चचिच्छयायया चचित्स्वरूपपणश ।
ननवनश त्तरूपपणश शयानन्तव प्रिनतष्ठया ननत्यरूपपणश ॥ ७५॥
पवद्ययारूपया शयान्त्यतशतया कलयापञ्चिकरूपपणश ।
हदीङ्कयारदी हदीमतश हृद्यया हदीच्छयायया हररवयाहनया ॥ ७६॥
मबलप्रिकशनतरव्यक्तया व्यक्तयाव्यक्तपवनतोहदनश ।
यजरूपया यजभतोक्त्रश यजयाङ्गश यजरूपपणश ॥ ७७॥
ददीकक्षतया क्षमणया क्षयामया कक्षनतव क्षयानन्तव शतनतव स्मनश तव ।
एकयाऽनदेकया कयामकलया कल्पया कयालस्वरूपपणश ॥ ७८॥
दक्षया दयाक्षयायणश ददीक्षया दक्षयजपवनयामशनश ।
गयायत्रश गगनयाकयारया गशदर वश गरुडयासनया ॥ ७९॥
सयापवत्रश सकलयाध्यक्षया ब्रह्मयाणश ब्रयाह्मणपप्रियया ।
जगन्नयारया जगन्मबनतर्वव जगन्मत्श यतननवयाररणश ॥ ८०॥
दृग्रबपया दृश्यननलयया दष्टदी मन्त्रश चचिरन्तनश ।
पवजयात्रश पवपतलया वदेद्यया वद्ध
श या वषरयसश महदी ॥ ८१॥
आययार्व कतहररणश गतह्यया गनौरदी गनौतमपबनजतया ।
ननन्दनश नमलनश ननत्यया नशनतनर्वयपवशयारदया ॥ ८२॥
गतयागतजया गन्धवर चगररजया गवर्वनयामशनश ।
पप्रियव्रतया प्रिमया प्रियाणया प्रिमयाणजया पप्रिययवदया ॥ ८३॥
अशरदीरया शरदीरस्रया नयामरूपपववनजर्वतया ।
वणयार्वशमपवभयागजया वणयार्वशमपववनजर्वतया ॥ ८४॥
ननत्यमतक्तया ननत्यतप्श तया ननलरपया ननरवग्रहया ।
इच्छयाजयानकक्रययाशनक्तव इनन्दरया बन्धतरयाकशनतव ॥ ८५॥
मनतोररप्रिदया मतख्यया मयानननश मयानवनजर्वतया ।
नशरयागया ननरहङ्कयारया नननयार्वशया ननरुपप्लवया ॥ ८६॥
पवचचित्रया चचित्रचियाररत्रया ननष्कलया ननगमयालयया ।
ब्रह्मपवद्यया ब्रह्मनयाडश बन्धहन्त्रश बमलपप्रियया ॥ ८७॥
सतलक्षणया लक्षणजया सतन्दरभबलतयानञ्चितया ।
सतममत्रया मयामलनश सशमया मतहदणश मतहदकयानञ्चितया ॥ ८८॥
रजस्वलया रम्यमबनतर्वजय
र्व या जन्मपववनजर्वतया ।
पदयालयया पदपशठया पनदनश पदवखणर्वनश ॥ ८९॥
पवश्वम्भरया पवश्वगभयार्व पवश्वदेशश पवश्वततोमतखश ।
अद्पवतशयया सहस्रयाक्षश पवरयाड्रूपया पवमतोचचिनश ॥ ९०॥
सबत्ररूपया शयास्त्रकरदी शयास्त्रजया शस्त्रधयाररणश ।
वदेदपवद्वदेदकशद्वदेद्यया पवत्तजया पवत्तशयामलनश ॥ ९१॥
पवशदया ववैष्णवश ब्रयाह्मश ववैररञ्चिश वयाक्प्रिदयानयनश ।
व्ययाख्ययात्रश वयामनया वपश द्धव पवश्वनयारया पवशयारदया ॥ ९२॥
मद
त दे श्वरदी मण्
त डमयालया कयालदी कङ्कयालरूपपणश ।
महदे श्वरप्रिशनतकरदी महदे श्वर पनतव्रतया ॥ ९३॥
ब्रह्मयाण्डमयामलनश बतध्न्यया मतङ्गमनत नपबनजतया ।
ईश्वरदी चिनण्डकया चिण्डश ननयन्त्रश ननयमनस्रतया ॥ ९४॥
सवयार्वन्तययार्वममणश सदेव्यया सन्तनतव सन्तनतप्रिदया ।
तमयालपल्लवश्ययामया तयामतोष्ठठ तयाण्डवपप्रियया ॥ ९५॥
नयाट्यलयास्यकरदी रम्भया नटरयाजपप्रिययाङ्गनया ।
अनङ्गरूपयाऽनङ्गशशरनङ्गदेशश वसतन्धरया ॥ ९९॥
सयामयाज्यदयानयनश मसद्धया मसद्धदेशश मसपद्धदयानयनश ।
मसद्धमयातया मसद्धपबज्यया मसद्धयारयार्व वसतदयानयनश ॥ ९७॥
भनक्तमत्कल्पलनतकया भनक्तदया भक्तवत्सलया ।
पञ्चिशक्त्यचचिर्वतपदया परमयात्मस्वरूपपणश ॥ ९८॥
अजयाननतममरज्यतोत्स्नया ननत्ययाह्लयादया ननरञ्जनया ।
मतग्धया मतग्धनस्मतया मवैत्रश मतग्धकदेशश मधतपप्रियया ॥ ९९॥
कलयापपनश कयामकलया कयामकदेमलव कलयावतश ।
अखण्डया ननरहङ्कयारया प्रिधयानपतरुषदेश्वरदी ॥ १००॥
रहवपबज्यया रहवकदेलदी रहवस्ततत्यया हरपप्रियया ।
शरण्यया गहनया गतह्यया गतहयान्तवस्रया गतहप्रिसब ॥ १०१॥
स्वसयवदेद्यया स्वप्रिकयाशया स्वयात्मस्रया स्वगर्वदयानयनश ।
ननष्प्रिपञ्चिया ननरयाधयारया ननत्ययाननत्यस्वरूपपणश ॥ १०२॥
नमर्वदया नतर्वकक ककनतर्वव ननष्कयामया ननष्कलया कलया ।
अष्टमबनतर्वरमतोघतोमया नन्द्ययाहदगणपबनजतया ॥ १०३॥
यन्त्ररूपया तन्त्ररूपया मन्त्ररूपया मनतोन्मनश ।
मशवकयामदेश्वरदी ददे वश चचिदप
ब या चचित्तरङ्चगणश ॥ १०४॥
चचित्स्वरूपया चचित्प्रिकयाशया चचिन्मबनतर्वनश्चिर्वन्मयश चचिनतव ।
मबखद
