0% found this document useful (0 votes)
244 views13 pages

SuryaPuja Devanagari Eng

The document discusses the worship of Surya Bhagavan (Sun God) according to the traditions of the Kanchi Kamakoti Peetham. It provides details of the Sayana Uttarayana, Makara Sankranti, and Ratha Saptami festivals when special pujas will be offered to Surya Bhagavan. It notes that worshipping Surya can lead to good health, wealth, knowledge and fulfilling dharma. The document encourages followers to participate in these pujas and benefit from the grace of their Acharyas.

Uploaded by

nnsunder
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
0% found this document useful (0 votes)
244 views13 pages

SuryaPuja Devanagari Eng

The document discusses the worship of Surya Bhagavan (Sun God) according to the traditions of the Kanchi Kamakoti Peetham. It provides details of the Sayana Uttarayana, Makara Sankranti, and Ratha Saptami festivals when special pujas will be offered to Surya Bhagavan. It notes that worshipping Surya can lead to good health, wealth, knowledge and fulfilling dharma. The document encourages followers to participate in these pujas and benefit from the grace of their Acharyas.

Uploaded by

nnsunder
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
You are on page 1/ 13

हर हर शकर ॐ जय जय शकर

शी-वेदयासाय नमः
शीमद ्-आय-शकर-भगवपाद-परपरागत-मूलानाय-सवर्ज्ञ-पीठम ्
शी-काची-कामकोिट-पीठम ्
-वािम-शीमठ-संथानम ्
जगगरु-शी-शकराचायर्

ू -र् पज
सय ू ा

(सायन)-उतरायण-पण्यकालः 22.12.2023 धनःु ७

मकर-साित-पण्यकालः 15.01.2024 मकरः १

रथ-सतमी-पण्यकालः 16.02.2024 कुभः ४

Of the Shanmathas established by Bhagavatpada, the Saura matam is


one. Surya Upasana is also part of the Panchayatana Puja as it is said आिदयम ्
अिबकां िवण ं ु गणनाथं महेवरम. ्

वेद-धमर्-शा-पिरपालन-सभा
 9884655618   8072613857   vdspsabha@gmail.com  vdspsabha.org
हर हर शकर 2 जय जय शकर
The worship of Surya Bhagavan is capable of giving good health and
longevity, aishvaryam (such as good position), wealth, progeny, clarity of
intellect and wisdom. As per the words of Mahakavi Kalidasa, शरीरम आ ् यं खलु
धमर्साधनम, ् dharma can be followed only if we have good health. All people
would have realized that all human achievements come only after health
due to the experiences of recent times.
Bhanu Saptami (when saptami comes on a Sunday), Makara Sankra-
manam / Pongal and Ratha Saptami are some of the special occasions where
we worship Surya Bhagavan.
Likewise, in our Shrimatham, our Shri Kanchi Kamakoti Mulamnaya
Sarvajna Pithadipati Shankaracharya Swamigal follows the tradition of
offering puja to Surya Bhagavan on Sayana Uttarayana Punya Kalam also.
Along with this, Surya Puja is also done on Makara Sankranti as usual.
As per the saying ययदाचरित शेठः let us follow this anushthanam of our
Acharyas and offer worship to Surya Bhagavan on such important days and
involve ourselves in dharma karyam and become the worthy recipients of
our Acharya’s grace.
A laghu puja paddhati is being released for this.
Source books: 1) “Aditya Stotra Ratnam of Appayya Dikshitar” (Tamil),
1959, Kamakoti Koshasthanam; 2) “Sankranti Puja, Go Puja”, 1981, Brah-
mashri Shrivatsa Somadeva Sharma. (The Surya Dvadasha Arya Stuti given
in this document was also published in his Vaidika Dharma Samvardhini
magazine.)

