Comparison of Indic versions of the Discourse on Not-self (P
Anattalakkhaṇa-sutta, Skt. *Anātmalakṣaṇa-sūtra) (RS 22 no. 2)
G [8] eva me śuḏe eka s(*ama)e bhayava (*baraṇaia viharaḏi hiivaḏaṇa
rmiaḏava. tatra ho bhayava) [9] pacea bhikhu amatreḏi
P ekaṃ samayaṃ bhagavā bārāṇasiyaṃ viharati isipatane migadāye. tatra
kho bhagavā pañcavaggiye bhikkhū āmantesi bhikkhavo ti. bhadante ti te
bhikkhū bhagavato paccassosuṃ. bhagavā etad avoca
SBhV tatra bhagavān avaśiṣṭān pañcakān bhikṣūn āmantrayate sma
Mvu tatra khalu bhagavāṃ āyuṣmantāṃ paṃcakāṃ bhadravargīyān
āmantrayasi
Avś kiṃ manyadhve āyuṣmantaḥ
G (*ruo) bhikṣ(*a)v(*a) aṇa(*t)v(*a ruo iḏa bhikṣava atva bhaviśe) [10] ṇa iḏa
ruo avasae duhae sabatiye labh(*ea ya ruo eva va) [11] ruo bhodi eva ruo
ma hahui. yaspaḏ ayi ru(*o aṇatva taspi) [12] ruo avasae duhae sabataḏi ṇo
ya labhadi (*ruo eva va ruo) [13] bhodi eva ruo ma ahui
P rūpaṃ bhikkhave anattā. rūpañ ca hidaṃ bhikkhave attā abhavissa,
nayidaṃ rūpaṃ ābādhāya saṃvatteyya, labbhetha ca rūpe evaṃ me rūpaṃ
hotu, evaṃ me rūpaṃ mā ahosī ti. yasmā ca kho bhikkhave rūpaṃ anattā,
tasmā rūpaṃ ābādhāya saṃvattati, na ca labbhati rūpe evaṃ me rūpaṃ
hotu, evaṃ me rūpaṃ mā ahosī ti.
SBhV rūpaṃ bhikṣavo nātmā; rūpaṃ ced bhikṣava ātmā syān na rūpam
ābādhāya duḥkhāya saṃvarteta, labhyeta ca rūpasyaivaṃ me rūpaṃ
bhavatu, evaṃ mā bhūd iti. yasmāt tarhi bhikṣavo rūpam anātmā tasmād
rūpam ābādhāya duḥkhāya saṃvartate, na ca labhyate rūpasyaivaṃ me
bhavatu, evaṃ mā bhūd iti
Mvu rūpaṃ bhikṣavo anātmā vedanā anātmā saṃjñā anātmā saṃskārā
anātmā vijñānaṃ anātmaidaṃ rūpaṃ ce bhikṣavaḥ ātmā abhaviṣyat na va
rūpaṃ ābāndhāya duḥkhāya saṃvarteta ṛdhyāc ca rūpe kāmakārikatā
evaṃ me rūpaṃ bhavatu evaṃ mā bhavatu. yasmāc ca bhikṣavo rūpaṃ
anātmā tasmād rūpaṃ bādhāya duḥkhāya saṃvartati na cātra ṛdhyati
kāmakārikatā evaṃ me rūpaṃ bhavatu evaṃ mā bhavatu.
2
G [14] ithuami veḏaṇa saña sakhara. viñaṇa bhikṣava aṇatva. (*viñaṇa iḏa
bhikṣava) [15] atva bhaviśe ṇa iḏa viñaṇa avasae duhae sab(*a)tiye
l(*abhea ya viñaṇa) [16] eva va viñaṇa bhodi eva va viñaṇa ma ahui.
yasp(*aḏ ayi viñaṇa aṇatva) [17] taspi viñaṇo avasae duae sabataḏi ṇo ya
labhadi viñaṇa (*eva va) [18] viñaṇa bhodi eva va viñaṇa ma ahui.
G ta ki mañaspa ruo ṇic(*a va aṇica) [19] va. aṇica bhate. ya aṇica dukha va
suha va. dukha (*i)ḏa bhate. ya puṇo an(*i)ca [20] dukha viparaṇamadhama
kala ṇa samaṇupaśaḏo ee mamo eao amo spi [21] eḏa me atva ḏi. ṇo
(*iḏa) bhate.
P taṃ kiṃ maññatha bhikkhave rūpaṃ niccaṃ vā aniccaṃ vā ti. aniccaṃ
bhante. yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā ti. dukkhaṃ bhante.
yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ
samanupassituṃ etaṃ mama, eso ’ham asmi, eso me attā ti. no hetaṃ
bhante.
SBhV kiṃ manyadhve bhikṣavo rūpaṃ nityaṃ vā <anityaṃ vā>. anityam
idaṃ bhadanta. yat punar anityaṃ duḥkhaṃ vā tan na vā duḥkham.
duḥkham idaṃ bhadanta. yat punar anityaṃ duḥkhaṃ vipariṇāmadharmi,
api nu tac chrutavān āryaśrāvaka ātmata upagacched etan mama, eso 'ham
asmy, eṣa me ātmeti. no bhadanta.
Mvu [parallel is very word]
Avś kiṃ manyadhve āyuṣmantaḥ. rūpaṃ nityaṃ vā anityaṃ vā. anityam
idam āyuṣman guptika. yat punar anityaṃ duḥkhaṃ vā tan na vā duḥkham.
duḥkham idam āyuṣman guptika. yat punar anityaṃ duḥkhaṃ
vipariṇāmadharma satyam api tac chrutavān āryaśrāvaka ātmata
upagacched etan mama, eṣo ’ham asmi, eṣa me ātmety evam etat. no
āyuṣman guptika.