र्व रब या मतोहहन्त्रश मतख्यया क्रतोडमतखश सखश ॥ १०५॥
जयानजयातज
श देयरूपया व्यतोमयाकयारया पवलयामसनश ।
पवमशर्वरूपपणश वश्यया पवधयानजया पवजनश म्भतया ॥ १०६॥
कदेतकककतसतमयापशडया कस्तबरदीनतलकतोज्ज्वलया ।
मग्श यया मग
श याक्षश रमसकया मग
श नयामभसतगनन्धनश ॥ १०७॥
यक्षकदर्व ममलप्तयाङ्गश यकक्षणश यक्षपबनजतया ।
लसन्मयाखणक्यकटकया कदेयबरतोज्ज्वलदतोलर्वतया ॥ १०८॥
मसन्दरब रयाजत्सशमन्तया सतभबवल्लदी सतनयामसकया ।
कवैवल्यदया कयानन्तमतश कठतोरकतचिमण्डलया ॥ १०९॥
तलतोदरदी तमतोहन्त्रश त्रयनस्त्रयशत्सतरयानत्मकया ।
स्वयम्भबव कतसतमयामतोदया स्वयम्भतकतसतमपप्रियया ॥ ११०॥
स्वयाध्ययानयनश सतखयारयाध्यया वशरशशवररपबनजतया ।
दयापवणश पवदम
त याभतोष्ठठ वदेचगनश पवष्णतवल्लभया ॥ १११॥
हयालयामदया लसद्वयाणश लतोलया लदीलयावतश रनतव ।
लतोपयामतदयाचचिर्वतया लक्ष्मशरहल्ययापररपबनजतया ॥ ११२॥
आब्रह्मककटजननश कवैलयासचगररवयामसनश ।
ननधशश्वरदी ननरयातङ्कया ननष्कलङ्कया जगन्मयश ॥ ११३॥
आहदलक्ष्मशरनन्तशशरच्यततया तत्त्वरूपपणश ।
नयामजयात्ययाहदरहहतया नरनयारयायणयाचचिर्वतया ॥ ११४॥
गतह्यतोपननषदद्
त गशतया लक्ष्मशवयाणशननषदेपवतया ।
मतङ्गवरदया मसद्धया महयायतोगशश्वरदी गतरुव ॥ ११५॥
गतरुपप्रियया कतलयारयाध्यया कतलसङ्कदेतपयामलनश ।
चचिच्चिन्दमण्डलयान्तव स्रया चचिदयाकयाशस्वरूपपणश ॥ ११६॥
अनङ्गशयास्त्रतत्त्वजया नयानयापवधरसपप्रियया ।
ननमर्वलया ननरवद्ययाङ्गश नशनतजया नशनतरूपपणश ॥ ११७॥
व्ययापपनश पवबतधशदेष्ठया कतलशवैलकतमयाररकया ।
पवष्णतप्रिसबवररमयातया नयासयामखणपवरयानजतया ॥ ११८॥
नयानयकया नगरदीसयस्रया ननत्यततष्टया ननतनम्बनश ।
पञ्चिब्रह्ममयश प्रियाञ्चिश ब्रह्मयात्मवैक्यस्वरूपपणश ॥ ११९॥
सवर्भोपननषदद्
त गशतया सवयार्वनतग्रहकयाररणश ।
पपवत्रया पयावनया पबतया परमयात्मस्वरूपपणश ॥ १२०॥
सबयरन्दव
त नह्ननयनया सबयम
र्व ण्डलमध्यगया ।
गयायत्रश गयात्ररहहतया सतगतणया गतणवनजर्वतया ॥ १२१॥
रक्षयाकरदी रम्यरुपया सयानत्वकया सत्त्वदयानयनश ।
पवश्वयातशतया व्यतोमरूपया सदयाऽचिर्वनजपपप्रियया ॥ १२२॥
आत्मभबरनजतया नजष्णतरजया स्वयाहया स्वधया सतधया ।
ननन्दतयाशदेषभतवनया नयामसङ्ककतर्वनपप्रियया ॥ १२३॥
गतरुमबनतर्वगतरु
र्व मयश गतरुपयादयाचिर्वनपप्रियया ।
गतोब्रयाह्मणयानत्मकया गतवर नशलकण्ठठ ननरयामयया ॥ १२४॥
मयानवश मन्त्रजननश महयाभवैरवपबनजतया ।
ननत्यतोत्सवया ननत्यपतष्टया श्ययामया यनौवनशयामलनश ॥ १२५॥
महनशयया महयामबनतर्वमह
र्व तश सनौख्यसन्तनतव ।
पबणर्भोदरदी हपवधयार्वत्रश गणयारयाध्यया गणदेश्वरदी ॥ १२६॥
गयायनया गवर्वरहहतया स्वदेदबबन्दल्
ब लसन्मतखश ।
ततङ्गस्तनश ततलयाशबन्यया कन्यया कमलवयामसनश ॥ १२७॥
शङ्
श गयाररणश शशव शशपवद्यया शशप्रिदया शशननवयामसनश ।
त्रवैलतोक्यसतन्दरदी बयालया त्रवैलतोक्यजननश सतधशव ॥ १२८॥
पञ्चिक्लदेशहरया पयाशधयाररणश पशतमतोचिनश ।
पयाषण्डहन्त्रश पयापघ्नश पयाचरर्ववशशकरदी धनश तव ॥ १२९॥
ननरपयायया दरत यापया यया सतलभया शतोभनयाकशनतव ।
महयाबलया भगवतश भवरतोगननवयाररणश ॥ १३०॥
भवैरवयाष्टकसयसदेव्यया ब्रयाह्म्ययाहदपररवयाररतया ।
वयामयाहदशनक्तसहहतया वयारुणशमदपवह्वलया ॥ १३१॥
वररष्ठयावश्यदया वश्यया भक्त्तयानतर्वदमनया मशवया ।
ववैरयाग्यजननश जयानदयानयनश जयानपवग्रहया ॥ १३२॥
सवर्वदतोषपवननमतक्
र्व तया शङ्करयाधर्वशरदीररणश ।
सवरश्वरपप्रियतमया स्वययज्यतोनतस्स्वरूपपणश ॥ १३३॥
क्षशरसयागरमध्यस्रया महयाभतजगशयानयनश ।
कयामधदेनतबह
र्वश द्गभयार्व यतोगननदया यतगन्धरया ॥ १३४॥
महदे न्दतोपदेन्दजननश मयातङ्गकतलसम्भवया ।
मतङ्गजयानतसम्पबज्यया मतङ्गकतलददे वतया ॥ १३५॥
गतह्यपवद्यया वश्यपवद्यया मसद्धपवद्यया मशवयाङ्गनया ।
सतमङ्गलया रत्नगभयार्व सबयम
र्व यातया सतधयाशनया ॥ १३६॥
खड्गमण्डल सम्पबज्यया सयालग्रयामननवयामसनश ।