॥पधान-पूजा।
(आचय)
[िवनेवरपूजां कृ वा।]
शल र्ु म।्
ु ाबरधरं िवण ं ु शिशवणं चतभु ज
पसनवदनं यायेत ् सवर्िवनोपशातये॥
् यय। (अप उपपृश्य, पपाक्षतान
पाणान आ ु ् हृ ीवा)

वेद-धमर्-शा-पिरपालन-सभा
 9884655618   8072613857   vdspsabha@gmail.com  vdspsabha.org
हर हर शकर 3 जय जय शकर
ममोपात-समत-दुिरत-क्षय-वारा शीपरमेवरपीयथं शभु े शोभने महूु ते अय बमणः िवतीय-पराधे
वेतवराह-कपे वैववत-मवतरे अटािवंशिततमे किलयगु े पथमे पादे जब-ू वीपे भारत-वषे
भरतखण्डे मेरोः दिक्षणे पावे अिमन ्वतर्मान े यावहािरकाणां पभवादीनां षाः संवसराणां मये
शोभन-नाम-संवसरे


(सायन)-उतरायण-पण्यकालः / 22.12.2023 / धनःु ७
सायन-उतरायणे हेमत-ऋतौ धनरु -मासे
् ु
ु -पक्षे दशयां (०८:१७) शभु ितथौ भृगवासरय
शल ु ायाम ्
त
ु ायां पिरघ-योग (११:०७; िशव-योग)यत
अिवनी-नक्षतयत ु ायां गरजा-करण (०८:१७; विणजा-
करण)यतु ायाम ए् वं-गण-िवशे
ु षण-िविशटायाम अ् यां दशयां (०८:१७)


मकर-साित-पण्यकालः / 15.01.2024 / मकरः १
उतरायणे हेमत-ऋतौ मकर-मासे शल ु ायां शतिभषङ-् नक्षत
ु -पक्षे पचयां शभु ितथौ इुवासरयत
ु ायां वरीयो-योगयत
(०८:०५; पूवपर् ोठपदा-नक्षत)यत ु ायां बव-करण (१५:३५; बालव-करण)यत ु ायाम ्

एवं-गण-िवशे षण-िविशटायाम अ ् यां पचयां


रथ-सतमी-पण्यकालः / 16.02.2024 / कुभः ४
उतरायणे िशिशर-ऋतौ कुभ-मासे शल ु
ु -पक्षे सतयां (०८:५५) शभु ितथौ भृगवासरय ु ायाम ्
त
अपभरणी-नक्षत (०८:४५)यत ु ायां बाम-योग (१५:१४; माहे-योग)यत ु ायां विणजा-करण (०८:५५;
भदा-करण)यत ु ायाम ए् वं-गण-िवशे
ु षण-िविशटायाम अ ् यां सतयां (०८:५५)

र् पसादेन —
सपिरवारय भगवतः सूयय

र् -सकायर्-पवृित-वारा ऐिहक-आमिु मक-अयदु य-


◦ भारतीयानां महाजनानां िवन-िनवृित-पूवक
पाथ र्म, ् असकायेयः िनवृथं
◦ भारतीयानां सततेः सनातन-सदाये शधा-भोः अिभवृथं
् येषां च पािण-वगार्णाम आ
ु दाम अ
◦ सवेषां िवपदां चतप ् रोग्य-यत
ु -सख-जीवन-अवाथ
ु र्म ्
◦ अमाकं सह-कुटुबानां धमर्-अथ र्-काम-मोक्ष-रूप-चतिु वर्ध-परुषाथ
ु र्-िसथं िववेक-वैराग्य-
िसथं

सायन-उतरायण/मकर-साित/रथ-सतमी

वेद-धमर्-शा-पिरपालन-सभा
 9884655618   8072613857   vdspsabha@gmail.com  vdspsabha.org
हर हर शकर 4 जय जय शकर

पण्यकाले यथाशित-यान-आवाहनािद-षोडशोपचारैः शी-सूय-र् पूजां किरये। तदगं कलशपूजां च
किरये। [कलशपूजां कृ वा।]
पधान-पूजा

सूयं सदरलोकनाथममृ त ं वेदातसारं िशवम ्
ज्ञानं बममयं सरेु शममलं लोकै किचतं पभमु ।्
इािदयनरािधपं सरग ु रुु ं तैलोयचूडामिणं
िवणबु मिशववरूपहृदयं वदे सदा भाकरम॥्
सपिरवारं भगवतं सूयं यायािम।
सौरमण्डलमयथं साबं संसारभेषजम।्
नीलगीवं िवरूपाक्षं नमािम िशवमययम॥्
सपिरवारं भगवतं सूयमर् आ ् वाहयािम।
िमताय नमः, आसनं समप र्यािम।
रवये नमः, वागतं याहरािम।
सूयार्य नमः, पायं समप र्यािम।
भानवे नमः, अयं समप र्यािम।
खगाय नमः, आचमनीयं समप र्यािम।
ु समप र्यािम।
पूण े नमः, मधपकं
िहरण्यगभार्य नमः, नपयािम। नानोतरम आ ् चमनीयं समप र्यािम।
मरीचये नमः, वं समप र्यािम।
आिदयाय नमः, उपवीतं समप र्यािम।
सिवते नमः, आभरणं समप र्यािम।
अकार्य नमः, गधान ध ् ारयािम। गधयोपिर हिरदा-कुकम ं समप र्यािम।
भाकराय नमः, अक्षतान स ् मप र्यािम।
ु ैः पूजयािम।
पप