G ta ki mañaa veḏaṇo ṇica va aṇica va. aṇi(*ca) [22] hi bhate. ya aṇica
dukha va ta suha va. dukha iḏa bhate. ya puṇa aṇica dukha
viparaṇama[23]dhame kala ṇu eḏa samaṇupaśaḏa ee mama eao (*amo
spi) eḏa me atva [24] ḏi. ṇo i bhate. ithuami saña sakhara viñaṇo.
P vedanā… saññā… saṅkhārā… viññāṇaṃ niccaṃ vā aniccaṃ vā ti. aniccaṃ
bhante. yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā ti. dukkhaṃ bhante.
yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ
samanupassituṃ etaṃ mama, eso ’ham asmi, eso me attā ti. no hetaṃ
bhante.
SBhV kiṃ manyadhve bhikṣavo vedanā saṃjñā saṃskārā vijñānaṃ nityaṃ
vā anityaṃ vā. anityam idaṃ bhadanta. yat punar anityaṃ <duḥkhaṃ> vā
3
tan na vā duḥkham. duḥkham idaṃ bhadanta. yat punar anityaṃ
<duḥkham> vipariṇāmadharmi, api nu tac chrutavān āryaśrāvaka ātmata
upagacched etan mama, eṣo 'ham asmy, eṣa me ātmeti. no bhadanta.
Mvu [parallel is very word]
Avś kiṃ manyadhve āyuṣmantaḥ. vedanā saṃjñā saṃskārā vijñānaṃ
nityaṃ vā anityaṃ vā. anityam idam āyuṣman guptika. yat punar anityaṃ
duḥkham. duḥkham idam āyuṣman guptika. yat punar anityaṃ duḥkhaṃ
vipariṇāmadharma api tac.chrutavān.āryaśrāvaka ātmata upagacched etan
mama, eṣo ’ham asmy, eṣa me ātmeti. no āyuṣman guptika.
G e ? + ? ? ? ? ? /// [25] ariaṣavao ruehi ṇividaḏi veḏaṇae ṇividaḏi sañae
ṇividaḏi (*sakhare)[26]hi ṇividaḏi viñaṇaspi ṇividaḏi. ṇiviṇo virajaḏi virae
vimucaḏi. vimuta[27]spa vimutam eva ñaṇa bhadi kṣiṇa jaḏi vuṣiḏa
bramahio kriḏa me ḵaraṇao [28] (*ṇa)varo ima ? tva ḏi payaṇadi.
P evaṃ passaṃ bhikkhave sutavā ariyasāvako rūpasmim pi nibbindati,
vedanāya pi nibbindati, saññāya pi nibbindati, saṅkhāresu pi nibbindati,
viññāṇasmim pi nibbindati. nibbindaṃ virajjati, virāgā vimuccati.
vimuttasmiṃ vimuttam iti ñāṇaṃ hoti. khīṇā jāti, vusitaṃ brahmacariyaṃ,
kataṃ karaṇīyaṃ, nāparaṃ itthattāyā ti pajānātī ti.
SBhV yataś ca bhikṣavaḥ śrutavān āryaśrāvaka imāṃ pañca
upādānaskandhān naivātmato nātmīyataḥ samanupaśyati. sa evaṃ
samanupaśyan na kiñcil loka upādatte. anupādadāno na paritasyati
aparitasya ātmaiva parinirvāti, kṣīṇā me jātiḥ, uṣitaṃ brahmacaryam, kṛtaṃ
karaṇīyam, nāparam asmād bhavaṃ prajānāmīti.
Avś evaṃdarśī āyuṣmantaḥ śrutavān āryaśrāvako rūpād api nirvidyate
vedanāyāḥ saṃjñāyāḥ saṃsakārebhyo vijñānād api. nirviṇṇo virajyate
virakto vimucyate vimuktam evaṃ jñānadarśanaṃ bhavati kṣīṇā me jātir
uṣitaṃ brahmacaryaṃ ktaṃ karaṇīyaṃ nāparam asmād bhavaṃ
prajānāmīti.
G imaspi ca vaaraṇo bhaiamaṇ(*o) [29] paceaṇa bhikhuṇa aṇuaḏe asrave
cita vimuta. iḏam e(*ya) [30] bhayava. atamaṇa pacea bhikhu.
P idam avoca bhagavā. attamanā pañcavaggiyā bhikkhū bhagavato
bhāsitaṃ abhinanduṃ. imasmiñ ca pana veyyākaraṇasmiṃ bhaññamāne
pañcavaggiyānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsū ti.
tena kho pana samayena cha loke arahanto honti.
4
SBhV asmin khalu dharmaparyāye bhāṣyaṃāṇe avaśiṣṭanāṃ pañcakānāṃ
bhikṣūṇām anupādāyāśravebhyaś cittāni vimuktāni. tena khalu samayena
pañca loke 'rhanto, bhagavāṃś ca ṣaṣṭha iti.
Mvu idam avocado bhagavāṃ vārāṇasyāṃ viharanto ṛṣivadane mṛgadāve.
imasmiṃś ca punar vyākaraṇe bhāṣyamāṇe trayo bhikṣū balavaśībhāvaṃ
prāpuṇensuḥ aśītīnāṃ ca devakoṭīnāṃ virajā vigatamalā dharmeṣu
dharmacakṣūṇi viśuddhāni. āttamanā te bhikṣū bhagavato bhāṣitam
abhinande.
Avś asmin khalu dharmaparyāye bhāṣyamāṇe teṣāṃ sahajātakānāṃ virajo
vigatamalaṃ dharmeṣu dharmacakṣur utpannam.