दज
त य
र्व या दष्त टदमनया दनत नर्वरदीक्ष्यया दरत त्ययया ॥ १३७॥
शङ्खचिक्रगदयाहस्तया पवष्णश
त नक्तपवर्वमतोहहनश ।
यतोगमयातया यतोगगम्यया यतोगननष्ठया सतधयास्रवया ॥ १३८॥
समयाचधननष्ठवै व सयवदेद्यया सवर्वभदेदपववनजर्वतया ।
सयाधयारणया सरतोजयाक्षश सवर्वजया सवर्वसयाकक्षणश ॥ १३९॥
महयाशनक्तमर्वहतोदयारया महयामङ्गलददे वतया ।
कलनौ कशतयावतरणया कमलकल्मषनयामशनश ॥ १४०॥
सवर्वदया सवर्वजननश ननरदीशया सवर्वततोमतखश ।
सतगबढया सवर्वततो भदया सतनस्रतया स्रयाणतवल्लभया ॥ १४१॥
चिरयाचिरजगदप
ब या चिदेतनयाचिदेतनयाकशनतव ।
महदे श्वर प्रियाणनयाडश महयाभवैरवमतोहहनश ॥ १४२॥
मञ्जतलया यनौवनतोन्मत्तया महयापयातकनयामशनश ।
महयानतभयावया मयाहदे न्ददी महयामरकतप्रिभया ॥ १४३॥
सवर्वशक्त्ययासनया शनक्तननर्वरयाभयासया ननररनन्दयया ।
समस्तददे वतयामबनतर्वव समस्तसमययाचचिर्वतया ॥ १४४॥
सतवचिर्वलया पवयन्मबनतर्वव पतष्कलया ननत्यपतनष्पणश ।
नशलतोत्पलदलश्ययामया महयाप्रिलयसयाकक्षणश ॥ १४५॥
सङ्कल्पमसद्धया सङ्गशतरमसकया रसदयानयनश ।
अमभन्नया ब्रह्मजननश कयालक्रमपववनजर्वतया ॥ १४६॥
अजपया जयाड्यरहहतया प्रिसन्नया भगवनत्प्रियया ।
इनन्दरया जगतशकन्दया सनच्चिदयानन्दकन्दलदी ॥
शशचिक्रननलयया ददे वश शशपवद्यया शशप्रिदयानयनश ॥ १४७॥
फलशतनतव
इनत तदे कचरततो लक्ष्मश नयामसयारस्तवतो मयया ।
श्ययामलयायया महयाददे व्ययाव सवर्ववश्यप्रिदयायकव ॥ १४८॥
य इमय पठतदे ननत्यय नयामसयारस्तवय परम म ।
तस्य नश्यनन्त पयापयानन महयान्त्यपप न सयशयव ॥ १४९॥
बत्रसन्ध्यय यव पठदे नन्नत्यय वषर्वमदेकमतनन्दतव ।
सयावर्वभनौमतो महदीपयालस्तस्य वश्यतो भवदेद्धतवम म ॥ १५०॥
मबलमन्त्रजपयान्तदे यव पठदे न्नयामसहस्रकम म ।
मन्त्रमसपद्धभर्ववदेत्तस्य शशघमदेव वरयाननदे ॥ १५१॥
जगत्त्रयय वशशकशत्य सयाक्षयात्कयामसमतो भवदेत म ।
हदनदे हदनदे दशयावत्श त्यया मण्डलय यतो जपदेन्नरव ॥ १५२॥
सचचिवव स भवदेददेपव सयावर्वभनौमस्य भबपतदेव ।
षण्मयासय यतो जपदेनन्नत्यय एकवयारय दृढव्रतव ॥ १५३॥
भवनन्त तस्य धयान्ययानयाय धनयानयाय चि समद्ध
श यव ।
चिन्दनय कतङ्कतमय वयापप भस्म वया मग
श नयामभकम म ॥ १५४॥
अनदेनवैव बत्ररयावत्त्यया नयामसयारदे ण मनन्त्रतम म ।
यतो ललयाटदे धयारयतदे तस्य वक्त्रयावलतोकनयात म ॥ १५५॥
हन्ततमतद्यतखड्गतोऽपप शत्रतवश्र्व यतो भवदेद्धतवम म ।
अनदेन नयामसयारदे ण मनन्त्रतय प्रियाशयदेज्जलम म ॥ १५६॥
मयासमयात्रय वरयारतोहदे गयान्धवर्वननपतणतो भवदेत म ।
सङ्गशतदे कपवतयाययाय चि नयानस्त तत्सदृशतो भतपव ॥ १५७॥
ब्रह्मजयानमवयाप्नतोनत मतोक्षय चियाप्यचधगच्छनत ।
प्रिशयतदे श्ययामलया ननत्यय प्रिशतयाऽभशष्टय प्रियच्छनत ॥ १५८॥
॥ इनत सनौभयाग्यलक्ष्मशकल्पतयान्तगर्वतदे लक्ष्मशनयारयायणसयवयाददे
अष्टसनप्ततमदे खण्डदे शशश्ययामलयासहस्रनयामस्ततोत्रय सम्पबणम
र्व म ॥
मयातङ्गश मयातरदीशदे मधम
त रनयासचधतदे महयामयायदे ।
मतोहहनन मतोहप्रिमचरनन मन्मरमरनपप्रियदे वरयाङ्चग मयातङ्चग ॥
यनतजन हृदयननवयासदे वयासववरददे वरयाङ्चग मयातङ्चग ।
वशणयावयाद पवनतोहदनन नयारदगशतदे नमतो ददे पव ॥
nāmasārastavaḥ
sarvaśṛṅgāraśobhāḍhyāṃ tuṅgapīnapayodharām ।
gaṅgādharapriyāṃ devīṃ mātaṅgīṃ naumi santatam ॥ 1॥
śrīmadvaikuṇṭhanilayaṃ śrīpatiṃ siddhasevitam ।
kadācitsvapriyaṃ lakṣmīrnārāyaṇamapṛcchata ॥ 2॥
lakṣmīruvāca
kiṃ japyaṃ paramaṃ nṝṇāṃ bhogamokṣaphalapradam ।
sarvavaśyakaraṃ caiva sarvaiśvaryapradāyakam ॥ 3॥
sarvarakṣākaraṃ caiva sarvatra vijayapradam ।
brahmajñānapradaṃ puṃsāṃ tanme brūhi janārdana ॥ 4॥
bhagavānuvāca
nāmasārastavaṃ puṇyaṃ paṭhennityaṃ prayatnataḥ ।
tena prītā śyāmalāmbā tvadvaśaṃ kurute jagat ॥ 5॥