॥सूय-र् अटोतरशत-नामाविलः॥
अरुणाय नमः असमानबलाय नमः
शरण्याय नमः आतर्रक्षाय नमः
करुणा-रस-िसधवे नमः आिदयाय नमः

वेद-धमर्-शा-पिरपालन-सभा
 9884655618   8072613857   vdspsabha@gmail.com  vdspsabha.org
हर हर शकर 5 जय जय शकर
आिदभूताय नमः रुग्घे नमः
अिखलागमवेिदन े नमः ऋक्षचकचराय नमः
अयतु ाय नमः ु
ऋजवभाविचताय नमः ४०
अिखलज्ञाय नमः १० ु
िनयतयाय नमः
अनताय नमः ऋकारमातृकावणर्रूपाय नमः
इनाय नमः उलतेजसे नमः
िववरूपाय नमः ऋक्षािधनाथिमताय नमः
इयाय नमः ु
पकराक्षाय नमः
इाय नमः लुतदताय नमः
भानवे नमः शाताय नमः
इिदरामिदराताय नमः काितदाय नमः
वदनीयाय नमः घनाय नमः
ईशाय नमः कनकनकभूषाय नमः ५०

सपसनाय नमः २० खयोताय नमः

सशीलाय नमः लूिनतािखलदैयाय नमः
ु स े नमः
सवचर् सयानदवरूिपणे नमः
वसपदायु नमः अपवगर्पदाय नमः
वसवे नमः आतर्शरण्याय नमः
वासदेु वाय नमः एकािकन े नमः
उलाय नमः भगवते नमः
उगरूपाय नमः सृिटिथयतकािरणे नमः
ऊवर्गाय नमः ु
गणामन े नमः
िवववते नमः घृिणभृत े नमः ६०
उयिकरणजालाय नमः ३० बृहते नमः
हृषीके शाय नमः बमणे नमः
ऊजर्वलाय नमः ऐवयर्दाय नमः
वीराय नमः शवार्य नमः
िनजर्राय नमः हिरदवाय नमः
जयाय नमः शौरये नमः
ऊरुवयाभावरूपयतु सारथये नमः दशिदसकाशाय नमः
ऋिषवाय नमः भतवश्याय नमः

वेद-धमर्-शा-पिरपालन-सभा
 9884655618   8072613857   vdspsabha@gmail.com  vdspsabha.org
हर हर शकर 6 जय जय शकर
ओजकराय नमः वरेण्याय नमः
जियने नमः ७० गहाणां पतये नमः ९०
जगदानदहेतवे नमः भाकराय नमः

जममृयजरायािधविजर्ताय नमः आिदमयातरिहताय नमः
उचथानसमारूढाय नमः सौयपदाय नमः
रथथाय नमः सकलजगतां पतये नमः

असरारये नमः सूयार्य नमः
कमनीयकराय नमः कवये नमः
अजवलभाय नमः नारायणाय नमः
अतबर्िहःपकाशाय नमः परेशाय नमः
अिचाय नमः तेजोरूपाय नमः
आमरूिपणे नमः ८० शीं िहरण्यगभार्य नमः १००
अयतु ाय नमः हीं सपकराय नमः
अमरेशाय नमः ऐ ं इटाथ र्दाय नमः
परम ै योितषे नमः ु
सपसनाय नमः
अहकराय नमः शीमते नमः
रवये नमः शेयसे नमः
हरये नमः भतकोिटसौयपदाियने नमः
परमामने नमः िनिखलागमवेयाय नमः
तरुणाय नमः िनयानदाय नमः १०८