tantreṣu lalitādīnāṃ śaktīnāṃ nāmakośataḥ ।
sāramuddhṛtya racito nāmasārastavo hyayam ॥ 6॥
nāmasārastavaṃ mahyaṃ dattavān parameśvaraḥ ।
tava nāmasahasraṃ tat śyāmalāyā vadāmyaham ॥ 7॥
viniyogaḥ ॥
asya śrīśyāmalāparameśvarīnāmasāhasrastotramālā mantrasya,
sadāśiva ṛṣiḥ । anuṣṭupchandaḥ ।
śrīrājarājeśvarī śyāmalā parameśvarī devatā ।
caturvidhapuruṣārthasiddhyarthe nāmapārāyaṇe viniyogaḥ ।
dhyānam ॥
dhyāye'haṃ ratnapīṭhe śukakalapaṭhitaṃ śṛṇvatīṃ śyāmagātrīṃ
nyastaikāṅghrīṃ saroje śaśiśakaladharāṃ vallakīṃ vādayantīm ।
kalhārābaddhamauliṃ niyamitalasaccūlikāṃ raktavastrāṃ
mātaṅgīṃ bhūṣitāṅgīṃ madhumadamuditāṃ citrakodbhāsiphālām ॥
pañcapūjā ।
atha sahasranāmastotram ।
Omm ।
saubhāgyalakṣmīḥ saundaryanidhiḥ samarasapriyā ।
sarvakalyāṇanilayā sarveśī sarvamaṅgalā ॥ 1॥
sarvavaśyakarī sarvā sarvamaṅgaladāyinī ।
sarvavidyādānadakṣā saṅgītopaniṣatpriyā ॥ 2॥
sarvabhūtahṛdāvāsā sarvagīrvāṇapūjitā ।
samṛddhā saṅgamuditā sarvalokaikasaṃśrayā ॥ 3॥
saptakoṭimahāmantrasvarūpā sarvasākṣiṇī ।
sarvāṅgasundarī sarvagatā satyasvarūpiṇī ॥ 4॥
samā samayasaṃvedyā samayajñā sadāśivā ।
saṅgītarasikā sarvakalāmayaśukapriyā ॥ 5॥
candanālepadigdhāṅgī saccidānandarūpiṇī ।
kadambavāṭīnilayā kamalākāntasevitā ॥ 6॥
kaṭākṣotpannakandarpā kaṭākṣitamaheśvarā ।
kalyāṇī kamalāsevyā kalyāṇācalavāsinī ॥ 7॥
kāntā kandarpajananī karuṇārasasāgarā ।
kalidoṣaharā kāmyā kāmadā kāmavardhinī ॥ 8॥
kadambakalikottaṃsā kadambakusumāpriyā ।
kadambamūlarasikā kāmākṣī kamalānanā ॥ 9॥
kambukaṇṭhī kalālāpā kamalāsanapūjitā ।
kātyāyanī keliparā kamalākṣasahodarī ॥ 10॥
kamalākṣī kalārūpā kokākārakucadvayā ।
kokilā kokilārāvā kumārajananī śivā ॥ 11॥
sarvajñā santatonmattā sarvaiśvaryapradāyinī ।
sudhāpriyā surārādhyā sukeśī surasundarī ॥ 12॥
śobhanā śubhadā śuddhā śuddhacittaikavāsinī ।
vedavedyā vedamayī vidyādharagaṇārcitā ॥ 13॥
vedāntasārā viśveśī viśvarūpā virūpiṇī ।
virūpākṣapriyā vidyā vindhyācalanivāsinī ॥ 14॥
vīṇāvādavinodajñā vīṇāgānaviśāradā ।
vīṇāvatī bindurūpā brahmāṇī brahmarūpiṇī ॥ 15॥
pārvatī paramā'cintyā parāśaktiḥ parātparā ।
parānandā pareśānī paravidyā parāparā ॥ 16॥
bhaktapriyā bhaktigamyā bhaktānāṃ paramā gatiḥ ।
bhavyā bhavapriyā bhīrurbhavasāgaratāriṇī ॥ 17॥
bhayaghnī bhāvukā bhavyā bhāminī bhaktapālinī ।
bhedaśūnyā bhedahantrī bhāvanā munibhāvitā ॥ 18॥
māyā maheśvarī mānyā mātaṅgī malayālayā ।
mahanīyā madonmattā mantriṇī mantranāyikā ॥ 19॥
mahānandā manogamyā mataṅgakulamaṇḍanā ।
manojñā māninī mādhvī sindhumadhyakṛtālayā ॥ 20॥
madhuprītā nīlakacā mādhvīrasamadālasā ।
pūrṇacandrābhavadanā pūrṇā puṇyaphalapradā ॥ 21॥
pulomajārcitā pūjyā puruṣārthapradāyinī ।
nārāyaṇī nādarūpā nādabrahmasvarūpiṇī ॥ 22॥
nityā navanavākārā nityānandā nirākulā ।
niṭilākṣapriyā netrī nīlendīvaralocanā ॥ 23॥
tamālakomalākārā taruṇī tanumadhyamā ।
taṭitpiśaṅgavasanā taṭitkoṭisabhadyutiḥ ॥ 24॥
madhurā maṅgalā medhyā madhupānapriyā sakhī ।
citkalā cāruvadanā sukharūpā sukhapradā ॥ 25॥
kūṭasthā kaulinī kūrmapīṭhasthā kuṭilālakā ।
śāntā śāntimatī śāntiḥ śyāmalā śyāmalākṛtiḥ ॥ 26॥
śaṅkhinī śaṅkarī śaivī śaṅkhakuṇḍalamaṇḍitā ।
kundadantā komalāṅgī kumārī kulayoginī ॥ 27॥
nirgarbhayoginīsevyā nirantararatipriyā ।
śivadūtī śivakarī jaṭilā jagadāśrayā ॥ । 28॥
śāmbhavī yoginilayā paracaitanyarūpiṇī ।
daharākāśanilayā daṇḍinīparipūjitā ॥ 29॥
sampatkarīgajārūḍhā sāndrānandā sureśvarī ।
campakodbhāsitakacā candraśekharavallabhā ॥ 30॥
cārurūpā cārudantī candrikā śambhumohinī ।
vimalā viduṣī vāṇī kamalā kamalāsanā ॥ 31॥
karuṇāpūrṇahṛdayā kāmeśī kambukandharā ।
rājarājeśvarī rājamātaṅgī rājavallabhā ॥ 32॥
sacivā saciveśānī sacivatvapradāyinī ।
pañcabāṇārcitā bālā pañcamī paradevatā ॥ 33॥
umā maheśvarī gaurī saṅgītajñā sarasvatī ।
kavipriyā kāvyakalā kalau siddhipradāyinī ॥ 34॥
lalitāmantriṇī ramyā lalitārājyapālinī ।
lalitāsevanaparā lalitājñāvaśaṃvadā ॥ 35॥
lalitākāryacaturā lalitābhaktapālinī ।
lalitārdhāsanārūḍhā lāvaṇyarasaśevadhiḥ ॥ 36॥
rañjanī lālitaśukā lasaccūlīvarānvitā ।
rāgiṇī ramaṇī rāmā ratī ratisukhapradā ॥ 37॥
bhogadā bhogyadā bhūmipradā bhūṣaṇaśālinī ।
puṇyalabhyā puṇyakīrtiḥ purandarapureśvarī ॥ 38॥
bhūmānandā bhūtikarī klīṅkārī klinnarūpiṇī ।
bhānumaṇḍalamadhyasthā bhāminī bhāratī dhṛtiḥ ॥ 39॥
nārāyaṇārcitā nāthā nādinī nādarūpiṇī ।
pañcakoṇāsthitā lakṣmīḥ purāṇī purarūpiṇī ॥ 40॥
cakrasthitā cakrarūpā cakriṇī cakranāyikā ।
ṣaṭcakramaṇḍalāntaḥsthā brahmacakranivāsinī ॥ 41॥
antarabhyarcanaprītā bahirarcanalolupā ।
pañcāśatpīṭhamadhyasthā mātṛkāvarṇarūpiṇī ॥ 42॥
mahādevī mahāśaktiḥ mahāmāyā mahāmatiḥ ।
mahārūpā mahādīptiḥ mahālāvaṇyaśālinī ॥ 43॥
māhendrī madirādṛptā madirāsindhuvāsinī ।
madirāmodavadanā madirāpānamantharā ॥ 44॥
duritaghnī duḥkhahantrī dūtī dūtaratipriyā ।
vīrasevyā vighnaharā yoginī gaṇasevitā ॥ 45॥
nijavīṇāravānandanimīlitavilocanā ।
vajreśvarī vaśyakarī sarvacittavimohinī ॥ 46॥
śabarī śambarārādhyā śāmbarī sāmasaṃstutā ।
tripurāmantrajapinī tripurārcanatatparā ॥ 47॥
trilokeśī trayīmātā trimūrtistridiveśvarī ।
aiṅkārī sarvajananī sauḥkārī saṃvidīśvarī ॥ 48॥
bodhā bodhakarī bodhyā budhārādhyā purātanī ।
bhaṇḍasodarasaṃhartrī bhaṇḍasainyavināśinī ॥ 49॥
geyacakrarathārūḍhā gurumūrtiḥ kulāṅganā ।
gāndharvaśāstramarmajñā gandharvagaṇapūjitā ॥ 50॥
jaganmātā jayakarī jananī janadevatā ।
śivārādhyā śivārdhāṅgī śiñjanmañjīramaṇḍitā ॥ 51॥
sarvātmikā ṛṣīkeśī sarvapāpavināśinī ।
sarvarogaharā sādhyā dharmiṇī dharmarūpiṇī ॥ 52॥
ācāralabhyā svācārā khecarī yonirūpiṇī ।
pativratā pāśahantrī paramārthasvarūpiṇī ॥ 53॥
paṇḍitā parivārāḍhyā pāṣaṇḍamatabhañjanī ।
śrīkarī śrīmatī devī bindunādasvarūpiṇī ॥ 54॥
aparṇā himavatputrī durgā durgatihāriṇī ।
vyālolaśaṅkhātāṭaṅkā vilasadgaṇḍapālikā ॥ 55॥
sudhāmadhurasālāpā sindūratilakojjvalā ।
alaktakāraktapādā nandanodyānavāsinī ॥ 56॥
vāsantakusumāpīḍā vasantasamayapriyā ।
dhyānaniṣṭhā dhyānagamyā dhyeyā dhyānasvarūpiṇī ॥ 57॥
dāridryahantrī daurbhāgyaśamanī dānavāntakā ।
tīrtharūpā trinayanā turīyā doṣavarjitā ॥ 58॥
medhāpradāyinī medhyā medinī madaśālinī ।
madhukaiṭabhasaṃhartrī mādhavī mādhavapriyā ॥ 59॥
mahilā mahimāsārā śarvāṇī śarmadāyinī ।
rudrāṇī rucirā raudrī rukmabhūṣaṇabhūṣitā ॥ 60॥
ambikā jagatāṃ dhātrī jaṭinī dhūrjaṭipriyā ।
sukṣmasvarūpiṇī saumyā suruciḥ sulabhā śubhā ॥ 61॥
vipañcīkalanikkāṇavimohitajagattrayā ।
bhairavapremanilayā bhairavī bhāsurākṛtiḥ ॥ 62॥