॥इित सूय-र् अटोतर-शत-नामाविलः॥


ु लाय ै नमः।1 इाय नमः। उपेाय नमः॥
छायाय ै नमः। सवचर्
आिदयाय नमः। सोमाय नमः। अगारकाय नमः। बधाय ु नमः। बृहपतये नमः। शक ु ाय नमः।
शन ैचराय नमः। राहवे नमः। के तवे नमः॥
सपिरवाराय भगवते सूयार्य नमः, नानािवधपिरमलपतपपािण ु समप र्यािम।
सपिरवाराय भगवते सूयार्य नमः, धूपम आ् घापयािम।
सपिरवाराय भगवते सूयार्य नमः, दीपं दशर्यािम।
् चमनीयं
सपिरवाराय भगवते सूयार्य नमः, अमृत ं महान ैवेय ं पानीयं च िनवेदयािम। िनवेदनोतरम आ
समप र्यािम।
1 ् ज्ञाय ै नमः।
पाठातरम—सं

वेद-धमर्-शा-पिरपालन-सभा
 9884655618   8072613857   vdspsabha@gmail.com  vdspsabha.org
हर हर शकर 7 जय जय शकर
र्
सपिरवाराय भगवते सूयार्य नमः, कपूरताब ू ं समप र्यािम।

सपिरवाराय भगवते सूयार्य नमः, मगलनीराजनं दशर्यािम।
सपिरवाराय भगवते सूयार्य नमः, पदिक्षणनमकारान स ् मप र्यािम।
सपिरवाराय भगवते सूयार्य नमः, पाथ र्नाः समप र्यािम।
॥पाथ र्ना॥
भानो भाकर मातर्ण्ड चण्डरश्मे िदवाकर।
आयरु ारोग्यमैवयं िशयं पतां
ु च देिह मे॥
पाथ र्नाः समप र्यािम।
कायेन वाचा मनसेिय ैवार्
बदु याऽऽमना
् वा पकृ तेः वभावात।्
करोिम ययत स ् कलं परम ै
नारायणायेित समप र्यािम॥
् यःर् पीयताम।्
अन ेन पूजन ेन सपिरवार-भगवान-सू

ॐ तसमाप र्णमत।ु
सपिरवारं भगवतं सूयं यथाथानं पितठापयािम॥

॥आिदयहृदयम॥्
ु पिरशातं समरे िचतया िथतम।्
ततो यध

ु ाय समपु िथतम॥१॥
रावणं चागतो दृा यध
दैवत ैच समागय दटमु यागतो रणम।्
् िषः॥२॥
् गो भगवान ऋ
उपागयाबवीदामम अ
ु सनातनम।्
राम राम महाबाहो शृण ु गयं
येन सवार्नरीन व् स समरे िवजिययिस॥३॥

आिदयहृदयं पण्यं सवर्शतिु वनाशनम।्
् क्षयं परमं िशवम॥४॥
जयावहं जपेिनयम अ ्
सवर्मगलमागयं सवर्पापपणाशनम।्
िचताशोकपशमनम आ् यवु धर् नर् मत ्
ु मम॥५॥
ु तं देवासरनमकृ
रिश्ममतं समय ु तम।्

ु ेवरम॥६॥
पूजयव िवववतं भाकरं भवन

वेद-धमर्-शा-पिरपालन-सभा
 9884655618   8072613857   vdspsabha@gmail.com  vdspsabha.org
हर हर शकर 8 जय जय शकर
सवर्दवे ामको येष तेजवी रिश्मभावनः।

एष देवासरगणान ल् ोकान प् ाित गभितिभः॥७॥
ु िशवः कदः पजापितः।
एष बमा च िवणच
महेो धनदः कालो यमः सोमो यपां पितः॥८॥
िपतरो वसवः साया यिवनौ मरुतो मनः। ु
वायवु िर् नः पजापाण ऋतक
ु तार् पभाकरः॥९॥
आिदयः सिवता सूयःर् खगः पूषा गभितमान।्
ु सदृशो भानःु िववरेता िदवाकरः॥१०॥
सवणर्
हिरदवः सहसािचर्ः सतसितमर्रीिचमान।्

ितिमरोमथनः शभटा ्
मातर्ण्ड अंशमु ान॥११॥
िहरण्यगभर्ः िशिशरतपनो भाकरो रिवः।
ु शखः िशिशरनाशनः॥१२॥
अिनगभोऽिदतेः पतः