puṣpiṇī puṇyanilayā puṇyaśravaṇakīrtanā ।
kurukullā kuṇḍalinī vāgīśī nakuleśvarī ॥ 63॥
vāmakeśī girisutā vārtālīparipūjitā ।
vāruṇīmadaraktākṣī vandāruvaradāyinī ॥ 64॥
kaṭākṣasyandikaruṇā kandarpamadavardhinī ।
dūrvāśyāmā duṣṭahantrī duṣṭagrahavibhedinī ॥ 65॥
sarvaśatrukṣayakarī sarvasampatpravardhinī ।
kabarīśobhikalhārā kalaśiñjitamekhalā ॥ 66॥
mṛṇālītulvadorvallī mṛḍānī mṛtyuvarjitā ।
mṛdulā mṛtyusaṃhartrī mañjulā mañjubhāṣiṇī ॥ 67॥
karpūravīṭīkabalā kamanīyakapolabhūḥ ।
karpūrakṣodadigdhāṅgī kartrī kāraṇavarjitā ॥ 68॥
anādinidhanā dhātrī dhātrīdharakulodbhavā ।
stotrapriyā stutimayī mohinī mohahāriṇī ॥ 69॥
jīvarūpā jīvakārī jīvanmuktipradāyinī ।
bhadrapīṭhasthitā bhadrā bhadradā bhargabhāminī ॥ 70॥
bhagānandā bhagamayī bhagaliṅgā bhageśvarī ।
mattamātaṅgagamanā mātaṅgakulamañjarī ॥ 71॥
rājahaṃsagatī rājñī rājarāja samarcitā ।
bhavānī pāvanī kālī dakṣiṇā dakṣakanyakā ॥ 72॥
havyavāhā havirbhoktrī hāriṇī duḥkhahāriṇī ।
saṃsāratāriṇī saumyā sarveśī samaraprayā ॥ 73॥
svapnavatī jāgariṇī suṣuptā viśvarūpiṇī ।
taijasī prājñakalanā cetanā cetanāvatī ॥ 74॥
cinmātrā cidghanā cetyā cicchāyā citsvarūpiṇī ।
nivṛttirūpiṇī śāntiḥ pratiṣṭhā nityarūpiṇī ॥ 75॥
vidyārūpā śāntyatītā kalāpañcakarūpiṇī ।
hrīṅkārī hrīmatī hṛdyā hrīcchāyā harivāhanā ॥ 76॥
mūlaprakṛtiravyaktā vyaktāvyaktavinodinī ।
yajñarūpā yajñabhoktrī yajñāṅgī yajñarūpiṇī ॥ 77॥
dīkṣitā kṣamaṇā kṣāmā kṣitiḥ kṣāntiḥ śrutiḥ smṛtiḥ ।
ekā'nekā kāmakalā kalpā kālasvarūpiṇī ॥ 78॥
dakṣā dākṣāyaṇī dīkṣā dakṣayajñavināśinī ।
gāyatrī gaganākārā gīrdevī garuḍāsanā ॥ 79॥
sāvitrī sakalādhyakṣā brahmāṇī brāhmaṇapriyā ।
jagannāthā jaganmūrtiḥ jaganmṛtyunivāriṇī ॥ 80॥
dṛgrūpā dṛśyanilayā draṣṭrī mantrī cirantanī ।
vijñātrī vipulā vedyā vṛddhā varṣīyasī mahī ॥ 81॥
āryā kuhariṇī guhyā gaurī gautamapūjitā ।
nandinī nalinī nityā nītirnayaviśāradā ॥ 82॥
gatāgatajñā gandharvī girijā garvanāśinī ।
priyavratā pramā prāṇā pramāṇajñā priyaṃvadā ॥ 83॥
aśarīrā śarīrasthā nāmarūpavivarjitā ।
varṇāśramavibhāgajñā varṇāśramavivarjitā ॥ 84॥
nityamuktā nityatṛptā nirlepā niravagrahā ।
icchājñānakriyāśaktiḥ indirā bandhurākṛtiḥ ॥ 85॥
manorathapradā mukhyā māninī mānavarjitā ।
nīrāgā nirahaṅkārā nirnāśā nirupaplavā ॥ 86॥
vicitrā citracāritrā niṣkalā nigamālayā ।
brahmavidyā brahmanāḍī bandhahantrī balipriyā ॥ 87॥
sulakṣaṇā lakṣaṇajñā sundarabhrūlatāñcitā ।
sumitrā mālinī sīmā mudriṇī mudrikāñcitā ॥ 88॥
rajasvalā ramyamūrtirjayā janmavivarjitā ।
padmālayā padmapīṭhā padminī padmavarṇinī ॥ 89॥
viśvambharā viśvagarbhā viśveśī viśvatomukhī ।
advitīyā sahasrākṣī virāḍrūpā vimocinī ॥ 90॥
sūtrarūpā śāstrakarī śāstrajñā śastradhāriṇī ।
vedavidvedakṛdvedyā vittajñā vittaśālinī ॥ 91॥
viśadā vaiṣṇavī brāhmī vairiñcī vākpradāyinī ।
vyākhyātrī vāmanā vṛddhiḥ viśvanāthā viśāradā ॥ 92॥
mudreśvarī muṇḍamālā kālī kaṅkālarūpiṇī ।
maheśvaraprītikarī maheśvara pativratā ॥ 93॥
brahmāṇḍamālinī budhnyā mataṅgamunipūjitā ।
īśvarī caṇḍikā caṇḍī niyantrī niyamasthitā ॥ 94॥
sarvāntaryāmiṇī sevyā santatiḥ santatipradā ।
tamālapallavaśyāmā tāmroṣṭhī tāṇḍavapriyā ॥ 95॥
nāṭyalāsyakarī rambhā naṭarājapriyāṅganā ।
anaṅgarūpā'naṅgaśrīranaṅgeśī vasundharā ॥ 99॥
sāmrājyadāyinī siddhā siddheśī siddhidāyinī ।
siddhamātā siddhapūjyā siddhārthā vasudāyinī ॥ 97॥
bhaktimatkalpalatikā bhaktidā bhaktavatsalā ।
pañcaśaktyarcitapadā paramātmasvarūpiṇī ॥ 98॥
ajñānatimirajyotsnā nityāhlādā nirañjanā ।
mugdhā mugdhasmitā maitrī mugdhakeśī madhupriyā ॥ 99॥
kalāpinī kāmakalā kāmakeliḥ kalāvatī ।
akhaṇḍā nirahaṅkārā pradhānapuruṣeśvarī ॥ 100॥
rahaḥpūjyā rahaḥkelī rahaḥstutyā harapriyā ।
śaraṇyā gahanā guhyā guhāntaḥsthā guhaprasū ॥ 101॥
svasaṃvedyā svaprakāśā svātmasthā svargadāyinī ।
niṣprapañcā nirādhārā nityānityasvarūpiṇī ॥ 102॥
narmadā nartakī kīrtiḥ niṣkāmā niṣkalā kalā ।
aṣṭamūrtiramoghomā nandyādigaṇapūjitā ॥ 103॥
yantrarūpā tantrarūpā mantrarūpā manonmanī ।
śivakāmeśvarī devī cidrūpā cittaraṅgiṇī ॥ 104॥
citsvarūpā citprakāśā cinmūrtirścinmayī citiḥ ।
mūrkhadūrā mohahantrī mukhyā kroḍamukhī sakhī ॥ 105॥
jñānajñātṛjñeyarūpā vyomākārā vilāsinī ।
vimarśarūpiṇī vaśyā vidhānajñā vijṛmbhitā ॥ 106॥
ketakīkusumāpīḍā kastūrītilakojjvalā ।
mṛgyā mṛgākṣī rasikā mṛganābhisugandhinī ॥ 107॥
yakṣakardamaliptāṅgī yakṣiṇī yakṣapūjitā ।
lasanmāṇikyakaṭakā keyūrojjvaladorlatā ॥ 108॥
sindūrarājatsīmantā subhrūvallī sunāsikā ।
kaivalyadā kāntimatī kaṭhorakucamaṇḍalā ॥ 109॥
talodarī tamohantrī trayastriṃśatsurātmikā ।
svayambhūḥ kusumāmodā svayambhukusumapriyā ॥ 110॥
svādhyāyinī sukhārādhyā vīraśrīrvīrapūjitā ।
drāviṇī vidrumābhoṣṭhī veginī viṣṇuvallabhā ॥ 111॥
hālāmadā lasadvāṇī lolā līlāvatī ratiḥ ।
lopāmudrārcitā lakṣmīrahalyāparipūjitā ॥ 112॥
ābrahmakīṭajananī kailāsagirivāsinī ।
nidhīśvarī nirātaṅkā niṣkalaṅkā jaganmayī ॥ 113॥
ādilakṣmīranantaśrīracyutā tattvarūpiṇī ।
nāmajātyādirahitā naranārāyaṇārcitā ॥ 114॥
guhyopaniṣadudgītā lakṣmīvāṇīniṣevitā ।
mataṅgavaradā siddhā mahāyogīśvarī guruḥ ॥ 115॥
gurupriyā kulārādhyā kulasaṅketapālinī ।
ciccandramaṇḍalāntaḥ sthā cidākāśasvarūpiṇī ॥ 116॥
anaṅgaśāstratattvajñā nānāvidharasapriyā ।
nirmalā niravadyāṅgī nītijñā nītirūpiṇī ॥ 117॥
vyāpinī vibudhaśreṣṭhā kulaśailakumārikā ।
viṣṇuprasūrvīramātā nāsāmaṇivirājitā ॥ 118॥
nāyikā nagarīsaṃsthā nityatuṣṭā nitambinī ।
pañcabrahmamayī prāñcī brahmātmaikyasvarūpiṇī ॥ 119॥
sarvopaniṣadudgītā sarvānugrahakāriṇī ।
pavitrā pāvanā pūtā paramātmasvarūpiṇī ॥ 120॥
sūryenduvahninayanā sūryamaṇḍalamadhyagā ।
gāyatrī gātrarahitā suguṇā guṇavarjitā ॥ 121॥
rakṣākarī ramyarupā sātvikā sattvadāyinī ।
viśvātītā vyomarūpā sadā'rcanajapapriyā ॥ 122॥
ātmabhūrajitā jiṣṇurajā svāhā svadhā sudhā ।
nanditāśeṣabhuvanā nāmasaṅkīrtanapriyā ॥ 123॥
gurumūrtirgurumayī gurupādārcanapriyā ।
gobrāhmaṇātmikā gurvī nīlakaṇṭhī nirāmayā ॥ 124॥
mānavī mantrajananī mahābhairavapūjitā ।
nityotsavā nityapuṣṭā śyāmā yauvanaśālinī ॥ 125॥
mahanīyā mahāmūrtirmahatī saukhyasantatiḥ ।
pūrṇodarī havirdhātrī gaṇārādhyā gaṇeśvarī ॥ 126॥
gāyanā garvarahitā svedabindūllasanmukhī ।
tuṅgastanī tulāśūnyā kanyā kamalavāsinī ॥ 127॥
śṛṅgāriṇī śrīḥ śrīvidyā śrīpradā śrīnivāsinī ।
trailokyasundarī bālā trailokyajananī sudhīḥ ॥ 128॥
pañcakleśaharā pāśadhāriṇī paśumocanī ।
pāṣaṇḍahantrī pāpaghnī pārthivaśrīkarī dhṛtiḥ ॥ 129॥