योमनाथतमोभेदी ऋग्यजसामपारगः।
घनवृिटरपां िमतो िववीथीलवगमः॥१३॥
आतपी मण्डली मृयःु िपगलः सवर्तापनः।
किविवर्वो महातेजा रतः सवर्भवोभवः॥१४॥
नक्षतगहताराणाम ् अिधपो िववभावनः।
तेजसामिप तेजवी वादशामन न् मोऽत ु ते॥१५॥
नमः पूवार्य िगरये पिचमायादये नमः।
योितगर्णानां पतये िदनािधपतये नमः॥१६॥
जयाय जयभदाय हयर्वाय नमो नमः।
नमो नमः सहसांशो आिदयाय नमो नमः॥१७॥
नम उगाय वीराय सारगाय नमो नमः।
नमः पमपबोधाय मातर्ण्डाय नमो नमः॥१८॥
बमेशानायतु श
े ाय सूयार्यािदयवचर्स।े
भावते सवर्भक्षाय रौदाय वपषेु नमः॥१९॥
तमोनाय िहमनाय शतनु ायािमतामन े।
कृ तननाय देवाय योितषां पतये नमः॥२०॥

वेद-धमर्-शा-पिरपालन-सभा
 9884655618   8072613857   vdspsabha@gmail.com  vdspsabha.org
हर हर शकर 9 जय जय शकर
ततचामीकराभाय वनये िववकमर्ण।े
नमतमोऽिभिननाय रुचये लोकसािक्षणे॥२१॥

नाशययेष वै भूत ं तदेव सृजित पभः।
पाययेष तपयेष वष र्येष गभितिभः॥२२॥
एष सतेु ष ु जागितर् भूतषे ु पिरिनिठतः।

एष एवािनहोतं च फलं च ैवािनहोितणाम॥२३॥
वेदाच कतवच ैव कतूनां फलमेव च।
यािन कृ यािन लोके ष ु सवर् एष रिवः पभः॥२४॥

एनमापस ु कृ े ष ु कातारेष ु भयेष ु च।
कीतर्यन प् रुषः
ु किचनावसीदित राघव॥२५॥
पूजयवैनमेकागो देवदेव ं जगपितम।्
एतत ि् तगिणतं
ु ु षे ु िवजिययिस॥२६॥
जा यध
अिमन ् क्षणे महाबाहो रावणं वं विधयिस।
ु ा तदाऽगो जगाम च यथाऽऽगतम॥२७॥
एवम ्
एतव
ु ा महातेजा नटशोकोऽभवतदा।

धारयामास सपीतो ्
राघवः पयतामवान॥२८॥
आिदयं पेय जा त ु परं हष र्मवातवान।्
ितराचय शिु चभूव ु
र् ा धनरादाय ्
वीयर्वान॥२९॥
ु ाय समपु ागमत।्
रावणं पेय हृटामा यध
सवर्यनेन महता वधे तय धृतोऽभवत॥३०॥ ्
अथ रिवरवदिनरीय रामं मिु दतमनाः परमं पहृयमाणः।

िनिशचरपितसयं िविदवा सरगणमयगतो वचरेित॥३१॥
॥इयाषे शीमदामायणे वामीकीये आिदकाये यध ु काण्डे आिदयहृदयं नाम सतोतरशततमः सगर्ः॥

वेद-धमर्-शा-पिरपालन-सभा
 9884655618   8072613857   vdspsabha@gmail.com  vdspsabha.org
हर हर शकर 10 जय जय शकर

ू त
॥ वादशायार्सय ु ॥
र् ितः

उयनय िवववानारोहनतरां िदवं देवः।
हृद ्-रोगं मम सूयो हिरमाणं चाश ु नाशयत॥
ु १॥
िनिमषाधेन ैके न वे च शते वे सहसे वे।
कममाण योजनानां नमोऽत ु ते निलन-नाथाय॥२॥
कमर्-ज्ञान-ख-दशकं मनच जीव इित िवव-सगार्य।
वादश-धा यो िवचरित स वादश-मूितर्रत ु मोदाय॥३॥
वं िह यजऋर्ु क ् साम वमागमं वषट ्-कारः।
वं िववं वं हंसं भानो परम-हंसच॥४॥
िशव-रूपाानमहं वतो मिु तं जनादर्नाकारात।्
िशिख-रूपादैवयं वतचारोग्यिमछािम॥५॥
विच दोषा दृिश दोषा हृिद दोषा येऽिखलेिय-ज-दोषाः।
तान ् पूषा हत-दोषः िकं -िचद ्-रोषािनना दहत॥ ु ६॥

धमार्थ र्-काम-मोक्ष-पितरोधानग-ताप-वे ग-करान ् ।
बदी-कृ तेिय-गणान ग ् दान ि् वखण्डयत ु चण्डांशःु ॥७॥
येन िवनेदं ितिमरं जगदेय गसित चरमचरमिखलम।्
धृत-बोधं तं निलनी-भतार्रं हतार्रमापदामीडे॥८॥
यय सहसाभीशोरभीश-ु लेशो िहमांश-ु िबब-गतः।
भासयित नतमिखलं भेदयत ु िवपद ्-गणानरुणः॥९॥
ितिमरिमव नेत-ितिमरं पटलिमवाशेष-रोग-पटलं नः।
काशिमवािध-िनकायं काल-िपता रोग-यत ्
ु तां हरतात॥१०॥

वाताश्मरी-गदाशर्ग-दोष-महोदर-पमे
हांच।
गहणी-भगदराया महतीं मे रुजो हंिस॥११॥
वं माता वं शरणं वं धाता वं धनं वमाचायर्ः।
वं ताता वं हतार् िवपदामकर् पसीद मम भानो॥१२॥
इयायार्-वादशकं साबय परो ु नभः-थलात प् िततम।्
पठतां भाग्य-समृिधः समत-रोग-क्षयच यात॥१३॥ ्
॥ इित वादशायार्सयू त ु सपूणार् ॥
र् ितः

वेद-धमर्-शा-पिरपालन-सभा
 9884655618   8072613857   vdspsabha@gmail.com  vdspsabha.org
हर हर शकर 11 जय जय शकर
Samba the son of Bhagavan Shri Krishna and Jambavati got afflicted
with incurable leprosy. It did not abate even after treatment or prayash-
chittam. He then prayed to his father Bhagavan Krishna.
To that He said, “There was once a lady who was similarly suffering from
leprosy. Great people advised her to undertake tirtha yatra. At the end of
the tirtha yatra, an ashariri was heard advising her to do upasana of Surya.
As a result, her illness was cured and she lived long for many years and fi-
nally reached Surya Loka. Therefore, may you do upasana of Surya.”
Accordingly, Samba worshipped Surya. One day, Bhagavan Surya sent
a golden plate inscribed with this stotram and instructed him to recite it.
He continuously did Surya Namaskara chanting the same and his disease
disappeared in just twelve days.

॥शीमदपयदीिक्षतिवरिचतशीमदािदयतोतरनम॥्
िवतारायाममानं दशिभरुपगतो योजनानां सहस ैः
चके पचारनािभिततयवित लसन ् न ेिमषके िनिवटः।

सतछदतरगािहतवहनध ु
रो हायनांशितवगर्-
या कॢतािखलागः फुरत ु मम परः
ु यदनचण्डभानोः॥१॥
आिदय ैरसरोिभमिर्ु निभरिहवरैगार्मणीयातधु ान ैः
गधवैवार्लिखय ैः पिरवृतदशमांशय कृ ं रथय।
मयं यायािधितठन म ् िणिरव नभसो मण्डलचण्डरश्मेः
बमयोितिवर्वतर्ः शिु तिनकरघनीभावरूपः सिमधे॥२॥
िनगर्छतोऽकर् िबबािनिखलजिनमतां हादर्नाडीपिवटाः

नायो ववािदबृदारकगणमधनतय ु
नानािदगथाः।
वष र्ततोयमणु ं तिु हनमिप जलायािपबतः समतात ्
िपतादीनां वधौषयमृतरसकृ तो भाित काितपरोहाः॥३॥
शेठातेषां सहसे ितिदववसधयोः ु पचिदग्याितभाजां
ु ांश ं ु तारकौघं शिशतनयमख
शभ ु ान प् च चोभासयतः।
आरोगो भाजमय ु
ु ािभवनदहन े सतसूयार् भवतः
् ाधीन स
सवार्न य ् षु नपभृ
ु ु
तय इह मे सूयवर् ादाः िक्षपत॥४॥