nirapāyā durāpā yā sulabhā śobhanākṛtiḥ ।
mahābalā bhagavatī bhavaroganivāriṇī ॥ 130॥
bhairavāṣṭakasaṃsevyā brāhmyādiparivāritā ।
vāmādiśaktisahitā vāruṇīmadavihvalā ॥ 131॥
variṣṭhāvaśyadā vaśyā bhakttārtidamanā śivā ।
vairāgyajananī jñānadāyinī jñānavigrahā ॥ 132॥
sarvadoṣavinirmuktā śaṅkarārdhaśarīriṇī ।
sarveśvarapriyatamā svayaṃjyotissvarūpiṇī ॥ 133॥
kṣīrasāgaramadhyasthā mahābhujagaśāyinī ।
kāmadhenurbṛhadgarbhā yoganidrā yugandharā ॥ 134॥
mahendropendrajananī mātaṅgakulasambhavā ।
mataṅgajātisampūjyā mataṅgakuladevatā ॥ 135॥
guhyavidyā vaśyavidyā siddhavidyā śivāṅganā ।
sumaṅgalā ratnagarbhā sūryamātā sudhāśanā ॥ 136॥
khaḍgamaṇḍala sampūjyā sālagrāmanivāsinī ।
durjayā duṣṭadamanā durnirīkṣyā duratyayā ॥ 137॥
śaṅkhacakragadāhastā viṣṇuśaktirvimohinī ।
yogamātā yogagamyā yoganiṣṭhā sudhāsravā ॥ 138॥
samādhiniṣṭhaiḥ saṃvedyā sarvabhedavivarjitā ।
sādhāraṇā sarojākṣī sarvajñā sarvasākṣiṇī ॥ 139॥
mahāśaktirmahodārā mahāmaṅgaladevatā ।
kalau kṛtāvataraṇā kalikalmaṣanāśinī ॥ 140॥
sarvadā sarvajananī nirīśā sarvatomukhī ।
sugūḍhā sarvato bhadrā susthitā sthāṇuvallabhā ॥ 141॥
carācarajagadrūpā cetanācetanākṛtiḥ ।
maheśvara prāṇanāḍī mahābhairavamohinī ॥ 142॥
mañjulā yauvanonmattā mahāpātakanāśinī ।
mahānubhāvā māhendrī mahāmarakataprabhā ॥ 143॥
sarvaśaktyāsanā śaktirnirābhāsā nirindriyā ।
samastadevatāmūrtiḥ samastasamayārcitā ॥ 144॥
suvarcalā viyanmūrtiḥ puṣkalā nityapuṣpiṇī ।
nīlotpaladalaśyāmā mahāpralayasākṣiṇī ॥ 145॥
saṅkalpasiddhā saṅgītarasikā rasadāyinī ।
abhinnā brahmajananī kālakramavivarjitā ॥ 146॥
ajapā jāḍyarahitā prasannā bhagavatpriyā ।
indirā jagatīkandā saccidānandakandalī ॥
śrīcakranilayā devī śrīvidyā śrīpradāyinī ॥ 147॥
phalaśrutiḥ
iti te kathito lakṣmī nāmasārastavo mayā ।
śyāmalāyā mahādevyāḥ sarvavaśyapradāyakaḥ ॥ 148॥
ya imaṃ paṭhate nityaṃ nāmasārastavaṃ param ।
tasya naśyanti pāpāni mahāntyapi na saṃśayaḥ ॥ 149॥
trisandhyaṃ yaḥ paṭhennityaṃ varṣamekamatandritaḥ ।
sārvabhaumo mahīpālastasya vaśyo bhaveddhuvam ॥ 150॥
mūlamantrajapānte yaḥ paṭhennāmasahasrakam ।
mantrasiddhirbhavettasya śīghrameva varānane ॥ 151॥
jagattrayaṃ vaśīkṛtya sākṣātkāmasamo bhavet ।
dine dine daśāvṛttyā maṇḍalaṃ yo japennaraḥ ॥ 152॥
sacivaḥ sa bhaveddevi sārvabhaumasya bhūpateḥ ।
ṣaṇmāsaṃ yo japennityaṃ ekavāraṃ dṛḍhavrataḥ ॥ 153॥
bhavanti tasya dhānyānāṃ dhanānāṃ ca samṛddhayaḥ ।
candanaṃ kuṅkumaṃ vāpi bhasma vā mṛganābhikam ॥ 154॥
anenaiva trirāvattyā nāmasāreṇa mantritam ।
yo lalāṭe dhārayate tasya vaktrāvalokanāt ॥ 155॥
hantumudyatakhaḍgo'pi śatrurvaśyo bhaveddhruvam ।
anena nāmasāreṇa mantritaṃ prāśayejjalam ॥ 156॥
māsamātraṃ varārohe gāndharvanipuṇo bhavet ।
saṅgīte kavitāyāṃ ca nāsti tatsadṛśo bhuvi ॥ 157॥
brahmajñānamavāpnoti mokṣaṃ cāpyadhigacchati ।
prīyate śyāmalā nityaṃ prītā'bhīṣṭaṃ prayacchati ॥ 158॥
॥ iti saubhāgyalakṣmīkalpatāntargate lakṣmīnārāyaṇasaṃvāde
aṣṭasaptitame khaṇḍe śrīśyāmalāsahasranāmastotraṃ sampūrṇam ॥
mātaṅgī mātarīśe madhumathanāsadhite mahāmāye ।
mohini mohapramathini manmathamathanapriye varāṅgi mātaṅgi ॥
yatijana hṛdayanivāse vāsavavarade varāṅgi mātaṅgi ।
vīṇāvāda vinodini nāradagīte namo devi ॥