वेद-धमर्-शा-पिरपालन-सभा
 9884655618   8072613857   vdspsabha@gmail.com  vdspsabha.org
हर हर शकर 12 जय जय शकर

आिदयानािशताः षण्णवितगणसहसािवता रश्मयोऽये

मासे मासे िवभतािभवनभवनं पावयतः फुरित।

येषां भयपचारे ु
जगदवनकृ तां सतरश्यिथतानां
संसपे चािधमासे वतयजनमख ु ासिया न िकयते॥५॥
आिदयं मण्डलातः फुरदरुणवपते ु जसा यातिववं

पातमर्यानसायं समयिवभजनादृग्यजसामसे यम।्
पायं च पापकं च पिथतमितपिथज्ञािननामत ु रिमन ्

साक्षाद ् बमेयपायं सकलभयहरायगु मं संशयािम॥६॥
यछाऽिधिठतानां तपनिहमजलोसजर्नािदजर्गयां
आिदयानामशेषः पभवित िनयतः ववमासािधकारः।
यत प् ाधायं यनित वयमिप भगवान व् ादशतेष ु भूवा
तं तैलोयय मूलं पणमत परमं दैवतं सतसितम॥७॥ ्
वःीगधवर्यक्षा मिु नवरभजगाु यातधु ानाच िनयं

नृत ैगीत ैरभीशगु हनितवहन ैरगतः सेवया च।
यय पीितं िवतविमतपिरकरा वादश वादशैत े
हृयािभवार्लिखयाः सरिणभिणितिभतं भजे लोकबधमु ॥८॥ ्
बमाण्डे यय जमोिदतमषु िस परबममय ु ामजय
येय ं रूपं िशरोदोचरणपदजषा ु याहृतीनां तयेण।
तसयं बम पश्यायहरहमिभधं िनयमािदयरूपं
भूतानां भूनभः पभृितष ु वसतां पाणसूमांशमेकम॥९॥ ्
आिदये लोकचक्षय ु विहतमनसां योिगनां दृश्यमतः
वछवणार्भमूितं िवदिलतनयनोदारदृश्यािक्षयग्ु मम।्
ऋसामोगानगेण ं िनरितशयलसलोककामेशभावं
सवार्वयोिदतवादुिदतसमिु दतं बम शभ ं ु पपये॥१०॥

ओिमयगीथभते रवयवपदवीं पातवयक्षरेऽिमन ्
ययोपाितः समतं दुिरतमपनययकर् िबबे िथतय।
यत प् ज
ू ैकपधानायघमिखलमिप नित कृ वतािन
यातः सवोपतापान ह् रत ु परिशवः सोऽयमायो िभषनः॥११॥

आिदये मण्डलािचर्ः परुषिविभदयायतमयागमाम-
या गोपालागनायो नयनपथजषां ु योितषा दीयमानम।्
गायतीमसेय ं िनिखलजनिधयां पेरकं िववरूपम ्
नीलगीवं ितणेत ं िशवमिनशममु ावलभं संशयािम॥१२॥

वेद-धमर्-शा-पिरपालन-सभा
 9884655618   8072613857   vdspsabha@gmail.com  vdspsabha.org
हर हर शकर 13 जय जय शकर
अभाकपः शतागः िथरफिणितमयं मण्डलं रिश्मभेदाः
साहसातेष ु सत शिु तिभरिभिहताः िकिचदूनाच लक्षाः।
एकै केषां चतसतदन ु िदनमणेरािददेवय ितसः
कॢताततभावपकटनमिहताः सग्धरा वादशैताः॥१३॥
दुःवनं दुिन र्िमतं दुिरतमिखलमयामयानयसायान ्
दोषान दु् ःथानसंथगहगणजिनतान दु् टभूतान ग
् हादीन।्
िनधूनर् ोित िथरां च िशयिमह लभते मिु तमयेित चागे
ु पयहं पयरनाम
सकीय र् तोतरनं सकृ दिप मनजः ु ्
॥१४॥
॥इित शीमदपयदीिक्षतिवरिचतशीमदािदयतोतरनं सपूणमर् ॥्

वेद-धमर्-शा-पिरपालन-सभा
 9884655618   8072613857   vdspsabha@gmail.com  vdspsabha.org

You might also like